ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 49 : PALI ROMAN Apa.A.1 (visuddha.1)

                  7. Aññāsikoṇḍaññattherāpadānavaṇṇanā
     padumuttarasambuddhantiādikaṃ āyasamto aññāsikoṇḍaññattherassa
apadānaṃ. Ayaṃ kira purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni
puññāni upacinanto padumuttarassa bhagavato kāle haṃsavatīnagare gahapatimahāsālakule
nibbattitvā viññutaṃ patvā ekadivasaṃ satthu santike dhammaṃ suṇanto
satthāraṃ ekaṃ bhikkhuṃ attano sāsane paṭhamaṃ paṭividdhadhammarattaññūnaṃ aggaṭṭhāne
ṭhapentaṃ disvā sayampi taṃ ṭhānantaraṃ patthento satasahassabhikkhuparivārassa
bhagavato sattāhaṃ mahādānaṃ pavattetvā paṇidhānaṃ akāsi. Satthāpissa
anantarāyataṃ disvā bhāviniṃ sampattiṃ byākāsi. So yāvajīvaṃ puññāni karonto
satthari parinibbute cetiye patiṭṭhāpiyamāne anto cetiye ratanagharaṃ kārāpesi,
cetiyaṃ parivāretvā sahassaratanagghikāni ca kāresi.
     So evaṃ puññāni katvā tato cavitvā devamanussesu saṃsaranto
vipassissa bhagavato kāle mahākālo nāma kuṭumbiko hutvā aṭṭhakarīsamatte
khette sāligabbhaṃ phāletvā gahitasālitaṇḍulehi asambhinnakhīrapāyāsaṃ sampādetvā
tattha madhusappisakkarādayo pakkhipitvā buddhappamukhassa saṃghassa adāsi. Sāligabbhaṃ
phāletvā gahitagahitaṭṭhānaṃ puna pūrati. Puthukakāle puthukaggaṃ nāma adāsi. Lāyane
lāyanaggaṃ, veṇikaraṇe veṇaggaṃ, kalāpādikaraṇe kalāpaggaṃ, khalaggaṃ, minaggaṃ,
bhaṇḍaggaṃ, koṭṭhagganti evaṃ ekasasse nava vāre aggadānaṃ adāsi, tampi
sassaṃ atirekataraṃ sampannaṃ ahosi.
     Evaṃ yāvajīvaṃ puññāni katvā tato cuto devaloke nibbattitvā
devesu ca manussesu ca saṃsaranto amhākaṃ bhagavato uppattito puretarameva
kapilavatthunagarassa avidūre doṇavatthunāmake brāhmaṇagāme brāhmaṇamahāsālakule
nibbatti, tassa koṇḍaññoti gottato āgataṃ nāmaṃ ahosi. So vayappatto
tayo vede uggahetvā lakkhaṇamantesu ca pāraṃ agamāsi. Tena samayena
amhākaṃ bodhisatto tusitapurato cavitvā kapilavatthupure suddhodanamahārājassa
gehe nibbatti, tassa nāmaggahaṇadivase aṭṭhuttarasatesu brāhmaṇesu upanītesu
ye aṭṭha brāhmaṇā lakkhaṇapariggahaṇatthaṃ mahātalaṃ 1- upanītā. So tesu
sabbanavako hutvā mahāpurisassa lakkhaṇanipphattiṃ disvā "ekaṃsena ayaṃ buddho
bhavissatī"ti niṭṭhaṃ gantvā mahāsattassa abhinikkhamanaṃ udikkhanto vicarati.
     Bodhisattopi kho mahatā parivārena vaḍḍhamāno anukkamena vuḍḍhippatto
ñāṇaparipākaṃ gantvā ekūnatiṃsatime vasse mahābhinikkhamanaṃ nikkhamanto
anomānadītīre pabbajitvā anukkamena uruvelaṃ gantvā padhānaṃ padahi. Tadā
koṇḍañño māṇavo mahāsattassa pabbajitabhāvaṃ sutvā lakkhaṇapariggāhaka-
brāhmaṇānaṃ puttehi vappamāṇavādīhi saddhiṃ attapañcamo pabbajitvā
anukkamena bodhisattassa santikaṃ upasaṅkamitvā chabbassāni taṃ upaṭṭhahanto
tassa oḷārikāhāraparibhogena nibbinno apakkamitvā isipatanaṃ agamāsi. Atha
kho bodhisatto oḷārikāhāraparibhogena laddhakāyabalo visākhapuṇṇamāyaṃ 2-
bodhirukkhamūle aparājitapallaṅke nisinno tiṇṇaṃ mārānaṃ matkakaṃ madditvā
abhisambuddho hutvā sattasattāhaṃ bodhimaṇḍeyeva vītināmetvā pañcavaggiyānaṃ
ñāṇaparipākaṃ ñatvā āsāḷhīpuṇṇamāyaṃ isipatanaṃ gantvā tesaṃ dhammacakkappavattana-
suttantaṃ 3- kathesi. Desanāpariyosāne koṇḍaññatthero aṭṭhārasahi
brahmakoṭīhi saddhiṃ sotāpattiphale patiṭṭhāsi. Atha pañcamiyaṃ pakkhassa
anattalakkhaṇasuttantadesanāya 4- arahattaṃ sacchākāsi.
@Footnote: 1 Ma. mahātale.  2 cha.Ma. vesākha..., evamuparipi.
@3 vi. mahā. 4/13/13, saṃ. mahā. 19/1081/367.  4 vi. mahā. 4/20/17, saṃ. kha.
@17/59/55.
     [596] Evaṃ so arahattaṃ patvā "kiṃ kammaṃ katvā ahaṃ lokuttarasukhaṃ
adhigatomhī"ti upadhārento attano pubbakammaṃ paccakkhato ñatvā somanassavasena
pubbacaritāpadānaṃ udānavasena dassento padumuttarasambuddhantiādimāha.
Tassattho heṭṭhā vuttoyeva. Lokajeṭṭhaṃ vināyakanti sakalassa sattalokassa
jeṭṭhaṃ padhānanti attho. Visesena veneyyasatte saṃsārasāgarassa paratīraṃ
amatamahānibbānaṃ neti sampāpetīti vināyako, taṃ vināyakaṃ. Buddhabhūmimanuppattanti
buddhassa bhūmi patiṭṭhānaṭṭhānanti buddhabhūmi, sabbaññutaññāṇaṃ, taṃ anuppatto
paṭividdhoti buddhabhūmimanuppatto, taṃ buddhabhūmimanuppattaṃ, sabbaññutappattaṃ
buddhabhūtanti attho. Paṭhamaṃ addasaṃ ahanti paṭhamaṃ visākhapuṇṇamiyā rattiyā
paccūsasamaye buddhabhūtaṃ padumuttarasambuddhaṃ ahaṃ addakkhinti attho.
     [597] Yāvatā bodhiyā mūleti yattakā bodhirukkhasamīpe yakkhā
samāgatā rāsibhūtā sambuddhaṃ buddhabhūtaṃ taṃ buddhaṃ pañjalīkatā dasaṅgulisamodhānaṃ
añjalipuṭaṃ sirasi ṭhapetvā vandanti namassantīti sambandho.
     [598] Sabbe devā tuṭṭhamanāti buddhabhūtaṭṭhānaṃ āgatā te sabbe
devā tuṭṭhacittā ākāse sañcarantīti sambandho. Andhakāratamonudoti ativiya
andhakāraṃ mohaṃ nudo khepano ayaṃ buddho anuppattoti attho.
     [599] Tesaṃ hāsaparetānanti hāsehi pītisomanassehi samannāgatānaṃ
tesaṃ devānaṃ mahānādo mahāghoso avattatha pavattati, 1- sammāsambuddhasāsane
kilese saṅkilese dhamme jhāpayissāmāti sambandho.
     [600] Devānaṃ giramaññāyāti vācāya thutivacanena saha udīritaṃ devānaṃ
saddaṃ jānitvā haṭṭho haṭṭhena cittena somanassasahagatena cittena
ādibhikkhaṃ paṭhamaṃ āhāraṃ buddhabhūtassa ahaṃ adāsinti sambandho.
     [602] Sattāhaṃ abhinikkhammāti mahābhinikkhamānaṃ nikkhamitvā sattāhaṃ
padhānaṃ katvā sabbaññutaññāṇapadaṭṭhānaṃ arahattamaggañāṇasaṅkhātaṃ bodhiṃ
@Footnote: 1 Sī. pavattathāti pavattati, i. pavattatha pavattati.
Ajjhagamaṃ adhigañchiṃ 1- ahanti attho. Idaṃ me paṭhamaṃ bhattanti idaṃ bhattaṃ
sarīrayāpanaṃ brahmacārissa uttamacārissa me mayhaṃ iminā devaputtena paṭhamaṃ
dinnaṃ ahosīti attho.
     [603] Tusitā hi idhāgantvāti tusitabhavanato idha manussaloke
āgantvā yo devaputto me mama bhikkhaṃ upānayi adāsi, taṃ devaputtaṃ
kittayissāmi kathessāmi pākaṭaṃ karissāmi. Bhāsato bhāsantassa mama vacanaṃ
suṇāthāti sambandho. Ito paraṃ anuttānapadameva vaṇṇayissāma.
     [607] Tidasāti tāvatiṃsabhavanā. Agārāti attano uppannabrāhmaṇagehato
nikkhamitvā pabbajitvā cha saṃvaccharāni dukkarakārikaṃ karontena
bodhisattena saha vasissatīti sambandho.
     [608] Tato sattamake vasseti tato pabbajitakālato paṭṭhāya
sattame saṃvacchare. Buddho saccaṃ kathessatīti chabbassāni dukkarakārikaṃ katvā
sattamasaṃvacchare buddho hutvā bārāṇasiyaṃ isipatane migadāye dhammacakkappavattana-
suttantadesanāya dukkhasamudayanirodhamaggasaccasaṅkhātaṃ catusaccaṃ kathessatīti
attho. Koṇḍañño nāma nāmenāti nāmena gottanāmavasena koṇḍañño
nāma. Paṭhamaṃ sacchikāhitīti pañcavaggiyānamantare paṭhamaṃ ādito eva
sotāpattimaggañāṇaṃ sacchikāhiti paccakkhaṃ karissatīti attho.
     [609] Nikkhantenānupabbajinti nikkhantena bodhisattena saha nikkhamitvā
anupabbajinti attho. Tathā anupabbajitvā mayā padhānaṃ vīriyaṃ sukataṃ suṭṭhu
kataṃ daḷhaṃ katvā katanti attho. Kilese jhāpanatthāyāti kilese sosanatthāya
viddhaṃsanatthāya anagāriyaṃ agārassa ahitaṃ kasivaṇijjādikammavirahitaṃ sāsanaṃ
pabbajiṃ paṭipajjinti attho.
     [610] Abhigantvāna 2- sabbaññūti sabbaṃ atītānāgatapaccuppannaṃ vā
saṅkhāravikāralakkhaṇanibbānapaññattisaṅkhātaṃ ñeyyaṃ vā jānanto devehi saha
@Footnote: 1 i. adhigacchiṃ.  2 pāḷi. adhigantvāna.
Vattamāne satta loke buddho migāraññaṃ 1- migadāya vihāraṃ abhigantvā
upasaṅkamitvā me mayā sacchikatena iminā sotāpattimaggañāṇena amatabheriṃ
amatamahānibbānabheriṃ ahani pahari dassesīti attho.
     [611] So dānīti so ahaṃ paṭhamaṃ sotāpanno idāni arahattamaggañāṇena
amataṃ santaṃ vūpasantasabhāvaṃ padaṃ pajjitabbaṃ pāpuṇitabbaṃ anuttaraṃ
uttaravirahitaṃ nibbānaṃ patto adhigatoti attho. Sabbāsave pariññāyāti
kāmāsavādayo sabbe āsave pariññāya pahānapariññāya pajahitvā anāsavo
nikkileso viharāmi iriyāpathavihārena vāsaṃ kappemi. Paṭisambhidā catassotyādayo
gāthāyo vuttatthāyeva.
     Atha naṃ satthā aparabhāge jetavanamahāvihāre bhikkhusaṃghamajjhe
paññattavarabuddhāsane nisinno paṭhamaṃ paṭividdhadhammabhāvaṃ dīpento "etadaggaṃ bhikkhave
mama sāvakānaṃ bhikkhūnaṃ rattaññūnaṃ yadidaṃ aññāsikoṇḍañño"ti 2- etadagge
ṭhapesi. So dvīhi aggasāvakehi attani kariyamānaṃ paramanipaccakāraṃ,
gāmantasenāsane ākiṇṇavihārañca pariharitukāmo, vivekābhiratiyā viharitukāmo ca
attano santikaṃ upagatānaṃ gahaṭṭhapabbajitānaṃ paṭisanthārakaraṇampi papañcaṃ
maññamāno satthāraṃ āpucchitvā himavantaṃ pavisitvā chaddantehi nāgehi
upaṭṭhiyamāno chaddantadahatīre dvādasa vassāni vasi. Evaṃ tattha vasantaṃ theraṃ
ekadivasaṃ sakko devarājā upasaṅkamitvā vanditvā ṭhito evamāha "sādhu me
bhante ayyo dhammaṃ desetū"ti. Thero tassa catusaccagabbhaṃ tilakkhaṇāhataṃ
suññatāpaṭisaṃyuttaṃ nānānayavicittaṃ amatogadhaṃ buddhalīlāya dhammaṃ desesi. Taṃ
sutvā sakko attano pasādaṃ pavedento:-
               "esa bhiyyo pasīdāmi   sutvā dhammaṃ mahārasaṃ 3-
               virāgo desito dhammo  anupādāya sabbaso"ti 4-
@Footnote: 1 pāḷi. mahāraññaṃ.  2 aṅ. ekaka. 20/188/23.  3 i. mahārahaṃ.
@ 4 khu. thera. 26/673/364.
Thutiṃ akāsi. Thero chaddantadahatīre dvādasa vassāni vasitvā upakaṭṭhe
parinibbāne satthāraṃ upasaṅkamitvā parinibbānaṃ anujānāpetvā tattheva
gantvā parinibbāyīti.
               Aññāsikoṇḍaññattherāpadānavaṇṇanā niṭṭhitā. 1-
                           ----------



             The Pali Atthakatha in Roman Book 49 page 358-363. http://84000.org/tipitaka/atthapali/read_rm.php?B=49&A=8953              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=49&A=8953              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=9              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=1075              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=1446              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=1446              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]