ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 49 : PALI ROMAN Apa.A.1 (visuddha.1)

                      4 Anuruddhattherāpadānavaṇṇanā
      sumedhaṃ bhagavantāhantiādikaṃ āyasmato anuruddhattherassa apadānaṃ. Ayampi
purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni
upacinanto padumuttarassa bhagavato kāle vibhavasampanne kuṭumbikakule nibbatti.
Vayappatto ekadivasaṃ vihāraṃ gantvā satthu santike dhammaṃ suṇanto satthārā
ekaṃ bhikkhuṃ dibbacakkhukānaṃ aggaṭṭhāne ṭhapentaṃ disvā sayampi taṃ ṭhānaṃ
patthetvā satasahassabhikkhuparivārassa bhagavato sattāhaṃ mahādānaṃ pavattetvā
Sattame divase bhagavato bhikkhusaṃghassa ca uttamāni vatthāni datvā paṇidhānaṃ
akāsi. Satthāpissa anantarāyena samijjhanabhāvaṃ disvā "anāgate gotamassa
sammāsambuddhassa sāsane dibbacakkhukānaṃ aggo bhavissatī"ti byākāsi. Sopi
tattha puññāni karonto satthari parinibbute sattayojanike kanakathūpe bahukaṃsapātiyo
dīparukkhehi dīpakapallikāhi ca "dibbacakkhuñāṇassa upanissayo 1- hotū"ti uḷāraṃ
dīpapūjaṃ akāsi. Evaṃ yāvajīvaṃ puññāni katvā devamanussesu saṃsaranto
kassapassa bhagavato kāle bārāṇasiyaṃ kuṭumbikagehe nibbattitvā viññutaṃ
patto satthari parinibbute niṭṭhite yojanike kanakathūpe bahukaṃsapātiyo
sappimaṇḍassa pūretvā majjhe ca ekekaṃ guḷapiṇḍaṃ ṭhapetvā mukhavaṭṭiyā
mukhavaṭṭiṃ phusāpento cetiyaṃ parikkhipāpesi. Attanā gahitakaṃsapātiṃ sappimaṇḍassa
pūretvā sahassavaṭṭiyo jālāpetvā sīse ṭhapetvā sabbarattiṃ cetiyaṃ
anupariyāyi.
      Evaṃ tasmimpi attabhāve yāvajīvaṃ kusalaṃ katvā devaloke nibbattitvā
tattha yāvatāyukaṃ ṭhatvā tato cuto anuppanne buddhe bārāṇasiyaṃyeva duggatakule
nibbatti, "annabhāro"tissa nāmaṃ ahosi. So sumanaseṭṭhissa nāma gehe kammaṃ
karonto jīvati. Ekadivasaṃ so upariṭṭhaṃ nāma paccekabuddhaṃ nirodhasamāpattito
vuṭṭhāya gandhamādanapabbatato ākāsenāgantvā bārāṇasīnagaradvāre otaritvā
cīvaraṃ pārupitvā nagare piṇḍāya carantaṃ disvā pasannamānaso pattaṃ gahetvā
attano atthāya ṭhapitaṃ bhāgabhattaṃ 2- patte pakkhipitvā paccekabuddhassa dātukāmo
ārabhi. Bhariyāpissa attano bhāgabhattañca tattheva pakkhipi. So taṃ netvā
paccekabuddhassa hatthe ṭhapesi. Paccekabuddho taṃ gahetvā anumodanaṃ katvā
pakkāmi. Taṃ divasaṃ sumanaseṭṭhissa chatte adhivatthā devatā "aho dānaṃ
paramadānaṃ, upariṭṭhe suppatiṭṭhitan"ti mahāsaddena anumodi. Taṃ sutvā
sumanaseṭṭhi "evaṃ devatāya anumoditaṃ idameva uttamadānan"ti cintetvā tattha
pattiṃ yāci. Annabhāro pana tassa pattiṃ adāsi. Tena pasannacitto
@Footnote: 1 Sī. paccayo.  2 Sī., Ma., i. bhattavaḍḍhitaṃ.
Sumanaseṭṭhi tassa sahassaṃ datvā "ito paṭṭhāya tuyhaṃ sahassena kammakaraṇakiccaṃ
natthi, patirūpaṃ gehaṃ katvā niccaṃ vasāhī"ti āha.
      Yasmā nirodhasamāpattito vuṭṭhitassa paccekabuddhassa dinnapiṇḍapāto
taṃ divasameva uḷāravipāko hoti, tasmā sumanaseṭṭhi rañño santikaṃ gacchanto
taṃ gahetvā agamāsi. Rājā pana taṃ ādaravasena olokesi. Seṭṭhi "mahārāja
ayaṃ oloketabbayuttoyevā"ti vatvā tadā tena katakammaṃ attanāpissa
sahassadinnabhāvañca kathesi. Taṃ sutvā rājā tassa tussitvā sahassaṃ datvā
"asukasmiṃ ṭhāne gehaṃ katvā vasāhī"ti gehaṭṭhānamassa āṇāpesi. Tassa taṃ
ṭhānaṃ sodhāpentassa mahantā mahantā nidhikumbhiyo uṭṭhahiṃsu. So tā disvā
rañño ārocesi. Rājā sabbaṃ dhanaṃ uddharāpetvā rāsikataṃ disvā "ettakaṃ
dhanaṃ imasmiṃ nagare kassa gehe atthī"ti pucchi. Na kassaci devāti. "tena
hi ayaṃ annabhāro imasmiṃ nagare mahādhanaseṭṭhi nāma hotū"ti taṃ divasameva
tassa seṭṭhichattaṃ ussāpesi.
      So seṭṭhi hutvā yāvajīvaṃ kalyāṇakammaṃ katvā devaloke nibbatto,
dīgharattaṃ devamanussesu saṃsaritvā amhākaṃ bhagavato uppajjanakakāle
kapilavatthunagare sukkodanasakkassa 1- gehe paṭisandhiṃ gaṇhi. Tassa jātassa
anuruddhoti nāmaṃ akaṃsu. So mahānāmasakkassa kaniṭṭhabhātā bhagavato cūḷapitu
putto paramasukhumālo mahāpuñño ahosi. Suvaṇṇapātiyaṃyeva cassa bhattaṃ
uppajji. Athassa mātā ekadivasaṃ "mama putto natthī"ti padaṃ 2- na jānāti,
taṃ jānāpessāmī"ti cintetvā ekaṃ suvaṇṇapātiṃ tucchakaṃyeva aññāya
suvaṇṇapātiyā pidahitvā tassa pesesi, antarāmagge devatā taṃ dibbapūvehi
pūresuṃ. Evaṃ mahāpuñño tiṇṇaṃ utūnaṃ anucchavikesu tīsu pāsādesu
alaṅkatanāṭakitthīhi parivuto devo viya mahāsampattiṃ anubhavi.
@Footnote: 1 mahānāmasikkhāpadaṭīkā oloketabbā.  2 Ma. saddaṃ.
       Amhākampi bodhisatto tasmiṃ samaye tusitapurā cavitvā
suddhodanamahārājassa aggamahesiyā kucchimhi nibbattitvā anukkamena
vuḍḍhippatto ekūnatiṃsa vassāni agāramajjhe vasitvā mahābhinikkhamanaṃ
nikkhamitvā anukkamena paṭividdhasabbaññutaññāṇo bodhimaṇḍe sattasattāhaṃ
vītināmetvā isipatane migadāye dhammacakkaṃ pavattetvā lokānuggahaṃ karonto
rājagahaṃ gantvā veḷuvane vihāsi. Tadā suddhodanamahārājā "putto kira me
rājagahaṃ anuppatto, gacchatha bhaṇe mama puttaṃ ānethāti sahassasahassaparivāre
dasa amacce pesesi. Te sabbe ehibhikkhupabbajjāya pabbajiṃsu. Tesu
udāyittherena cārikāgamanaṃ āyācito bhagavā vīsatisahassakhīṇāsavaparivuto
rājagahato nikkhamitvā kapilavatthupuraṃ gantvā ñātisamāgame anekāni pāṭihāriyāni
dassetvā pāṭihāriyavicittaṃ dhammadesanaṃ kathetvā mahājanaṃ amatapānaṃ pāyetvā
dutiyadivase pattacīvaramādāya nagaradvāre ṭhatvā "kiṃ nu kho kulanagaraṃ āgatānaṃ
sabbabuddhānaṃ āciṇṇan"ti āvajjamāno "sapadānaṃ piṇḍāya caraṇaṃ
āciṇṇan"ti ñatvā sapadānaṃ piṇḍāya carati. Rājā "putto te piṇḍāya
caratī"ti sutvā turitaturito āgantvā antaravīthiyaṃ dhammaṃ sutvā attano
nivesanaṃ pavesetvā mahantaṃ sakkārasammānaṃ akāsi. Bhagavā tattha kattabbaṃ
ñātisaṅgahaṃ katvā rāhulakumāraṃ pabbājetvā nacirasseva kapilavatthunagarato
mallaraṭṭhe cārikaṃ caramāno anupiyambavanaṃ pāpuṇi.
      Tasmiṃ samaye suddhodanamahārājā sākiyagaṇaṃ sannipātetvā āha "sace
mama putto agāraṃ ajjhāvasissa, rājā abhavissa cakkavattī sattaratanasampanno
khattiyagaṇaparivāro, nattāpi me rāhulakumāro khattiyagaṇena saddhiṃ taṃ
parivāretvā acarissa, 1- tumhepi etamatthaṃ jānātha. Idāni pana mama putto
buddho jāto, khattiyāvāssa parivārā hontu, tumhe ekekakulato ekekaṃ
@Footnote: 1 Sī. agamissa, i. ācarissa.
Dārakaṃ dethā"ti. Evaṃ vutte ekappahāreneva dveasītisahassakhattiyakumārā
pabbajiṃsu.
      Tasmiṃ samaye mahānāmo sakko kuṭumbasāmiko, so attano kaniṭṭhaṃ
anuruddhaṃ sakkaṃ upasaṅkamitvā etadavoca "etarahi tāta anuruddha abhiññātā
abhiññātā sakyakumārā bhagavantaṃ pabbajitaṃ anupabbajanti, amhākañca kulā
natthi koci agārasmā anagāriyaṃ pabbajito, tena hi tvaṃ vā pabbajāhi,
ahaṃ vā pabbajissāmī"ti. Taṃ sutvā anuruddho gharāvāse ruciṃ akatvā
attasattamo agārasmā anagāriyaṃ pabbajito. Tassa pabbajjānukkamo
saṃghabhedakakkhandhake 1- āgatoyeva. Evaṃ anupiyaṃ gantvā pabbajitesu pana
tesu tasmiṃyeva antovasse bhaddiyatthero arahattaṃ pāpuṇi, anuruddhatthero
dibbacakkhuṃ nibbattesi, devadatto aṭṭha samāpattiyo nibbattesi,
ānandatthero sotāpattiphale patiṭṭhāsi, bhagutthero ca kimbilatthero 2- ca pacchā
arahattaṃ pāpuṇiṃsu. Tesaṃ sabbesampi therānaṃ attano attano āgataṭṭhānesu
pubbapatthanābhinīhāro āvi bhavissati. Ayaṃ anuruddhatthero dhammasenāpatissa
santike kammaṭṭhānaṃ gahetvā cetiyaraṭṭhe pācīnavaṃsadāyaṃ gantvā samaṇadhammaṃ
karonto satta mahāpurisavitakke vitakkesi, aṭṭhame kilamati. Satthā "anuruddho
aṭṭhame mahāpurisavitakke kilamatī"ti ñatvā "tassa saṅkappaṃ pūressāmī"ti
tattha gantvā paññattavarabuddhāsane nisinno aṭṭhamaṃ mahāpurisavitakkaṃ pūretvā
catupaccayasantosabhāvanārāmapaṭimaṇḍitaṃ mahāariyavaṃsapaṭipadaṃ 3- kathetvā ākāse
uppatitvā bhesakalāvanameva gato.
     Thero tathāgate gatamatteyeva tevijjo mahākhīṇāsavo hutvā "satthā
mayhaṃ manaṃ jānitvā āgantvā aṭṭhamaṃ mahāpurisavitakkaṃ pūretvā adāsi, so
ca me manoratho matthakaṃ patto"ti buddhānaṃ dhammadesanaṃ attano ca paṭivedhadhammaṃ
ārabbha imā udānagāthā abhāsi:-
@Footnote: 1 vi. cūḷa. 7/330 ādi/112.  2 cha.Ma. kimilatthero.  3 aṅ. aṭṭhaka. 23/30/187-8.
            "mama saṅkappamaññāya       satthā loke anuttaro
            manomayena kāyena        iddhiyā upasaṅkami.
            Yadā 1- me ahu saṅkappo  tato uttari desayi
            nippapañcarato buddho       nippapañcamadesayi.
            Tassāhaṃ dhammamaññāya       vihāsiṃ sāsane rato
            tisso vijjā anuppattā    kataṃ buddhassa sāsanan"ti. 2-
      Atha naṃ aparabhāge satthā jetavane mahāvihāre viharanto "dibbacakkhukānaṃ
bhikkhūnaṃ anuruddho aggo"ti 3- aggaṭṭhane ṭhapesi.
     [421] Evaṃ so bhagavato santikā dibbacakkhukānaṃ aggaṭṭhānaṃ labhitvā
attano pubbakammaṃ saritvā somanassavasena pubbacaritāpadānaṃ pakāsento
sumedhaṃ bhagavantāhantiādimāha. Tattha sundarā upaṭṭhāpanapaññā maggaphalapaññā
vipassanāpaññā catupaṭisambhidādisaṅkhātā medhā yassa bhagavato so sumedho, taṃ
sumedhaṃ bhāgyasampannattā bhagavantaṃ lokassa jeṭṭhaṃ seṭṭhaṃ padhānabhūtaṃ
saṃsārato 4- paṭhamaṃ niggataṃ narānaṃ āsabhaṃ purecārikaṃ vūpakaṭṭhaṃ vivekabhūtaṃ
gaṇasaṅgaṇikārāmato apagataṃ viharantaṃ ahaṃ addasanti sambandho.
      [422] Sabbadhammānaṃ sayameva buddhattā sambuddhaṃ, upagantvāna
samīpaṃ gantvāti attho. Añjaliṃ paggahetvānāti dasaṅgulipuṭaṃ muddhani
katvāti attho. Sesaṃ uttānatthameva.
     [430] Divā rattiñca passāmīti tadā devaloke ca manussaloke ca
uppannakāle maṃsacakkhunā samantato yojanaṃ passāmīti attho.
      [431] Sahassalokaṃ ñāṇenāti paññācakkhunā sahassacakkavāḷaṃ
passāmīti attho. Satthu sāsaneti idāni gotamassa bhagavato sāsane.
Dīpadānassa dīpapūjāya idaṃ phalaṃ, iminā phalena dibbacakkhuṃ anuppatto
paṭiladdho uppādesinti attho.
                   Anuruddhattherāpadānavaṇṇanā niṭṭhitā.
@Footnote: 1 Sī., i. yathā.  2 aṅ. aṭṭhaka. 23/30/193.  3 aṅ. ekaka. 20/192/23.  4 i., Ma.
@saṅkhārato.



             The Pali Atthakatha in Roman Book 49 page 322-327. http://84000.org/tipitaka/atthapali/read_rm.php?B=49&A=8064              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=49&A=8064              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=6              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=757              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=1053              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=1053              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]