ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 48 : PALI ROMAN Paṭisaṃ.A.2 (saddhamma.2)

                          6. Paṭisambhidākathā
                     1. Dhammacakkappavattanavāravaṇṇanā
     [30] Idāni virāgasaṅkhātamaggavasena siddhaṃ paṭisambhidāpabhedaṃ dassentena
kathitāya dhammacakkappavattanasuttantapubbaṅgamāya 1- paṭisambhidākathāya
apubbatthānuvaṇṇanā. Suttante tāva bārāṇasiyanti bārāṇasā nāma nadī, bārāṇasāya
avidūre bhavā nagarī bārāṇaSī. Tassaṃ bārāṇasiyaṃ. Isipatane migadāyeti isīnaṃ
patanuppatanavasena evaṃladdhanāme migānaṃ abhayadānadinnaṭṭhānattā migadāyasaṅkhāte
ārāme. Tattha hi uppannuppannā sabbaññuisayo 2- patanti. Dhammacakkappavattanatthaṃ
nisīdantīti attho. Nandamūlakapabbhārato sattāhaccayena nirodhasamāpattito vuṭṭhitā
anotattadahe katamukhadhovanakiccā ākāsena āgantvā paccekabuddhaisayopettha
samosaraṇavasena patanti, uposathatthañca anuposathatthañca sukhaṃ sannipatanti, gandhamādanaṃ
paṭigacchantā ca tato ca 3- uppatantītipi iminā isīnaṃ patanuppatanavasena taṃ
"isipatanan"ti vuccati. "isipadanan"tipi pāṭho. Pañcavaggiyeti:-
            "koṇḍañño bhaddiyo vappo  mahānāmo ca assaji
            ete pañca mahātherā     pañcavaggāti vuccare"ti
evaṃ vuttānaṃ pañcannaṃ bhikkhūnaṃ vaggo pañcavaggo, tasmiṃ pañcavagge bhavā
taṃpariyāpannattāti pañcavaggiyā. Te pañcavaggiye. Bhikkhū āmantesīti
dīpaṅkaradasabalapādamūle katābhinīhārato paṭṭhāya pāramiyo pūrento anupubbena pacchimabhavaṃ
patvā pacchimabhave ca katābhinikkhamano anupubbena bodhimaṇḍaṃ patvā tattha
aparājitapallaṅke nisinno mārabalaṃ bhinditvā paṭhamayāme pubbenivāsaṃ anussaritvā
majjhimayāme dibbacakkhuṃ visodhetvā pacchimayāmāvasāne dasasahassilokadhātuṃ unnādento
@Footnote: 1 vi.mahā. 4/13/13, saṃ.mahā. 19/1081/367
@2 i. uppannā sabbañū isayo  3 tatova (saṃ-A. 3/387)
Sampakampento sabbaññutaṃ patvā satta sattāhāni bodhimaṇḍe vītināmetvā
mahābrahmunā āyācitadhammadesano buddhacakkhunā lokaṃ voloketvā lokānuggahena
bārāṇasiṃ gantvā pañcavaggiye bhikkhū saññāpetvā dhammacakkaṃ pavattetukāmo
āmantesi.
     Dveme bhikkhave antāti dveme bhikkhave koṭṭhāsā. Imassa pana vacanassa
samudāhārena samudāhāranigghoso heṭṭhā avīciṃ upari bhavaggaṃ patvā dasasahassiṃ
lokadhātuṃ pattharitvā aṭṭhāsi, tasmiṃyeva samaye aṭṭhārasakoṭisaṅkhā brahmāno
samāgacchiṃsu. Pacchimadisāya sūriyo atthaṅgameti, puratthimāya disāya
uttarāsāḷhanakkhattena yutto puṇṇacando uggacchati, tasmiṃ samaye bhagavā
dhammacakkappavattanasuttantaṃ ārabhanto "dveme bhikkhave antā"tiādimāha.
     Tattha pabbajitenāti gihisaṃyojanavatthukāmaṃ chetvā pabbajitena. Na sevitabbāti
na valañjetabbā. Pabbajitānaṃyeva visesato paṭipattiyā bhājanabhūtattā "pabbajitena
na sevitabbā"ti vuttaṃ. Yo cāyaṃ kāmesu kāmasukhallikānuyogoti yo ca ayaṃ
vatthukāmesu kilesakāmasukhassa, kilesakāmasukhanissayassa vā anuyogo. Hīnoti lāmako.
Gammoti gāmavāsīnaṃ santako. Pothujjanikoti puthujjanena andhabālajanena
āciṇṇo. Anariyoti na ariyo. Atha vā na visuddhānaṃ uttamānaṃ ariyānaṃ santako.
Anatthasañhitoti na atthasaṃhito, sukhāvahakāraṇaṃ anissitoti attho.
Attakilamathānuyogoti attano kilamathassa anuyogo, attano dukkhakaraṇanti attho.
Dukkhoti kaṇṭakāpassayaseyyādīhi attamāraṇehi dukkhāvaho. Tehi 1- tapassīhi
"uttamaṃ tapo"ti gahitattā tesaṃ cittānurakkhanatthaṃ idha "hīno"ti na vuttaṃ,
pabbajitānaṃ dhammattā "gammo"ti ca, gihīhi asādhāraṇattā
"pothujjaniko"ti ca na vuttaṃ. Tattha pana
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati
Kehici pabbajitapaṭiññehi diṭṭhadhammanibbānavādehi "yato kho bho ayaṃ attā pañcahi
kāmaguṇehi samappito samaṅgibhūto paricāreti, ettāvatā kho bho ayaṃ attā
diṭṭhadhammanibbānaṃ patto hotī"ti 1- gahitattā tesaṃ cittānurakkhanatthañca
paccuppanne sukhattā ca tassa dhammasamādānassa "dukkho"ti na vuttaṃ.
Kāmasukhallikānuyogo paccuppanne taṇhādiṭṭhisaṅkiliṭṭhasukhattā āyatiñca
dukkhavipākattā tadanuyuttānaṃ taṇhādiṭṭhibandhanabaddhattā ca na sevitabbo,
attakilamathānuyogo paccuppanne diṭṭhisaṅkiliṭṭhadukkhattā āyatiñca
dukkhavipākattā tadanuyuttānaṃ diṭṭhibandhanabaddhattā ca na sevitabbo, ete teti 2- te
ete. Anupagammāti na upagantvā. Majjhimāti saṅkiliṭṭhasukhadukkhānaṃ abhāvā
majjhe bhavāti majjhimā. Sā eva nibbānaṃ paṭipajjanti etāyāti paṭipadā.
Abhisambuddhāti paṭividdhā. Cakkhukaraṇītiādīsu paññācakkhuṃ karotīti cakkhukaraṇī.
Ñāṇakaraṇīti tasseva vevacanaṃ. Upasamāyāti kilesūpasamāya.
Abhiññāyāti catunnaṃ saccānaṃ abhijānanatthāya. Sambodhāyāti
tesaṃyeva sambujjhanatthāya. Nibbānāyāti nibbānasacchikiriyatthāya. Atha vā
dassanamaggañāṇaṃ karotīti cakkhukaraṇī. Bhāvanāmaggañāṇaṃ karotīti ñāṇakaraṇī. Sabbakilesānaṃ
upasamāya. Sabbadhammānaṃ abhiññāya. Arahatphalasambodhāya. Kilesānañca khandhānañca
nibbānāya. Saccakathā abhiññeyyaniddese vuttā.
     Evaṃ bhagavā saccāni pakāsetvā attani katabahumānānaṃ
tesaṃ attano paṭivedhakkamaṃ sutvā paṭipattiyā bahumānāropanena
paṭipattiyaṃ ṭhatvā saccappaṭivedhaṃ passanto idaṃ dukkhaṃ ariyasaccanti
me bhikkhavetiādinā attano paṭivedhakkamaṃ dassesi. Tattha ananussutesūti
na anussutesu, paraṃ anugantvā assutesūti attho. Cakkhūtiādīnaṃ attho
parato āvi bhavissati. Idaṃ dukkhaṃ ariyasaccaṃ, idaṃ dukkhasamudayaṃ, idaṃ
dukkhanirodhaṃ, idaṃ dukkhanirodhagāminī paṭipadā ariyasaccanti catunnaṃ saccānaṃ
@Footnote: 1 dī.Sī. 9/94/36  2 cha.Ma. ete khoti
Dassanapaṭivedho sekhabhūmiyaṃ. Pariññeyyaṃ. Pahātabbaṃ sacchikātabbaṃ bhāvetabbanti
catunnaṃ saccānaṃ bhāvanāpaṭivedho sekhabhūmiyaṃyeva. Pariññātaṃ pahīnaṃ sacchikataṃ bhāvitanti
catunnaṃ saccānaṃ paccavekkhaṇā asekhabhūmiyaṃ.
     Tiparivaṭṭanti saccañāṇakiccañāṇakatañāṇasaṅkhātānaṃ tiṇṇaṃ parivaṭṭānaṃ vasena
tayo parivaṭṭā assāti tiparivaṭṭaṃ. Ettha hi "idaṃ dukkhaṃ, idaṃ dukkhasamudayaṃ,
idaṃ dukkhanirodhaṃ, idaṃ dukkhanirodhagāminī paṭipadā ariyasaccan"ti evaṃ catūsu
saccesu yathābhūtañāṇaṃ saccañāṇaṃ nāma. Tesuyeva "pariññeyyaṃ pahātabbaṃ sacchikātabbaṃ
bhāvetabban"ti evaṃ kattabbakiccajānanañāṇaṃ kiccañāṇaṃ nāma. "pariññātaṃ
pahīnaṃ sacchikataṃ bhāvitan"ti evaṃ tassa kiccassa katabhāvajānanañāṇaṃ katañāṇaṃ
nāma. Dvādasākāranti tesaṃyeva ekekasmiṃ sacce tiṇṇaṃ tiṇṇaṃ ākārānaṃ vasena
dvādasa ākārā assāti dvādasākāraṃ. Ñāṇadassananti etesaṃ tiparivaṭṭānaṃ
dvādasannaṃ ākārānaṃ vasena uppannaṃ ñāṇasaṅkhātaṃ dassanaṃ. Attamanāti sakamanā.
Sattānaṃ hi sukhakāmattā dukkhapaṭikūlattā pītisomanassayuttamano sakamano nāma,
pītisomanassehi attamanā gahitamanā byāpitamanāti vā attho. Abhinandunti abhimukhā
hutvā nandiṃsu. Veyyākaraṇeti suttante. Niggāthako hi suttanto kevalaṃ atthassa
byākaraṇato veyyākaraṇaṃ nāma. Bhaññamāneti kathiyamāne. Vattamānasamīpe
vattamānavacanaṃ kataṃ, bhaṇiteti attho. Virajanti vigatarāgādirajaṃ. Vītamalanti
vigatarāgādimalaṃ. Rāgādayo hi ajjhottharaṇaṭṭhena rajo nāma, dussanaṭṭhena malaṃ nāma.
Dhammacakkhunti katthaci paṭhamamaggañāṇaṃ, katthaci ādīni tīṇi maggañāṇāni,
katthaci catutthamaggañāṇampi. Idha pana paṭhamamaggañāṇameva. Yaṃ kiñci samudayadhammaṃ,
sabbantaṃ nirodhadhammanti vipassanāvasena evaṃ pavattassa dhammacakkhuṃ udapādīti attho.
     Dhammacakketi paṭivedhañāṇe ca desanāñāṇe ca. Bodhipallaṅke nisinnassa
hi bhagavato catūsu saccesu dvādasākāraṃ paṭivedhañāṇampi isipatane nisinnassa
Dvādasākārameva saccadesanāya pavattaṃ desanāñāṇampi dhammacakkaṃ nāma. Ubhayampi
hetaṃ dasabalassa pavattañāṇameva. Taṃ imāya desanāya pakāsentena bhagavatā
dhammacakkaṃ pavattitaṃ nāma. Taṃ panetaṃ dhammacakkaṃ yāva aññātakoṇḍaññatthero aṭṭhārasahi
brahmakoṭīhi saddhiṃ sotāpattiphale na patiṭṭhāti, tāva bhagavā pavatteti nāma,
patiṭṭhite pana pavattitaṃ nāma. Taṃ sandhāya "pavattite ca bhagavatā dhammacakke"ti
vuttaṃ.
     Bhummā devāti bhummaṭṭhakā devā. Saddamanussāvesunti ekappapahāreneva
sādhukāraṃ datvā etaṃ bhagavatātiādīni vadantā saddaṃ anusāvayiṃsu. Appaṭivattiyanti
"nayidaṃ tathā"ti paṭilomaṃ vattetuṃ asakkuṇeyyaṃ. Sannipatitā cettha devabrahmāno
desanāpariyosāne ekappahāreneva sādhukāraṃ adaṃsu, sannipātaṃ anāgatā
pana bhummadevādayo tesaṃ tesaṃ saddaṃ sutvā sādhukāramadaṃsūti veditabbaṃ. Tesu
pana pabbatarukkhādīsu nibbattā bhummadevā. 1- Te cātumahārājikapariyāpannā
hontāpi idha visuṃ katvā vuttā. Cātumahārājikāti ca
dhataraṭṭhavirūḷhakavirūpakkhakuverasaṅkhātā catumahārājā devatā etesanti
cātumahārājikā. Te sineruvemajjhe honti. Tesu pabbataṭṭhakāpi atthi
ākāsaṭṭhakāpi. Tesaṃ paramparā cakkavāḷapabbataṃ pattā. Khiḍḍāpadosikā
manopadosikā sītavalāhakā uṇhavalāhakā candimā devaputto sūriyo
devaputtoti ete sabbepi cātumahārājikadevalokaṭṭhā eva. Tettiṃsa janā tattha
uppannāti tāvatiṃsā. Apica "tāvatiṃsā"ti tesaṃ devānaṃ nāmamevātipi vuttaṃ. Tepi
atthi pabbattaṭṭhakā atthi ākāsaṭṭhakā. Tesaṃ paramparā cakkavāḷapabbataṃ pattā,
tathā yāmādīnaṃ. Ekadevalokepi hi devānaṃ paramparā cakkavāḷapabbataṃ appattā
nāma natthi. Dibbaṃ sukhaṃ yātā payātā sampattāti yāmā. Tuṭṭhā pahaṭṭhāti
tusitā. Pakatipaṭiyattārammaṇato atirekena ramitukāmakāle yathārucite bhoge nimminitvā
@Footnote: 1 i. nibbattabhummadevā
Nimminitvā ramantīti nimmānaratī. Cittacāraṃ ñatvā paranimmitesu bhogesu vasaṃ
vattentīti paranimmitavasavattī. Brahmakāye brahmaghaṭāya niyuttāti brahmakāyikā.
Sabbepi pañcavokārabrahmāno gahitā.
     Tena khaṇenāti vacanaṃ visesetvā tena muhuttenāti vuttaṃ. Muhuttasaṅkhātena
khaṇena, na paramatthakhaṇenāti vuttaṃ hoti. Yāva brahmalokāti brahmalokaṃ antokatvā.
Saddoti sādhukārasaddo. Dasasahassīti dasasahassacakkavāḷavatī. Saṅkampīti uddhaṃ
uggacchantī suṭṭhu kampi. Sampakampīti uddhaṃ uggacchantī adho okkamantī
suṭṭhu pakampi. Sampavedhīti catudisā āgacchantī suṭṭhu pavedhi. Sambuddhabhāvāya
mātukucchiṃ okkamante ca bodhisatte tato nikkhamante ca mahāpaṭhavī puññatejena
akampittha, abhisambodhiyaṃ paṭivedhañāṇatejena. Dhammacakkappavattane desanāñāṇatejena
sādhukāraṃ dātukāmā viya paṭhavī devatānubhāvena akampittha, āyusaṅkhārossajjane
mahāparinibbāne ca kāruññena cittasaṅkhobhaṃ asahamānā viya paṭhavī devatānubhāvena
akampittha. Appamāṇoti vuddhappamāṇo. Oḷāroti ettha "uḷārāni uḷārāni
khādanīyāni khādantī"tiādīsu 1- madhuraṃ uḷāranti vuttaṃ. "uḷārāya vatthabhogāya
cittaṃ namatī"tiādīsu 2- paṇītaṃ uḷāranti vuttaṃ. "uḷārāya khalu bhavaṃ vacchāyano samaṇaṃ
gotamaṃ pasaṃsāya pasaṃsatī"tiādīsu seṭṭhaṃ uḷāranti vuttaṃ. Idha pana "vipulo
uḷāro"ti vutto. Obhāsoti desanāñāṇānubhāvena ca devatānubhāvena ca
jātaobhāso. Loketi cakkavāḷassa dasasahassasiyaṃyeva. Atikkammeva devānaṃ
devānubhāvanti devānaṃ ayaṃ ānubhāvo:- nivatthavatthappabhā dvādasa yojanāni pharati, tathā
sarīrassa alaṅkārassa vimānassa ca. Taṃ devānaṃ devānubhāvaṃ atikkamitvāyevāti
attho. Udānanti somanassañāṇamayikaṃ udāhāraṃ. Udānesīti udāhari. Aññāsi
vata bho koṇḍaññoti imassapi udānassa udāharaṇaghoso dasasahassilokadhātuṃ
pharitvā aṭṭhāsi. Aññāsikoṇḍaññoti 3- bhusaṃ ñātakoṇḍaññoti attho.
@Footnote: 1 Ma.mū. 12/366/329  2 aṅ.navaka. 23/20/322  3 Sī. aññākoṇḍaññoti
     Cakkhuādīnaṃ niddese dassanaṭṭhenātiādīsu ekameva ñāṇaṃ yathāvuttassa
neyyassa cakkhu viya dassanakiccakaraṇena cakkhu. Ñāṇakiccakaraṇena ñāṇaṃ.
Nānappakārato jānanakiccakaraṇena paññā. Anavasesapaṭivedhakaraṇena vijjā.
Sabbadā obhāsakiccakaraṇena āloko nāmāti attho. Cakkhuṃ dhammotiādīsupi
ekaṃyeva ñāṇaṃ kiccanānattena pañcadhā vaṇṇitaṃ. Ārammaṇāti upatthambhanaṭṭhena.
Gocarāti visayaṭṭhena. Dassanaṭṭhenātiādīsu ñāṇakiccaṃ pañcadhā vuttaṃ. Iminā
nayena tīsu vāresu ekekasmiṃ pañca pañca katvā paṇṇarasa dhammā, paṇṇarasa
atthā, dvīsu paṇṇarasakesu tiṃsu niruttiyo, paṇṇarasasu dhammesu paṇṇarasasu
atthesu tiṃsāya niruttīsūti saṭṭhi ñāṇāni veditabbāni. Sesaariyasaccesupi eseva
nayo. Catūsu ariyasaccesu ekekasmiṃ ariyasacce paṇṇarasannaṃ paṇṇarasannaṃ dhammānaṃ
atthānañca vasena saṭṭhi dhammā, saṭṭhi atthā, saṭṭhiyā dhammesu saṭṭhiyā atthesu
ca vīsasataṃ niruttiyo, vīsādhikaṃ satanti attho. Saṭṭhiyā dhammesu saṭṭhiyā atthesu
vīsuttarasate niruttīsūti evaṃ cattārīsañca dve ca ñāṇasatāni.
                     2-3. Satipaṭṭhānavārādivaṇṇanā
     [31-32] Satipaṭṭhānasuttantapubbaṅgame iddhipādasuttantapubbaṅgame ca
paṭisambhidāniddese imināva nayena attho ca gaṇanā ca veditabbā.
                    4-8. Sattabodhisattavārādivaṇṇanā
     [33-37] Sattannaṃ bodhisattānaṃ suttantesu ekekasmiṃyeva samudaye cakkhādayo
pañca, nirodhe pañcāti dasa dhammā, samudaye dassanaṭṭhādayo pañca, nirodhe
pañcāti dasa atthā, tesaṃ vasena vīsati niruttiyo cattārīsaṃ 1- ñāṇāni. Satta
ekato katvā vuttagaṇanā suviññeyyā eva. Sabbaññutañāṇavasena
@Footnote: 1 Sī. cattārīsa
Vuttapaṭisambhidāniddese ekekamūlakesu "ñāto diṭṭho vidito sacchikato phussito
paññāyā"ti 1- imesu pañcasu vacanesu ekekasmiṃyeva cakkhādayo pañca, dassanaṭṭhādayo
pañcāti pañcapañcakānaṃ vasena pañcavīsati dhammā, pañcavīsati atthā, taddiguṇā
niruttiyo, taddiguṇāni ñāṇāni ñeyyāni. Pañca ekato katvā vuttavārepi
pañcakkhattuṃ pañca pañcavīsati katvā pañcavīsasataṃ dhammā, pañcavīsasataṃ atthā, taddiguṇā
niruttiyo, taddiguṇāni ñāṇāni ñeyyāni. Aḍḍhateyyānīti cettha dve satāni
ca paññāsañca. Khandhādīsupi eseva nayo. Imināva nayena saccavārapaṭisambhidāvāre
ca dhammādigaṇanā veditabbā.
                       9. Chabuddhadhammavāravaṇṇanā
     [38] Buddhadhammavāre diyaḍḍhasatanti chakkhattuṃ pañcavīsati satañca
paññāsañca honti, taddiguṇā niruttiyo taddiguṇāni ñāṇāni. Paṭisambhidādhikaraṇeti
paṭisambhidādhikāre. Aḍḍhanavadhammasatānīti paṭhamaṃ vuttesu catūsu saccesu
saṭṭhi, catusu satipaṭṭhānesu saṭṭhi, catūsu sammappadhānesu saṭṭhi,
sattabodhisattaveyyākaraṇesu sattati, abhiññaṭṭhādīsu pañcasu pañcavīsasataṃ, khandhādīsu
pañcasu pañcavīsasataṃ, puna catūsu ariyasaccesu sataṃ, catūsu paṭisambhidāsu sataṃ,
chasu buddhadhammesu diyaḍḍhasatanti evaṃ aṭṭhasatāni ca paññāsañca dhammā
honti. Evaṃ atthāpi tattakā eva honti. Evameva saccādīsu 2- tīsu
ṭhānesu vīsasataṃ niruttiyo, sattasu veyyākaraṇesu cattārīsasataṃ niruttiyo,
abhiññaṭṭhādīsu khandhaṭṭhādīsu ca aḍḍhateyyāni aḍḍhateyyāni niruttisatāni,
ariyasaccesu paṭisambhidāsu ca dve dve niruttisatāni, buddhadhammesu tīṇi
niruttisatānīti evaṃ niruttisahassañca satta niruttisatāni ca honti. Evameva
@Footnote: 1 khu.paṭi. 31/121/137  2 Sī.,i. saddhādīsu
Saccādīsu 1- tīsu ṭhānesu cattārīsādhikāni dve dve ñāṇasatāni, sattasu
veyyākaraṇesu asītiadhikāni dve ñāṇasatāni, abhiññaṭṭhādīsu khandhaṭṭhādīsu ca
pañca pañca ñāṇasatāni, saccesu paṭisambhidāsu ca cattāri cattāri ñāṇasatāni,
buddhadhammesu cha ñāṇasatānīti evaṃ tīṇi ca ñāṇasahassāni cattāri ca ñāṇasatāni
hontīti.
                      Paṭisambhidākathāvaṇṇanā niṭṭhitā.
                       -------------------



             The Pali Atthakatha in Roman Book 48 page 250-258. http://84000.org/tipitaka/atthapali/read_rm.php?B=48&A=5626              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=48&A=5626              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=31&i=598              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=31&A=8833              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=31&A=10178              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=31&A=10178              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]