ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 48 : PALI ROMAN Paṭisaṃ.A.2 (saddhamma.2)

                        3. Abhisamayakathāvaṇṇanā
     [19] Idāni iddhikathānantaraṃ paramiddhibhūtaṃ abhisamayaṃ dassentena kathitāya
abhisamayakathāya apubbatthānuvaṇṇanā. Tattha abhisamayoti saccānaṃ abhimukhena samāgamo,
paṭivedhoti attho. 5- Atthābhisamayoti keci 5-. Kena abhisametīti kiṃ vuttaṃ hoti?
"evaṃ mahatthiyo kho bhikkhave dhammābhisamayoti"tiādīsu 6- suttapadesu yo so raso 5-
abhisamayoti vutto, tasmiṃ abhisamaye vattamāne abhisametā 7- puggalo kena dhammena
saccāni abhisameti, abhimukho hutvā samāgacchati, paṭivijjhatīti vuttaṃ hotīti. Ayaṃ
@Footnote: 1 Sī. paṇḍitasiddhaṃ  2 cha.Ma. ijjhanākāramattaṃ  3 Ma. pucchaṃ katvā  4 cha.Ma.
@mahāaṭṭhakathaṃ sandhāya vuttaṃ  5 cha.Ma. ayaṃ pāṭho na dissati  6 saṃ.ni. 16/74/129  7 Ma.
@abhisameto
Tāva codakassa pucchā. Cittena abhisametīti cittaṃ vinā abhisamayābhāvato tathā
vissajjanaṃ. Hañcītiādi puna codanā. Hañci yadīti attho. "cittenā"ti vuttattā
tena hi aññāṇī abhisametīti āha. Na aññāṇī abhisametīti cittamattena 1-
abhisamayābhāvato paṭikkhePo. Ñāṇena abhisametīti paṭiññā. Puna hañcītiādi
"ñāṇenā"ti vuttattā aññāṇī acittakoti 2- codanā. Na acittako abhisametīti
acittassa abhisamayābhāvato paṭikkhePo. Cittena cātiādi paṭiññā. Puna hañcītiādi
sabbacittañāṇasādhāraṇavasena codanā. Sesacodanāvissajjanesupi eseva nayo.
     Parato pana kammassakatacittena ca ñāṇena cāti "kammassakā sattā"ti
evaṃ kammassakatāya pavattacittena ca ñāṇena ca. Saccānulomikacittena ca
ñāṇena cāti saccapaṭivedhassa anukūlattā saccānulomikasaṅkhātena vipassanā-
sampayuttacittena ca vipassanāñāṇena ca. Kathanti yathā abhisamayo hoti, tathā
kathetukamyatā pucchā. Uppādādhipateyyanti yasmā cittassa uppāde asati
cetasikānaṃ uppādo natthi. Ārammaṇaggahaṇaṃ hi cittaṃ tena saha uppajjamānā
cetasikā kathaṃ ārammaṇe aggahite uppajjissanti. Abhidhammepi cittuppādeneva
cetasikā vibhattā, tasmā maggañāṇassa uppāde adhipatibhūtaṃ cittanti
attho. Ñāṇassāti maggañāṇassa hetu paccayo cāti janako ca upatthambhako ca.
Taṃsampayuttanti tena ñāṇena sampayuttaṃ. Nirodhagocaranti nibbānārammaṇaṃ.
Dassanādhipateyyanti sesānaṃ dassanakiccābhāvā nibbānadassane adhipatibhūtaṃ.
Cittassāti maggasampayuttacittassa. Taṃsampayuttanti tena cittena sampayuttaṃ.
     [20] Yasmā etampi pariyāyaṃ, na kevalaṃ cittañāṇehiyeva abhisamayo, atha
kho sabbepi maggasampayuttacittacetasikā dhammā saccābhisamayakiccasādhanavasena abhisamayo
@Footnote: 1 cha.Ma. cittamatteneva  2 ka. acittakenāti
Nāma honti. Tasmā tampi pariyāyaṃ dassetukāmo kiṃ nu ettakoyeva
abhisamayoti pucchitvā na hīti taṃ vacanaṃ paṭikkhipitvā lokuttaramaggakkhaṇetiādimāha.
Dassanābhisamayoti dassanabhūto abhisamayo. Esa nayo sesesupi.
Saccāti saccañāṇāni. Maggañāṇameva nibbānānupassanaṭṭhena vipassanā.
Vimokkhoti maggavimokkho. Vijjāti maggañāṇameva. Vimuttīti samucchedavimutti.
Nibbānaṃ abhisamīyatīti abhisamayo. Sesā abhisamenti etehīti abhisamayā 1-.
     [21] Puna maggaphalavasena abhisamayaṃ bhinditvā dassetuṃ kinnūtiādimāha.
Phalakkhaṇe panettha yasmā samucchedanaṭṭhena khaye ñāṇaṃ na labbhati, tasmā
paṭippassaddhaṭṭhena anuppāde ñāṇanti vuttaṃ. Sesaṃ pana yathānurūpaṃ veditabbanti.
Idāni yasmā kilesappahāne sati abhisamayo hoti, abhisamaye ca sati kilesappahānaṃ
hoti, tasmā codanāpubbaṅgamaṃ kilesappahānaṃ dassetukāmo yvāyantiādimāha.
Tattha yvāyanti yo ayaṃ maggaṭṭho ariyapuggalo. Evamādikāni panettha cattāri
vacanāni codakassa pucchā. Puna atīte kilese pajahatīti idaṃ codanāya
okāsadānatthaṃ vissajjanaṃ. Khīṇanti bhaṅgavasena khīṇaṃ. Niruddhanti santānavasena
punappunaṃ anuppattiyā niruddhaṃ. Vigatanti vattamānakkhaṇato apagataṃ. Vigametīti
apagamayati. Atthaṅgatanti abhāvaṃ gataṃ. Atthaṅgametīti abhāvaṃ gamayati. Tattha dosaṃ
dassetvā na atīte kilese pajahatīti paṭikkhittaṃ. Anāgatacodanāya ajātanti jātiṃ
appattaṃ. Anibbattanti sabhāvaṃ appattaṃ. Anuppannanti uppādato pabhuti uddhaṃ
2- na paṭipannaṃ. Apātubhūtanti paccuppannabhāvena cittassa apātubhūtaṃ. Atītānāgate
pajahato pahātabbānaṃ natthitāya aphalo vāyāmo āpajjatīti tadubhayampi paṭikkhittaṃ.
Ratto rāgaṃ pajahatīti vattamānena rāgena ratto tameva rāgaṃ pajahati.
Vattamānakilesesupi eseva nayo. Thāmagatoti thirasabhāvaṃ gato. Kaṇhasukkāti akusalā ca
@Footnote: 1 i. abhisamayo  2 i. laddhaṃ
Kusalā ca dhammā yuganaddhā samameva vattantīti āpajjatīti attho. Saṅkilesikāti
evaṃ saṅkilesānaṃ sampayuttabhāve sati saṅkilese niyuttā maggabhāvanā hotīti
āpajjatīti attho. Evaṃ paccupanne pajahato vāyāmena saddhiṃ pahātabbānaṃ atthitāya
saṅkilesikā ca maggabhāvanā hoti, vāyāmo ca aphalo hoti. Na hi paccuppannānaṃ
kilesānaṃ cittavippayuttā nāma atthīti.
     Na hīti catudhā vuttassa vacanassa paṭikkhePo. Atthīti paṭijānanaṃ. Yathā kathaṃ
viyāti atthibhāvassa udāharaṇadassanatthaṃ pucchā. Yathā atthi, taṃ kena pakārena
viya atthi, kiṃ viya atthīti attho. Yathāpīti 1- yathā nāma. Taruṇo rukkhoti
phaladāyakabhāvadīpanatthaṃ taruṇaggahaṇaṃ. Ajātaphaloti phaladāyakattepi sati phalaggahaṇato
purekālaggahaṇaṃ. Tamenanti taṃ rukkhaṃ. Enanti nipātamattaṃ. Taṃ etanti vā attho.
Mūlaṃ chindeyyāti mūlato chindeyya. Ajātaphalāti ajātāni phalāni. Evamevanti
evaṃ evaṃ. Uppādo pavattaṃ nimittaṃ āyūhanāti catūhipi paccuppannakhandhasantānameva
vuttaṃ. Yasmiṃ hi khandhasantāne yaṃ yaṃ maggañāṇaṃ uppajjati, tena tena maggañāṇena
pahātabbānaṃ kilesānaṃ taṃ khandhasantānaṃ abījaṃ hoti. Tassa abījabhūtattā tappaccayā
te te kilesā anuppannāyeva na uppajjanti. Ādīnavaṃ disvāti aniccādito
ādīnavaṃ disvā. Anuppādotiādīhi catūhi nibbānameva vuttaṃ. Cittaṃ
pakkhandatīti maggasampayuttaṃ cittaṃ pakkhandati. Hetunirodhā dukkhanirodhoti kilesānaṃ
bījabhūtassa santānassa anuppādanirodhā anāgatakkhandhabhūtassa dukkhassa hetubhūtānaṃ
kilesānaṃ anuppādanirodho hoti. Evaṃ dukkhassa hetubhūtakilesānaṃ anuppādanirodhā
dukkhassa anuppādanirodho hoti. Evaṃ kilesappahānayuttisabbhāvato eva atthi
maggabhāvanātiādimāha. Aṭṭhakathāyaṃ 2- pana "etena kiṃ dīpitaṃ hoti? bhūmiladdhānaṃ
kilesānaṃ pahānaṃ dīpitaṃ hoti. Bhūmiladdhā pana kiṃ atītānāgatā, udāhu
@Footnote: 1 cha.Ma. seyyathāpi  2 visuddhi. 3/340
Paccuppannāti? bhūmiladdhuppannāyeva nāmā"ti vatvā kathitakilesappahānassa
vitthārakathā sutamayañāṇakathāya maggasaccaniddesavaṇṇanāyaṃ vuttanayeneva veditabbā,
idha pana maggañāṇena pahātabbā kilesāyeva adhippetāti.
                      Abhisamayakathāvaṇṇanā niṭṭhitā.
                        -----------------



             The Pali Atthakatha in Roman Book 48 page 352-356. http://84000.org/tipitaka/atthapali/read_rm.php?B=48&A=7967              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=48&A=7967              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=31&i=695              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=31&A=10321              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=31&A=12098              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=31&A=12098              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]