ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 48 : PALI ROMAN Paṭisaṃ.A.2 (saddhamma.2)

                   72-73. Sabbaññutaññāṇaniddesavaṇṇanā
     [119] Sabbaññutaññāṇaniddese katamaṃ tathāgatassa sabbaññutaññāṇanti
pucchitvā tena samagatikattā teneva saha anāvaraṇañāṇaṃ niddiṭṭhaṃ. Na hi
@Footnote: 1 abhi.vi. 35/977/487  2 i. nibbānadassanena
Anāvaraṇañāṇaṃ dhammato visuṃ atthi, ekameva hetaṃ ñāṇaṃ ākārabhedato dvedhā
vuccati saddhindriyasaddhābalādīni viya. Sabbaññutaññāṇameva hi natthi etassa
āvaraṇanti, kenaci dhammena, puggalena vā āvaraṇaṃ kātuṃ asakkuṇeyyatāya
anāvaraṇanti vuccati āvajjanappaṭibaddhattā sabbadhammānaṃ. Aññe pana āvajjitvāpi
na jānanti. Keci panāhu "manoviññāṇaṃ viya sabbārammaṇikattā 1- sabbaññutaññāṇaṃ.
Taṃyeva ñāṇaṃ indavajiraṃ viya visayesu appaṭihatattā anāvaraṇañāṇaṃ.
Anupubbasabbaññutāpaṭikkhepo sabbaññutaññāṇaṃ, sakiṃ sabbaññutāpaṭikkhepo
anāvaraṇañāṇaṃ, bhagavā sabbaññutaññāṇapaṭilābhenāpi sabbaññūti vuccati, na
ca anupubbasabbaññū. Anāvaraṇañāṇapaṭilābhenāpi sabbaññūhi vuccati, na ca
sakiṃ sabbaññūti.
     Sabbaṃ saṅkhatasaṅkhataṃ anavasesaṃ jānātīti ettha sabbanti jātivasena
sabbadhammānaṃ nissesapariyādānaṃ. Anavasesanti ekekasseva dhammassa sabbākāravasena
nissesapariyādānaṃ. Saṅkhatamasaṅkhatanti dvidhā pabhedadassanaṃ. Saṅkhataṃ hi 2- eko pabhedo,
asaṅkhataṃ eko pabhedo. Paccayehi saṅgamma katanti saṅkhataṃ khandhapañcakaṃ. Tathā na
saṅkhatanti asaṅkhataṃ nibbānaṃ. Saṅkhataṃ aniccadukkhānattādīhi ākārehi anavasesaṃ
jānāti, asaṅkhataṃ suññatānimittaappaṇihitādīhi ākārehi anavasesaṃ jānāti. Natthi
etassa saṅkhatassa asaṅkhatassa ca avasesoti anavasesaṃ. Saṅkhataṃ asaṅkhatañca.
Anekabhedāpi paññatti paccayehi akatattā asaṅkhatapakkhaṃ bhajati. Sabbaññutaññāṇaṃ hi
sabbāpi paññattiyo anekabhedato jānāti. Atha vā sabbanti sabbadhammaggahaṇaṃ.
Anavasesanti nippadesaggahaṇaṃ. Tattha āvaraṇaṃ natthīti tattha tasmiṃ
anavasese saṅkhatāsaṅkhate nissaṅgattā sabbaññutaññāṇassa āvaraṇaṃ natthīti tadeva
sabbaññutaññāṇaṃ anāvaraṇañāṇaṃ nāmāti attho.
@Footnote: 1 Ma. sabbadhammārammaṇikattā  2 Sī. saṅkhatanti
     [120] Idāni anekavisayabhedato dassetuṃ atītantiādimāha. Tattha atītaṃ
anāgataṃ paccuppannanti kālabhedato dassitaṃ. Cakkhuñceva rūpā cātiādi
vatthārammaṇabhedato. Evaṃ taṃ sabbanti 1- tesaṃ cakkhurūpānaṃ anavasesapariyādānaṃ. Evaṃ
sesesu. Yāvatāti anavasesapariyādānaṃ. Aniccaṭṭhantiādi sāmaññalakkhaṇabhedato
dassitaṃ. Aniccaṭṭhanti ca aniccākāraṃ. Paccattatthe 2- vā upayogavacanaṃ. Esa nayo
edisesu. Rūpassātiādi khandhabhedato dassitaṃ. Cakkhussa .pe. Jarāmaraṇassāti
heṭṭhā vuttapeyyālanayena yojetabbaṃ. Abhiññāyātiādīsu heṭṭhā vuttañāṇāneva.
Abhiññaṭṭhantiādi abhijānanasabhāvaṃ. Esa nayo edisesu. Khandhānaṃ khandhaṭṭhantiādi
heṭṭhā vuttanayeneva veditabbaṃ. Kusale dhammetiādi kusalattikavasena bhedo. Kāmāvacare
dhammetiādi catubhūmakavasena. Ubhayatthāpi "sabbe jānātī"ti bahuvacanapāṭho sundaro.
Ekavacanasote patitattā pana potthakesu ekavacanena likhitaṃ. Dukkhassātiādi
cuddasannaṃ buddhañāṇānaṃ visayabhedo. Indriyaparopariyatte ñāṇantiādīni cattāri
ñāṇāni vatvā sabbaññutaññāṇaṃ kasmā na vuttanti ce? vuccamānassa
sabbaññutaññāṇattā. Visayabhedato hi sabbaññutaññāṇe vuccamāne taṃ ñāṇaṃ
na vattabbaṃ hoti, sabbaññutaññāṇaṃ pana sabbaññutaññāṇassa visayo hotiyeva.
     Puna kāḷakāramasuttantādīsu 3- vuttanayeneva sabbaññutaññāṇabhūmiṃ dassento
yāvatā sadevakassa lokassātiādimāha. Tattha saha devehi sadevakassa. Saha mārena
samārakassa. Saha brahmunā sabrahmakassa lokassa. Saha samaṇabrāhmaṇehi
sassamaṇabrāhmaṇiyā. Saha devamanussasehi sadevamanussāya pajāya. Pajātattā pajāti
sattalokassa pariyāyavacanametaṃ. Tattha sadevakavacanena pañcakāmāvacaradevaggahaṇaṃ,
samārakavacanena chaṭṭhakāmāvacaradevaggahaṇaṃ, sabrahmakavacanena brahmakāyikādibrahmaggahaṇaṃ,
sassamaṇabrāhmaṇivacanena sāsanassa paccatthikapaccāmittasamaṇabrāhmaṇaggahaṇaṃ
@Footnote: 1 Sī. etaṃ sabbanti  2 i. paccatthe  3 aṅ.catukka. 21/24/29
Samitapāpabāhitapāpasamaṇabrāhmaṇaggahaṇañca, pajāvacanena sattalokaggahaṇaṃ,
sadevamanussavacanena sammutidevasesamanussaggahaṇaṃ veditabbaṃ. Evamettha tīhi padehi
okāsaloko, dvīhi pajāvasena sattaloko gahitoti veditabbo.
     Aparo nayo:- sadevakaggahaṇena arūpāvacaraloko gahito,
samārakaggahaṇena chakāmācavaradevaloko, sabrahmakaggahaṇena rūpāvacarabrahmaloko,
sassamaṇabrāhmaṇādiggahaṇena catuparisavasena, sammutidevehi vā saha manussaloko,
avasesattaloko vā.
     Apicettha sadevakavacanena ukkaṭṭhaparicchedato sabbassapi lokassa
diṭṭhādijānanabhāvaṃ sādheti. Tato yesaṃ siyā "māro mahānubhāvo chakāmāvacarissaro
vasavattī, kiṃ tassāpi diṭṭhādiṃ jānātī"ti, tesaṃ vimatiṃ vidhamanto "samārakassā"ti āha.
Yesaṃ pana siyā "brahmā mahānubhāvo ekaṅguliyā ekasmiṃ cakkavāḷasahasse ālokaṃ
pharati, dvīhi .pe. Dasahi aṅgulīhi dasasu cakkavāḷasahassesu ālokaṃ pharati, anuttarañca
jhānasamāpattisukhaṃ paṭisaṃvedeti, kiṃ tassāpi diṭṭhādiṃ jānātī"ti, tesaṃ vimatiṃ
vidhamanto "sabrahmakassā"ti āha. Tato yesaṃ siyā "puthū samaṇabrāhmaṇā
sāsanapaccatthikā, kiṃ tesampi diṭṭhādiṃ jānātī"ti, tesaṃ vimatiṃ vidhamanto
"sassamaṇabrāhmaṇiyā pajāyā"ti āha. Evaṃ ukkaṭṭhānaṃ 1- diṭṭhādijānanabhāvaṃ
pakāsetvā atha sammatideve avasesamanusse ca upādāya ukkaṭṭhaparicchedavasena
sesasattalokassa diṭṭhādijānanabhāvaṃ pakāseti. Ayamettha anusandhikkamo.
Porāṇā panāhu:- sadevakassāti devatāhi saddhiṃ avasesalokassa.
Samārakassāti mārena saddhiṃ avasesalokassa. Sabrahmakassāti brahmehi
saddhiṃ avasesalokassa. Evaṃ sabbepi tibhavūpage satte tīhākārehi tīsu
padesu pakkhipitvā puna dvīhākārehi pariyādātuṃ sassamaṇabrāhmaṇiyā pajāya
@Footnote: 1 su.vi. 1/158, pa.sū. 2/108
Sadevamanussāyāti vuttaṃ. Evaṃ pañcahi padehi tena tena ākārena tedhātukameva
pariyādinnaṃ hotīti.
     Diṭṭhanti rūpāyatanaṃ. Sutanti saddāyatanaṃ. Mutanti patvā gahetabbato
gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ. Viññātanti sukhadukkhādidhammārammaṇaṃ.
Pattanti pariyesitvā vā apariyesitvā vā pattaṃ. Pariyesitanti pattaṃ vā
appattaṃ vā pariyesitaṃ. Anuvicaritaṃ manasāti cittena anusañcaritaṃ. Sabbaṃ
jānātīti iminā etaṃ dasseti:- yaṃ aparimāṇāsu lokadhātūsu imassa sadevakassa
lokassa "nīlaṃ pītan"tiādi 1- rūpārammaṇaṃ cakkhudvāre āpāthaṃ āgacchati, ayaṃ satto
imasmiṃ khaṇe imaṃ nāma rūpārammaṇaṃ disvā sumano vā dummano vā majjhatto
vā jātoti taṃ sabbaṃ tathāgatassa sabbaññutaññāṇaṃ jānāti. Tathā yaṃ aparimāṇāsu
lokadhātūsu imassa sadevakassa lokassa "bherisaddo mudiṅgasaddo"tiādi 2- saddārammaṇaṃ
sotadvāre āpāthaṃ āgacchati, "mūlagandho tacagandho"tiādi 3- gandhārammaṇaṃ ghānadvāre
āpāthaṃ āgacchati, "mūlaraso khandharaso"tiādi 4- rasārammaṇaṃ jivhādvāre āpāthaṃ
āgacchati, "kakkhaḷaṃ mudukan"tiādi 5- paṭhavīdhātutejodhātuvāyodhātubhedaṃ
phoṭṭhabbārammaṇaṃ kāyadvāre āpāthaṃ āgacchati, ayaṃ satto imasmiṃ khaṇe imaṃ nāma
phoṭṭhabbārammaṇaṃ phusitvā sumano vā dummano vā majjhatto vā jātoti taṃ sabbaṃ
tathāgatassa sabbaññutaññāṇaṃ jānāti. Tathā yaṃ aparimāṇāsu lokadhātūsu imassa sadevakassa
lokassa sukhadukkhādibhedaṃ dhammārammaṇaṃ manodvāre āpāthaṃ āgacchati, ayaṃ satto
imasmiṃ khaṇe imaṃ nāma dhammārammaṇaṃ vijānitvā sumano vā dummano vā majjhatto
vā jātoti taṃ sabbaṃ tathāgatassa sabbaññutaññāṇaṃ jānāti. Imassa pana mahājanassa
pariyesitvā appattampi atthi, pariyesitvā pattampi atthi. Apariyesitvā
@Footnote: 1 abhi.saṃ. 34/619/189  2 abhi.saṃ. 34/620/190
@3 abhi.saṃ. 34/624/192  4 abhi.saṃ. 34/628/193  5 abhi.saṃ. 34/647/196
Appattampi atthi, apariyesitvā pattampi atthi. Sabbaṃ tathāgatassa
sabbaññutaññāṇena appattaṃ nāma natthīti.
     [121] Puna aparena pariyāyena sabbaññutaññāṇabhāvasādhanatthaṃ 1- na
tassāti gāthamāha. Tattha na tassa addiṭṭhimidhatthi kiñcīti tassa tathāgatassa
idha imasmiṃ tedhātuke loke, imasmiṃ paccuppannakāle vā paññācakkhunā addiṭṭhaṃ
nāma kiñci appamattakampi na atthi na saṃvijjati. Atthīti idaṃ vattamānakālikaṃ
ākhyātapadaṃ. Iminā paccuppannakālikassa sabbadhammassa ñātabhāvaṃ dasseti.
Gāthābandhasukhatthaṃ panettha dakāro saṃyutto. Atho aviññātanti ettha athoiti
vacanopādāne nipāto. Aviññātanti atītakālikaṃ aviññātaṃ nāma kiñci dhammajātaṃ.
Nāhosīti pāṭhaseso. Abyabhūtassa atthisaddassa gahaṇe pāṭhasesaṃ vināpi yujjatiyeva.
Iminā atītakālikassa sabbadhammassa ñātabhāvaṃ dasseti, ajānitabbanti anāgatakālikaṃ
ajānitabbaṃ nāma dhammajātaṃ na bhavissati, natthi vā. Iminā anāgatakālikassa
sabbadhammassa ñātabhāvaṃ dasseti. Jānanakiriyāvisesanamattameva vā ettha akāro.
Sabbaṃ abhiññāsi yadatthi neyyanti ettha yaṃ tekālikaṃ vā kālavimuttaṃ vā neyyaṃ
jānitabbaṃ kiñci dhammajātaṃ atthi, taṃ sabbaṃ tathāgato abhiññāsi adhikena
sabbaññutaññāṇena jāni paṭivijjhi. Ettha atthisaddena tekālikassa kālavimuttassa
ca gahaṇā 2- atthisaddo abyayabhūtoyeva daṭṭhabbo. Tathāgato tena samantacakkhūti
kālavasena okāsavasena ca nippadesattā samantā sabbato pavattaṃ ñāṇacakkhu 3-
assāti samantacakkhu. Tena yathāvuttena kāraṇena tathāgato samantacakkhu, sabbaññūti
vuttaṃ hoti. Imissā gāthāya puggalādhiṭṭhānāya desanāya sabbaññutaññāṇaṃ sādhitaṃ.
     Puna buddhañāṇānaṃ visayavasena sabbaññutaññāṇaṃ dassetukāmo samantacakkhūti
kenaṭṭhena samantacakkhūtiādimāha. Tattha gāthāya samantacakkhūti vuttapade yaṃ taṃ
@Footnote: 1 Sī. sabbaññutabhāvadassanatthaṃ  2 Sī. gahaṇaṃ  3 i. pavattaññāṇacakkhu
Samantacakkhu, taṃ kenaṭṭhena samantacakkhūti attho. Attho panassa yāvatā dukkhassa
dukkhaṭṭhotiādīhi vuttoyeva hoti. Sabbaññutaññāṇaṃ hi samantacakkhu. Yathāha
"samantacakkhu vuccati sabbaññutaññāṇan"ti 1- tasmiṃ sabbaññutaññāṇaṭṭhena vutte
samantacakkhuṭṭho 2- vuttoyeva hotīti. Buddhasseva ñāṇānīti buddhañāṇāni. Dukkhe
ñāṇādīnipi hi sabbākārena buddhasseva bhagavato pavattanti, itaresaṃ pana
ekadesamatteneva pavattanti. Sāvakasādhāraṇānīti pana ekadesenāpi atthitaṃ sandhāya
vuttaṃ. Sabbo ñātoti sabbo ñāṇena ñāto. Aññāto dukkhaṭṭho natthīti vuttameva
atthaṃ paṭisedhena vibhāveti. Sabbo diṭṭhoti na kevalaṃ ñātamattoyeva, atha kho
cakkhunā diṭṭho viya kato. Sabbo viditoti na kevalaṃ diṭṭhamattoyeva, atha kho
pākaṭo. Sabbo sacchikatoti na kevalaṃ viditoyeva, atha kho tattha ñāṇappaṭilābhavasena
paccakkhīkato. Sabbo phassitoti na kevalaṃ sacchikatoyeva, atha kho
punappunaṃ yathāruci samudācāravasena phuṭṭhoti. Atha vā ñāto sabhāvalakkhaṇavasena.
Diṭṭho sāmaññalakkhaṇavasena. Vidito rasavasena. Sacchikato paccupaṭṭhānavasena. Phassito
padaṭṭhānavasena. Atha vā ñāto ñāṇuppādavasena. Diṭṭho cakkhuppādavasena. Vidito
paññuppādavasena. Sacchikato vijjuppādavasena. Phassito ālokuppādavasena. "yāvatā
dukkhassa dukkhaṭṭho, sabbo diṭṭho, adiṭṭho dukkhaṭṭho natthī"tiādinā nayena ca
"yāvatā sadevakassa lokassa .pe. Anuvicaritaṃ manasā, sabbaṃ ñātaṃ, aññātaṃ
natthī"tiādinā nayena ca vitthāro veditabbo. Paṭhamaṃ vuttagāthānigamanavasena puna
vuttā. Taṃnigamaneyeva hi kate ñāṇanigamanampi katameva hotīti.
                   Sabbaññutaññāṇaniddesavaṇṇanā niṭṭhitā.
                 Saddhammappakāsiniyā paṭisambhidāmaggaṭṭhakathāya
                       ñāṇakathāvaṇṇanā niṭṭhitā.
@Footnote: 1 khu.cūḷa. 30/216/113  2 Sī. samantacakkhuattho



             The Pali Atthakatha in Roman Book 48 page 40-46. http://84000.org/tipitaka/atthapali/read_rm.php?B=48&A=905              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=48&A=905              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=31&i=286              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=31&A=3248              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=31&A=3806              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=31&A=3806              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]