ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 48 : PALI ROMAN Paṭisaṃ.A.2 (saddhamma.2)

                          9. Balakathāvaṇṇanā
     [44] Idāni lokuttarakathāya anantaraṃ kathitāya lokuttarakathāvatiyā
suttantapubbaṅgamāya balakathāya apubbatthānuvaṇṇanā. Tattha ādito suttantavasena pañca
@Footnote: 1 i. uṭṭhahantīti  2 Sī.,Ma. nissajjantīti
Balāni dassetvā tadaññānipi balāni dassetukāmo apica aṭṭhasaṭṭhi
balānītiādimāha. Sabbānipi taṃtaṃpaṭipakkhehi akampiyaṭṭhena balāni nāma honti.
Hiribalantiādīsu pāpato hirīyanti etāyāti hirī, sajjāyetaṃ nāma. Pāpato
ottappanti etenāti ottappaṃ, pāpato ubbegassetaṃ nāmaṃ. Ajjhattasamuṭṭhānā
hirī, bahiddhāsamuṭṭhānaṃ ottappaṃ. Attādhipati hirī, lokādhipati ottappaṃ.
Lajjāsabhāvasaṇṭhitā 1- hirī, bhayasabhāvasaṇṭhitaṃ ottappaṃ. Sappatissavalakkhaṇā hirī,
vajjabhīrukabhayadassāvilakkhaṇaṃ ottappaṃ. Sā eva hirī ahirikena na kampatīti
hiribalaṃ. Tadeva ottappaṃ anottappena na kampatīti ottappabalaṃ. Appaṭisaṅkhānena
na kampatīti paṭisaṅkhānabalaṃ. Upaparikkhaṇapaññāyetaṃ nāmaṃ. Vīriyasīsena satta
bojjhaṅge bhāventassa uppannabalaṃ bhāvanābalaṃ. Tathāpavattānaṃ catunnaṃ khandhānametaṃ
nāmaṃ. Parisuddhāni sīlādīni anavajjabalaṃ. Cattāri saṅgahavatthūni saṅgahabalaṃ.
Saṅgahe balantipi pāṭho. Dukkhamānaṃ adhivāsanaṃ khantibalaṃ. Dhammakathāya
paresaṃ tosanaṃ paññattibalaṃ. Adhitassa 2- atthassa adhigamāpanaṃ nijjhattibalaṃ. Kusalesu
bahubhāvo issariyabalaṃ. Kusalesu yathāruci patiṭṭhānaṃ adhiṭṭhānabalaṃ. Hiribalādīnaṃ attho
mātikāpadesu byañjanavasena visesato yujjamānaṃ gahetvā vutto. Samathabalaṃ
vipassanābalanti balappattā samathavipassanā eva.
     Mātikāniddese assaddhiye na kampatīti saddhābalanti mūlabalatthaṃ vatvā
tameva aparehi navahi pariyāyehi visesetvā dasseti. Yo hi dhammo akampiyo
balappatto hoti, so sahajāte upatthambheti, attano paṭipakkhe kilese pariyādiyati,
paṭivedhassa ādibhūtaṃ sīlaṃ diṭṭhiñca visodheti, cittaṃ ārammaṇe patiṭṭhāpeti,
cittaṃ pabhassaraṃ karonto vodāpeti, vasiṃ pāpento visesaṃ adhigamāpeti, tato uttariṃ
pāpento uttaripaṭivedhaṃ kāreti, kamena ariyamaggaṃ pāpetvā saccābhisamayaṃ kāreti,
@Footnote: 1 Sī. lajjīsabhāvasaṇṭhitā  2 Sī. kathitassa
Phalappattiyā nirodhe patiṭṭhāpeti. Tasmā navadhā balaṭṭho visesito. Esa
nayo vīriyabalādīsu 1- catūsu.
     Kāmacchandaṃ hirīyatīti nekkhammayutto yogī nekkhammena kāmacchandato
hirīyati. Ottappepi eseva nayo. Etehi sabbākusalehipi hirīyanā ottappanā
vuttāyeva honti. Byāpādantiādīnampi imināva nayena attho veditabbo.
Paṭisaṅkhātīti asammohavasena ādīnavato upaparikkhati. Bhāvetīti vaḍḍheti. Vajjanti
rāgādivajjaṃ. Saṅgaṇhātīti bandhati. Khamatīti tassa yogissa khamati ruccati.
Paññāpetīti toseti. Nijjhāpetīti cintāpeti. Vasaṃ vattetīti citte pahu 2-
hutvā cittaṃ attano vasaṃ  katvā pavatteti. Adhiṭṭhātīti vidahati. Bhāvanābalādīni
sabbānipi nekkhammādīniyeva. Mātikāvaṇṇanāya aññathā vutto, attho pana
byañjanavaseneva pākaṭattā idha na vuttoti veditabbaṃ. Samathabalaṃ vipassanābalañca
vitthārato niddisitvā avasāne uddhaccasahagatakilese ca khandhe ca na
kampatītiādi ca avijjāsahagatakilese ca khandhe ca na kampatītiādi ca
samathabalavipassanābalānaṃ lakkhaṇadassanatthaṃ vuttaṃ.
     Sekhāsekhabalesu sammādiṭṭhiṃ sikkhatīti sekhabalanti sekhapuggalo sammādiṭṭhiṃ
sikkhatīti sekho, sā sammādiṭṭhi tassa sekhassa balanti sekhabalanti attho. Tattha
sikkhitattā asekhabalanti asekhapuggalo tattha sammādiṭṭhiyā sikkhitattā na sikkhatīti
asekho, sāyeva ca sammādiṭṭhi tassa asekhassa balanti asekhabalaṃ. Eseva
nayo sammāsaṅkappādīsu. Sammāñāṇanti paccavekkhaṇañāṇaṃ. Tampi hi lokiyampi
hontaṃ sekhassa pavattattā sekhabalaṃ, asekhassa pavattattā asekhabalanti vuttaṃ.
Sammāvimuttīti aṭṭha maggaṅgāni ṭhapetvā sesā phalasampayuttā dhammā. Keci pana
@Footnote: 1 i. viriyādīsu  2 Ma. bahu
"ṭhapetvā lokuttaravimuttiṃ avasesā vimuttiyo sammāvimuttī"ti vadanti. Tassa
sekhāsekhabalattaṃ vuttanayameva.
     Khīṇāsavabalesu sabbānipi ñāṇabalāni. Khīṇāsavassa bhikkhunoti karaṇatthe
sāmivacanaṃ, khīṇāsavena bhikkhunāti attho. Aniccatoti hutvā abhāvākārena
aniccato. Yathābhūtanti yathāsabhāvato. Paññāyāti saha vipassanāya maggapaññāya.
Aniccato sudiṭṭhā dukkhato anattato sudiṭṭhā honti taṃmūlakattā. Yanti
bhāvanapuṃsakavacanaṃ, yena kāraṇenāti vā attho. Āgammāti paṭicca. Paṭijānātīti
sampaṭicchati paṭiññaṃ karoti. Aṅgārakāsūpamāti mahābhitāpaṭṭhena aṅgārakāsuyā
upamitā. Kāmāti vatthukāmā ca kilesakāmā ca.
     Vivekaninnanti phalasamāpattivasena upadhivivekasaṅkhātanibbānaninnaṃ. Tayo hi
vivekā kāyaviveko cittaviveko upadhivivekoti. Kāyaviveko ca vivekaṭṭhakāyānaṃ
nekkhammābhiratānaṃ. Cittaviveko ca adhicittamanuyuttānaṃ. Upadhiviveko ca nirupadhīnaṃ
puggalānaṃ visaṅkhāragatānaṃ, nissaraṇavivekasaṅkhātanibbānaninnaṃ vā. Pañca hi vivekā
vikkhambhanaviveko tadaṅgaviveko samucchedaviveko paṭippassaddhiviveko
nissaraṇavivekoti. Vivekaninnanti ca viveke ninnaṃ. Vivekapoṇanti viveke nataṃ.
Vivekapabbhāranti vivekasīsabhāraṃ. Dvepi purimasseva vevacanāni. Vivekaṭṭhanti
kilesehi vajjitaṃ, dūrībhūtaṃ vā. Nekkhammābhiratanti nibbāne abhirataṃ, pabbajjāya
abhirataṃ vā. Byantībhūtanti vigatantībhūtaṃ, ekadesanāpi anallīnaṃ vippamuttaṃ
visaṃsaṭṭhaṃ. Sabbasoti sabbathā. Āsavaṭṭhāniyehi dhammehīti saṃyogavasena āsavānaṃ
kāraṇabhūtehi kilesadhammehīti attho. Atha vā byantībhūtanti vigatanikantibhūtaṃ,
nittaṇhanti attho. Kuto? sabbaso āsavaṭṭhāniyehi dhammehi sabbehi
tebhūmakadhammehīti attho. Idha dasahi khīṇāsavabalehi khīṇāsavassa
lokiyalokuttaro maggo kathito. "aniccato sabbe
Saṅkhārā"ti dukkhapariññābalaṃ, "aṅgārakāsūpamā kāmā"ti samudayapahānabalaṃ,
"vivekaninnaṃ cittaṃ hotī"ti nirodhasacchikiriyābalaṃ, "cattāro satipaṭṭhānā"tiādi
sattavidhaṃ maggabhāvanābalantipi vadanti. Dasa iddhibalāni iddhikathāya āvi bhavissanti.
     Tathāgatabalaniddese tathāgatabalānīti aññehi asādhāraṇāni tathāgatasseva
balāni. Yathā vā pubbabuddhānaṃ balāni puññussayasampattiyā āgatāni, tathā
āgatabalānītipi attho. Tattha duvidhaṃ tathāgatabalaṃ kāyabalaṃ ñāṇabalañca. Tesu kāyabalaṃ
hatthikulānusārena veditabbaṃ. Vuttaṃ hetaṃ porāṇehi:-
              "kāḷāvakañca gaṅgeyyaṃ  paṇḍaraṃ tambapiṅgalaṃ
              gandhamaṅgalahemañca      uposathachaddantime dasā"ti. 1-
Imāni dasa hatthikulāni. Tattha kāḷāvakanti pakatihatthikulaṃ daṭṭhabbaṃ. Yaṃ dasannaṃ
purisānaṃ kāyabalaṃ, taṃ ekassa kāḷāvakassa hatthino balaṃ. Yaṃ dasannaṃ kāḷāvakānaṃ
balaṃ, taṃ ekassa gaṅgeyyassa balaṃ. Yaṃ dasannaṃ gaṅgeyyānaṃ, taṃ ekassa paṇḍarassa.
Yaṃ dasannaṃ paṇḍarānaṃ, taṃ ekassa tambassa. Yaṃ dasannaṃ tambānaṃ, taṃ ekassa
piṅgalassa. Yaṃ dasannaṃ piṅgalānaṃ, taṃ ekassa gandhahatthino. Yaṃ dasannaṃ gandhahatthīnaṃ,
taṃ ekassa maṅgalahatthino. Yaṃ dasannaṃ maṅgalahatthīnaṃ, taṃ ekassa hemavatassa. Yaṃ
dasannaṃ hemavatānaṃ, taṃ ekassa uposathassa. Yaṃ dasannaṃ uposathānaṃ, taṃ ekassa
chaddantassa. Yaṃ dasannaṃ chaddantānaṃ, taṃ ekassa tathāgatassa balaṃ. Nārāyanasaṅghātabalantipi
2- idameva vuccati. Tadetaṃ pakatihatthino gaṇanāya hatthīnaṃ koṭisahassassa,
purisagaṇanāya dasannaṃ purisakoṭisahassānaṃ balaṃ hoti. Idaṃ tāva tathāgatassa kāyabalaṃ.
     Ñāṇabalaṃ pana idha tāva aññattha 3- ca pāḷiyaṃ āgatameva dasabalañāṇaṃ,
majjhime 4- āgataṃ catuvesārajjañāṇaṃ, aṭṭhasu parisāsu akampanāñāṇaṃ,
@Footnote: 1 Ma.A. 1/346, saṃ.A. 2/50, aṅ.A. 325, abhi.A. 525 2 nārāyanasaṅkhātabalantipi
@(gaṇṭhipakaraṇe)  3 i. aññathā  4 Ma.mū. 12/148/107
Catuyoniparicchedakañāṇaṃ, pañcagatiparicchedakañāṇaṃ, saṃyuttake 1- āgatāni tesattati
ñāṇāni, sattasattati ñāṇānīti evamaññānipi anekāni ñāṇasahassāni. Etaṃ ñāṇabalaṃ
nāma. Idhāpi ñāṇabalameva adhippetaṃ. Ñāṇaṃ hi akampiyaṭṭhena upatthambhanaṭṭhena
ca balanti vuttaṃ.
     Ṭhānañca ṭhānatoti kāraṇañca kāraṇato. Kāraṇaṃ hi yasmā tattha phalaṃ
tiṭṭhati tadāyattavuttitāya uppajjati ceva pavattati ca, tasmā ṭhānanti vuccati.
Taṃ bhagavā ye ye dhammā yesaṃ yesaṃ dhammānaṃ hetū paccayā uppādāya, taṃ
taṃ ṭhānanti, ye ye dhammā yesaṃ yesaṃ dhammānaṃ na hetū na paccayā uppādāya,
taṃ taṃ aṭṭhānanti pajānanto ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato
yathābhūtaṃ pajānāti. Yampīti yena ñāṇena. Idampīti idampi ṭhānāṭṭhānañāṇaṃ,
tathāgatassa tathāgatabalaṃ nāma hotīti attho. Evaṃ sesapadesupi yojanā
veditabbā. (1)
     Āsabhaṃ ṭhānanti 2- seṭṭhaṭṭhānaṃ uttamaṭṭhānaṃ, āsabhā vā pubbabuddhā, tesaṃ
ṭhānanti attho. Apica gavasatajeṭṭhako usabho, gavasahassajeṭṭhako vasabho, vajasatajeṭṭhako
vā usabho, vajasahassajeṭṭhako vasabho, sabbagavaseṭṭho sabbaparissayasaho seto
pāsādiko mahābhāravaho asanisatasaddehipi asantasanīyo 3- nisabho, so idha usabhoti
adhippeto. Idampi hi tassa pariyāyavacanaṃ. Usabhassa idanti 4- āsabhaṃ. Ṭhānanti catūhi
pādehi paṭhaviṃ uppīḷetvā avaṭṭhānaṃ. 5- Idaṃ pana āsabhaṃ viyāti āsabhaṃ. Yatheva
hi nisabhasaṅkhāto usabho usabhabalena samannāgato catūhi pādehi paṭhaviṃ uppīḷetvā
acalaṭṭhānena 6- tiṭṭhati, evaṃ tathāgatopi dasahi tathāgatabalehi samannāgato catūhi
vesārajjapādehi aṭṭhaparisapaṭhaviṃ uppīḷetvā sadevake loke kenaci paccatthikena
@Footnote: 1 saṃ.ni. 16/33/54  2 i. āsabhaṭṭhānanti  3 asampakampiyo (Ma.A. 1/347, saṃ.A.
@2/52, abhi.A. 2/426)  4 i. etanti  5 acalaṭṭhānaṃ (Ma.A. 1/347, abhi.A. 2/426)
@6 i. acalaṭṭhāne
Paccāmittena akampiyo acalaṭṭhānena tiṭṭhati, evaṃ tiṭṭhamāno ca taṃ āsabhaṃ ṭhānaṃ
paṭijānāti upagacchati na paccakkhāti, attani āropeti. Tena vuttaṃ "āsabhaṃ
ṭhānaṃ paṭijānātī"ti.
     Parisāsūti khattiyabrāhmaṇagahapatisamaṇacātumahārājikatāvatiṃsamārabrahmānaṃ vasena
aṭṭhasu parisāsu. Sīhanādaṃ nadatīti seṭṭhanādaṃ achambhitanādaṃ nadati, sīhanādasadisaṃ
vā nādaṃ nadati. Ayamattho sīhanādasuttena 1- dīpetabbo. Yathā vā sīho sahanato
hananato ca sīhoti vuccati, evaṃ tathāgato lokadhammānaṃ sahanato parappavādānaṃ
hananato sīhoti vuccati. Evaṃ vuttassa sīhassa nādaṃ sīhanādaṃ. Tattha yathā sīho
sīhabalena samannāgato sabbattha visārado vigatalomahaṃso sīhanādaṃ nadati, evaṃ
tathāgatasīhopi tathāgatabalehi samannāgato aṭṭhasu parisāsu visārado vigatalomahaṃso
"iti rūpan"tiādinā 2- nayena nānāvidhadesanāvilāsasampannaṃ sīhanādaṃ nadati. Tena
vuttaṃ "parisāsu sīhanādaṃ nadatī"ti.
     Brahmacakkaṃ pavattetīti ettha brahmanti seṭṭhaṃ uttamaṃ visuddhaṃ. Cakkasaddo
panāyaṃ:-
              sampattiyaṃ lakkhaṇe ca    rathaṅge iriyāpathe
              dāne ratanadhammūra      cakkādīsu ca dissati
              dhammacakke idha mato    tampi dvedhā vibhāvaye.
     "cattārimāni bhikkhave cakkāni, yehi samannāgatānaṃ devamanussānan"tiādīsu 3-
hi ayaṃ sampattiyaṃ dissati. "heṭṭhā pādatalesu cakkāni jātāni hontī"ti 4- ettha
lakkhaṇe. "cakkaṃva vahato padan"ti 5- ettha rathaṅge. "catucakkaṃ navadvāran"ti 6- ettha
@Footnote: 1 1/146/105  2 saṃ.kha. 17/78/69  3 aṅ.catukka. 21/31/37
@ 5 khu.dha. 25/1/15  6 saṃ.sa. 15/29/18
Iriyāpathe. "dadaṃ bhuñja mā 1- ca pamādo, cakkaṃ vattaya kosalādhipā"ti 2- ettha
dāne. "dibbaṃ cakkaratanaṃ pāturahosī"ti 3- ettha ratanacakke. "mayā pavattitaṃ
cakkan"ti 4- ettha dhammacakke. "icchāhatassa posassa, cakkaṃ bhamati matthake"ti 5-
ettha uracakke. "khurapariyantena cepi cakkenā"ti 6- ettha pahaṇacakke.
"asanivicakkan"ti 7- ettha asanimaṇaḍale. Idha panāyaṃ dhammacakke mato.
     Taṃ panetaṃ dhammacakkaṃ duvidhaṃ hoti paṭivedhañāṇañca desanāñāṇañca. Tattha
paññāpabhāvitaṃ attano ariyaphalāvahaṃ paṭivedhañāṇaṃ, karuṇāpabhāvitaṃ sāvakānaṃ
ariyaphalāvahaṃ desanāñāṇaṃ. Tattha paṭivedhañāṇaṃ uppajjamānaṃ uppannanti duvidhaṃ.
Taṃ hi abhinikkhamanato yāva arahattamaggā uppajjamānaṃ nāma, phalakkhaṇe uppannaṃ
nāma. Tusitabhavanato vā yāva bodhipallaṅke arahattamaggā uppajjamānaṃ nāma,
phalakkhaṇe uppannaṃ nāma. Dīpaṅkaradasabalato vā paṭṭhāya yāva arahattamaggā
uppajjamānaṃ nāma, phalakkhaṇe uppannaṃ nāma. Desanāñāṇampi pavattamānaṃ pavattanti
duvidhaṃ. Taṃ hi yāva aññātakoṇḍaññassa therassa arahattamaggā pavattamānaṃ nāma,
phalakkhaṇe pavattaṃ nāma. Tattha paṭivedhañāṇaṃ lokuttaraṃ, desanāñāṇaṃ lokiyaṃ. Ubhayampi
panetaṃ aññehi asādhāraṇaṃ, buddhānaṃyeva orasañāṇaṃ. Tena vuttaṃ "brahmacakkaṃ
pavattetī"ti.
     Kammasamādānānanti samādiyitvā katānaṃ kusalākusalakammānaṃ, kammameva vā
kammasamādānaṃ. Ṭhānaso hetusoti paccayato ceva hetuto ca. Tattha
gatiupadhikālapayogā vipākassa ṭhānaṃ. Kammaṃ hetu. (2)
     Sabbatthagāmininti sabbagatigāminiñca agatigāminiñca. Paṭipadanti maggaṃ. Yathābhūtaṃ
pajānātīti bahūsupi manussesu ekameva pāṇaṃ ghātentesu imassa cetanā nirayagāminī
@Footnote: 1 ka. ca mā ca  2 khu.jā. 27/149/181  3 dī.mahā. 10/243/150  4 khu.su. 25/563/448
@5 khu.jā. 27/104/26  6 dī.Sī. 9/166/52  7 dī.pā. 11/61, saṃ.ni. 16/162/219
Bhavissati, imassa tiracchānayonigāminīti iminā nayena ekavatthusmimpi
kusalākusalacetanā saṅkhātānaṃ paṭipattīnaṃ aviparītato sabhāvaṃ jānāti. (3)
     Anekadhātunti cakkhudhātuādīhi, kāmadhātuādīhi vā dhātūhi bahudhātuṃ 1-.
Nānādhātunti tāsaṃyeva dhātūnaṃ vilakkhaṇattā nānappakāradhātuṃ. Lokanti
khandhāyatanadhātulokaṃ. Yathābhūtaṃ pajānātīti tāsaṃ tāsaṃ dhātūnaṃ aviparītato sabhāvaṃ
paṭivijjhati. (4)
     Nānādhimuttakatanti hīnapaṇītādiadhimuttīhi nānādhimuttikabhāvaṃ. (5)
     Parasattānanti padhānasattānaṃ. Parapuggalānanti tato paresaṃ hīnasattānaṃ.
Ekatthameva vā etaṃ padadvayaṃ veneyyavasena bhagavatā dvedhā vuttaṃ. Idhāpi bhagavatā
vuttanayeneva vuttaṃ. Indriyaparopariyattanti saddhādīnaṃ indriyānaṃ parabhāvañca
aparabhāvañca, vuddhiñca hāniñcāti attho. (6)
     Jhānavimokkhasamādhisamāpattīnanti paṭhamādīnaṃ catunnaṃ jhānānaṃ, "rūpī rūpāni
passatī"tiādīnaṃ 2- aṭṭhannaṃ vimokkhānaṃ, savitakkasavicārādīnaṃ tiṇṇaṃ samādhīnaṃ.
Paṭhamajjhānasamāpattiādīnañca navannaṃ anupubbasamāpattīnaṃ. Saṅkilesanti
hānabhāgiyadhammaṃ. Vodānanti visesabhāgiyadhammaṃ. Vuṭṭhānanti yena kāraṇena jhānādīhi
vuṭṭhahanti, taṃ kāraṇaṃ. Taṃ pana "vodānampi vuṭṭhānaṃ, tamhā tamhā samādhimhā
vuṭṭhānampi vuṭṭhānan"ti evaṃ vuttaṃ paguṇajjhānañceva bhavaṅgaphalasamāpattiyo ca.
Heṭṭhimaṃ heṭṭhimaṃ hi paguṇajjhānaṃ uparimassa uparimassa padaṭṭhānaṃ hoti, tasmā
"vodānampi vuṭṭhānan"ti vuttaṃ. Bhavaṅgena pana sabbajjhānehi vuṭṭhānaṃ hoti,
nirodhasamāpattito phalasamāpattiyā vuṭṭhānaṃ hoti. Taṃ sandhāya "tamhā tamhā samādhimhā
vuṭṭhānampi vuṭṭhānan"ti vuttaṃ 3-. (7)
@Footnote: 1 i. bahudhātu  2 khu.paṭi. 31/209/250  3 abhi.vi. 35/828/419
     Pubbenivāsadibbacakkhuāsavakkhayañāṇāni heṭṭhā pakāsitāneva. (8,9,10)
     Tattha āsavānaṃ khayāti arahattamaggena sabbakilesānaṃ khayā. Anāsavanti
āsavavirahitaṃ. Cetovimuttiṃ paññāvimuttinti ettha cetovacanena arahattaphalasampayutto
samādhi, paññāvacanena taṃsampayuttā ca paññā vuttā. Tattha ca samādhi rāgato
vimuttattā cetovimutti, paññā avijjāya vimuttattā paññāvimuttīti
veditabbā. Vuttaṃ hetaṃ bhagavatā "yo hissa bhikkhave samādhi, tadassa samādhindriyaṃ. Yā
hissa bhikkhave paññā, tadassa paññindriyaṃ. 1- Iti kho bhikkhave rāgavirāgā
cetovimutti avijjāvirāgā paññāvimuttī"ti. 2-  Apicettha samathabalaṃ cetovimutti,
vipassanābalaṃ paññāvimuttīti veditabbaṃ. Diṭṭheva dhammeti imasmiṃyeva attabhāve.
Sayaṃ abhiññā sacchikatvāti adhikāya paññāya attanāyeva paccakkhaṃ katvā,
aparappaccayena ñatvāti attho. Upasampajjāti adhigantvā nipphādetvā vā. Imesaṃ
pana dasannaṃ dasabalañāṇānaṃ vitthāro abhidhamme vuttanayena veditabbo.
     Tattha paravādikathā hoti:- dasabalañāṇaṃ nāma pāṭiyekkaṃ ñāṇaṃ natthi,
sabbaññutaññāṇassevāyaṃ pabhedoti. Na taṃ tathā daṭṭhabbaṃ. Aññameva hi dasabalañāṇaṃ,
aññaṃ sabbaññutaññāṇaṃ. Dasabalañāṇaṃ hi sakasakakiccameva jānāti, sabbaññutaññāṇaṃ
tampi, tato avasesampi jānāti. Dasabalañāṇesu hi paṭhamaṃ kāraṇākāraṇameva jānāti,
dutiyaṃ kammantaravipākantarameva, tatiyaṃ kammaparicchedameva, catutthaṃ dhātunānattakāraṇameva,
pañcamaṃ sattānaṃ ajjhāsayādhimuttimeva, chaṭṭhaṃ indriyānaṃ tikkhamudubhāvameva, sattamaṃ
jhānādīhi saddhiṃ tesaṃ saṅkilesādimeva, aṭṭhamaṃ pubbenivutthakhandhasantatimeva,
navamaṃ sattānaṃ cutipaṭisandhimeva, dasamaṃ saccaparicchedameva. Sabbaññutaññāṇaṃ pana
etehi jānitabbañca, tato uttariñca pajānāti. Etesaṃ pana kiccaṃ na sabbaṃ
@Footnote: 1 saṃ.mahā. 19/520/198  2 khu.paṭi. 31/5/314
Karoti. Taṃ hi jhānaṃ hutvā appetuṃ na sakkoti, iddhi hutvā vikubbituṃ na
sakkoti, maggo hutvā kilese khepetuṃ na saktoti.
     Apica paravādī evaṃ pucchitabbo "dasabalañāṇaṃ nāmetaṃ savitakkasavicāraṃ
avitakkavicāramattaṃ avitakkāvicāraṃ kāmāvacaraṃ rūpāvacaraṃ arūpāvacaraṃ lokiyaṃ
lokuttaran"ti. Jānanto "paṭipāṭiyā satta jhānāni savitakkasavicārānī"ti vakkhati.
"tato parāni dve avitakkaavicārānī"ti vakkhati. "āsavakkhayañāṇaṃ siyā savitakkasavicāraṃ,
siyā avitakkavicāramattaṃ, siyā avitakkaavicāran"ti vakkhati. Tathā "paṭipāṭiyā
satta kāmāvacarāni, tato parāni dve rūpāvacarāni, tato avasāne ekaṃ
lokuttaran"ti vakkhati. "sabbaññutaññāṇaṃ pana savitakkasavicārameva kāmāvacarameva
lokiyamevā"ti vakkhati.
     Evamettha apubbatthānuvaṇṇanaṃ ñatvā idāni yasmā tathāgato paṭhamaṃyeva
ṭhānāṭṭhānañāṇena veneyyasattānaṃ āsavakkhayādhigamassa ceva anadhigamassa ca
ṭhānāṭṭhānabhūtaṃ kilesāvaraṇābhāvaṃ passati lokiyasammādiṭṭhiṭṭhānadassanato
niyatamicchādiṭṭhiṭṭhānābhāvadassanato ca. Atha nesaṃ kammavipākañāṇena vipākāvaraṇābhāvaṃ
passati tihetukapaṭisandhidassanato. Sabbatthagāminipaṭipadāñāṇena kammāvaraṇābhāvaṃ
passati ānantarikakammābhāvadassanato. Evaṃ anāvaraṇānaṃ anekadhātunānādhātu-
ñāṇena anukūladhammadesanatthaṃ cariyāvisesaṃ passati dhātuvemattadassanato. Atha nesaṃ
nānādhimuttikatāñāṇena adhimuttiṃ passati payogaṃ anādiyitvāpi adhimuttivasena
dhammadesanatthaṃ. Athevaṃ diṭṭhādhimuttīnaṃ yathāsatti yathābalaṃ dhammaṃ desetuṃ indriya-
paropariyattañāṇena indriyaparopariyattaṃ passati saddhādīnaṃ tikkhamudubhāvadassanato.
Evaṃ pariññātindriyaparopariyattāpi panete sace dūre honti, atha jhānādiñāṇena
jhānādīsu vasībhūtattā iddhivisesena khippaṃ upagacchati. Upagantvā ca nesaṃ
pubbenivāsānussatiñāṇena pubbajātivibhāvanaṃ dibbacakkhānubhāvato 1- pattabbena
@Footnote: 1 Sī. dibbacakkhuñāṇābhāvato
Cetopariyañāṇena sampati cittavisesaṃ passanto āsavakkhayañāṇānubhāvena āsavakkhaya-
gāminiyā paṭipadāya vigatasammohattā āsavakkhayāya dhammaṃ deseti. Tasmā iminā
anukkamena imāni dasa balāni vuttānīti veditabbānīti.
     [45] Idāni sabbabalāni lakkhaṇato niddisitukāmo kenaṭṭhena
saddhābalantiādinā nayena pucchaṃ katvā assaddhiye akampiyaṭṭhenātiādinā nayena
vissajjanaṃ akāsi. Tattha hirīyatītiādi puggalādhiṭṭhānā desanā. Bhāvanābalādīsu
adhiṭṭhānabalapariyantesu "tatthā"ti ca, "tenā"ti ca, "tan"ti ca nekkhammādikameva
sandhāya vuttanti veditabbaṃ. Tena cittaṃ ekagganti tena samādhinā cittaṃ ekaggaṃ
hotīti vuttaṃ hoti. Tattha jāteti tattha samathe sampayogavasena jāte, tasmiṃ vā
vipassanārammaṇaṃ hutvā jāte. Tattha sikkhatīti tattha sekhabale sekho sikkhatīti
sekhabalanti attho. Tattha sikkhitattāti tattha asekhabale asekhassa sikkhitattā
asekhabalaṃ. Tena āsavā khīṇāti tena lokiyalokuttarena ñāṇena āsavā khīṇāti
taṃ ñāṇaṃ khīṇāsavabalaṃ. Lokiyenāpi hi ñāṇena āsavā khīṇā nāma vipassanāya
abhāve lokuttaramaggābhāvato. Evaṃ khīṇāsavassa balanti khīṇāsavabalaṃ. Taṃ 1- tassa
ijjhatīti iddhibalanti tassa iddhimato ijjhatīti iddhiyeva balaṃ iddhibalaṃ.
Appameyyaṭṭhenāti yasmā sāvakā ṭhānāṭṭhānādīni ekadesena jānanti, sabbākārena
pajānanaṃyeva sandhāya "yathābhūtaṃ pajānātī"ti 2- vuttaṃ. Kiñcāpi tīsu vijjāsu
"yathābhūtaṃ pajānātī"ti na vuttaṃ, aññattha pana vuttattā tāsupi vuttameva hoti.
Aññatthāti sesesu sattasu ñāṇabalesu ca abhidhamme 3- ca dasasupi balesu. Indriya-
paropariyattañāṇaṃ pana sabbathāpi sāvakehi asādhāraṇameva. Tasmā dasapi balāni
sāvakehi asādhāraṇānīti. Adhimattaṭṭhena atuliyaṭṭhena appameyyāni, tasmāyeva ca
"appameyyaṭṭhena tathāgatabalan"ti vuttanti.
                        Balakathāvaṇṇanā niṭṭhitā.
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati  2 khu.paṭi. 31/44/388  3 abhi.vi. 35/760/384



             The Pali Atthakatha in Roman Book 48 page 265-276. http://84000.org/tipitaka/atthapali/read_rm.php?B=48&A=5990              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=48&A=5990              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=31&i=621              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=31&A=9299              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=31&A=10801              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=31&A=10801              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]