ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 49 : PALI ROMAN Apa.A.1 (visuddha.1)

                     9. Khadiravaniyattherāpadānavaṇṇanā
     gaṅgā bhāgīrathī nāmātiādikaṃ āyasmato khadiravaniyattherassa apadānaṃ.
Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni
upacinanto padumuttarassa bhagavato kāle haṃsavatīnagare titthanāvikakule nibbattitvā
mahāgaṅgāya payāgatitthe titthanāvāya kammaṃ karonto ekadivasaṃ sasāvakasaṃghaṃ
bhagavantaṃ gaṅgātīraṃ upagataṃ disvā pasannamānaso nāvāsaṅghāṭaṃ yojetvā
mahantena pūjāsakkārena paratīraṃ pāpetvā aññataraṃ bhikkhuṃ satthārā āraññakānaṃ
bhikkhūnaṃ aggaṭṭhāne ṭhapiyamānaṃ disvā taṃ ṭhānantaraṃ patthetvā bhagavato
bhikkhusaṃghassa ca mahādānaṃ pavattetvā paṇidhānaṃ akāsi. Bhagavā tassa patthanāya
avañjhabhāvaṃ byākāsi.
     So tato paṭṭhāya puññāni upacinanto devamanussesu saṃsaranto
ubhayasampattiyo anubhavitvā imasmiṃ buddhuppāde magadharaṭṭhe nālakagāme
rūpasāriyā nāma brāhmaṇiyā kucchimhi nibbatti. Taṃ vayappattaṃ mātāpitaro
gharabandhanena bandhitukāmā hutvā tassa ārocesuṃ. So sāriputtattherassa
pabbajitabhāvaṃ sutvā "mayhaṃ jeṭṭhabhātā ayyo upatisso imaṃ vibhavaṃ chaḍḍetvā
pabbajito, tena vantaṃ kheḷapiṇḍaṃ kathāhaṃ anubhavissāmī"ti jātasaṃvego pāsaṃ
anupagacchamānamigo viya ñātake vañcetvā hetusampattiyā codiyamāno bhikkhūnaṃ
santikaṃ gantvā dhammadesanāpatino kaniṭṭhabhāvaṃ nivedetvā attano pabbajjāya
@Footnote: 1 cha.Ma. samattā. evamuparipi.
Chandaṃ ārocesi. Bhikkhū taṃ pabbājetvā paripuṇṇavīsativassaṃ upasampādetvā
kammaṭṭhāne niyojesuṃ. So kammaṭṭhānaṃ gahetvā khadiravanaṃ pavisitvā vissamanto
ghaṭṭento vāyamanto ñāṇassa paripākaṃ gatattā nacirasseva chaḷabhiñño
arahā ahosi. So arahā hutvā satthāraṃ dhammasenāpatiṃ ca vandituṃ senāsanaṃ
saṃsāmetvā pattacīvaramādāya nikkhamitvā anupubbena sāvatthiṃ patvā jetavanaṃ
pavisitvā satthāraṃ dhammasenāpatiṃ ca vanditvā katipāhaṃ jetavane vihāsi. Atha
naṃ satthā ariyagaṇamajjhe nisinno āraññakānaṃ bhikkhūnaṃ aggaṭṭhāne ṭhapesi
"etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ āraññakānaṃ yadidaṃ revato"ti. 1-
     [628] Evaṃ etadaggaṭṭhānaṃ patvā attano pubbakammaṃ saritvā
pītisomanassavasena pubbacaritāpadānaṃ pakāsento gaṅgā bhāgīrathītiādimāha.
Tattha gaṅgāti gāyamānā ghosaṃ kurumānā gacchatīti gaṅgā. Atha vā go vuccati
paṭhavī, tasmiṃ gatā pavattāti gaṅgā. Anotattadahaṃ tikkhattuṃ padakkhiṇaṃ katvā
gataṭṭhāne āvaṭṭagaṅgāti ca pabbatamatthakena gataṭṭhāne bahalagaṅgāti ca
tiracchānapabbataṃ vijjhitvā gataṭṭhāne umaṅgagaṅgāti ca tato bahalapabbataṃ
paharitvā pañcayojanaṃ ākāsena gataṭṭhāne ākāsagaṅgāti ca tassā patitaṭṭhānaṃ
chinditvā jātaṃ pañca yojanaṃ pokkharaṇīkūlaṃ chinditvā tattha pana pañcaṅaguli
viya pañca dhārā hutvā gaṅgā yamunā sarabhū mahī aciravatīti pañca nāma
hutvā jambudīpaṃ pañca bhāgaṃ pañca koṭṭhāsaṃ katvā pañca bhāge pañca
koṭṭhāse ito gatā pavattāti bhāgīrathī. Gaṅgā ca sā bhāgīrathī ceti
gaṅgā bhāgīrathī. "bhāgīrathī gaṅagā"ti vattabbe gāthābandhasukhatthaṃ pubbacariyavasena 2-
vuttanti daṭṭhabbaṃ. Himavantā pabhāvitāti satte hiṃsati sītena hanati matheti
āloḷetīti himo, himo assa atthīti himavā, tato himavantato paṭṭhāya
pabhāvitā pavattā sandamānāti himavantapabhāvitā. Kutitthe nāviko āsinti
tassā gaṅgāya caṇḍasotasamāpanne visamatitthe kevaṭṭakule uppanno nāviko
āsiṃ ahosinti attho. Orime ce tariṃ 3- ahanti sampattasampattamanusse
pārimā tīrā orimaṃ tīraṃ ahaṃ tariṃ tāresinti attho.
@Footnote: 1 aṅ. ekaka. 20/203/24.  2 Sī. pubbaparicayavasena.  3 pāḷi. orimaṃ ca tare.
     [629] Padumuttaro nāyakoti 1- dvipadānaṃ uttamo satte nibbānaṃ
nāyako pāpanako padumuttarabuddho mama puññasampattiṃ nipphādento.
Vasīsatasahassehi khīṇāsavasatasahassehi gaṅgāsotaṃ tarituṃ titthaṃ pattoti sambandho.
     [630] Bahū nāvā samānetvāti sampattaṃ taṃ sammāsambuddhaṃ disvā
vaḍḍhakīhi suṭṭhu saṅkhataṃ kataṃ nipphāditaṃ bahū nāvāyo samānetvā dve dve
nāvāyo ekato katvā tassā nāvāya upari maṇḍapachadanaṃ katvā narāsabhaṃ
padumuttarasambuddhaṃ paṭimāniṃ pūjesinti attho.
     [631] Āgantvāna ca sambuddhoti evaṃ saṅghaṭitāya nāvāya tattha
āgantvāna tañca nāvakaṃ nāvamuttamaṃ āruhīti sambandho. Vārimajjhe ṭhito
satthāti nāvamāruḷho satthā gaṅgājalamajjhe ṭhito samāno imā
somanassapaṭisaṃyuttagāthā abhāsatha kathesīti sambandho.
     [632] Yo so tāresi sambuddhanti yo so nāviko gaṅgāsotāya
sambuddhaṃ atāresi. Saṃghañcāpi anāsavanti na kevalameva sambuddhaṃ tāresi,
anāsavaṃ nikkilesaṃ saṃghañcāpi tāresīti attho. Tena cittapasādenāti tena
nāvāpājanakāle uppannena somanassasahagatacittapasādena devaloke chasu
kāmasaggesu ramissati dibbasampattiṃ anubhavissatīti attho.
     [633] Nibbattissati te byamhanti devaloke uppannassa te
tuyhaṃ byamhaṃ vimānaṃ sukataṃ suṭṭhu nibbattaṃ nāvasaṇṭhitaṃ nāvāsaṇṭhānaṃ
nibbattissati pātubhavissatīti attho. Ākāse pupphachadananti nāvāya
uparimaṇḍapakatakammassa nissandena sabbadā gatagataṭṭhāne ākāse pupphachadanaṃ
dhārayissatīti sambandho.
     [634] Aṭṭhapaññāsakappamhīti ito puññakaraṇakālato paṭṭhāya
aṭṭhapaṇṇāsakappaṃ atikkamitvā nāmena tārako nāma cakkavattī khattiyo
@Footnote: 1 pāḷi. padumuttaranāyako.
Cāturanto catūsu dīpesu issaro vijitāvī jitavanto 1- bhavissatīti sambandho.
Sesagāthā uttānatthāva.
     [637] Revato nāma nāmenāti revatīnakkhattena jātattā "revato"ti
laddhanāmo brahmabandhu brāhmaṇaputtabhūto bhavissati brāhmaṇakule
uppajjissatīti attho.
     [639] Nibbāyissatināsavoti nikkileso khandhaparinibbānena
nibbāyissati.
     [640] Vīriyaṃ me dhuradhorayhanti evaṃ padumuttarena bhagavato byākato
ahaṃ kamena pāramitākoṭiṃ patvā me mayhaṃ vīriyaṃ asithilavīriyaṃ dhuradhorayhaṃ
dhuravāhaṃ dhurādhāraṃ yogehi khemassa nibbhayassa nibbānassa adhivāhanaṃ āvahanaṃ
ahosīti attho. Dhāremi antimaṃ dehanti idānāhaṃ sammāsambuddhasāsane
pariyosānasarīraṃ dhāremīti sambandho.
     So aparabhāge attano jātagāmaṃ gantvā "cālā upacālā
sīsūpacālā"ti tissannaṃ bhaginīnaṃ putte "cālā upacālā sīsūpacālā"ti tayo
bhāgineyye ānetvā pabbājetvā kammaṭṭhāne niyojesi. Te kammaṭṭhānaṃ
anuyuttā vihariṃsu.
     Tasmiṃ ca samaye therassa kocideva ābādho uppanno, taṃ sutvā
sāriputtatthero "revatassa gilānapucchanaṃ adhigamapucchanañca karissāmī"ti upagañchi.
Revatatthero dhammasenāpatiṃ dūratova āgacchantaṃ disvā tesaṃ sāmaṇerānaṃ
satuppādavasena ovadiyamāno cāleti gāthaṃ abhāsittha. Tattha cāle upacāle
sīsūpacāleti tesaṃ ālapanaṃ. Cālā upacālā sīsūpacālāti hi itthiliṅgavasena 2-
laddhanāmā tayo dārakā pabbajitāpi tathā vohariyyanti, "cālī upacālī
sīsūpacālīti tesaṃ nāmānī"ti ca vadanti. Yadatthaṃ "cāle"tiādinā āmantanaṃ
kataṃ, taṃ dassento "patissatā nu kho viharathā"ti vatvā tattha kāraṇaṃ āha
@Footnote: 1 Ma. vijitavanto.  2 Sī. nibbattiliṅgavasena.
"āgato vo vālaṃ viya vedhī"ti. Patissatāti patissatikā. 1- Khoti avadhāraṇe.
Āgatoti āgañchi. Voti tumhākaṃ. Vālaṃ viya vedhīti vālavedhi viya.
Ayañhettha saṅkhepattho:- tikkhajavananibbedhikapaññatāya vālavedhirūpo satthukappo
tumhākaṃ mātulatthero āgato, tasmā samaṇasaññaṃ upaṭṭhapetvā satisampajaññayuttā
eva hutvā viharatha, yathādhigate vihāre appamattā bhavathāti.
     Taṃ sutvā te sāmaṇerā dhammasenāpatissa paccuggamanādivattaṃ katvā
ubhinnaṃ mātulattherānaṃ paṭisanthāravelāyaṃ nātidūre samādhiṃ samāpajjitvā
nisīdiṃsu. Dhammasenāpati revatattherena saddhiṃ paṭisanthāraṃ katvā uṭṭhāyāsanā
te sāmaṇere upasaṅkami, te tathā kālaparicchedassa katattā there upasaṅkamante
uṭṭhahitvā vanditvā aṭṭhaṃsu. Thero "katarakataravihārena viharathā"ti pucchitvā
tehi "imāya imāyā"ti vutte dārakepi evaṃ vinento "mayhaṃ bhātiko
saccavādī 2- vata dhammassa anudhammacārin"ti theraṃ pasaṃsanto pakkāmi. Sesamettha
uttānatthamevāti.
                   Khadiravaniyattherāpadānavaṇṇanā niṭṭhitā.
                          ------------



             The Pali Atthakatha in Roman Book 49 page 366-370. http://84000.org/tipitaka/atthapali/read_rm.php?B=49&A=9152              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=49&A=9152              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=11              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=1137              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=1522              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=1522              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]