ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 48 : PALI ROMAN Paṭisaṃ.A.2 (saddhamma.2)

                    69. Āsayānusayañāṇaniddesavaṇṇanā
     [113] Āsayānusayañāṇaniddese idha tathāgatotiādi pañcadhā ṭhapito
niddeso. Tattha āsayānusayā vuttatthā eva. Caritanti pubbe kataṃ kusalākusalaṃ
kammaṃ. Adhimuttinti sampati kusale akusale vā cittavossaggo. Bhabbābhabbeti bhabbe
@Footnote: 1 Sī.ka. bhayattā
Ca abhabbe ca. Ariyāya jātiyā sambhavanti jāyantīti bhabbā. Vattamānasamīpe
vattamānavacanaṃ. Bhavissanti jāyissantīti vā bhabbā, bhājanabhūtāti attho. Ye
ariyamaggapaṭivedhassa anucchavikā upanissayasampannā, te bhabbā. Vuttapaṭipakkhā
abhabbā.
     Katamo ca 1- sattānaṃ āsayotiādi niddesassa paṭiniddo. Tattha sassatoti
nicco. Lokoti attā. Idha sarīraṃyeva nassati, attā pana idha parattha ca soyevāti
maññanti. So hi sayaṃyeva āloketīti katvā "loko"ti maññanti. Asassatoti
anicco. Attā sarīreneva saha nassatīti maññanti. Antavāti paritte kasiṇe
jhānaṃ uppādetvā taṃparittakasiṇārammaṇaṃ cittaṃ sapariyanto attāti maññanti.
Anantavāti na antavā appamāṇe kasiṇe jhānaṃ uppādetvā taṃ
appamāṇakasiṇārammaṇaṃ cittaṃ sapariyanto attāti maññanti. Taṃ jīvaṃ taṃ sarīranti jīvo
ca sarīrañca taṃyeva. Jīvoti attā. Liṅgavipallāsena napuṃsakavacanaṃ kataṃ. Sarīranti
rāsaṭṭhena khandhapañcakaṃ. Aññaṃ jīvaṃ aññaṃ sarīranti añño jīvo aññaṃ khandhapañcakaṃ.
Hoti tathāgato paraṃ maraṇāti khandhā idheva vinassanti, satto maraṇato
paraṃ hoti vijjati na nassati. "tathāgato"ti cettha sattādhivacananti vadanti. Keci
pana "tathāgatoti arahā"ti vadanti. Ime "na hotī"ti pakkhe dosaṃ disvā evaṃ
gaṇhanti. Na hoti tathāgato paraṃ maraṇāti khandhā idheva nassanti, tathāgato
ca maraṇato paraṃ na hoti ucchijjati vinassati. Ime "hotī"ti pakkhe dosaṃ disvā
evaṃ gaṇhanti. Hoti ca na ca hotīti ime ekekapakkhapariggahe dosaṃ disvā
ubhayapakkhaṃ gaṇhanti. Neva hoti na na hotīti ime ubhayapakkhapariggahe dosaṃ
disvā ubhayapakkhapariggahe ubhayadosāpattiṃ disvā "hotīti ca na hoti, neva hotīti
ca na hotī"ti amarāvikkhepapakkhaṃ gaṇhanti.
@Footnote: 1 Ma. ca-saddo natthi
     Ayaṃ panettha aṭṭhakathānayo "sassato lokoti vā"tiādīhi dasahākārehi
diṭṭhapabhedova vutto. Tattha sassato lokoti ca khandhapañcakaṃ lokoti gahetvā "ayaṃ
loko nicco dhuvo sabbakāliko"ti  gaṇhantassa sassatanti gahaṇākārappavattā
diṭṭhi. Asassatoti tameva lokaṃ "ucchijjati vinassatī"ti gaṇhantassa
ucchedaggahaṇākārappavattā diṭṭhi. Antavāti parittakasiṇalābhino suppamatte vā
sarāvamatte vā kasiṇe samāpannassa antosamāpattiyaṃ pavattitarūpārūpadhamme "loko"ti ca
kasiṇaparicchedantena "antavā"ti ca gaṇhassa "antavā loko"ti gahaṇākārappavattā
diṭṭhi. Sā sassatadiṭṭhipi hoti ucchedadiṭṭhipi. Vipulakasiṇalābhino pana tasmiṃ kasiṇe
samāpannassa antosamāpattiyaṃ pavattitarūparūpadhamme "loko"ti  ca kasiṇaparicchedantena
"na antavā"ti ca gaṇhantassa "anantavā loko"ti gahaṇākārappavattā diṭṭhi.
Sā sassatadiṭṭhipi hoti ucchedadiṭṭhipi. Taṃ jīvaṃ taṃ sarīranti "bhedanadhammassa
sarīrasseva jīvan"ti  gahitattā "sarīre ucchijjamāne jīvampi ucchijjatī"ti
ucchedaggahaṇākārappavattā diṭṭhi. Dutiyapade sarīrato aññassa jīvassa gahitattā
"sarīre ucchijjamānepi jīvaṃ na ucchijjatī"ti sassataggahaṇākārappavattā diṭṭhi.
Hoti tathāgatotiādīsu "satto tathāgato nāma, so paraṃ maraṇā hotī"ti gaṇhato paṭhamā
sassatadiṭṭhi. "na hotī"ti gaṇhato dutiyā ucchedadiṭṭhi. "hoti ca na ca hotī"ti
gaṇhato tatiyā ekaccasassatadiṭṭhi. "neva hoti na na hotī"ti gaṇhato catutthā
amarāvikkhepadiṭṭhīti.
     Itīti vuttappakāradiṭṭhinissayanidassanaṃ. Bhavadiṭṭhisannissitā vā sattā
honti vibhavadiṭṭhisannissitā vāti bhavo vuccati sassato, sassatavasena
uppajjamānadiṭṭhi bhavadiṭṭhi, bhavoti diṭṭhīti vuttaṃ hoti. Vibhavo vuccati
ucchedo, ucchedavasena uppajjamānā diṭṭhi vibhavadiṭṭhi, vibhavoti diṭṭhīti vuttaṃ
hoti. Vuttappakārā dasavidhā diṭṭhi bhavadiṭṭhi ca vibhavadiṭṭhi cāti dvidhāva hoti. Tāsu
dvīsu ekekaṃ sannissitā apassitā allīnā sattā honti.
     Ete vā pana ubho ante anupagammāti ettha "aggito vā udakato
vā mithubhedā vā"tiādīsu 1- viya vāsaddo samuccayattho. Ete vuttappakāre
sassatucchedavasena dve pakkhe ca na upagantvā anallīyitvā pahāyāti attho.
"anulomikā vā khantī"ti vikappatthova. Idappaccayatāpaṭiccasamuppannesūti imesaṃ
jarāmaraṇādīnaṃ paccayā idappaccayā, idappaccayā eva idappaccayatā, idappaccayānaṃ vā
samūho idappacyatā. Lakkhaṇaṃ panettha saddasatthato pariyesitabbaṃ. Te te paccaye paṭicca
saha sammā ca uppannā paṭiccasamuppannā. Tassā idappaccayatāya ca tesu
paṭiccasamuppannesu ca dhammesu. Anulomikāti lokuttaradhammānaṃ anulomato
anulomikā. Khantīti ñāṇaṃ. Ñāṇaṃ hi khamanato khanti. Paṭiladdhā hotīti sattehi
adhigatā hoti idappaccayatāya khantiyā ucchedattānupagamo hoti paccayuppannadhammānaṃ
paccayasāmaggiyaṃ āyattavuttittā paccayānuparamadassanena  phalānuparamadassanato.
Paṭiccasamuppannesu dhammesu khantiyā sassatattānupagamo hoti paccayasāmaggiyaṃ navanavānaṃ
paccayuppannānaṃ dhammānaṃ uppādadassanato. Evamete ubho ante anupagamma
paṭiccasamuppādapaṭiccasamuppannadhammadassanena na ucchedo na sassatoti pavattaṃ
sammādassanaṃ "anulomikā khantī"ti veditabbaṃ. Evaṃ hi tadubhayadiṭṭhipaṭipakkhabhūtā
sammādiṭṭhi vuttā hoti. Yathābhūtaṃ vā ñāṇanti yathābhūtaṃ yathāsabhāvaṃ neyyaṃ. Tattha
pavattañāṇampi visayavohārena "yathābhūtañāṇan"ti vuttaṃ. Taṃ pana saṅkhārupekkhāpariyantaṃ
vipassanāñāṇaṃ idhādhippetaṃ. Heṭṭhā pana "yathābhūtañāṇadassanan"ti bhayatūpaṭṭhānañāṇaṃ
vuttaṃ. Yathābhūtaṃ vā ñāṇaṃ sattehi paṭiladdhaṃ hotīti sambandho.
     Idāni "sassato loko"tiādīhi micchādiṭṭhiparibhāvitaṃ "ete vā panā"tiādīhi
sammādiṭṭhiparibhāvitaṃ sattasantānaṃ dassetvā "kāmaṃ sevantaññevā"tiādīhi
sesākusalehi sesakusalehi ca paribhāvitaṃ sattasantānaṃ dasseti. Tattha kāmaṃ sevantaṃyeva
@Footnote: 1 dī.mahā. 10/152/80
Puggalaṃ tathāgato jānātīti yojanā kātabbā. Sevanti 1- ca abhiṇhasamudācāravasena
sevamānaṃ. Pubbe āsevitavasena kilesakāmo garu assāti kāmagaruko. Tatheva
kāmo āsaye santāne assāti kāmāsayo. Santānavaseneva kāme adhimutto
laggoti kāmādhimutto. Sesesupi eseva nayo. Nekkhammādīni vuttatthāneva.
Kāmādīhi ca tīhi sesākusalā, nekkhammādīhi tīhi sesakusalā gahitāva hontīti
veditabbā. "ayaṃ sattānaṃ āsayo"ti tidhā vuttaṃ santānameva dasseti.
     Ayaṃ panettha aṭṭhakathānayo "iti bhavadiṭṭhisannissitā vā"ti evaṃ sassatadiṭṭhiṃ
vā sannissitā. Sassatadiṭṭhi hi ettha bhavadiṭṭhīti vuttā, ucchedadiṭṭhi ca
vibhavadiṭṭhīti. Sabbadiṭṭhīnaṃ hi sassatucchedadiṭṭhīhi saṅgahitattā sabbepime
diṭṭhigatikā sattā imāva dve diṭṭhiyo sannissitā honti. Vuttampi cetaṃ
"dvayanissito khvāyaṃ kaccāna loko yebhuyyena atthitañceva natthitañcā"ti 2-. Ettha
hi atthitāti sassataṃ natthitāti ucchedo. Ayaṃ tāva vaṭṭanissitānaṃ puthujjānānaṃ
sattānaṃ āsayo. Idāni vivaṭṭanissitānaṃ suddhasattānaṃ āsayaṃ dassetuṃ "ete vā pana
ubho ante anupagammā"tiādi vuttaṃ. Tattha "ete vā panā"ti eteyeva. "ubho
ante"ti sassatucchedasaṅkhāte dve ante. "anupagammā"ti na allīyitvā.
"idappaccayatāpaṭiccasamuppannesu dhammesū"ti idappaccayatāya ceva
paṭiccasamuppannadhammesu ca. "anulomikā khantī"ti vipassanāñāṇaṃ. "yathābhūtaṃ
ñāṇan"ti  maggañāṇaṃ. Idaṃ vuttaṃ hoti:- "yā paṭiccasamuppāde ceva
paṭiccasamuppannadhammesu ca ete ubho sassatucchedaante anupagantvā
vipassanā paṭiladdhā, yañca tato uttariṃ maggañāṇaṃ, ayaṃ sattānaṃ
āsayo. Ayaṃ vaṭṭanissitānañca vivaṭṭanissitānañca sabbesampi sattānaṃ āsayo
idaṃ vasanaṭṭhānan"ti. Ayaṃ ācariyānaṃ samānaṭṭhakathā.
@Footnote: 1 ka. sevantaññevāti  2 saṃ.ni. 16/15/18
     Vitaṇḍavādī panāha "maggo nāma vāsaṃ viddhaṃsento gacchati, tvaṃ maggo
vāsoti vadesī"ti. So vattabbo "tvaṃ ariyavāsabhāṇako hosi na hosī"ti. Sace
"na homī"ti vadati, "tvaṃ abhāṇakatāya na jānāsī"ti vattabbo. Sace "bhāṇakosmī"ti
vadati, "suttaṃ āharā"ti vattabbo. Sace āharati, iccetaṃ kusalaṃ. No ce āharati,
sayaṃ āharitabbaṃ "dasayime bhikkhave ariyavāsā, yadariyā āvasiṃsu vā āvasanti
vā āvasissanti vā"ti 1- etaṃ hi suttaṃ maggassa vāsabhāvaṃ dīpeti. Tasmā
sukathitamevetanti. Imaṃ pana bhagavā sattānaṃ āsayaṃ jānanto imesañca diṭṭhigatānaṃ
imesañca vipassanāñāṇamaggañāṇaṃ appavattakkhaṇepi jānāti eva. Tasmāyeva ca "kāmaṃ
sevantaṃyeva jānātī"tiādi vuttanti.
     Anusayaniddese anusayāti kenaṭṭhena anusayā? anusayanaṭṭhena. Ko esa
Anusayanaṭṭho nāmāti? appahīnaṭṭho. Ete hi appahīnaṭṭhena tassa tassa santāne
Anusenti nāma. Tasmā "anusayā"ti vuccanti. Anusentīti anurūpaṃ kāraṇaṃ
labhitvā uppajjatīti attho. Athāpi siyā:- "anusayanaṭṭho nāma appahīnākāro,
so ca uppajjatīti vuttaṃ na yujjati, tasmā na anusayā uppajjatīti. Tatridaṃ
paṭivacanaṃ:- "na appahīnākāro, anusayoti pana appahīnaṭṭhena thāmagatakilesoti
vuccati. So cittasampayutto sārammaṇo sappaccayaṭṭhena sahetuko ekantākusalo
atītopi hoti anāgatopi paccuppannopi, tasmā uppajjatī"ti vattuṃ yujjati.
Tatridaṃ pamāṇaṃ:- "idheva tāva abhisamayakathāya  "paccuppanne kilese pajahatī"ti 2- pucchaṃ
katvā anusayānaṃ paccuppannabhāvassa atthitāya "thāmagato anusayaṃ pajahatī"ti vuttaṃ.
Dhammasaṅgaṇiyaṃ mohassa padabhājane  "avijjānusayo avijjāpariyuṭṭhānaṃ avijjālaṅgī
moho akusalamūlaṃ, ayaṃ tasmiṃ samaye moho hotī"ti 3- akusalacittena saddhiṃ mohassa
uppannabhāvo vutto. Kathāvatthusmiṃ "anusayā abyākatā, anusayā ahetukā, anusayā
@Footnote: 1 aṅ.dasaka. 24/19/23  2 khu.paṭi. 31/21/428  3 abhi.saṅ. 34/390/109
Cittavippayuttā"ti  1- sabbe vādā paṭisedhitā. Anusayayamake sattannaṃ mahāvārānaṃ
aññatarasmiṃ uppajjanavāre  "yassa kāmarāgānusayo uppajjati tassa paṭighānusayo
uppajjatī"tiādi 2- vuttaṃ. Tasmā "anusentīti anurūpaṃ kāraṇaṃ labhitvā
uppajjantī"ti yaṃ vuttaṃ, taṃ iminā tantippamāṇena yuttanti veditabbaṃ. Yampi
"cittasampayutto sārammaṇo"tiādi 3- vuttaṃ, tampi suvuttameva. Anusayo hi nāmesa
parinipphanno cittasampayutto akusaladhammo"ti niṭṭhamettha gantabbaṃ.
     Kāmarāgānusayotiādīsu kāmarāgo ca so appahīnaṭṭhena anusayo cāti
kāmarāgānusayo. Sesapadesupi eseva nayo. Kāmarāgānusayo cettha lobhasahagatacittesu
sahajātavasena ārammaṇavasena ca manāpesu 4- avasesakāmāvacaradhammesu ārammaṇavaseneva
uppajjamāno lobho. Paṭighānusayo ca domanassasahagatacittesu sahajātavasena
ārammaṇavasena ca amanāpesu 5- avasesakāmāvacaradhammesu ārammaṇavaseneva
uppajjamāno doso. Mānānusayo diṭṭhigatavippayuttalobhasahagatacittesu sahajātavasena
ārammaṇavasena ca dukkhavedanāvajjesu avasesakāmāvacaradhammesu rūpārūpāvacaradhammesu
ca ārammaṇavaseneva uppajjamāno māno. Diṭṭhānusayo catūsu diṭṭhigatasampayuttesu.
Vicikicchānusayo vicikicchāsahagate. Avijjānusayo dvādasasu akusalacittesu
sahajātavasena ārammaṇavasena ca. Tayopi avasesatebhūmakadhammesu
ārammaṇavaseneva uppajjamānā diṭṭhivicikicchāmohā. Bhavarāgānusayo catūsu
diṭṭhigatavippayuttesu uppajjamānopi sahajātavasena na vutto, ārammaṇavaseneva pana
rūpārūpāvacaradhammesu uppajjamāno lobho vutto.
     [114] Idāni yathāvuttānaṃ anusayānaṃ anusayanaṭṭhānaṃ dassento yaṃ
loketiādimāha. Tattha yaṃ loke piyarūpanti yaṃ imasmiṃ loke piyajātikaṃ piyasabhāvaṃ.
@Footnote: 1 abhi.ka. 37/605/369  2 abhi.Yu. 38/330/543
@3 Sī.,i. ārammaṇo  4 Sī. amanāpesu  5 Sī.,i. manepesu
Sātarūpanti sātajātikaṃ assādapadaṭṭhānaṃ iṭṭhārammaṇaṃ. Ettha sattānaṃ
kāmarāgānusayo anusetīti etasmiṃ iṭṭhārammaṇe sattānaṃ appahīnaṭṭhena
kāmarāgānusayo anuseti. "piyarūpaṃ sātarūpan"ti ca idha kāmāvacaradhammoyeva adhippeto.
Yathā nāma udake nimuggassa heṭṭhā ca upari ca samantā ca udakameva
hoti, evameva iṭṭhārammaṇe rāguppatti nāma sattānaṃ āciṇṇasamāciṇṇā.
Tathā aniṭṭhārammaṇe paṭighuppatti. Iti imesu dvīsu dhammesūti evaṃ imesu
dvīsu iṭṭhāniṭṭhārammaṇadhammesu. Avijjānupatitāti kāmarāgapaṭighasampayuttā hutvā
ārammaṇakaraṇavasena avijjā anupatitā anugatā. Vicchedaṃ katvāpi pāṭho.
Tadekaṭṭhoti tāya avijjāya sahajekaṭṭhavasena ekato ṭhito. Māno ca diṭṭhi
ca vicikicchā cāti navavidhamāno dvāsaṭṭhividhā diṭṭhi aṭṭhavatthukā vicikicchā,
tadekaṭṭho māno ca tadekaṭṭhā diṭṭhi ca tadekaṭṭhā vicikicchā cāti
yojanā. Daṭṭhabbāti passitabbā avagantabbā. Tayo ekato katvā bahuvacanaṃ
kataṃ. Bhavarāgānusayo panettha kāmarāgānusayeneva saṅgahitoti veditabbo.
     Caritaniddese terasa cetanā puññābhisaṅkhāro. Dvādasa apuññābhisaṅkhāro.
Catasso āneñjābhisaṅkhāro. Tattha kāmāvacaro parittabhūmako. Itaro
mahābhūmako. Tīsupi vā etesu yo koci appavipāko parittabhūmako,
mahāvipāko mahābhūmakoti veditabbo.
     [115] Adhimuttaniddese santīti saṃvijjanti. Hīnādhimuttikāti lāmakajjhāsayā.
Paṇītādhimuttikāti kalyāṇajjhāsayā. Sevantīti nissayanti allīyanti. Bhajantīti
upasaṅkamanti. Payirupāsantīti punappanaṃ upasaṅkamanti. Sace hi ācariyupajjhāyā
na sīlavanto honti, antevāsikasaddhivihārikā sīlavanto. Te attano
ācariyupajjhāyepi na upasaṅkamanti, attano sadise sāruppe bhikkhūyeva
Upasaṅkamanti. Sacepi ācariyupajjhāyā sāruppā bhikkhū, itare asāruppā, tepi
na ācariyupajjhāye upasaṅkamanti, attano sadise hīnādhimuttikeyeva upasaṅkamanti.
Evaṃ upasaṅkamanaṃ pana na kevalaṃ etarahiyeva, atītānāgatepīti dassetuṃ
atītampi addhānantiādimāha. Tattha atītampi addhānanti atītasmiṃ kāle,
accantasaṃyogatthe vā upayogavacanaṃ. Sesaṃ uttānatthameva "idaṃ pana dussīlānaṃ
dussīlasevanameva, sīlavantānaṃ sīlavantasevanameva, duppaññānaṃ duppaññasevanameva,
paññavantānaṃ paññavantasevanameva ko niyāmetīti? ajjhāsayadhātu niyāmetīti.
     Bhabbābhabbaniddese chaḍḍetabbe paṭhamaṃ niddisitvā gahetabbe pacchā niddisituṃ
uddesassa uppaṭipāṭiyā paṭhamaṃ abhabbā niddiṭṭhā. Uddese pana dvandasamāse
accitassa ca mandakkharassa ca padassa pubbanipātalakkhaṇavasena bhabbasaddo pubbaṃ
payutto kammāvaraṇenāti pañcavidhena ānantariyakammena. Samannāgatāti samaṅgībhūtā.
Kilesāvaraṇenāti niyatamicchādiṭṭhiyā. Imāni dve saggamaggānaṃ āvaraṇato
āvaraṇāni. Bhikkhunīdūsakādīni kammānipi kammāvaraṇeneva saṅgahitāni. Vipākāvaraṇenāti
ahetukapaṭisandhiyā. Yasmā pana duhetukānampi ariyamaggapaṭivedho natthi,
tasmā duhetukā paṭisandhipi vipākāvaraṇamevāti veditabbā. Assaddhāti
buddhādīsu saddhārahitā. Acchandikāti kattukamyatākusalacchandarahitā. Uttarakurukā
manussā acchandikaṭṭhānaṃ paviṭṭhā. Duppaññāti bhavaṅgapaññāya parihīnā.
Bhavaṅgapaññāya pana paripuṇṇāyapi yassa bhavaṅgaṃ lokuttarassa pādakaṃ na hoti, sopi
duppaññoyeva nāma. Abhabbā niyāmaṃ okkamituṃ kusalesu dhammesu sammattanti kusalesu
dhammesu sammattaniyāmasaṅkhātaṃ ariyamaggaṃ okkamituṃ abhabbā. Ariyamaggo hi sammā
sabhāvoti sammattaṃ, soyeva anantaraphaladāne, sayameva vā acalabhāvato niyāmo
taṃ okkamituṃ pavisituṃ abhabbā. Na kammāvaraṇenātiādīni vuttavipariyāyeneva
veditabbānīti.
                  Āsayānusayañāṇaniddesavaṇṇanā niṭṭhitā.



             The Pali Atthakatha in Roman Book 48 page 4-12. http://84000.org/tipitaka/atthapali/read_rm.php?B=48&A=85              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=48&A=85              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=31&i=277              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=31&A=3079              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=31&A=3579              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=31&A=3579              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]