ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 48 : PALI ROMAN Paṭisaṃ.A.2 (saddhamma.2)

                          6. Gatikathāvaṇṇanā
     [231] Idāni tassā vimokkhuppattiyā hetubhūtaṃ hetusampattiṃ dassantena
kathitāya gatikathāya apubbatthānuvaṇṇanā. Duhetukapaṭisandhikassāpi hi "natthi jhānaṃ
@Footnote: 1 aṅ.catukka. 21/34/39, khu.iti. 25/90/308
Apaññassā"ti 1- vacanato jhānampi na uppajjati, kiṃ pana vimokkho. Tattha
gatisampattiyāti nirayatiracchānayonipettivisayamanussadevasaṅkhātāsu pañcasu gatīsu
manussadevasaṅkhātāya gatisampattiyā. Etena purimā tisso gativipattiyo paṭikkhipati.
Gatiyā sampatti gatisampatti, sugatīti vuttaṃ hoti. Gatīti ca sahokāsā khandhā.
Pañcasu ca gatīsu pettivisayaggahaṇeneva asurakāyopi gahito. Devāti cha kāmāvacaradevā
brahmāno ca. Devaggahaṇena asurāpi saṅgahitā. Ñāṇasampayutteti
ñāṇasampayuttapaṭisandhikkhaṇe. Khaṇopi hi ñāṇasampayuttayogena teneva vohārena vuttoti
veditabbo. Katinaṃ hetūnanti alobhādosāmohahetūsu katinaṃ hetūnaṃ. Upapattīti
upapajjanaṃ, nibbattīti attho.
     Yasmā pana suddakulajātāpi tihetukā honti, tasmā te sandhāya paṭhamapucchā.
Yasmā ca yebhuyyena mahāpuññā tīsu mahāsālakulesu jāyanti, tasmā tesaṃ tiṇṇaṃ
kulānaṃ vasena tisso pucchā. Pāṭho pana saṅkhitto. Mahatī sālā etesanti
mahāsālā, mahāgharā 2- mahāvibhavāti attho. Atha vā mahā sāro etesanti
mahāsārāti vattabbe rakārassa lakāraṃ katvā "mahāsālāti vuttaṃ. Khattiyā
mahāsālā, khattiyesu vā mahāsālāti khattiyamahāsālā. Sesesupi eseva nayo. Tattha
yassa khattiyassa gehe pacchimantena koṭisataṃ dhanaṃ nidhānagataṃ hoti, kahāpaṇānañca
vīsati ambaṇāni divasaṃ valañje nikkhamanti, ayaṃ khattiyamahāsālo nāma. Yassa
brāhmaṇassa gehe pacchimantena asītikoṭidhanaṃ nidhānagataṃ hoti, kahāpaṇānañca
dasa ambaṇāni divasaṃ valañje nikkhamanti, ayaṃ brāhmaṇamahāsālo nāma. Yassa
gahapatissa gehe pacchimantena cattālīsakoṭidhanaṃ nidhānagataṃ hoti, kahāpaṇānañca
pañca ambaṇāni divasaṃ valañje nikkhamanti, ayaṃ gahapatimahāsālo nāma.
@Footnote: 1 khu.dha. 25/372/82  2 Sī. mahāsārā
     Rūpāvacarānaṃ arūpāvacarānañca ekantatihetukattā "ñāṇasampayutte"ti na
vuttaṃ, manussesu pana duhetukāhetukānañca sabbhāvato, kāmāvacaresu devesu
duhetukānañca sabbhāvato sesesu "ñāṇasampayutte"ti vuttaṃ. Ettha ca kāmācaradevā
pañcakāmaguṇaratiyā kīḷanti, sarīrajutiyā ca jotantīti devā, rūpāvacarabrahmāno
jhānaratiyā kīḷanti, sarīrajutiyā ca jotantīti devā, arūpāvacarabrahmāno jhānaratiyā
kīḷanti, ñāṇajutiyā ca jotantīti devā.
     [232] Kusalakammassa javanakkhaṇeti atītajātiyā idha tihetukapaṭisandhijanakassa
tihetukakāmāvacarakusalakammassa ca javanavīthiyaṃ punappunaṃ uppattivasena sattavāraṃ
javanakkhaṇe, pavattanakāleti attho. Tayo hetū kusalāti alobho kusalahetu adoso
kusalahetu amoho akusalahetu. Tasmiṃ khaṇe jātacetanāyāti tasmiṃ vuttakkhaṇeyeva jātāya
kusalacetanāya. Sahajātapaccayā hontīti uppajjamānā ca sahauppādanabhāvena
upakārakā honti. Tena vuccatīti tena sahajātapaccayabhāveneva vuccati.
Kusalamūlapaccayāpi saṅkhārāti ekacittakkhaṇikapaccayākāranayena vuttaṃ. "saṅkhārā"ti ca
bahuvacanena tattha saṅkhārakkhandhasaṅgahitā sabbe cetasikā gahitāti veditabbaṃ.
Apisaddena saṅkhārapaccayāpi kusalamūlānītipi vuttaṃ hoti.
     Nikantikkhaṇeti attano vipākaṃ dātuṃ paccupaṭṭhitakamme vā tathā
paccupaṭṭhitakammena upaṭṭhāpite kammanimitte vā gatinimitte vā uppajjamānānaṃ
nikantikkhaṇe. Nikantīti nikāmanā patthanā. Āsannamaraṇassa hi mohena ākulacittattā
avīcijālāyapi nikanti uppajjati, kimpana sesesu nimittesu. Dve hetūti lobho
akusalahetu moho akusalahetu. Bhavanikanti pana paṭisandhianantaraṃ pavattabhavaṅgavīthito
vuṭṭhitamattasseva attano khandhasantānaṃ ārabbha sabbesampi uppajjati. "yassa vā pana
yattha akusalā dhammā na uppajjittha, tassa tattha kusalā dhammā na uppajjitthāti
āmantā"ti  evamādi 1- idameva sandhāya vuttaṃ. Tasmiṃ khaṇe jātacetanāyāti
akusalacetanāya.
@Footnote: 1 abhi.Yu. 39/127/52 (syā)
     Paṭisandhikkhaṇeti tena kammena gahitapaṭisandhikkhaṇe. Tayo hetūti alobho
abyākatahetu adoso abyākatahetu amoho abyākatahetu. Tasmiṃ khaṇe
jātacetanāyāti vipākābyākatacetanāya. Nāmarūpapaccayāpi viññāṇanti ettha tasmiṃ
paṭisandhikkhaṇe tayo vipākahetū sesacetasikā ca nāmaṃ, hadayavatthu rūpaṃ. Tato
nāmarūpapaccayatopi paṭisandhiviññāṇaṃ pavattati. Viññāṇapaccayāpi nāmarūpanti etthāpi
nāmaṃ vuttappakārameva, rūpaṃ pana idha sahetukamanussapaṭisandhiyā adhippetattā
gabbhaseyyakānaṃ vatthudasakaṃ kāyadasakaṃ bhāvadasakanti samatiṃsa rūpāni, saṃsedajānaṃ
opapātikānañca paripuṇṇāyatanānaṃ cakkhudasakaṃ sotadasakaṃ ghānadasakaṃ
jivhādasakañcāti samasattati rūpāni. Taṃ vuttappakāraṃ nāmarūpaṃ paṭisandhikkhaṇe
paṭisandhiviññāṇapaccayā pavattati.
     Pañcakkhandhāti ettha paṭisandhicittena paṭisandhikkhaṇe labbhamānāni rūpāni
rūpakkhandho, sahajātā vedanā vedanākkhandho, saññā saññākkhandho, sesacetasikā
saṅkhārakkhandho, paṭisandhicittaṃ viññāṇakkhandho. Sahajātapaccayā hontīti cattāro
arūpino khandhā aññamaññaṃ sahajātapaccayā honti, rūpakkhandhe cattāro mahābhūtā
aññamaññaṃ sahajātapaccayā honti, arūpino khandhā ca hadayarūpañca aññamaññaṃ
sahajātapaccayā honti, mahābhūtāpi upādārūpānaṃ sahajātapaccayā honti.
Aññamaññapaccayā hontīti aññamaññaṃ uppādanupatthambhanabhāvena upakārakā honti,
cattāro arūpino khandhā ca aññamaññapaccayā honti, cattāro mahābhūtā
aññamaññapaccayā honti. Nissayapaccayā hontīti adhiṭṭhānākārena nissayākārena ca
upakārakā honti, cattāro arūpino khandhā ca aññamaññaṃ nissayapaccayā hontīti
sahajātā viya vitthāretabbā. Vippayuttapaccayā hontīti ekavatthukādibhāvānupagamanena
vippayuttabhāvena upakārakā honti, arūpino khandhā paṭisandhirūpānaṃ vippayuttapaccayā
honti, hadayarūpaṃ arūpīnaṃ khandhānaṃ vippayuttapaccayo hoti. "pañcakkhandhā"ti hettha
evaṃ yathālābhavasena vuttaṃ.
     Cattāro mahābhūtāti ettha tayo paccayā paṭhamaṃ vuttāyeva. Tayo
jīvitasaṅkhārāti āyu ca usmā ca viññāṇañca. Āyūti rūpajīvitindriyaṃ
arūpajīvitindriyañca. Usmāti tejodhātu. Viññāṇanti paṭisandhiviññāṇaṃ. Etāni
hi uparūpari jīvitasaṅkhāraṃ saṅkharonti pavattentīti jīvitasaṅkhāRā. Sahajātapaccayā
hontīti arūpajīvitindriyaṃ paṭisandhiviññāṇañca sampayuttakānaṃ khandhānañca
hadayarūpassa ca aññamaññasahajātapaccayā honti. Tejodhātu tiṇṇaṃ mahābhūtānaṃ
aññamaññasahajātapaccayo hoti, upādārūpānaṃ sahajātapaccayova, rūpajīvitindriyaṃ
sahajātarūpānaṃ pariyāyena sahajātapaccayo hotīti veditabbaṃ. Aññamaññapaccayā
honti, nissayapaccayā hontīti dvayaṃ arūpajīvitindriyaṃ paṭisandhiviññāṇañca
sampayuttakhandhānaṃ aññamaññapaccayā honti, aññamaññanissayapaccayā hontīti
vuttanayeneva yojetvā veditabbaṃ. Vippayuttapaccayā hontīti arūpajīvitindriyaṃ
paṭisandhiviññāṇañca paṭisandhirūpānaṃ vippayuttapaccayā honti.
Rūpajīvitindriyampana aññamaññanissayavippayuttapaccayatte na yujjati. Tasmā "tayo
jīvitasaṅkhārā"ti yathālābhavasena vuttaṃ. Nāmañca rūpañca vuttanayeneva
catupaccayatte yojetabbaṃ. Cuddasa dhammāti pañcakkhandhā, cattāro mahābhūtā,
tayo jīvitasaṅkhārā, nāmañca rūpañcāti evaṃ gaṇanāvasena
cuddasa dhammā. Tesañca upari aññesañca sahajātādipaccayabhāvo vuttanayo eva.
Sampayuttapaccayā hontīti puna ekavatthukaekārammaṇaekuppādaekanirodhasaṅkhātena
sampayuttabhāvena upakārakā honti. Pañcindriyānīti saddhindriyādīni.
Nāmañcāti idha vedanādayo tayo khandhā. Viññāṇañcāti paṭisandhiviññāṇaṃ.
Puna cuddasa dhammāti cattāro khandhā, pañcindriyāni, tayo hetū, nāmañca
viññāṇañcāti evaṃ gaṇanāvasena cuddasa dhammā. Aṭṭhavīsati dhammāti purimā ca
cuddasa, ime ca cuddasāti aṭṭhavīsati. Idha rūpassāpi paviṭṭhattā sampayuttapaccayaṃ
apanetvā vippayuttapaccayo vutto.
     Evaṃ paṭisandhikkhaṇe vijjamānassa tassa tassa paccayuppannassa dhammassa taṃ
taṃ paccayabhedaṃ dassetvā paṭhamaṃ niddiṭṭhe hetū nigametvā dassento imesaṃ
aṭṭhannaṃ hetūnaṃ paccayā upapatti hotīti āha. Kammāyūhanakkhaṇe tayo kusalahetū,
nikantikkhaṇe dve akusalahetū, paṭisandhikkhaṇe tayo abyākatahetūti evaṃ aṭṭha
hetū. Tattha tayo kusalahetū, dve akusalahetū ca idha paṭisandhikkhaṇe pavattiyā
upanissayapaccayā honti. Tayo abyākatahetū yathāyogaṃ hetupaccayasahajātapaccayavasena
paccayā honti. Sesavāresupi eseva nayo.
     Arūpāvacarānaṃ pana rūpābhāvā nāmapaccayāpi viññāṇaṃ, viññāṇapaccayāpi
nāmanti vuttaṃ. Rūpamissakacuddasakopi ca parihīno. Tassa parihīnattā "aṭṭhavīsati
dhammā"ti vāro ca na labbhati.
     [233] Idāni vimokkhassa paccayabhūtaṃ tihetukapaṭisandhiṃ dassetvā teneva
sambandhena duhetukapaṭisandhivisesañca dassetukāmo gatisampattiyā
ñāṇavippayuttetiādimāha. Kusalakammassa javanakkhaṇeti atītajātiyā idha paṭisandhijanakassa
duhetukakusalakammassa vuttanayeneva javanakkhaṇe. Dve hetūti ñāṇavippayuttattā alobho
kusalahetu adoso kusalahetu. Dve abyākatahetūpi alobhādosāyeva.
     Cattāri indriyānīti paññindriyavajjāni saddhindriyādīni cattāri.
Dvādasa dhammāti paññindriyassa amohahetussa ca parihīnattā dvādasa. Tesaṃ
dvinnaṃyeva parihīnattā chabbīsati. Channaṃ hetūnanti dvinnaṃ kusalahetūnaṃ, dvinnaṃ
akusalahetūnaṃ, dvinnaṃ vipākahetūnanti evaṃ channaṃ hetūnaṃ. Rūpārūpāvacarā panettha
ekantatihetukattā na gahitā. Sesaṃ paṭhamavāre vuttanayeneva veditabbaṃ. Imasmiṃ vāre
duhetukapaṭisandhiyā duhetukakammasseva vuttattā tihetukakammena duhetukapaṭisandhi na
hotīti vuttaṃ hoti. Tasmā yaṃ dhammasaṅgahaṭṭhakathāyaṃ 1- tipiṭakamahādhammarakkhitattheravāde
"tihetukakammena
@Footnote: 1 abhi.A. 1/325
Paṭisandhi tihetukāva hoti, duhetukāhetukā na hoti, duhetukakammena duhetukāhetukā
hoti, tihetukā na hotī"ti vuttaṃ, taṃ imāya pāḷiyā sameti. Yaṃ pana
tipiṭakacūḷanāgattherassa ca moravāpivāsimahādattattherassa ca vādesu "tihetukakammena
paṭisandhi tihetukāpi hoti duhetukāpi, ahetukā na hoti. Duhetukakammena duhetukāpi
hoti ahetukāpi, tihetukā na hotī"ti vuttaṃ, taṃ imāya pāḷiyā viruddhaṃ viya
dissati. Imissā kathāya hetuadhikārattā ahetukapaṭisandhi na vuttāti.
                        Gatikathāvaṇṇanā niṭṭhitā.
                         --------------



             The Pali Atthakatha in Roman Book 48 page 197-203. http://84000.org/tipitaka/atthapali/read_rm.php?B=48&A=4457              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=48&A=4457              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=31&i=517              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=31&A=7126              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=31&A=8190              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=31&A=8190              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]