ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 48 : PALI ROMAN Paṭisaṃ.A.2 (saddhamma.2)

                         5. Virāgakathāvaṇṇanā
     [28] Idāni maggapayojanapariyosānāya mettākathāya anantaraṃ kathitāya
virāgasaṅkhātamaggapubbaṅgamāya virāgakathāya apubbatthānuvaṇṇanā. Tattha paṭhamaṃ tāva
"nibbindaṃ virajjati virāgā vimuccatī"ti 1- vuttānaṃ dvinnaṃ suttantapadānaṃ
atthaṃ niddisitukāmena virāgo maggo, vimutti phalanti uddeso ṭhapito. Tattha paṭhamaṃ
vacanatthaṃ tāva niddisitukāmo kathaṃ virāgo maggotiādimāha. Tattha virajjatīti virattā
hoti. Sesāni maggañāṇaniddese vuttatthāni. Virāgoti yasmā sammādiṭṭhi
virajjati, tasmā virāgo nāmāti attho. So ca virāgo yasmā virāgārammaṇo
.pe. Virāge patiṭṭhito, tasmā ca virāgoti evaṃ "virāgārammaṇo"tiādīnaṃ pañcannaṃ
vacanānaṃ sambandho veditabbo. Tattha virāgārammaṇoti nibbānārammaṇo
virāgagocaroti nibbānavisayo. Virāge samudāgatoti nibbāne samuppanno. Virāge
ṭhitoti pavattivasena nibbāne ṭhito. Virāge patiṭṭhitoti anivattanavasena
nibbāne patiṭṭhito.
     Nibbānañca virāgoti nibbānaṃ virāgahetuttā virāgo. Nibbānārammaṇatājātāti
nibbānārammaṇe jātā, nibbānārammaṇabhāvena vā jātā. Te maggasampayuttā
sabbeva phassādayo dhammā virajjanaṭṭhena virāgā hontīti virāgā
nāma honti. Sahajātānīti sammādiṭṭhisahajātāni sammāsaṅkappādīni satta
maggaṅgāni. Virāgaṃ gacchantīti virāgo maggoti virāgaṃ nibbānaṃ ārammaṇaṃ
katvā gacchantīti virāgārammaṇattā virāgo nāma, magganaṭṭhena maggo nāma
hotīti attho. Ekekampi maggaṅgaṃ maggoti nāmaṃ labhati. Iti ekekassa aṅgassa
maggatte vutte sammādiṭṭhiyāpi maggattaṃ vuttameva hoti. Tasmāyeva ca etena
@Footnote: 1 vi.mahā. 4/23/19, saṃ.kha. 17/59/56
Maggenāti aṭṭha maggaṅgāni gahetvā vuttaṃ. Buddhā cāti paccekabuddhāpi
saṅgahitā. Tepi hi "dveme bhikkhave buddhā tathāgato ca arahaṃ sammāsambuddho
paccekabuddho cā"ti 1- vuttattā buddhāyeva. Agatanti anamatagge saṃsāre
agatapubbaṃ. Disanti sakalāya paṭipattiyā dissati apadissati abhisandahīyatīti disā,
sabbabuddhehi vā paramaṃ sukhanti dissati apadissati kathīyatīti disā, sabbadukkhaṃ vā
dissanti vissajjenti ujjhanti etāyāti disā. Taṃ disaṃ. Aṭṭhaṅgiko maggoti
kiṃ vuttaṃ hoti? yo so aṭṭhaṅgiko dhammasamūho, so etena nibbānaṃ gacchatīti
gamanaṭṭhena maggo nāmāti vuttaṃ hoti. Puthusamaṇābrāhmaṇānaṃ parappavādānanti visuṃ
visuṃ samaṇānaṃ brāhmaṇānañca ito aññaladdhikānaṃ. Aggoti tesaṃ sesamaggānaṃ
visiṭṭho. Seṭṭhoti sesamaggato ativiya pasaṃsanīyo. Mokkhoti mukhe sādhu,
sesamaggānaṃ abhimukhe ayameva sādhūti attho. Uttamoti sesamagge ativiya
uttiṇṇo. Pavaroti sesamaggato nānappakārehi sambhajanīyo. Itīti kāraṇatthe
nipāto. Tasmā bhagavatā "maggānaṃ aṭṭhaṅgiko seṭṭho"ti vuttoti adhippāyo.
Vuttaṃ hi bhagavatā:-
            "maggānaṭṭhaṅgiko seṭṭho   saccānaṃ caturo padā
            virāgo seṭṭho dhammānaṃ    dvipadānañca cakkhumā"ti. 2-
Taṃ idha vicchinditvā "maggānaṃ aṭṭhaṅgiko seṭṭho"ti vuttaṃ. Sesavāresupi iminā
nayena heṭṭhā vuttanayena ca attho veditabbo.
     Dassanavirāgotiādīsu dassanasaṅkhāto virāgo dassanavirāgo. Indriyaṭṭhato balassa
visiṭṭhattā idha indriyato balaṃ paṭhamaṃ vuttanti veditabbaṃ. Ādhipateyyaṭṭhena
indriyānītiādi indriyādīnaṃ atthavibhāvanā, na virāgassa. Tathaṭṭhena saccāti
@Footnote: 1 aṅ.duka. 20/57/74  2 khu.dha. 25/273/64
Saccañāṇaṃ veditabbaṃ. Sīlavisuddhīti sammāvācākammantājīvā. Cittavisuddhīti
sammāsamādhi. Diṭṭhivisuddhīti sammādiṭṭhisaṅkappā. Vimuttaṭṭhenāti
taṃtaṃmaggavajjhakilesehi muttaṭṭhena. Vijjāti sammādiṭṭhi. Vimuttīti
samucchedavimutti. Amatogadhaṃ nibbānaṃ pariyosānaṭṭhena maggoti maggaphalapaccavekkhaṇāhi
maggīyatīti maggo.
     Imasmiṃ virāganiddese vuttā dhammā sabbepi maggakkhaṇeyeva. Vimuttiniddese
phalakkhaṇe. Tasmā chandamanasikārāpi maggaphalasampayuttā.
     [29] Virāganiddese vuttanayeneva vimuttiniddesepi attho veditabbo.
Phalaṃ panettha paṭippassaddhivimuttattā vimutti, nibbānaṃ nissaraṇavimuttattā
vimutti. "sahajātāni sattaṅgānī"tiādīni vacanāni idha na labbhantīti na vuttāni.
Sayaṃ phalavimuttattā pariccāgaṭṭhena vimuttīti ettakameva vuttaṃ. Sesaṃ
vuttanayemevāti.
                       Virāgakathāvaṇṇanā niṭṭhitā.
                        ----------------



             The Pali Atthakatha in Roman Book 48 page 247-249. http://84000.org/tipitaka/atthapali/read_rm.php?B=48&A=5568              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=48&A=5568              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=31&i=588              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=31&A=8692              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=31&A=10016              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=31&A=10016              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]