ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 48 : PALI ROMAN Paṭisaṃ.A.2 (saddhamma.2)

                           3. Paññāvagga
                       1. Mahāpaññākathāvaṇṇanā
     [1] Idāni visesato paññāya padaṭṭhānabhūtāya suññakathāya anantaraṃ
kathitāya paññākathāya apubbatthānuvaṇṇanā. Tattha ādito tāva sattasu
anupassanāsu ekekamūlakā satta paññā pucchāpubbaṅgamaṃ katvā niddiṭṭhā, puna
sattānupassanāmūlakā ekekuttaramūlakā ca tisso paññā pucchaṃ akatvāva niddiṭṭhā,
evamādito dasapaññāpāripūrī niddiṭṭhā. Tattha aniccānupassanā tāva yasmā
aniccato diṭṭhesu saṅkhāresu "yadaniccaṃ, taṃ dukkhan"ti dukkhato ca "yaṃ dukkhaṃ
tadanattā"ti anattato ca javati, tasmā sā bhāvitatā bahulīkatā javanapaññaṃ
paripūreti. Sā hi sakavisayesu javatīti javanā, javanā  ca sā paññā cāti
javanapaññā. Dukkhānupassanā samādhindriyanissitattā balavatī hutvā paṇidhiṃ
nibbijjhati padāleti, tasmā nibbedhikapaññaṃ paripūreti. Sā hi nibbijjhatīti
nibbedhikā, nibbedhikā ca sā paññā cāti nibbedhikapaññā. Anattānupassanā
suññatādassanena vuddhippattiyā mahattappattattā mahāpaññaṃ paripūreti. Sā hi
vuddhippattattā mahatī ca sā paññā cāti mahāpaññā. Nibbidānupassanā
yasmā tissannaṃyeva anupassanānaṃ purimatopi āsevanāya balappattāvatthattā
sabbasaṅkhāresu nibbindanasamatthā hutvā tikkhā hoti, tasmā tikkhapaññaṃ
paripūreti. Virāgānupassanāpi yasmā tissannaṃyeva anupassanānaṃ purimatopi āsevanā
balappattānaṃ vuddhatarāvatthattā sabbasaṅkhārehi virajjanasamatthā hutvā vipulā hoti,
tasmā vipulapaññaṃ paripūreti.
     Nirodhānupassanāpi yasmā tissannaṃyeva anupassanānaṃ purimatopi āsevanā-
balappattānaṃ vuddhatarāvatthattā vayalakkhaṇavasena sabbasaṅkhārānaṃ nirodhadassanasamatthā
Hutvā gambhīrā hoti, tasmā gambhīrapaññaṃ paripūreti. Nirodho hi uttānapaññehi
alabbhaneyyapatiṭṭhattā gambhīro, tasmiṃ gambhīre gādhappattā paññāpi
gambhīRā. Paṭinissaggānupassanāpi yasmā tissannaṃyeva anupassanānaṃ purimatopi
āsevanābalappattānaṃ vuddhatarāvatthattā vayalakkhaṇavasena sabbasaṅkhārapaṭinissajjanasamatthā
hutvā asāmantā hoti, 1- buddhi hi pariyantappattā 1- chahi paññāhi dūre
hotīti attho. Tasmā sayaṃ asāmantattā asāmantapaññaṃ paripūreti. Sā hi
heṭṭhimapaññāhi dūrattā asāmantā, asamīpā vā paññāti asāmantapaññā.
Paṇḍiccaṃ paripūrentīti paṇḍitabhāvaṃ paripūrenti. Yasmā yathāvuttā satta paññā
paripuṇṇā bhāvetvā paṇḍitalakkhaṇappatto sikhāppattavuṭṭhānagāminivipassanā-
saṅkhātehi saṅkhārupekkhānulomagotrabhuñāṇehi paṇḍito hutvā paṇḍiccena
samannāgato hoti, tasmā "paṇḍiccaṃ paripūrentī"ti vuttaṃ.
     Aṭṭha paññāti paṇḍiccasaṅkhātāya paññāya saha sabbā aṭṭha paññā.
Puthupaññaṃ paripūrentīti yasmā tena paṇḍiccena samannāgato hutvā so paṇḍito
gotrabhuñāṇānantaraṃ nibbānaṃ ārammaṇaṃ katvā lokuttarabhāvappattiyā lokiyato
puthubhūtattā visuṃbhūtattā puthupaññāti saṅkhātaṃ maggaphalapaññaṃ pāpuṇāti, tasmā
"aṭṭha paññā puthupaññaṃ paripūrentī"ti vuttaṃ.
     Imā nava paññātiādīsu tasseva kamena adhigatamaggaphalassa ariyapuggalassa
paṇītalokuttaradhammopayogena paṇītacittasantānattā pahaṭṭhākāreneva ca pavattamāna-
cittasantānassa phalānantaraṃ otiṇṇabhavaṅgato vuṭṭhitassa maggapaccavekkhaṇā, tato
ca bhavaṅgaṃ otaritvā vuṭṭhitassa phalappaccavekkhaṇā, imināva nayena pahīnakilesa-
paccavekkhaṇā, avasiṭṭhakilesapaccavekkhaṇā, nibbānapaccavekkhaṇāti pañca paccavekkhaṇā
pavattanti. Tāsu paccavekkhaṇāsu maggapaccavekkhaṇā phalapaccavekkhaṇā ca
@Footnote: 1 cha.Ma. vuddhipariyantappattattā
Paṭibhānapaṭisambhidā hoti. Kathaṃ? "yaṃ kiñci paccayasambhūtaṃ nibbānaṃ bhāsitattho
vipāko kiriyāti ime pañca dhammā attho"ti abhidhamme pāḷiṃ anugantvā
tadaṭṭhakathāyaṃ 1- vuttaṃ. Nibbānassa ca atthattā tadārammaṇaṃ maggaphalañāṇaṃ "atthesu ñāṇaṃ
atthapaṭisambhidā"ti 2- vacanato atthapaṭisambhidā hoti. Tassa atthapaṭisambhidābhūtassa
maggaphalañāṇassa paccavekkhaṇañāṇaṃ "ñāṇesu ñāṇaṃ paṭibhānapaṭisambhidā"ti vacanato
paṭibhānapaṭisambhidā hoti. Sā ca paccavekkhaṇā paññā hāsākārena pavattamāna-
cittasantānassa hāsapaññā nāma hoti. Tasmā nava paññā hāsapaññā
paripūrentīti ca hāsapaññā paṭibhānapaṭisambhidāti ca vuttaṃ. Sabbappakārāpi
paññā tassa tassa atthassa pākaṭakaraṇasaṅkhātena paññāpanaṭṭhena paññā,
tena tena vā pakārena dhamme jānātītipi paññā.
     Tassāti tassa vuttappakārassa ariyapuggalassa. Karaṇatthe sāmivacanaṃ.
Atthavavatthānatoti yathāvuttassa pañcavidhassa atthassa vavatthāpanavasena. Vuttampi cetaṃ
samaṇakaraṇīyakathāyaṃ 3- "hetuphalaṃ nibbānaṃ vacanattho atha vipākaṃ kiriyāti atthe
pañca pabhede paṭhamantapabhedagataṃ ñāṇan"ti. Adhigatā hotīti paṭiladdhā hoti.
Sāyeva paṭilābhasacchikiriyāya sacchikatā. Paṭilābhaphasseneva phassitā paññāya.
Dhammavavatthānatoti "yo koci phalanibbattako hetu ariyamaggo bhāsitaṃ kusalaṃ akusalanti
ime pañca dhammā dhammo"ti abhidhamme pāḷiyānusārena vuttānaṃ pañcannaṃ dhammānaṃ
vavatthāpanavasena. Vuttampi cetaṃ samaṇakaraṇīyakathāyaṃ "hetu arimaggo vacanaṃ
kusalañca akusalañcāti dhamme pañca pabhede dutiyantapabhedagataṃ ñāṇan"ti.
Niruttivavatthānatoti tesaṃ tesaṃ atthadhammānaṃ anurūpaniruttīnaṃ vavatthāpanavasena.
Paṭibhānavavatthānatoti paṭibhānasaṅkhātānaṃ tiṇṇaṃ paṭisambhidāñāṇānaṃ vavatthāpanavasena.
Tassimāti nigamanavacanametaṃ.
@Footnote: 1 abhi.A. 2/413  2 abhi.vi. 35/718/359, khu.paṭi. 31/110/123
@ 3 samaṇakarīyakathā nāma mahānāmatherena katā abhinavasaṃvaṇṇanāti gaṇṭhipade vuttaṃ
     [2] Evaṃ sabbasaṅgāhakavasena anupassanānaṃ visesaṃ dassetvā idāni
vatthubhedavasena dassento rūpe aniccānupassanātiādimāha. Taṃ heṭṭhā vuttatthameva.
Puna rūpādīsuyeva atītānāgatapaccuppannavasena javanapaññaṃ dassetukāmo kevalaṃ
rūpādivasena ca atītānāgatapaccuppannarūpādivasena ca pucchaṃ katvā pucchākameneva
vissajjanaṃ akāsi. Tattha suddharūpādivissajjanesu paṭhamaṃ niddiṭṭhā eva paññā
atītānāgatapaccuppannamūlakesu sabbavissajjanesu tesu atītādīsu javanavasena
javanapaññāti niddiṭṭhā.
     [3] Puna anekasuttantapubbaṅgamaṃ paññāpabhedaṃ dassetukāmo paṭhamaṃ tāva
suttante uddisi. Tattha sappurisasaṃsevoti heṭṭhā vuttappakārānaṃ sappurisānaṃ
bhajanaṃ. Saddhammassavananti tesaṃ sappurisānaṃ santike sīlādipaṭipattidīpakassa
saddhammavacanassa savanaṃ. Yonisomanasikāroti sutānaṃ dhammānaṃ atthūpaparikkhaṇavasena
upāyena manasikāro. Dhammānudhammapaṭipattīti lokuttaradhamme anugatassa
sīlādipaṭipadādhammassa paṭipajjanaṃ. Paññāpaṭilābhāya paññāvuddhiyā paññāvepullāya
paññābāhullāyāti imāni cattāri paññāvasena bhāvavacanāni. Sesāni dvādasa
puggalavasena bhāvavacanāni.
                      1. Soḷasapaññāniddesavaṇṇanā
     [4] Suttantaniddese channaṃ abhiññāñāṇānanti iddhividhadibbasotaceto-
pariyapubbenivāsadibbacakkhuāsavānaṃ khayañāṇānaṃ. Tesattatīnaṃ ñāṇānanti ñāṇakathāya
niddiṭṭhānaṃ sāvakasādhāraṇānaṃ ñāṇānaṃ. Sattasattatīnaṃ ñāṇānanti ettha:-
              sattasattari vo bhikkhave ñāṇavatthūni desessāmi, taṃ suṇātha
         sādhukaṃ manasi karotha, bhāsissāmīti. Katamāni bhikkhave sattasattari
         Ñāṇavatthūni jātipaccayā jarāmaraṇanti ñāṇaṃ, asati jātiyā natthi
         jarāmaraṇanti ñāṇaṃ. Atītampi addhānaṃ jātipaccayā jarāmaraṇanti
         ñāṇaṃ, asati jātiyā natthi jarāmaraṇanti ñāṇaṃ. Anāgatampi addhānaṃ
         jātipaccayā jarāmaraṇanti ñāṇaṃ, asati jātiyā natthi jarāmaraṇanti
         ñāṇaṃ. Yampissa taṃ dhammaṭṭhitiñāṇaṃ, tampi khayadhammaṃ vayadhammaṃ virāgadhammaṃ
         nirodhadhammanti ñāṇaṃ. Bhavapaccayā jātīti ñāṇaṃ .pe. Upādānapaccayā
         bhavoti ñāṇaṃ. Taṇhāpaccayā upādānanti ñāṇaṃ. Vedanāpaccayā
         taṇhāti ñāṇaṃ. Phassapaccayā vedanāti ñāṇaṃ. Saḷāyatanapaccayā
         phassoti ñāṇaṃ. Nāmarūpapaccayā saḷāyatananti ñāṇaṃ. Viññāṇapaccayā
         nāmarūpanti ñāṇaṃ. Saṅkhārapaccayā viññāṇanti ñāṇaṃ. Avijjāpaccayā
         saṅkhārāti ñāṇaṃ, asati avijjāya natthi saṅkhārāti ñāṇaṃ. Atītampi
         addhānaṃ avijjāpaccayā saṅkhārāti ñāṇaṃ, asati avijjāya natthi
         saṅkhārāti ñāṇaṃ. Anāgatampi addhānaṃ avijjāpaccayā saṅkhārāti
         ñāṇaṃ, asati avijjāya natthi saṅkhārāti ñāṇaṃ. Yampissa taṃ
         dhammaṭṭhitiñāṇaṃ, tampi khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti
         ñāṇaṃ, imāni vuccanti bhikkhave sattasattari ñāṇavatthūnīti 1-:-
     evaṃ bhagavatā nidānavagge vuttāni sattasattati ñāṇāni. "jarāmaraṇe
ñāṇaṃ, jarāmaraṇasamudaye ñāṇaṃ, jarāmaraṇanirodhe ñāṇaṃ, jarāmaraṇanirodhagāminiyā
paṭipadāya ñāṇan"ti 2- iminā nayena ekādasasu aṅgesu cattāri cattāri katvā
vuttāni catucattāḷīsa ñāṇavatthūni pana idha na gahitāni. Ubhayattha ca ñāṇāniyeva
hitasukhassa vatthūnīti ñāṇavatthūni. Lābhotiādīsu lābhoyeva upasaggena visesetvā
paṭilābhoti vutto. Puna tasseva atthavivaraṇavasena patti sampattīti vuttaṃ.
@Footnote: 1 saṃ.ni. 16/34/70  2 saṃ.ni. 16/33/67
Phassanāti adhigamavasena phusanā. Sacchikiriyāti paṭilābhasacchikiriyā. Upasampadāti
nipphādanā.
     Sattannaṃ ca sekkhānanti tisso sikkhā sikkhantīti sekkhasaññitānaṃ
sotāpattimaggaṭṭhādīnaṃ sattannaṃ. Puthujjanakalyāṇakassa cāti nibbānagāminiyā
paṭipadāya yuttattā sundaraṭṭhena kalyāṇasaññitassa puthujjanassa. Vaḍḍhitaṃ vaḍḍhanaṃ
etāyāti vaḍḍhitavaḍḍhanā. Yathāvuttānampi aṭṭhannaṃ paññānaṃ vasena visesato
ca arahato paññāvasena paññāvuḍḍhiyā. Tathā paññāvepullāya.  mahante
atthe pariggaṇhātītiādīsu paṭisambhidappatto ariyasāvako atthādayo ārammaṇakaraṇena
pariggaṇhātīti. Sabbāpi mahāpaññā ariyasāvakānaṃyeva. Tassā ca
paññāya visayā heṭṭhā vuttatthāyeva.
     Puthunānākhandhesūtiādīsu nānāsaddo puthusaddassa atthavacanaṃ. Ñāṇaṃ pavattatīti
puthupaññāti tesu tathāvuttesu khandhādīsu ñāṇaṃ pavattatīti katvā taṃ ñāṇaṃ
puthupaññā nāmāti attho. Nānāpaṭiccasamuppādesūti paṭiccasamuppannānaṃ dhammānaṃ
vasena paccayabahuttā vuttaṃ. Nānāsuññamanupalabbhesūti upalabbhanaṃ upalabbho,
gahaṇanti attho. Na upalabbho anupalabbho, anupalabbhānaṃ bahuttā bahuvacanena
anupalabbhā. Pañcavīsatisuññatāvasena vā nānāsuññatāsu attattaniyādīnaṃ
anupalabbhā nānāsuññatānupalabbhā. Tesu. "nānāsuññatānupalabbhesū"ti vattabbe
"adukkhamasukhā"tiādīsu 1- viya makāro padasandhivasena vutto. Imā pañca paññā
kalyāṇaputhujjanehi sādhāraṇā, nānāatthādīsu paññā ariyānaṃyeva. Puthujjanasādhāraṇe
dhammeti lokiyadhamme. Iminā avasānapariyāyena lokiyato puthubhūtanibbānā-
rammaṇattāputhubhūtā visuṃbhūtā paññāti puthupaññā nāmāti vuttaṃ hoti.
@Footnote: 1 abhi.saṅ 34/1/1
     Vipulapaññā mahāpaññānayena veditabbā. Yathāvutte dhamme pariggaṇhantassa
guṇamahantatāya tesaṃ dhammānaṃ pariggāhikāya ca paññāya mahantatā 1-, tesaṃ dhammānaṃ
sayameva mahantattā uḷārattā dhammānañca paññāya ca vipulatā veditabbā.
Gambhīrapaññā puthupaññānayena veditabbā. Te ca dhammā te ca anupalabbhā
sā ca paññā pakatijanena alabbhaneyyapatiṭṭhattā gambhīRā.
     Yassa puggalassāti ariyapuggalasseva. Añño kocīti puthujjano.
Abhisambhavitunti sampāpuṇituṃ. Anabhisambhavanīyoti sampāpuṇituṃ asakkuṇeyyo.
Aññehīti puthujjaneheva. Aṭṭhamakassāti arahattaphalaṭṭhato paṭṭhāya gaṇiyamāne
aṭṭhamabhūtassa sotāpattimaggaṭṭhassa. Dūreti vippakaṭṭhe. Vidūreti visesena
vippakaṭṭhe. Suvidūreti suṭṭhu visesena vippakaṭṭhe. Na santiketi na samīpe.
Na sāmantāti na samīpabhāge. Imāni dve paṭisedhasahitāni vacanāni
dūrabhāvasseva niyamanāni. Upādāyāti paṭicca. Sotāpannassāti
sotāpattiphalaṭṭhassa. Eteneva taṃtaṃmaggapaññā taṃtaṃphalapaññāya dūreti vuttaṃ hoti.
Paccekasambuddhoti upasaggena visesitaṃ. Itaradvayaṃ pana suddhameva āgataṃ.
     [5] "paccekabuddhassa sadevakassa ca lokassa paññā tathāgatassa paññāya
dūre"tiādīni vatvā tameva dūraṭṭhaṃ anekappakārato dassetukāmo paññāpabheda-
kusalotiādimāha. Tattha paññāpabhedakusaloti attano anantavikappe paññāpabhede
cheko. Pabhinnañāṇoti anantappabhedappattañāṇo. Etena paññāpabhedakusalattepi
sati tāsaṃ paññānaṃ anantabhedattaṃ dasseti. Adhigatapaṭisambhidoti paṭiladdha-
aggacatupaṭisambhidāñāṇo. Catuvesārajjappattoti cattāri visāradabhāvasaṅkhātāni
ñāṇāni patto. Yathāha:-
              "sammāsambuddhassa te paṭijānato `ime dhammā anabhisambuddhā'ti,
         tatra vata maṃ samaṇo vā brāhmaṇo vā devo vā māro vā
@Footnote: 1 Sī. mahantatāya
              Brahmā vā koci vā lokasmiṃ saha dhammena paṭicodessatīti nimittametaṃ
              bhikkhave na samanupassāmi, etamahaṃ bhikkhave nimittaṃ asamanupassanto
              khemappatto abhayappatto vesārajjappatto viharāmi. Khīṇāsavassa te
              paṭijānato `ime āsavā aparikkhīṇā'ti `ye kho pana te antarāyikā
              dhammā vuttā, te paṭisevato nālaṃ antarāyāyā'ti `yassa kho
              pana te atthāya dhammo desito, so na niyyāti takkarassa sammā
              dukkhakkhayāyā'ti, tatra vata maṃ samaṇo vā .pe. Koci vā lokasmiṃ
              saha dhammena paṭicodessatīti nimittametaṃ bhikkhave na samanupassāmi,
              etamahaṃ .pe. Viharāmī"ti. 1-
     Dasabaladhārīti dasa balāni etesanti dasabalā, dasabalānaṃ balāni
dasabalabalāni, tāni dasabalabalāni dhārayatīti dasabalabaladhārī, dasabalañāṇabaladhārīti
attho. Etehi tīhi vacanehi anantappabhedānaṃ neyyānaṃ pabhedamukhamattaṃ dassitaṃ.
Soyeva paññāpayogavasena abhimaṅgalasammataṭṭhena purisāsabho. Asantāsaṭṭhena
purisasīho. Mahantaṭṭhena purisanāgo. Pajānanaṭṭhena purisājañño. Lokakiccadhuravahanaṭṭhena
purisadhorayho.
     Atha tejādikaṃ anantañāṇato laddhaṃ guṇavisesaṃ dassetukāmo tesaṃ tejādīnaṃ
anantañāṇamūlakabhāvaṃ dassento anantañāṇoti vatvā anantatejotiādimāha.
Tattha anantañāṇoti gaṇanavasena ca pabhāvavasena ca 2- antavirahitañāṇo.
Anantatejoti veneyyasantāne mohatamavidhamanena anantañāṇatejo. Anantayasoti
paññāguṇeheva lokattayavitthatānantakittighoso. Aḍḍhoti paññādhanasamiddhiyā
samiddho. Mahaddhanoti paññādhanavaḍḍhattepi pabhāvamahattena 3- mahantaṃ
@Footnote: 1 Ma.mū. 12/150/110, aṅ.catukka. 21/8/10  2 Ma. sabhāvavasena ca  3 Ma. sabhāvamahattena
Paññādhanamassāti mahaddhano. Mahādhanotipi pāṭho. Dhanavāti pasaṃsitabbapaññādhanavattā
niccayuttapaññādhanavattā atisayabhūtapaññādhanavattā dhanavā. Etesupi hi tīsu atthesu
idaṃ vacanaṃ saddavidū icchanti.
     Evaṃ paññāguṇena bhagavato attasampattisiddhiṃ dassetvā puna paññāguṇeneva
lokahitasampattisiddhiṃ desento netātiādimāha. Tattha veneyye
saṃsārasaṅkhātabhayaṭṭhānato nibbānasaṅkhātakhemaṭṭhānaṃ netā. Tattha nayanakāle eva
saṃvaravinayapahānavinayavasena veneyya vinetā. Dhammadesanākāle eva saṃsayacchedanena
anunetā. Saṃsayaṃ chinditvā paññāpetabbaṃ atthaṃ paññāpetā. Tathā paññāpitānaṃ
nicchayakaraṇena nijjhāpetā. Tathā nijjhāyitassa atthassa paṭipattipayojanavasena
pekkhetā. Tathā paṭipanne paṭipattiphale pasādetā. So hi bhagavāti ettha
hikāro anantaraṃ vuttassa atthassa kāraṇopadese nipāto. Anuppannassa
maggassa uppādetāti sakasantāne na uppannapubbassa chaasādhāraṇañāṇahetubhūtassa
ariyamaggassa bodhimūle lokahitatthaṃ sakasantāne uppādetā. Asañjātassa
maggassa sañjanetāti 1- veneyyasantāne asañjātapubbassa sāvakapāramiñāṇahetubhūtassa
ariyamaggassa dhammacakkappavattanato pabhuti yāvajjakālā veneyyasantāne
sañjanetā. Sāvakaveneyyānampi hi santāne bhagavato vuttavacaneneva ariyamaggassa
sañjānanato bhagavā sañjanetā nāma hoti. Anakkhātassa maggassa akkhātāti
aṭṭhadhammasamannāgatānaṃ buddhabhāvāya katābhinīhārānaṃ bodhisattānaṃ buddhabhāvāya
byākaraṇaṃ datvā anakkhātapubbassa pāramitāmaggassa, "buddho bhavissatī"ti
byākaraṇamatteneva vā bodhimūle uppajjitabbassa ariyamaggassa akkhātā. Ayaṃ nayo
paccekabodhisattabyākaraṇepi labbhatiyeva.
     Maggaññūti paccavekkhaṇāvasena attanā uppāditaariyamaggassa ñātā.
Maggavidūti veneyyasantāne janetabbassa ariyamaggassa kusalo. Maggakovidoti
@Footnote: 1 Sī. sañjānetāti
Bodhisattānaṃ akkhātabbamagge vicakkhaṇo. Atha vā abhisambodhipaṭipattimaggaññū,
paccekabodhipaṭipattimaggavidū, sāvakabodhipaṭipattimaggakovido. Atha vā "etena maggena
ataṃsu pubbe, tarissantiyeva taranti oghan"ti 1- vacanato yathāyogaṃ atītānāgata-
paccuppannabuddhapaccekabuddhasāvakānaṃ maggavasena ca suññatānimittaappaṇihitamaggavasena
ca ugghaṭitaññūvipañcitaññūneyyapuggalānaṃ maggavasena ca yathākkamenatthayojanaṃ
karonti. Maggānugāmī 2- ca panāti bhagavatā gatamaggānugāmino hutvā ettha casaddo
hetuatthe nipāto. Etena ca bhagavato magguppādanādiguṇādhigamāya hetu vutto
hoti. Panasaddo katatthe nipāto. Tena bhagavatā katamaggakaraṇaṃ vuttaṃ hoti.
Pacchā samannāgatāti 3- paṭhamaṃ gatassa bhagavato pacchāgatasīlādiguṇena samannāgatā.
Iti thero "anuppannassa maggassa uppādenā"tiādīhi yasmā sabbepi bhagavato
sīlādayo guṇā arahattamaggameva nissāya guṇaṃ kathesi.
     Jānaṃ jānātīti jānitabbaṃ jānāti, sabbaññutāya yaṃ kiñci paññāya
jānitabbaṃ nāma atthi, taṃ sabbaṃ pañcaneyyapathabhūtaṃ 4- paññāya jānātīti attho.
Passaṃ passatīti passitabbaṃ passati, sabbadassāvitāya taṃyeva neyyapathaṃ cakkhunā
diṭṭhaṃ viya karonto paññācakkhunā passatīti attho. Yathā vā ekacco viparītaṃ
gaṇhanto jānantopi na jānāti, passantopi na passati, na evaṃ bhagavā.
Bhagavā pana yathāsabhāvaṃ gaṇhanto jānanto jānātiyeva, passantopi passatiyeva.
Svāyaṃ dassanapariṇāyakaṭṭhena cakkhubhūto. Viditatādiaṭṭhena ñāṇabhūto.
Aviparītasabhāvaṭṭhena vā pariyattidhammapavattanato hadayena cintetvā vācāya
nicchāritadhammamayoti vā dhammabhūto. Seṭṭhaṭṭhena brahmabhūto. Atha vā cakkhu viya bhūtoti
cakkhubhūto. Ñāṇaṃ viya bhūtoti ñāṇabhūto. Dhammo viya bhūtoti dhammabhūto.
@Footnote: 1 saṃ.mahā. 19/409/162  2 pu. maggānugā
@3 pu. pacchāgatā  4 Sī. pañcaneyyapathasambhūtaṃ
Brahmā viya bhūtoti brahmabhūto. Svāyaṃ dhammassa vacanato, vattanato vā vattā.
Nānappakārehi vacanato, vattanato vā pavattā. Atthaṃ nīharitvā nīharitvā
nayanato atthassa ninnetā. Amatādhigamāya paṭipattidesanato, amatappakāsanāya
vā dhammadesanāya amatassa adhigamāpanato amatassa dātā. Lokuttaradhammassa
uppāditattā veneyyānurūpena yathāsukhaṃ lokuttaradhammassa dānena ca, dhammesu ca
issaroti dhammassāmī. Tathāgatapadaṃ heṭṭhā vuttatthaṃ.
     Idāni "jānaṃ jānātī"tiādīhi vuttaṃ guṇaṃ sabbaññutāya visesetvā
dassetukāmo sabbaññutaṃ sādhento natthītiādimāha. Evaṃbhūtassa hi tassa
bhagavato pāramitāpuññabalappabhāvanipphannena arahattamaggañāṇena sabbadhammesu
savāsanassa sammohassa vihitattā asacchikataṃ nāma natthi. Asammohato
sabbadhammānaṃ ñātattā aññātaṃ nāma natthi. Tatheva ca sabbadhammānaṃ cakkhunā viya
ñāṇacakkhunā diṭṭhattā adiṭṭhaṃ nāma natthi. Ñāṇena pana pattattā aviditaṃ nāma
natthi. Asammohasacchikiriyāya sacchikatattā asacchikataṃ nāma natthi. Asammohapaññāya
phuṭṭhattā paññāya aphassitaṃ nāma natthi. Paccuppannanti paccuppannaṃ kālaṃ vā
dhammaṃ vā. Upādāyāti ādāya, antokatvāti attho. "upādāyā"ti vacaneneva
kālavinimuttaṃ nibbānampi gahitameva hoti. "atītā"divacanāni ca "natthī"tiādi-
vacaneneva 1- ghaṭīyanti, "sabbe"tiādivacanena vā. Sabbe dhammāti
sabbasaṅkhatāsaṅkhatadhammapariyādānaṃ. Sabbākārenāti sabbadhammesu ekekasseva dhammassa
aniccākārādisabbākārapariyādānaṃ. Ñāṇamukheti ñāṇābhimukhe. Āpāthaṃ āgacchantīti
osaraṇaṃ upenti. "jānitabban"ti padaṃ "neyyan"ti padassa atthavivaraṇatthaṃ vuttaṃ.
     Attattho vātiādīsu vāsaddo samuccayattho. Attatthoti attano attho.
Paratthoti paresaṃ tiṇṇaṃ lokānaṃ attho. Ubhayatthoti attano ca paresañcāti
@Footnote: 1 i. ādivacanena ca
Sakiṃyeva ubhinnaṃ attho. Diṭṭhadhammikoti diṭṭhadhamme niyutto, diṭṭhadhammappayojano
vā attho. Samparāye niyutto, samparāyappayojano vā attho 1- samparāyiko.
Uttānotiādīsu vohāravasena vattabbo sukhapatiṭṭhattā uttāno. Vohāraṃ
atikkamitvā vattabbo suññatāpaṭisaṃyutto dukkhapatiṭṭhattā gambhīro. Lokuttaro
accantatirokkhattā guḷho. Aniccatādiko ghanādīhi paṭicchannattā paṭicchanno.
Appacuravohārena vattabbo yathārutaṃ 2- aggahetvā adhippāyassa netabbattā
neyyo. Pacuravohārena vattabbo vacanamattena adhippāyassa nītattā nīto.
Suparisuddhasīlasamādhivipassanattho tadaṅgavikkhambhanavasena vajjavirahitattā anavajjo.
Kilesamucchedanato ariyamaggattho nikkileso. Kilesapaṭippassaddhattā ariyaphalattho
vodāno. Saṅkhatāsaṅkhatesu aggadhammattā nibbānaṃ paramattho. Parivattatīti
buddhañāṇassa visayabhāvato abahibhūtattā antobuddhañāṇe byāpitvā vā
samantā vā āliṅgitvā vā visesena vā vattati.
     Sabbaṃ kāyakammantiādīhi bhagavato ñāṇamayataṃ dasseti. Ñāṇānuparivattatīti
ñāṇaṃ anuparivattati, ñāṇavirahitaṃ na hotīti attho. Appaṭihatanti nirāvaraṇataṃ
dasseti. Puna sabbaññutaṃ upamāya sādhetukāmo yāvatakantiādimāha. Tattha
jānitabbanti neyyaṃ, neyyapariyanto neyyāvasānamassa atthīti neyyapariyantikaṃ.
Asabbaññūnaṃ pana neyyāvasānameva natthi. Ñāṇapariyantikepi eseva nayo.
Purimayamake vuttatthameva iminā yamakena visesetvā dasseti,  tatiyayamakena
paṭisedhavasena niyamitvā dasseti. Ettha ca neyyaṃ ñāṇassa pathattā
neyyapatho. Aññamaññaṃ pariyantaṭṭhāyinoti neyyañca ñāṇañca khepetvā ṭhānato
aññamaññassa pariyante ṭhānasīlā. Āvajjanappaṭibaddhāti manodvārāvajjanāyattā,
āvajjitānantarameva jānātīti attho. Ākaṅkhappaṭibaddhāti 3- ruciāyattā,
@Footnote: 1 cha.Ma. "attho"padaṃ natthi  2 i. yathārūpaṃ  3 Sī.,i. ākaṅkhanappaṭibaddhāti
Āvajjanānantaraṃ javanañāṇena jānātīti attho. Itarāni dve padāni
imesaṃ dvinnaṃ padānaṃ yathākkamena atthappakāsanatthaṃ vuttāni. Buddho āsayaṃ
jānātītiādīni ñāṇakathāyaṃ vaṇṇitāni. Mahāniddese 1- pana "bhagavā āsayaṃ
jānātī"ti āgataṃ. Tattha "buddhassa bhagavato"ti āgataṭṭhāne ca idha katthaci
"buddhassā"ti āgataṃ.
     Antamasoti uparimantena. Timitimiṅgalanti ettha timi nāma ekā macchajāti,
timiṃ gilituṃ 2- samatthā tato mahantasarīrā timiṅgalā nāma ekā macchajāti, timiṅgalampi
gilituṃ samatthā pañcayojanasatikasarīrā timitimiṅgalā nāma ekā macchajāti. Idha
jātiggahaṇena ekavacanaṃ katanti veditabbaṃ. Garuḷaṃ venateyyanti ettha garuḷoti
jātivasena nāmaṃ, venateyyoti gottavasena. Padeseti ekadese. Sāriputtasamāti
sabbabuddhānaṃ dhammasenāpatitthere gahetvā vuttanti veditabbaṃ. Sesasāvakā hi
paññāya dhammasenāpatittherena samā nāma natthi. Yathāha "etadaggaṃ bhikkhave mama
sāvakānaṃ bhikkhūnaṃ mahāpaññānaṃ yadidaṃ sāriputto"ti. 3- Aṭṭhakathāyañca vuttaṃ:-
               "lokanāthaṃ ṭhapetvāna   ye caññe santi pāṇino
               paññāya sāriputtassa    kalaṃ nāgghanti soḷasin"ti. 4-
     Pharitvāti buddhañāṇaṃ sabbadevamanussānampi paññaṃ pāpuṇitvā ṭhānato
tesaṃ paññaṃ pharitvā byāpitvā tiṭṭhati. Atighaṃsitvāti buddhañāṇaṃ
sabbadevamanussānampi paññaṃ atikkamitvā tesaṃ avisayabhūtampi sabbaneyyaṃ ghaṃsitvā
bhañjitvā tiṭṭhati. Mahāniddese 5- pana "abhibhavitvā"ti pāṭho, madditvātipi attho.
Yepi tetiādīhi evaṃ pharitvā atighaṃsitvā ṭhānassa paccakkhakāraṇaṃ dasseti. Tattha
@Footnote: 1 khu.mahā. 29/320/217 (syā)  2 Sī. galituṃ
@3 aṅ.ekaka. 20/189/23  4 visuddhi. 2/7  5 khu.mahā. 29/320/217 (syā)
Paṇḍitāti paṇḍiccena samannāgatā. Nipuṇāti saṇhasukhumabuddhino sukhume
atthantare paṭivijjhanasamatthā. Kataparappavādāti ñātaparappavādā ceva parehi saddhiṃ
katavādaparicayā ca. Vālavedhirūpāti vālavedhidhanuggahasadisā. Vobhindantā 1- paññā caranti
paññāgatena diṭṭhigatānīti vālavedhī viya vālaṃ sukhumānipi paresaṃ diṭṭhigamanāni
attano paññāgamanena bhindantā viya carantīti attho. Atha vā "gūthagataṃ
muttagatan"tiādīsu 2- viya paññā eva paññāgatāni, diṭṭhiyo eva diṭṭhigatāni.
     Pañhaṃ abhisaṅkharitvāti dvipadampi tipadampi catuppadampi pucchaṃ racayitvā.
Tesaṃ pañhānaṃ atibahukattā 3- sabbasaṅgahatthaṃ dvikkhattuṃ vuttaṃ. Guḷhāni ca
paṭicchannāni ca atthajātānīti pāṭhaseso. Tesaṃ tathā vinayaṃ disvā "attanā
abhisaṅkhatapañhaṃ pucchatū"ti evaṃ bhagavatā adhippetattā pañhaṃ pucchanti.
Aññesaṃ pana pucchāya okāsameva adatvā bhagavā upasaṅkamantānaṃ dhammaṃ
deseti. Yathāha:-
              "te pañhaṃ abhisaṅkharonti `imaṃ mayaṃ pañhaṃ samaṇaṃ gotamaṃ
         upasaṅkamitvā pucchissāma, evañce no puṭṭho 4- evaṃ byākarissati,
         evamassa mayaṃ vādaṃ āropessāma. Evañcepi no puṭṭho evaṃ
         byākarissati, evampissa mayaṃ vādaṃ āropessāmā'ti. Te yena samaṇo
         gotamo, tenupasaṅkamanti. Te samaṇo gotamo dhammiyā kathāya sandasseti
         samādapeti samuttejeti sampahaṃseti. Te samaṇena gotamena dhammiyā
         kathāya sandassitā samādapitā samuttejitā sampahaṃsitā na ceva samaṇaṃ
         gotamaṃ pañhaṃ pucchanti, kutossa vādaṃ āropessanti? aññadatthu,
         samaṇasseva gotamassa sāvakā sampajjantī"ti. 5-
@Footnote: 1 ka. te bhindantā  2 aṅ.navaka. 23/11/309  3 Sī. atibahuṃ katvā
@4 cha.Ma. sace no samaṇo gotamo evaṃ puṭṭho  5 Ma.mū. 12/289/253
     Kasmā pañhaṃ na pucchantīti ce? bhagavā kira parisamajjhe dhammaṃ desento
parisāya ajjhāsayaṃ oloketi. Tato passati "ime paṇḍitā guḷhaṃ rahassaṃ pañhaṃ
ovaṭṭikasāraṃ katvā āgatā"ti so tehi apuṭṭhoyeva "pañhapucchāya ettakā
dosā, vissajjane ettakā etthe pade akkhare ettakāti ime pañhe pucchanto
evaṃ puccheyya, vissajjento evaṃ vissajjeyyā"ti iti ovaṭṭikasāraṃ katvā
ānīte pañhe dhammakathāya antare pakkhipitvā vidaṃseti. Te paṇḍitā "seyyo vata no,
ye mayaṃ 1- ime pañhe na pucchimha. Sacepi mayaṃ puccheyyāma, appatiṭṭhite no
katvā samaṇo gotamo khipeyyā"ti attamanā bhavanti. Apica buddhā nāma dhammaṃ
desentā parisaṃ mettāya pharanti. Mettāya ca pharaṇena dasabalesu mahājanassa
cittaṃ pasīdati. Buddhā nāma rūpaggappattā honti dassanasampannā madhurassarā
mudujivhā suphusitadantāvaraṇā 2- amatena hadayaṃ siñcantā viya dhammaṃ kathenti. Tatra
nesaṃ mettāpharaṇena pasannacittānaṃ evaṃ hoti:- evarūpaṃ advejjhakathaṃ amoghakathaṃ
niyyānikakathaṃ kathentena bhagavatā saddhiṃ na sakkhissāma paccanīkaggāhaṃ gaṇhitunti
attano pasannabhāveneva pañhaṃ na pucchantīti.
     Kathitā vissajjitā cāti evaṃ tumhe pucchathāti pucchitapañhānaṃ uccāraṇena
te pañhā bhagavatā kathitā eva honti. Yathā ca te vissajjetabbā, tathā
vissajjitā eva honti. Niddiṭṭhakāraṇāti iminā kāraṇena iminā hetunā
evaṃ hotīti evaṃ sahetukaṃ katvā vissajjanena bhagavatā niddiṭṭhakāraṇā eva
honti te pañhā. Upakkhittakā ca te bhagavato sampajjantīti te khattiyapaṇḍitādayo
bhagavato pañhavissajjaneneva bhagavato samīpe khittakā pādakhittakā
sampajjanti, sāvakā vā sampajjanti upāsakā vāti attho, sāvakasampattiṃ vā
pāpuṇanti upāsakasampattiṃ vāti vuttaṃ hoti. Athāti anantaratthe nipāto, tesaṃ
@Footnote: 1 i. mayaṃ, ka. yaṃ mayaṃ  2 i. suphassitadantāvaraṇā
Upakkhittakasampattisamanantaramevāti attho. Tatthāti tasmiṃ ṭhāne, tasmiṃ adhikāre
vā. Atirocatīti ativiya joteti pakāsati. Yadidaṃ paññāyāti yāyaṃ bhagavato
paññā, tāya paññāya bhagavāva atirocatīti attho. Itisaddo kāraṇatthe,
iminā kāraṇena aggo asāmantapaññoti attho.
     [6] Rāgaṃ abhibhuyyatīti bhūripaññāti sā sā maggapaññā 1- attanā vajjhaṃ
rāgaṃ abhibhuyyati abhibhavati maddatīti bhūripaññā. Bhūrīti hi phuṭṭho 2- visadattho. Yā
ca phuṭā 3-, sā paṭipakkhaṃ abhibhavati na aphuṭā 4-, tasmā bhūripaññāya abhibhavanattho
vutto. Abhibhavitāti sā sā phalapaññā taṃ taṃ rāgaṃ abhibhavitavatī madditavatīti
bhūripaññā. Abhibhavatāti vā pāṭho. Sesesupi eseva nayo. Rāgādīsu pana
rajjanalakkhaṇo rāgo. Dussanalakkhaṇo doso. Muyhanalakkhaṇo moho. Kujjhanalakkhaṇo
kodho. Upanandhanalakkhaṇo upanāho. Pubbakālaṃ kodho, aparakālaṃ upanāho.
Paraguṇamakkhanalakkhaṇo makkho. Yugaggāhalakkhaṇo palāso. Parasampattikhīyanalakkhaṇā
issā. Attano sampattinigūhaṇalakkhaṇaṃ macchariyaṃ. Attanā katapāpapaṭicchādanalakkhaṇā
māyā. Attano avijjāmānaguṇappakāsanalakkhaṇaṃ sāṭheyyaṃ. Cittassa
uddhumātabhāvalakkhaṇo thambho. Karaṇuttariyalakkhaṇo sārambho. Unnatilakkhaṇo
māno. Abbhunnatilakkhaṇo atimāno. Mattabhāvalakkhaṇo mado. Pañcasu kāmaguṇesu
cittavossaggalakkhaṇo pamādo.
     Rāgo ari, taṃ ariṃ maddanipaññātiādīhi kiṃ vuttaṃ hoti? rāgādiko
Kileso cittasantāne bhūto arīti bhūari, padasandhivasena akāralopaṃ katvā bhūrīti
vutto. Tassa bhūrissa maddanī paññā bhūrimaddanipaññāti vattabbe maddanisaddalopaṃ
katvā "bhūripaññā"ti vuttanti veditabbaṃ. Taṃ ariṃ maddanīti ca tesaṃ arīnaṃ
@Footnote: 1 Sī. sā sā mantapaññā  2 Sī. phuṭṭhaṭṭho  3 Sī. phuṭṭhā  4 Sī. aphuṭṭhā
Maddanīti padacchedo kātabbo. Paṭhavīsamāyāti vitthatavipulaṭṭheneva paṭhavīsamāya.
Vitthatāyāti pajānitabbe visaye patthaṭāya, na ekadese vattamānāya.
Vipulāyāti oḷārikabhūtāya. Mahāniddese 1- pana "vipulāya vitthatāyā"ti āgataṃ.
Samannāgatoti puggalo. Itisaddo kāraṇatthe 2-, iminā kāraṇena puggalassa
bhūripaññāya samannāgatattā tassa paññā bhūripaññā nāmāti bhūte atthe ramatīti
attho. Bhūripaññassa paññā bhūripaññapaññāti vattabbe ekassa paññāsaddassa
lopaṃ katvā "bhūripaññā"ti vuttaṃ. Bhūrisamā paññāti vā bhūripaññā. Apicāti
aññapariyāyadassanatthaṃ vuttaṃ. Paññāyametanti paññāya etaṃ. Adhivacananti adhikavacanaṃ.
Bhūrīti bhūte atthe ramatīti bhūri. Medhāti asani viya siluccaye kilese medhati hiṃsatīti
medhā, khippaṃ gahaṇadhāraṇaṭṭhena vā medhā, pariṇāyikāti yassuppajjati, taṃ sattaṃ
hitapaṭipattiyaṃ sampayutte dhamme ca yāthāvalakkhaṇapaṭivedhe ca parinetīti pariṇāyikā.
Imeheva aññānipi paññāpariyāyavacanāni vuttāni honti.
     Paññābāhullanti paññā bahulā assāti paññābahulo, tassa bhāvo paññābāhulalaṃ.
Tañca bahulaṃ pavattamānā paññā eva. Idhekaccotiādīsu puthujjanakalyāṇako
vā ariyo vā. Paññā garukā assāti paññāgaruko. Paññā caritaṃ pavattaṃ
assāti paññācarito. Paññā āsayo assāti paññāsayo. Paññāya
adhimuttoti paññādhimutto. Paññā eva dhajabhūtā assāti paññādhajo. Paññā
eva ketubhūtā assāti paññāketu. Paññā eva adhipati paññādhipati,
paññādhipatito āgatattā paññādhipateyyo. Dhammasabhāvavicinanaṃ bahulamassāti
vicayabahulo. Nānappakārehi 3- dhammasabhāvavicinanaṃ bahulamassāti pavicayabahulo. Paññāya
ogāhetvā tassa tassa dhammassa khāyanaṃ pakaṭakaraṇaṃ okkhāyanaṃ, taṃ 4- bahulamassāti
@Footnote: 1 khu.mahā. 29/132/113 (syā)  2 i. kāraṇattho
@3 cha.Ma. nānappakārena  4 cha.Ma. okkhāyanaṃ
Okkhāyanabahulo. Paññāya tassa tassa dhammassa sammā pekkhaṇā sampekkhā,
sampekkhāya ayanaṃ pavattanaṃ sampekkhāyanaṃ, sampekkhāyanaṃ dhammo pakati assāti
sampekkhāyanadhammo. Taṃ taṃ dhammaṃ vibhūtaṃ pākaṭaṃ katvā viharatīti vibhūtavihārī, vibhūto
vā vihāro assa atthīti vibhūtavihārī. Sā paññā caritaṃ, garukā, bahulā assāti
taccarito taggaruko tabbahulo. Tassaṃ paññāyaṃ ninno, poṇo, pabbhāro,
adhimuttoti tanninno tappoṇo tappabbhāro tadadhimuttoti. Sā paññā adhipati
tadadhipati, tato āgato tadadhipateyyo. "paññāgaruko"tiādīni "kāmaṃ sevantaṃyeva
jānāti ayaṃ puggalo kāmagaruko"tiādīsu 1- viya purimajātito pabhuti vuttāni.
"taccarito"tiādīni imissā jātiyā vuttāni.
     Sīghapaññā ca lahupaññā ca hāsapaññā ca javanapaññā ca lokiyalokuttaramissakā.
Khippaṭṭhena sīghapaññā. Lahukaṭṭhena lahupaññā. Hāsabahulaṭṭhena hāsapaññā.
Vipassanūpagasaṅkhāresu ca visaṅkhāre ca javanaṭṭhena javanapaññā. Sīghaṃ sīghanti
bahunnaṃ sīlādīnaṃ saṅgahatthaṃ dvikkhattuṃ vuttaṃ. Sīlānīti cārittavārittavasena
paññattāni pātimokkhasaṃvarasīlāni. Indriyasaṃvaranti cakkhādīnaṃ channaṃ
indriyānaṃ rāgapaṭighappavesaṃ akatvā satikavāṭena vāraṇaṃ thakanaṃ. Bhojane
mattaññutanti paccavekkhitaparibhogavasena bhojane mattaññubhāvaṃ. 2- Jāgariyānuyoganti
divasassa tīsu koṭṭhāsesu, rattiyā paṭhamamajjhimakoṭṭhāsesu ca jāgarati na niddāyati,
samaṇadhammameva ca karotīti jāgaro, jāgarassa bhāvo, kammaṃ vā jāgariyaṃ, jāgariyassa
anuyogo jāgariyānuyogo. Taṃ jāgariyānuyogaṃ. Sīlakkhandhanti sekhaṃ asekhaṃ vā
sīlakkhandhaṃ. Evamitarepi khandhā veditabbā. Paññākkhandhanti maggapaññañca
sekhāsekhānaṃ lokiyapaññañca. Vimuttikkhandhanti phalavimuttiṃ.
Vimuttiñāṇadassanakkhandhanti paccavekkhaṇañāṇaṃ.
@Footnote: 1 khu.paṭi. 31/113/137  2 cha.Ma. pamāṇaññubhāvaṃ
     Hāsabahuloti mūlapadaṃ. Vedabahuloti tassā eva pītiyā
sampayuttasomanassavedanāvasena niddesapadaṃ. Tuṭṭhibahuloti nātibalavapītiyā
tuṭṭhākāravasena. Pāmojjabahuloti balavapītiyā pamuditabhāvavasena.
     [7] Yaṃ kiñci rūpantiādi sammasanañāṇaniddese vuttatthaṃ. Tulayitvāti
kalāpasammasanavasena tuletvā. Tīrayitvāti udayabbayānupassanāvasena tīrayitvā.
Vibhāvayitvāti bhaṅgānupassanādivasena pākaṭaṃ katvā. Vibhūtaṃ katvāti
saṅkhārupekkhānulomavasena phuṭaṃ katvā. Tikkhapaññā lokuttarā eva. Uppannanti
samathavipassanāvasena vikkhambhanatadaṅgavasena pahīnampi ariyamaggena asamūhatattā
uppattidhammataṃ anatītatāya asamūhatuppannanti vuccati, taṃ idha adhippetaṃ.
Nādhivāsetīti santānaṃ āropetvā na vāseti. Pajahatīti samucchedavasena pajahati.
Vinodetīti khipati. Byantīkarotīti vigatantaṃ karoti. Anabhāvaṃ gametīti anu abhāvaṃ
gameti, vipassanānukkamena ariyamaggaṃ patvā samucchedavaseneva abhāvaṃ gamayatīti attho.
Ettha ca kāmapaṭisaṃyutto vitakko kāmavitakko. "ime sattā marantū"ti paresaṃ
maraṇapaṭisaṃyutto vitakko byāpādavitakko. "ime sattā vihiṃsīyantū"ti paresaṃ
vihiṃsāpaṭisaṃyutto vitakko vihiṃsāvitakko. Pāpaketi lāmake. Akusale dhammeti
akosallasambhūte dhamme.
     Nibbedhikapaññāti nibbidābahulassa puggalassa uppannā maggapaññā eva.
Ubbegabahuloti ñāṇabhayavasena bhayabahulo. Uttāsabahuloti balavabhayabahulo. Idaṃ
purimasseva atthavivaraṇaṃ. Ukkaṇṭhanabahuloti saṅkhārato uddhaṃ visaṅkhārābhimukhatāya
ukkaṇṭhanabahulo. Anabhiratibahuloti ukkaṇṭhanavaseneva abhiratiabhāvaṃ dīpeti. Idānipi
tamatthaṃ dvīhi vacanehi vivarati. Tattha ahimukhoti saṅkhārato bahibhūtanibbānābhimukho.
Na ramatīti nābhiramati. Anibbiddhapubbanti anamatagge saṃsāre antaṃ pāpetvā
Anibbiddhapubbaṃ. Appadālitapubbanti tasseva atthavacanaṃ, antakaraṇeneva
apadāsitapubbanti attho. Lobhakkhandhanti lobharāsiṃ, lobhakoṭṭhāsaṃ 1- vā. Imāhi
soḷasahi paññāhi samannāgatoti ukkaṭṭhaparicchedena arahāyeva vutto. Upari "eko
sekhapaṭisambhidappatto"ti 2- vuttattā sotāpannasakadāgāmianāgāminopi labbhantiyeva.
                      2. Puggalavisesaniddesavaṇṇanā
     [8] Dve puggalātiādīhi paṭisambhidappattapuggalavisesapaṭipāṭiṃ dasseti. Tattha
pubbayogoti atītajātīsu paṭisambhidappattihetubhūto puññapayogo. Tenāti tena
pubbayogakāraṇena. Evaṃ sesesupi. Atireko hotīti atiritto hoti, atirekayogato
vā "atireko"ti vutto. Adhiko hotīti aggo hoti. Viseso hotīti visiṭṭho
hoti, visesayogato vā viseso. Ñāṇaṃ pabhijjatīti paṭisambhidāñāṇappabhedaṃ
pāpuṇāti.
     Bahussutoti buddhavacanavasena. Desanābahuloti dhammadesanāvasena.
Garūpanissitoti paññāya adhikaṃ garuṃ upanissito. Vihārabahuloti vipassanāvihārabahulo,
phalasamāpattivihārabahulo vā. Paccavekkhaṇābahuloti vipassanāvihāre sati
vipassanāpaccavekkhaṇābahulo, phalasamāpattivihāre sati phalasamāpattipaccavekkhaṇābahulo.
Sekhapaṭisambhidappattoti sekho hutvā paṭisambhidappatto. Evaṃ asekhapaṭisambhidappatto.
Sāvakapāramippattoti ettha mahāpaññānaṃ aggassa mahāsāvakassa
sattasaṭṭhiyā sāvakañāṇānaṃ pāragamanaṃ pāramī, sāvakassa pāramī sāvakapāramī,
taṃ sāvakapāramiṃ pattoti sāvakapāramippatto. Sāvakapāramitāppattoti vā
pāṭho. Sattasaṭṭhiyā sāvakañāṇānaṃ pālako pūrako ca so mahāsāvako paramo,
tassa paramassa ayaṃ sattasaṭṭhibhedā ñāṇakiriyā paramassa bhāvo, kammaṃ vāti
@Footnote: 1 ka. lobhakoṭṭhāsiṃ  2 khu.paṭi. 31/8/416
Pāramī, tassa sāvakassa pāramī sāvakapāramī, taṃ pattoti sāvakapāramippatto.
Sāvakapāramippattoti mahāmoggallānattherādiko yo koci sāvako.
Sāvakapāramippattasāvakato atirekassa aññassa sāvakassa abhāvā eko paccekasambuddhoti
āha. Puna paññāpabhedakusalotiādīhi vuttatthameva nigametvā dassetīti.
Ñāṇakathāya yebhuyyena anekāni ñāṇāni niddiṭṭhāni. Paññākathāya yebhuyyena ekāpi
paññā nānākāravasena nānākatvā vuttāti ayaṃ viseso.
                     Mahāpaññākathāvaṇṇanā niṭṭhitā.
                        -----------------



             The Pali Atthakatha in Roman Book 48 page 288-308. http://84000.org/tipitaka/atthapali/read_rm.php?B=48&A=6492              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=48&A=6492              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=31&i=659              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=31&A=9683              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=31&A=11295              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=31&A=11295              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]