ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 48 : PALI ROMAN Paṭisaṃ.A.2 (saddhamma.2)

                         4. Vivekakathāvaṇṇanā
     [22] Idāni pahānāvasānāya abhisamayakathāya anantaraṃ pahānākāraṃ
dassentena kathitāya suttantapubbaṅgamāya vivekakathāya apubbatthānuvaṇṇanā.
Tattha suttante 1- tāva ye kecīti anavasesapariyādānaṃ. Balakaraṇīyāti ūrubalena
bāhubalena kattabbā. Kammantāti dhāvanalaṅghanakasanavapanādīni kammāni. Karīyantīti
balavantehi karīyanti. Sīlaṃ nissāyāti catupārisuddhisīlaṃ nissayaṃ katvā. Bhāvetīti
bhinnasīlassa bhāvanābhāvato idha pana lokiyalokuttarā maggabhāvanā adhippetāti.
Vivekanissitanti tadaṅgavivekaṃ samucchedavivekaṃ nissaraṇavivekaṃ nissitaṃ. Vivekoti
vivittatā. Ayaṃ hi ariyamaggabhāvanānuyutto yogī vipassanākkhaṇe kiccato
tadaṅgavivekanissitaṃ, ajjhāsayato nissaraṇavivekanissitaṃ, maggakkhaṇe kiccato
samucchedavivekanissitaṃ, ārammaṇato nissaraṇavivekanissitaṃ bhāveti. Esa nayo
virāganissitādīsu. Vivekoyeva hi virajjanaṭṭhena virāgo, nirodhaṭṭhena nirodho,
vossajjanaṭṭhena vossaggo. Atha vā kilesehi vivittattā viveko, kilesehi
virattattā virāgo, kilesānaṃ niruddhattā nirodho, kilesānañca pariccattattā
vissaṭṭhattā, nibbāne cittassa ca vissaṭṭhattā vossaggo. Vossaggo
pana duvidho pariccāgavossaggo ca pakkhandanavossaggo ca.
@Footnote: 1 saṃ.mahā. 19/264-5/68
Tattha pariccāgavossaggoti vipassanākkhaṇe tadaṅgavasena, maggakkhaṇe samucchedavasena
kilesappahānaṃ. Pakkhandanavossaggoti vipassanākkhaṇe tanninnabhāvena, maggakkhaṇe
ārammaṇakaraṇena nibbānapakkhandanaṃ. Tadubhayampi imasmiṃ lokiyalokuttaramissake
atthavaṇṇanānaye vaṭṭati. Tathā hi ayaṃ sammādiṭṭhiādīsu ekeko dhammo yathāvuttena
pakārena kilese ca pariccajati, nibbānañca pakkhandati. Vossaggapariṇāminti
iminā pana sakalena vacanena vossaggatthaṃ pariṇāmitaṃ 1- pariṇatañca 2-, paripaccitaṃ 3-
paripakkañcāti vuttaṃ hoti. Ayampi ariyamaggabhāvanānuyutto bhikkhu yathā
sammādiṭṭhiādīsu ekeko dhammo kilesapariccāgavossaggatthañca
nibbānapakkhandanavossaggatthañca paripaccati, yathā ca paripakko hoti, tathā naṃ bhāveti.
     [23] Bījagāmabhūtagāmāti ettha mūlabījaṃ khandhabījaṃ aggabījaṃ phalubījaṃ
bījabījanti 4- pañcavidhaṃ bījaṃ, bījagāmo nāma bījasamūhoti attho. Tadeva pana
sampannanīlaṅkurapātubhāvato paṭṭhāya bhūtagāmo nāma, bhūtānaṃ jātānaṃ
nibbattamūlanīlaṅkurānaṃ samūhoti attho. Devatāpariggahe sati nīlaṅkurakālato pabhuti
hotīti tesaṃ devatāsaṅkhātānaṃ bhūtānaṃ gāmotipi bhūtagāmoti vadanti. Vuḍḍhinti 5-
aṅkurādivasena. Virūḷhinti khandhādivasena. Vepullanti pupphādivasena. Dhammesu pana
vuḍḍhinti apubbadhammapavattivasena. Virūḷhinti sakiccakaraṇasādhanavena 6-. Vepullanti
kiccanipphattivasena vipulabhāvanti attho. Vipulattantipi pāṭho. Atha vā etāni
tīṇi padāni sīlasamādhipaññāhipi yojenti.
                      --------------------
@Footnote: 1 ka. pariṇamantaṃ  2 cha.Ma. ca-saddo na dissati
@3 ka. paripaccantaṃ, abhi.A. 2/339, Ma.A. 1/94, saṃ.A. 1/151 4 vi.mahāvi. 2/91/160
@5 cha.Ma.,i. vuddhinti evamuparipi  6 Sī. kicca...
                         Maggaṅganiddesavaṇṇanā
     [24] Suttantaniddese sammādiṭṭhiyāti sāmivacanaṃ. Jhānavipassanāmagga-
phalanibbānesu lokiyaviratisampayuttacitte ca yathāyogaṃ sampayogato ca ārammaṇato
ca vattamānāya sammādiṭṭhiyā sāmaññalakkhaṇato ekībhūtāya sammādiṭṭhiyā.
Vikkhambhanavivekoti vikkhambhanavasena dūrīkaraṇavasena viveko. Kesaṃ? nīvaraṇānaṃ.
Tassa paṭhamajjhānaṃ bhāvayatotiādi vikkhambhanavasena paṭhamajjhānameva vuttaṃ. Tasmiṃ
vutte sesajjhānānipi vuttāneva honti. Jhānesupi sammādiṭṭhiyā vijjamānattā
sammādiṭṭhiyā viveko nāma hoti. Tadaṅgavivekoti tena tena vipassanājhānaṅgena 1-
viveko. Diṭṭhigatānanti diṭṭhivivekassa dukkarattā padhānattā ca diṭṭhivivekova
vutto. Tasmiṃ vutte niccasaññādivivekopi vuttova hoti. Nibbedhabhāgiyaṃ
samādhinti vipassanāsampayuttasamādhiṃ. Samucchedavivekoti kilesānaṃ samucchedena viveko.
Lokuttaraṃ khayagāmiṃ magganti 2- khayasaṅkhātanibbānagāmilokuttaramaggaṃ.
Paṭippassaddhivivekoti kilesānaṃ paṭippassaddhiyā 3- viveko. Nissaraṇavivekoti
sabbasaṅkhatanissaraṇabhūto saṅkhāraviveko. Chandajāto hotīti pubbabhāge
jātadhammachando hoti. Saddhādhimuttoti pubbabhāgeyeva saddhāya adhimutto
hoti. Cittaṃ cassa svādhiṭṭhitanti pubbabhāgeyeva cittañca assa yogissa
suadhiṭṭhitaṃ suṭṭhu patiṭṭhitaṃ hoti. Iti chando saddhā cittanti ime tayo
dhammā pubbabhāge uppannavivekānaṃ upanissayattā nissayā nāma. Keci pana
"cittaṃ cassa svādhiṭṭhitanti samādhi vutto"ti vadanti. Virāgādīsupi eseva nayo.
     Nirodhavāre pana nirodhasaddato aññaṃ pariyāyavacanaṃ dassentena amatā
dhātūti vuttaṃ, sesaseu nirodho nibbānanti. Ubhayatthāpi nibbānameva. Dvādasa
@Footnote: 1 cha.Ma. vipassanāñāṇaṅgena  2 cha.Ma. khayagāmimagganti  3 i. paṭippassaddhiyaṃ
Nissayāti chandasaddhācittāniyeva vivekādīsu catūsu ekekasmiṃ tayo tayo katvā
dvādasa nissayā honti.
     [25] Sammāsaṅkappavāyāmasatisamādhīnampi imināva nayena atthayojanā
veditabbā. Sammāvācākammantājīvānaṃ pana jhānakkhaṇe vipassanākkhaṇe ca abhāvā
jhānavipassanānaṃ pubbabhāgaparabhāgavasena vattamānā viratiyo jhānavipassanā
sannissitā katvā vuttāti veditabbaṃ. Nīvaraṇānaṃ diṭṭhigatānañca vivekavirāga-
nirodhapaṭinissaggā tathā pavattamānānaṃ viratīnaṃ vivekādayo nāmāti veditabbaṃ.
Yathā aṭṭhakanipāte "tato tvaṃ bhikkhu imaṃ samādhiṃ savitakkaṃ savicārampi bhāveyyāsi,
avitakkaṃ vicāramattampi bhāveyyāsi, avitakkaṃ avicārampi bhāveyyāsi,
sappītikampi bhāveyyāsi, nippītikampi bhāveyyāsi, sātasahagatampi bhāveyyāsi.
Upekkhāsahagatampi bhāveyyāsī"ti. 1- Mettādayo kāyānupassanādayo ca
niyakajjhattamūlasamādhivasena catukkapañcakajjhānikā viya vuttā, evamidhāpi
pubbabhāgaparabhāgavasena viratiyo vuttāti veditabbaṃ. Byañjanacchāyamattaṃ gahetvā
na bhagavā abbhācikkhitabbo. Gambhīraṃ hi buddhavacanaṃ, ācariye payirupāsitvā
adhippāyato gahetabbaṃ.
     [26-27] Bojjhaṅgabalaindriyavāresupi imināva nayena attho veditabboti.
                       Vivekakathāvaṇṇanā niṭṭhitā.
                        ----------------



             The Pali Atthakatha in Roman Book 48 page 356-359. http://84000.org/tipitaka/atthapali/read_rm.php?B=48&A=8050              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=48&A=8050              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=31&i=701              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=31&A=10432              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=31&A=12213              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=31&A=12213              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]