ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 48 : PALI ROMAN Paṭisaṃ.A.2 (saddhamma.2)

                         9. Maggakathāvaṇṇanā
     [237] Idāni tesaṃ tiṇṇaṃ vipallāsānaṃ pahānakaraṃ ariyamaggaṃ dassentena
kathitāya maggakathāya apubbatthānuvaṇṇanā.
     Tattha maggoti kenaṭṭhena maggoti yo buddhasāsane maggoti vuccati, so
kenaṭṭhena maggo nāma hotīti attho. Micchādiṭṭhiyā pahānāyātiādīsu dasasu
pariyāyesu paṭhamo paṭhamo tassa tassa maggaṅgassa ujuvipaccanīkavasena vutto. Maggo
ceva hetu cāti tassa tassa kiccassa karaṇāya paṭipadaṭṭhena maggo, sampāpakaṭṭhena
hetu. Tena maggassa paṭipadaṭṭho sampāpakaṭṭho ca vutto hoti. "ayaṃ maggo ayaṃ
paṭipadā"tiādīsu 1- hi paṭipadā maggo, "maggassa niyyānaṭṭho hetuṭṭho"tiādīsu 2-
sampāpako hetu. Evaṃ dvīhi dvīhi padehi "maggoti kenaṭṭhena maggo"ti pucchāya
vissajjanaṃ kataṃ hoti. Sahajātānaṃ dhammānaṃ upatthambhanāyāti attanā sahajātānaṃ
@Footnote: 1 saṃ.mahā. 19/5/6  2 khu.paṭi. 31/8/318
Arūpadhammānaṃ sahajātaaññamaññanissayādibhāvena upatthambhanabhāvāya. Kilesānaṃ
pariyādānāyāti taṃtaṃmaggavajjhānaṃ vuttāvasesakilesānaṃ khepanāya.
Paṭivedhādivisodhanāyāti ettha yasmā "ko cādi kusalānaṃ dhammānaṃ, sīlañca suvisuddhaṃ
diṭṭhi ca ujukā"ti 1- vacanato sīlañca diṭṭhi ca saccapaṭivedhassa ādi. So ca
ādimaggakkhaṇe visujjhati. Tasmā "paṭivedhādivisodhanāyā"ti vuttaṃ. Cittassa
adhiṭṭhānāyāti sampayuttacittassa sakakicce patiṭṭhānāya 2-. Cittassa vodānāyāti
cittassa parisuddhabhāvāya. Visesādhigamāyāti lokiyato visesapaṭilābhāya. Uttariṃ 3-
paṭivedhāyāti lokiyato uttariṃ paṭivijjhanatthāya. Saccābhisamayāyāti catunnaṃ saccānaṃ
ekābhisamayāya kiccanipphattivasena ekapaṭivedhāya. Nirodhe patiṭṭhāpanāyāti
cittassa vā puggalassa vā nibbāne patiṭṭhāpanatthāya. Sakadāgāmimaggakkhaṇādīsu
aṭṭha maggaṅgāni ekato katvā taṃtaṃmaggavajjhakilesappahānaṃ vuttaṃ. Evaṃ vacane kāraṇaṃ
heṭṭhā vuttameva. Yasmā uparūparimaggenāpi suṭṭhu ādivisodhanā suṭṭhu
cittavodānañca hoti, tasmā tānipi padāni vuttāni.
     Dassanamaggotiādīhi yāva pariyosānā tassa dhammassa lakkhaṇavasena maggaṭṭho
vutto. Tāni sabbānipi padāni abhiññeyyaniddese vuttatthāneva. Evamettha
yathāsambhavaṃ lokiyalokuttaro maggo niddiṭṭho. Hetuṭṭhena maggoti ca aṭṭhaṅgiko
maggo niddiṭṭho. 4- Nippariyāyamaggattā cassa puna "maggo"ti na vuttaṃ.
Ādhipateyyaṭṭhena indriyātiādīni ca indriyādīnaṃ atthavasena 5- vuttāni, na
maggaṭṭhavasena.
     Saccānīti cettha saccañāṇāni. Sabbepi te dhammā nibbānassa paṭipadaṭṭhena
maggo. Ante vuttaṃ nibbānaṃ pana saṃsāradukkhābhibhūtehi dukkhanissaraṇatthikehi
sappurisehi maggīyati gavesīyatīti maggoti vuttanti veditabbanti.
                       Maggakathāvaṇṇanā niṭṭhitā.
@Footnote: 1 saṃ.mahā. 19/369,381/125,143  2 i. patiṭṭhānāya  3 cha.Ma. uttari evamuparipi
@4 ka. hetuṭṭhena maggo niddiṭṭho  5 ka....ādīni ca indriyādīnaṃ atthavasena



             The Pali Atthakatha in Roman Book 48 page 209-210. http://84000.org/tipitaka/atthapali/read_rm.php?B=48&A=4723              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=48&A=4723              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=31&i=527              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=31&A=7311              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=31&A=8431              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=31&A=8431              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]