ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 48 : PALI ROMAN Paṭisaṃ.A.2 (saddhamma.2)

                           4. Indriyakathā
                      1. Paṭhamasuttantaniddesavaṇṇanā
     [184] Idāni ānāpānassatikathānantaraṃ kathitāya indriyakathāya
apubbatthānuvaṇṇanā anuppattā. Ayaṃ hi indriyakathā ānāpānassatibhāvanāya
upakārakānaṃ indriyānaṃ abhāve ānāpānassatibhāvanāya abhāvato tadupakārakānaṃ
indriyānaṃ visodhanādividhidassanatthaṃ ānāpānassatikathānantaraṃ kathitāti tañca
kathetabbaṃ indriyakathaṃ attanā bhagavato sammukhā sutaṃ viññātādhippāyasuttantikadesanaṃ
pubbaṅgamaṃ katvā tadatthappakāsanavasena kathetukāmo paṭhamaṃ tāva evaṃ me
suttantiādimāha.
     Tattha evanti nipātapadaṃ. Metiādīni nāmapadāni. Viharatīti ettha viiti
upasaggapadaṃ, haratīti ākhyātapadanti iminā tāva nayena padavibhāgo veditabbo.
     Atthato pana upamūpadesagarahapasaṃsanākāravacanaggahaṇesu evaṃsaddo dissati
nidassanatthe ca avadhāraṇatthe ca. Idha pana evaṃsaddo ākāratthe
nidassanatthe ca viññujanena pavutto, 1- tatheva avadhāraṇatthe ca.
     Tattha ākāratthena evaṃsaddena etamatthaṃ dīpeti:-
nānānayanipuṇamanekajjhāsayasamuṭṭhānaṃ atthabyañjanasampannaṃ vividhapāṭihāriyaṃ
dhammatthadesanāpaṭivedhagambhīraṃ sabbasattānaṃ sakasakabhāsānurūpato
sotapathamāgacchantaṃ tassa bhagavato vacanaṃ sabbappakārena ko samattho
viññātuṃ, sabbathāmena pana sotukāmataṃ janetvāpi
evaṃ me sutaṃ, mayāpi ekenākārena sutanti.
@Footnote: 1 Sī. paññatto
     Nidassanatthena "nāhaṃ sayambhū, na mayā idaṃ sacchikatan"ti attānaṃ parimocento
"evaṃ me sutaṃ, mayāpi evaṃ sutan"ti idāni vattabbaṃ sakalaṃ suttaṃ nidasseti.
     Avadhāraṇatthena thero sāriputto "etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ
mahāpaññānaṃ yadidaṃ sāriputto"ti, 1-  "nāhaṃ bhikkhave aññaṃ ekapuggalampi
samanupassāmi, yo evaṃ tathāgatena anuttaraṃ dhammacakkaṃ pavattitaṃ sammadeva
anuppavatteti. Yathayidaṃ bhikkhave sāriputto. Sāriputto bhikkhave tathāgatena anuttaraṃ
dhammacakkaṃ pavattitaṃ sammadeva anuppavattetī"ti evamādinā 2- nayena bhagavatā
pasatthabhāvānurūpaṃ attano dhāraṇabalaṃ dassento sattānaṃ sotukāmataṃ janeti
"evaṃ me sutaṃ, tañca kho atthato vā byañjanato vā anūnamanadhikaṃ,
evameva, na aññathā daṭṭhabban"ti.
     Mesaddo karaṇasampadānasāmiatthesu dissati. Idha pana "mayā sutaṃ, mama
sutan"ti ca atthadvaye yujjati.
     Sutanti ayaṃ saddo saupasaggo anupasaggo ca vissutagamanakilinnaupacitaanuyoga-
sotaviññeyyesu dissati viññātepi ca sotadvārānusārena. Idha panassa
sotadvārānusārena upadhāritanti vā upadhāraṇanti vā attho. Mesaddassa hi mayāti
atthe sati "evaṃ mayā sutaṃ sotadvārānusārena upadhāritan"ti yujjati. Mamāti atthe
sati "evaṃ mama sutaṃ sotadvārānusārena upadhāraṇan"ti yujjati.
     Apica "evaṃ me sutan"ti attanā uppāditabhāvaṃ appaṭijānanto purimasavanaṃ
vivaranto "sammukhā paṭiggahitamidaṃ mayā tassa bhagavato catuvesārajjavisāradassa
dasabaladharassa āsabhaṭṭhānaṭṭhāyino sīhanādanādino sabbasattuttamassa dhammissarassa
dhammarājassa dhammādhipatino dhammapadīpassa dhammasaraṇassa saddhammavaracakkavattino
sammāsambuddhassa vacanaṃ, na etthe atthe vā dhamme vā pade vā byañjane
@Footnote: 1 aṅ.ekaka. 20/189/23  2 aṅ.ekaka. 20/187/23
Vā kaṅkhā vā vimati vā kātabbā"ti imasmiṃ dhamme assaddhiyaṃ vināseti, saddhāsampadaṃ
uppādetīti. Tenetaṃ vuccati:-
             "vināsayati assaddhaṃ       saddhaṃ vaḍḍheti sāsane
             evaṃ me sutamiccevaṃ      vadaṃ gotamasāvako"ti.
     Ekanti gaṇanaparicchedaniddeso. Samayanti paricchinnaniddeso. Ekaṃ samayanti
aniyamitaparidīpanaṃ. Tattha samayasaddo:-
             samavāye khaṇe kāle     samūhe hetudiṭṭhisu
             paṭilābhe pahāne ca      paṭivedhe ca dissati.
Idha panassa kālo attho. Tena saṃvaccharautumāsaddhamāsarattindivapubbaṇhamajjhantika-
sāyanhapaṭhamamajjhimapacchimayāmamuhuttādīsu 1- kālappabhedabhūtesu samayesu ekaṃ samayanti
dīpeti.
     Tattha kiñcāpi etesu saṃvaccharādīsu samayesu yaṃ yaṃ suttaṃ yamhi yamhi saṃvacchare
utumhi māse pakkhe rattibhāge divasabhāge vā vuttaṃ. Sabbaṃ taṃ therassa suviditaṃ
suvavatthāpitaṃ paññāya. Yasmā pana "evaṃ me sutaṃ asukasaṃvacchare asukautumhi asukamāse
asukapakkhe asukarattibhāge asukadivasabhāge vā"ti evaṃ vutte na sakkā sukhena
dhāretuṃ vā uddisituṃ vā uddisāpetuṃ vā, bahu ca vattabbaṃ hoti, tasmā
ekeneva padena tamatthaṃ samodhānetvā "ekaṃ samayan"ti āha.
     Ye vā ime gabbhokkantisamayo jātisamayo saṃvegasamayo abhinikkhamanasamayo
dukkarakārikasamayo māravijayasamayo abhisambodhisamayo diṭṭhadhammasukhavihārasamayo
desanāsamayo parinibbānasamayotievamādayo bhagavato devamanussesu ativiya pakāsā
@Footnote: 1 cha.Ma....majjhanhika...
Anekakālappabhedā eva samayā, tesu samayesu desanāsamayasaṅkhātaṃ ekaṃ samayanti
dīpeti. Yo cāyaṃ ñāṇakaruṇākiccasamayesu karuṇākiccasamayo, attahitaparahitapaṭipattisamayesu
parahitapaṭipattisamayo, sannipatitānaṃ karaṇīyadvayasamayesu dhammikathāsamayo,
desanāpaṭipattisamayesu desanāsamayo, tesupi samayesu aññataraṃ samayaṃ sandhāya
"ekaṃ samayan"ti āha.
     Yasmā pana "ekaṃ samayan"ti accantasaṃyogattho sambhavati. Yaṃ hi samayaṃ bhagavā
imaṃ aññaṃ suttantaṃ desesi, accantameva taṃ samayaṃ karuṇāvihārena vihāsi, tasmā
tadatthajotanatthaṃ idha upayogavacananiddeso katoti.
     Tenetaṃ vuccati:-
             "taṃ taṃ atthamapekkhitvā    bhummena karaṇena ca
             aññattha samayo vutto     upayogena so idhā"ti.
     Porāṇā pana vaṇṇayanti:- "tasmiṃ samaye"ti vā "tena samayenā"ti vā
"taṃ samayan"ti vā abhilāpamattabhedo esa, sabbattha bhummamevatthoti. Tasmā "ekaṃ
samayan"ti vuttepi "ekasmiṃ samaye"ti attho veditabbo.
     Bhagavāti garu. Garuṃ hi loke "bhagavā"ti vadanti. Ayañca sabbaguṇavisiṭṭhatāya
sabbasattānaṃ garu, tasmā "bhagavā"ti veditabbo. Porāṇehipi vuttaṃ:-
             "bhagavāti vacanaṃ seṭṭhaṃ     bhagavāti vacanamuttamaṃ
             garu gāravayutto so      bhagavā tena vuccatī"ti.
     Apica:-
             "bhāgyavā bhaggavā yutto  bhagehi ca vibhattavā
             bhattavā vantagamano       bhavesu bhagavā tato"ti
Imissāpi gāthāya vasena assa padassa vitthārato attho veditabbo. So ca
visuddhimagge buddhānussatiniddese 1- vuttoyeva.
     Ettāvatā cettha evanti vacanena desanāsampattiṃ niddisati, me
sutanti sāvakasampattiṃ, ekaṃ samayanti kālasampattiṃ, bhagavāti desakasampattiṃ.
     Sāvatthiyanti ettha ca savatthassa isino nivāsaṭṭhānabhūtā nagarī sāvatthī,
yathā kākandī mākandīti evaṃ tāva akkharacintakā. Aṭṭhakathācariyā pana
bhaṇanti:- yaṃ kiñci samanussānaṃ upabhogaparibhogaṃ sabbamettha atthīti sāvatthī,
satthasamāyoge ca kiṃ bhaṇḍamatthīti pucchite sabbamatthītipi vacanamupādāya sāvatthī.
             "sabbadā sabbūpakaraṇaṃ      sāvatthiyaṃ samohitaṃ
             tasmā sabbamupādāya      sāvatthīti pavuccatī"ti.
Tassaṃ sāvatthiyaṃ. Samīpatthe bhummavacanaṃ. Viharatīti avisesena iriyāpathadibbabrahma-
ariyavihāresu aññataravihārasamaṅgiparidīpanametaṃ, idha pana ṭhānagamanāsanasayanappabhedesu
iriyāpathesu aññatarairiyāpathasamāyogaparidīpanaṃ. Tena ṭhitopi gacchantopi nisinnopi
sayānopi bhagavā "viharati"cceva veditabbo. So hi bhagavā ekaṃ iriyāpathapayogaṃ
aññena iriyāpathena vicchinditvā aparipatantamattabhāvaṃ harati pavatteti tasmā
"viharatī"ti vuccati.
     Jetavaneti ettha attano paccatthikajanaṃ jinātīti jeto, rañño vā attano
paccatthikajane jite jātoti jāto, maṅgalakamyatāya vā tassa evaṃ nāmameva katanti
jeto, vanayatīti vanaṃ, attasampadāya sattānaṃ bhattiṃ 2- kāreti, attani sinehaṃ
uppādetīti attho. Vanute iti vā vanaṃ,
nānāvidhakusumagandhasammodamattakokilādivihaṅgābhirutehi 3-
@Footnote: 1 visuddhi. 1/252-272  2 Ma. ratiṃ  3 Sī....vihaṅgamavirutehi
Mandamārutacalitarukkhasākhāviṭapapallavapalāsehi "ettha maṃ paribhuñjathā"ti pāṇino
yācati viyāti attho. Jetassa vanaṃ jetavanaṃ. Tañhi jetena rājakumārena ropitaṃ
saṃvaḍḍhitaṃ paripālitaṃ, so ca tassa sāmī ahosi, tasmā jetavananti vuccati. Tasmiṃ
jetavane. Vanañca nāma ropimaṃ sayaṃ jātanti duvidhaṃ. Idañca veḷuvanādīni ca
ropimāni, andhavanamahāvanādīni sayaṃ jātāni.
     Anāthapiṇḍikassa ārāmeti sudatto nāma so gahapati mātāpitūhi katanāmavasena.
Sabbakāmasamiddhatāya pana vigatamaccheratāya karuṇādiguṇasamaṅgitāya ca niccakālaṃ
anāthānaṃ piṇḍamadāsi. Tena anāthapiṇḍikoti saṅkhaṃ gato. Āramanti ettha
pāṇino, visesena vā pabbajitāti ārāmo, tassa pupphaphalādisobhāya
nātidūranaccāsannatādipañcavidhasenāsanaṅgasampattiyā ca tato tato āgamma ramanti
abhiramanti, anukkaṇṭhitā hutvā nivasantīti attho. Vuttappakārāya vā sampattiyā
tattha tattha gatepi attano abbhantaraṃ ānetvā ramāpetīti ārāmo. So hi
anāthapiṇḍikena gahapatinā jetassa rājakumārassa hatthato aṭṭhārasahi hiraññakoṭīhi
koṭisantharena kīṇitvā aṭṭhārasahi hiraññakoṭīhi senāsanāni kārāpetvā
aṭṭhārasahi hiraññakoṭīhi vihāramahaṃ 1- niṭṭhāpetvā evaṃ catupaññāsahiraññakoṭi-
pariccāgena buddhappamukhassa bhikkhusaṃghassa niyyādito, tasmā "anāthapiṇḍikassa
ārāmo"ti vuccati. Tasmiṃ anāthapiṇḍikassa ārāme.
     Ettha ca "jetavane"ti vacanaṃ purimasāmiparikittanaṃ, "anāthapiṇḍikassa ārāme"ti
pacchimasāmiparikittanaṃ. Kimetesaṃ parikittane payojananti? puññakāmānaṃ
diṭṭhānugatiāpajjanaṃ. Tattha hi dvārakoṭṭhakapāsādamāpane bhūmivikkayaladdhā aṭṭhārasa
hiraññakoṭiyo anekakoṭiagghanakā rukkhā ca jetassa pariccāgo, catupaññāsa hiraññakoṭiyo
@Footnote: 1 i. vihāramaggaṃ
Anāthapiṇḍikassa. Iti tesaṃ parikittanena evaṃ puññakāmā puññāni karontīti
dassento āyasmā sāriputto aññepi puññakāme tesaṃ diṭṭhānugatiāpajjane
niyojeti.
     Tattha siyā:- yadi tāva bhagavā sāvatthiyaṃ viharati, "jetavane anāthapiṇḍikassa
ārāme"ti na vattabbaṃ. Atha tattha viharati, "sāvatthiyan"ti na vattabbaṃ.
Na hi sakkā ubhayattha ekaṃ samayaṃ viharitunti. Na kho panetaṃ evaṃ daṭṭhabbaṃ,
nanu avocumha "samīpatthe bhummavacanan"ti. Tasmā yathā gaṅgāyamunādīnaṃ samīpe
goyūthāni carantāni "gaṅgāya caranti, yamunāya carantī"ti vuccanti, evamidhāpi yadidaṃ
sāvatthiyā samīpe jetavanaṃ anāthapiṇḍikassa ārāmo, tattha viharanto vuccati
"sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme"ti. Gocaragāmanidassanatthaṃ hissa
sāvatthivacanaṃ, pabbajitānurūpanivāsaṭṭhānanidassanatthaṃ sesavacanaṃ.
     Tattha sāvatthikittanena āyasmā sāriputto bhagavato gahaṭṭhānuggahakaraṇaṃ
dasseti, jetavanādikittanena pabbajitānuggahakaraṇaṃ. Tathā purimena paccayaggahaṇato
attakilamathanānuyogavivajjanaṃ, pacchimena vatthukāmappahānato kāmasukhallikānuyogaṃ
vivajjanūpāyaṃ. Atha vā purimena ca dhammadesanābhiyogaṃ, pacchimena vivekādhimuttiṃ.
Purimena karuṇāya upagamanaṃ, pacchimena paññāya apagamanaṃ. Purimena sattānaṃ
hitasukhanipphādanādhimuttataṃ, pacchimena parahitasukhakaraṇe nirupalepataṃ.
Purimena dhammikasukhāpariccāganimittaṃ phāsuvihāraṃ, pacchimena
uttarimanussadhammānuyoganimittaṃ. Purimena manussānaṃ upakārabahulataṃ, pacchimena
devānaṃ. Purimena loke jātassa loke saṃvaddhabhāvaṃ, pacchimena lokena
anupalittataṃ. Purimena "ekapuggalo bhikkhave loke uppajjamāno
uppajjati bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya
devamanussānaṃ. Katamo ekapuggalo, tathāgato arahaṃ sammāsambuddho"ti 1- vacanato yadatthaṃ
@Footnote: 1 aṅ.ekaka. 20/170/21
Bhagavā uppanno, tadatthaparidīpanaṃ 1-, pacchimena yattha uppanno,
tadanurūpavihāraparidīpanaṃ. Bhagavā hi paṭhamaṃ lumbinivane, dutiyaṃ bodhimaṇḍeti
lokiyalokuttarassa uppattiyā vaneyeva uppanno, tenassa vaneyeva
vihāraṃ dassetīti evamādinā nayenettha atthayojanā veditabbā.
     Tatrāti desakālaparidīpanaṃ. Taṃ hi yaṃ samayaṃ viharati, tatra samaye, yasmiṃ
ca jetavane viharati, tatra jetavaneti dīpeti. Bhāsitabbayutte vā desakāle dīpeti.
Na hi bhagavā ayutte dese kāle vā dhammaṃ deseti. "akālo kho tāva
bāhiyā"tiādi 2- cettha sādhakaṃ. Khoti padapūraṇamatte avadhāraṇatthe ādikālatthe
vā nipāto. Bhagavāti lokagarudīpanaṃ. Bhikkhūti kathāsavanayuttapuggalavacanaṃ. Apicettha
"bhikkhakoti bhikkhu, bhikkhācariyaṃ ajjhupagatoti bhikkhū"tiādinā 3- nayena vacanattho
veditabbo. Āmantesīti ālapi abhāsi sambodhesi, ayamettha attho. Aññatra pana
ñāpanepi pakkosanepi. Bhikkhavoti āmantanākāradīpanaṃ. Tena tesaṃ bhikkhūnaṃ
bhikkhanasīlatābhikkhanadhammatābhikkhanesādhukāritādiguṇayogasiddhena vacanena hīnādhikajanasevitaṃ
vuttiṃ pakāsento uddhatadīnabhāvaniggahaṃ karoti. "bhikkhavo"ti iminā ca
karuṇāvipphārasommahadayanayananipātapubbaṅgamena vacanena te attano mukhābhimukhe karonto
teneva kathetukamyatādīpakena vacanena nesaṃ sotukamyataṃ janeti. Teneva ca sambodhanatthena
vacanena sādhukasavanamanasikārepi te niyojeti. Sādhukasavanamanasikārāyattā hi
sāsanasampatti.
     Aparesu devamanussesu vijjamānesu kasmā bhikkhūyeva āmantesīti ce?
Jeṭṭhaseṭṭhāsannasadāsannihitabhājanabhāvato. Sabbaparisasādhāraṇā hi bhagavato
dhammadesanā. Parisāya ca jeṭṭhā bhikkhū paṭhamuppannattā, seṭṭhā anagāriyabhāvaṃ ādiṃ
@Footnote: 1 tadatthaparinipphādanaṃ (aṅ.A. 1/14)  2 khu.u. 25/10/102
@3 vi.mahāvi. 1/45/30, abhi.vi. 35/510/296
Katvā satthu cariyānuvidhāyakattā sakalasāsanapaṭiggāhakattā ca, āsannā tattha
nisinnesu satthusannikattā, sadāsannihitā satthusantikāvacarattā, dhammadesanāya ca
te eva bhājanaṃ yathānusiṭṭhaṃ paṭipattisabbāvato.
     Tattha siyā:- kimatthaṃ pana bhagavā dhammaṃ desento paṭhamaṃ bhikkhū āmantesi,
na dhammameva desetīti? satijananatthaṃ. Parisāya hi bhikkhū aññaṃ cintentāpi
vikkhittacittāpi dhammaṃ paccavekkhantāpi kammaṭṭhānaṃ manasikarontāpi nisinnā
honti, te anāmantetvā dhamme desiyamāne "ayaṃ desanā kiṃ nidānā kiṃ paccayā
katamāya aṭṭhuppattiyā desitā"ti sallakkhetuṃ asakkontā vikkhepaṃ āpajjeyyuṃ,
duggahitaṃ vā gaṇheyyuṃ. Tena tesaṃ satijananatthaṃ bhagavā paṭhamaṃ āmantetvā pacchā dhammaṃ
deseti.
     Bhadanteti gāravavacanametaṃ, satthuno paṭivacanadānaṃ vā. Apicettha "bhikkhavo"ti
vadamāno bhagavā te bhikkhū ālapati, "bhadante"ti vadamānā te bhagavantaṃ paccālapanti.
Tathā "bhikkhavo"ti bhagavā ābhāsati, "bhadante"ti te paccābhāsanti. "bhikkhavo"ti
paṭivacanaṃ dāpeti, bhadanteti paṭivacanaṃ denti. Te bhikkhūti ye bhagavā āmantesi.
Bhagavato paccassosunti bhagavato āmantanaṃ paṭiassosuṃ, abhimukhā hutvā suṇiṃsu
sampaṭicchiṃsu paṭiggahesunti attho. Bhagavā etadavocāti bhagavā etaṃ idāni
vattabbaṃ sakalasuttaṃ avoca.
     Ettāvatā ca yaṃ āyasmatā sāriputtena kamalakuvalayujjalavimalasādhurasasalilāya
pokkharaṇiyā sukhāvataraṇatthaṃ nimmalasilātalaracanavilāsasopānaṃ vippakiṇṇamuttājāla-
sadisavālikākiṇṇapaṇḍarabhūmibhāgaṃ titthaṃ viya, suvibhattabhittivicitravedikā-
parikkhittassa nakkhattapathaṃ phusitukāmatāya viya, vijambhitasamussayassa pāsādavarassa
sukhārohaṇatthaṃ dantamayasaṇhamuduphalakakañcanalatāvinaddhamaṇigaṇappabhāsamudayujjalasobhaṃ
Sopānaṃ viya, suvaṇṇavalayanūpurādisaṅghaṭṭanasaddasammissitakathitahasitamadhurassaragehajana-
vicaritassa uḷārissariyavibhavasobhitassa mahāgharassa sukhappavesanatthaṃ
suvaṇṇarajatamaṇimuttāpavāḷādijutivisadavijjotitasuppatiṭṭhitavisāladvārakavāṭaṃ
mahādvāraṃ viya atthabyañjanasampannassa buddhānaṃ desanāñāṇagambhīrabhāvasaṃsūcakassa
imassa suttassa sukhāvagāhaṇatthaṃ kāladesadesakaparisāpadesapaṭimaṇḍitaṃ nidānaṃ
bhāsitaṃ, tassa atthavaṇṇanā samattā.
     Suttante pañcāti gaṇanaparicchedo. Imāni indriyānīti
paricchinnadhammanidassanaṃ. Indriyaṭṭho heṭṭhā vutto.
     [185] Idāni imaṃ suttantaṃ dassetvā imasmiṃ suttante vuttānaṃ
indriyānaṃ visuddhibhāvanāvidhānaṃ bhāvitattaṃ paṭippassaddhiñca dassetukāmo imāni
pañcindriyānītiādimāha. Tattha visujjhantīti visuddhiṃ pāpuṇanti. Assaddheti
tīsu ratanesu saddhāvirahite. Saddheti tīsu ratanesu saddhāsampanne. Sevatoti cittena
sevantassa. Bhajatoti upasaṅkamantassa. Payirupāsatoti sakkaccaṃ upanisīdantassa.
Pasādanīye suttanteti pasādajanake ratanattayaguṇapaṭisaṃyutte suttante. Kusīteti
kucchitena ākārena sīdantīti kusīdā, kusīdā eva kusītā. Te kusīte.
Sammappadhāneti catukiccasādhakavīriyapaṭisaṃyuttasuttante. Muṭṭhassatīti naṭṭhassatike.
Satipaṭṭhāneti satipaṭṭhānādhikārake suttante. Jhānavimokkheti
catutthajjhānaaṭṭhavimokkhatividhavimokkhādhikārake suttante. Duppaññeti
nippaññe, paññābhāvato vā duṭṭhā paññā etesanti duppaññā.
Te duppaññe. Gambhīrañāṇacariyanti catusaccapaṭiccasamuppādādipaṭisaṃyutte
suttante, ñāṇakathāsadise vā. Suttantakkhandheti suttantakoṭṭhāse.
Assaddhiyantiādīsu assaddhiyanti assaddhabhāvaṃ. Assaddhiye ādīnavadassāvī
assaddhiyaṃ pajahanto saddhindriyaṃ bhāveti, saddhindriye ānisaṃsadassāvī
Saddhindriyaṃ bhāvento assaddhiyaṃ pajahati. Esa nayo sesesu. Kosajjanti kusītabhāvaṃ.
Pamādanti sativippavāsaṃ. Uddhaccanti uddhatabhāvaṃ, vikkhepanti attho. Pahīnattāti
appanāvasena jhānapāripūriyā pahīnattā. Suppahīnattāti vuṭṭhānagāminivasena
vipassanāpāripūriyā suṭṭhu pahīnattā. Bhāvitaṃ hoti subhāvitanti vuttakkameneva
yojetabbaṃ. Vipassanāya hi vipakkhavasena pahīnattā "suppahīnattā"ti 1- vattuṃ yujjati.
Tasmāyeva ca "subhāvitan"ti, na tathā jhānena. Yasmā pana pahātabbānaṃ pahānena
bhāvanāsiddhi, bhāvanāsiddhiyā ca pahātabbānaṃ pahānasiddhi hoti, tasmā yamakaṃ
katvā niddiṭṭhaṃ.
     [186] Paṭippassaddhivāre bhāvitāni ceva honti subhāvitāni cāti
bhāvitānaṃyeva subhāvitatā. Paṭippassaddhāni ca suppaṭippassaddhāni cāti
paṭippassaddhānaṃyeva suppaṭippassaddhatā vuttā. Phalakkhaṇe maggakiccanibbattivasena
bhāvitatā paṭippassaddhatā ca veditabbā. Samucchedavisuddhiyoti maggavisuddhiyoyeva.
Paṭippassaddhivisuddhiyoti phalavisasuddhiyo eva.
     Idāni 2- tathā vuttavidhānāni indriyāni kārakapuggalavasena yojetvā
dassetuṃ katinaṃ puggalānantiādimāha. Tattha savanena buddhoti sammāsambuddhato
dhammakathāsavanena catusaccaṃ buddhavā, ñātavāti attho. Idaṃ bhāvitindriyabhāvassa
kāraṇavacanaṃ. Bhāvanābhisamayavasena hi maggassa buddhattā phalakkhaṇe bhāvitindriyo
hoti. Aṭṭhannampi ariyānaṃ tathāgatassa sāvakattā visesetvā arahattaphalaṭṭhameva
dassento khīṇāsavoti āha. Soyeva hi sabbakiccanipphattiyā bhāvitindriyoti
vutto. Itarepi pana taṃtaṃmaggakiccanipphattiyā pariyāyena bhāvitindriyā eva. Tasmā
eva ca catūsu phalakkhaṇesu "pañcindriyāni bhāvitāni ceva honti subhāvitāni cā"ti
@Footnote: 1 Ma. suppahīnattā supahīnanti  2 Sī. evaṃ idāni
Vuttaṃ. Yasmā pana tesaṃ uparimaggatthāya indriyabhāvanā atthiyeva, tasmā te
na nippariyāyena bhāvitindriyā. Sayambhūtaṭṭhenāti anācariyo hutvā sayameva
ariyāya jātiyā bhūtaṭṭhena jātaṭṭhena bhagavā. Sopi hi bhāvanāsiddhivasena phalakkhaṇe
sayambhū nāma hoti. Evaṃ sayaṃbhūtaṭṭhena 1- bhāvitindriyo. Appameyyaṭṭhenāti
anantaguṇayogato pamāṇetuṃ asakkuṇeyyaṭṭhena. Bhagavā phalakkhaṇe bhāvanāsiddhito
appameyyoti. Tasmāyeva bhāvitindriyo.
                    Paṭhamasuttantaniddesavaṇṇanā niṭṭhitā.
                       -------------------
                      2. Dutiyasuttantaniddesavaṇṇanā
     [187] Puna aññaṃ suttantaṃ nikkhipitvā indriyavidhānaṃ niddisitukāmo
pañcimāni bhikkhavetiādikaṃ suttantaṃ dasseti. Tattha ye hi kecīti
anavasesapariyādānaṃ, hikāro padapūraṇamatte nipāto. Samaṇā vā brāhmaṇā vāti
lokavohāravasena vuttaṃ. Samudayanti paccayaṃ. Atthaṅgamanti uppannānaṃ abhāvagamanaṃ,
anuppannānaṃ anuppādaṃ vā. Assādanti ānisaṃsaṃ. Ādīnavanti dosaṃ. Nissaraṇanti
niggamanaṃ. Yathābhūtanti yathāsabhāvaṃ. Samaṇesūti samitapāpesu. Samaṇasammatāti na mayā samaṇāti
sammatā. "sammatā"ti vattamānakālavasena vuccamāne saddalakkhaṇavasena "me"ti ettha
sāmivacanameva hoti. Brāhmaṇesūti bāhitapāpesu. Sāmaññatthanti 2- samaṇabhāvassa
atthaṃ. Brahmaññatthanti brāhmaṇabhāvassa atthaṃ. Dvayenāpi arahattaphalameva vuttaṃ.
Atha vā sāmaññatthanti heṭṭhā tīṇi phalāni. Brahmaññatthanti arahattaphalaṃ.
Sāmaññabrahmaññanti hi ariyamaggoyeva. Diṭṭheva dhammeti paccakkheyeva
@Footnote: 1 Ma. sayaṃ bhūtaṭṭhena  2 i. sāmaññattanti, brahmaññattanti
Attabhāve. Sayaṃ abhiññā sacchikatvāti attanāyeva adhikena ñāṇena paccakkhaṃ
katvā. Upasampajjāti pāpuṇitvā, nipphādetvā vā.
     [188] Suttantaniddese paṭhamaṃ indriyasamudayādīnaṃ pabhedagaṇanaṃ pucchitvā
puna pabhedagaṇanā vissajjitā. Tattha asītisatanti 1- asītiuttaraṃ sataṃ. Paṇḍitehi
"asītisatan"ti vuttehi ākārehīti yojanā.
     Puna pabhedagaṇanāpucchāpubbaṅgame gaṇanāniddese adhimokkhatthāyāti
adhimuccanatthāya saddahanatthāya. Āvajjanāya samudayoti manodvārāvajjanacittassa
samudayo, saddhindriyassa samudayoti saddhindriyassa paccayo, saddhaṃ
uppādessāmīti pubbabhāgāvajjanaṃ saddhindriyassa upanissayapaccayo,
saddhindriyajavanassa āvajjanaṃ paṭhamassa javanassa anantarapaccayo,
dutiyajavanādīnaṃ upanissayapaccayo. Adhimokkhavasenāti chandasampayuttaadhimokkhavasena.
Chandassa samudayoti pubbabhāgāvajjanapaccayā uppannassa adhimokkhasampayuttassa
yevāpanakabhūtassa dhammacchandassa samudayo. So pana saddhindriyassa sahajātaaññamaññanissaya-
sampayuttaatthiavigatavasena paccayo hoti, chandādhipatikāle adhipatipaccayo ca hoti,
soyeva dutiyassa anantarasamanantaraanantarūpanissayāsevananatthivigatavasena paccayo
hoti. Imināva nayena manasikārassapi yojanā kātabbā. Kevalaṃ hettha
manasikāroti sāralakkhaṇo yevāpanakamanasikāro. Adhipatipaccayatā panassa na hoti.
Sampayuttesu imesaṃ dvinnaṃyeva gahaṇaṃ balavapaccattāti veditabbaṃ. Saddhindriyassa
vasenāti bhāvanābhivuddhiyā indriyabhāvaṃ pattassa saddhindriyassa vasena.
Ekattupaṭṭhānanti ekārammaṇe acalabhāvena bhusaṃ ṭhānaṃ uparūpari
saddhindriyassa paccayo hoti. Saddhindriye vuttanayeneva sesindriyānipi
veditabbāni. Evamekekassa indriyassa cattāro cattāro samudayāti pañcannaṃ
@Footnote: 1 Po. asītisatākārehi
Indriyānaṃ vīsati samudayā honti. Puna catunnaṃ samudayānaṃ ekekasmiṃ samudaye
pañca pañca indriyāni yojetvā vīsati samudayā vuttā. Paṭhamavīsati nānāmaggavasena
daṭṭhabbā, dutiyavīsati ekamaggavasena daṭṭhabbāti vadanti. Evaṃ cattāḷīsa ākārā
honti. Atthaṅgamavāropi imināva nayena veditabbo. So pana atthaṅgamo
indriyabhāvanaṃ ananuyuttassa appaṭiladdhā paṭilābhatthaṅgamo, indriyabhāvanāya
parihīnassa paṭiladdhaparihāni atthaṅgamo, phalappattassa paṭippassaddhiatthaṅgamo.
Ekattaṃ anupaṭṭhānanti ekatte anupaṭṭhānaṃ.
                        ----------------
                       Ka. Assādaniddesavaṇṇanā
     [189] Assādaniddese assaddhiyassa anupaṭṭhānanti assaddhe puggale
parivajjayato saddhe puggale sevato pasādanīyasuttante paccavekkhato tattha
yonisomanasikāraṃ bahulīkaroto ca assaddhiyassa anupaṭṭhānaṃ hoti. Assaddhiyapariḷāhassa
anupaṭṭhānanti 1- ettha assaddhassa saddhākathāya pavattamānāya dukkhaṃ domanassaṃ
uppajjati. Ayaṃ assaddhiyapariḷāho. Adhimokkhacariyāya vesārajjanti saddhāvatthuvasena
vā bhāvanāya vā vasippattassa saddhāpavattiyā visāradabhāvo hoti. Santo ca
vihārādhigamoti samathassa vā vipassanāya vā paṭilābho. Sukhaṃ somanassanti ettha
cetasikāsukhabhāvadassanatthaṃ somanassavacanaṃ. Saddhindriyasamuṭṭhitapaṇītarūpaphuṭṭhakāyassa
kāyikasukhampi labbhatiyeva. Sukhasomanassassa padhānassādattā "ayaṃ saddhindriyassa
assādo"ti visesetvā vuttaṃ. Imināva nayena sesindriyassādāpi yojetvā
veditabbā.
                        ----------------
@Footnote: 1 Po. asaddhiyassa pariḷāhassa anupaṭṭhānanti
                       Kha. Ādīnavaniddesavaṇṇanā
     [190] Ādīnavaniddese aniccaṭṭhenāti saddhindriyassa aniccaṭṭhena. So
aniccaṭṭho saddhindriyassa ādīnavoti vuttaṃ hoti. Itaradvayepi eseva nayo. Ime
samudayatthaṅgamassādādīnavā lokiyaindriyānamevāti veditabbā.
                        -----------------
                       Ga. Nissaraṇaniddesavaṇṇanā
     [191] Nissaraṇaniddese adhimokkhaṭṭhenātiādīsu ekekasmiṃ indriye pañca
pañca katvā pañcannaṃ indriyānaṃ pañcavīsati nissaraṇāni maggaphalavasena niddiṭṭhāni.
Tattha tato paṇītatarasaddhindriyassa paṭilābhāti tato vipassanākkhaṇe
pavattasaddhindriyato maggakkhaṇe paṇītatarassa saddhindriyassa paṭilābhavasena.
Purimatarasaddhindriyā nissaṭaṃ hotīti tasmiṃ maggakkhaṇe saddhindriyaṃ purimatarato
vipassanākkhaṇe pavattasaddhindriyato nikkhantaṃ hoti. Imināva nayena phalakkhaṇe
saddhindriyampi ubhayattha sesindriyānipi yojetabbāni.
     [192] Pubbabhāge pañcahi indriyehīti paṭhamajjhānūpacāre pañcahi
indriyehi paṭhamajjhānādiaṭṭhasamāpattivasena aṭṭha nissaraṇāni,
aniccānupassanādiaṭṭhārasamahāvipassanāvasena aṭṭhārasa nissaraṇāni,
sotāpattimaggādivasena aṭṭha lokuttaranissaraṇāni. Evaṃ jhānasamāpattimahāvipassanā-
maggaphalavasena catuttiṃsa nissaraṇāni purimapurimasamatikkamato niddiṭṭhāni. Nekkhamme 1-
pañcindriyānītiādīni pana sattatiṃsa nissaraṇāni paṭipakkhapahānavasena paṭipakkhato
niddiṭṭhāni. Tattha nekkhammādīsu sattasu satta nissaraṇāni upacārabhūmivasena
vuttāni, phalāni pana paṭipakkhapahānābhāvato na vuttāni.
@Footnote: 1 Po. nikkhamme
     [193] Diṭṭhekaṭṭhehīti yāva sotāpattimaggā diṭṭhiyā saha ekasmiṃ puggale
ṭhitāti diṭṭhekaṭṭhā. Tehi diṭṭhekaṭṭhehi. Oḷārikehīti thūlehi kāmarāgabyāpādehi.
Aṇusahagatehīti sukhumabhūtehi kāmarāgabyāpādehiyeva. Sabbakilesehīti rūparāgādīhi.
Tesu hi pahīnesu sabbakilesā pahīnā honti, tasmā "sabbakilesehī"ti vuttaṃ.
Avuttatthāni panettha padāni heṭṭhā vuttatthānevāti. Sabbesaññeva khīṇāsavānaṃ
tattha tattha pañcindriyānīti "adhimokkhaṭṭhenā"tiādīsu pubbe vuttesu ṭhānesu
tasmiṃ tasmiṃ ṭhāne pañcindriyāni buddhapaccekabuddhasāvakānaṃ khīṇāsavānaṃ yathāyogaṃ
tato tato nissaṭāni honti. Imasmiṃ vāre paṭhamaṃ vuttanayā eva yathāyogaṃ
khīṇāsavavasena vuttā.
     Kathaṃ panetāni nissaraṇāni asītisataṃ hontīti. Vuccate:- maggaphalavasena vuttāni
pañcavīsati, samatikkamavasena vuttāni catuttiṃsa, paṭipakkhavasena vuttāni sattatiṃsāti
paṭhamavāre sabbāni channavuti nissaraṇāni honti, etāniyeva dutiyavāre khīṇāsavānaṃ
vasena dvādasasu apanītesu caturāsīti honti. Iti purimāni channavuti,
imāni ca caturāsītīti asītisataṃ honti. Katamāni pana dvādasa khīṇāsavānaṃ
apanetabbāni? samatikkamato vuttesu maggaphalavasena vuttāni aṭṭha nissaraṇāni,
paṭipakkhato vuttesu maggavasena vuttāni cattārīti imāni dvādasa apanetabbāni.
Arahattaphalavasena vuttāni kasmā apanetabbānīti ce? sabbapaṭhamaṃ vuttānaṃ pañcavīsatiyā
Nissaraṇānaṃ maggaphalavaseneva labbhanato. Arahattaphalavasena nissaraṇāni
vuttāneva honti. Heṭṭhimaṃ pana phalasamāpattiṃ uparimā uparimā na samāpajjantiyevāti
heṭṭhā tīṇipi phalāni na labbhantiyeva. Jhānasamāpattivipassanānekkhammādīni
ca kiriyāvasena labbhanti. Pañcapi cetāni indriyāni pubbameva paṭipakkhānaṃ
paṭippassaddhattā paṭipakkhato nissaṭāneva hontīti.
                    Dutiyasuttantaniddesavaṇṇanā niṭṭhitā.
                      3. Tatiyasuttantaniddesavaṇṇanā
     [194] Puna aññaṃ suttantaṃ nikkhipitvā indriyavidhānaṃ niddisitukāmo
pañcimāni bhikkhavetiādimāha. Tattha sotāpattiyaṅgesūti ettha soto ariyo
aṭṭhaṅgiko maggo, sotassa āpatti bhusaṃ pāpuṇanaṃ sotāpatti, sotāpattiyā
aṅgāni sambhārāni sotāpattiaṅgāni. Sotāpannatāya pubbabhāgapaṭilābhaaṅgāni
sappurisasaṃsevo sotāpattiaṅgaṃ, saddhammassavanaṃ sotāpattiaṅgaṃ, yonisomanasikāro
sotāpattiaṅgaṃ, dhammānudhammapaṭipatti sotāpattiaṅgaṃ, imāni cattāri
sotāpattiaṅgāni. Sesā heṭṭhā vuttā eva. Idañca imesaṃ indriyānaṃ sakavisaye
jeṭṭhakabhāvadassanatthaṃ vuttaṃ. Yathā hi cattāro seṭṭhiputtā rājātirājapañcamesu
sahāyesu "nakkhattaṃ kīḷissāmā"ti vīthiṃ otiṇṇesu ekassa seṭṭhiputtassa gehaṃ
gatakāle itare cattāro tuṇhī nisīdanti, gehasāmikova "imesaṃ khādanīyaṃ bhojanīyaṃ
detha, imesaṃ gandhamālālaṅkārādīni dethā"ti gehe vicāreti, dutiyassa tatiyassa
catutthassa gehaṃ gatakāle itare cattāro tuṇhī nisīdanti, gehasāmikova "imesaṃ
khādanīyaṃ bhojanīyaṃ detha, imesaṃ gandhamālākārādīni dethā"ti gehe vicāreti, atha
sabbapacchā rañño gehaṃ gatakāle kiñcāpi rājā sabbattha issarova 1-, imasmiṃ pana
kāle attano geheyeva "imesaṃ khādanīyaṃ bhojanīyaṃ detha, imesaṃ gandhamālālaṅkārādīni
dethā"ti vicāreti, evameva saddhāpañcamakesu indriyesu tesu sahāyesu
ekato vīthiṃ otarantesu viya ekārammaṇe uppajjamānesupi yathā paṭhamassa gehe
itare cattāro tuṇhī nisīdanti, gehasāmikova vicāreti, evaṃ sotāpattiaṅgāni
patvā adhimokkhalakkhaṇaṃ saddhindriyameva jeṭṭhakaṃ hoti pubbaṅgamaṃ, sesāni tadanvayāni
honti. Yathā dutiyassa gehe itare cattāro tuṇhī nisīdanti, gehasāmikova vicāreti,
evaṃ sammappadhānāni patvā paggahaṇalakkhaṇaṃ vīriyindriyameva jeṭṭhakaṃ hoti
pubbaṅgamaṃ,
@Footnote: 1 Sī. issaropi
Sesāni tadanvayāni honti. Yathā tatiyassa gehe itare cattāro tuṇhī nisīdanti,
gehasāmikova vicāreti, evaṃ satipaṭṭhānāni patvā upaṭṭhānalakkhaṇaṃ satindriyameva
jeṭṭhakaṃ hoti pubbaṅgamaṃ, sesāni tadanvayāni honti. Yathā catutthassa gehe itare
cattāro tuṇhī nisīdanti, gehasāmikova vicāreti, evaṃ jhānāni patvā
avikkhepalakkhaṇaṃ samādhindriyameva jeṭṭhakaṃ hoti pubbaṅgamaṃ, sesāni tadanvayāni
honti. Sabbapacchā rañño gehaṃ gatakāle pana yathā itare cattāro tuṇhī nisīdanti,
rājāva vicāreti, evaṃ ariyasaccāni patvā pajānanalakkhaṇaṃ paññindriyameva jeṭṭhakaṃ
hoti pubbaṅgamaṃ, sesāni tadanvayāni hontīti.
                        -----------------
                      Ka. Pabhedagaṇananiddesavaṇṇanā
     [195] Suttantassa pabhedagaṇanāpucchāpubbaṅgameva pabhedagaṇananiddese
sappurisasaṃseveti sobhanānaṃ purisānaṃ sammā sevane. Adhimokkhādhipateyyaṭṭhenāti
adhimokkhasaṅkhātena sesindriyesu adhipatibhāvaṭṭhena, sesindriyānaṃ
pubbaṅgamaṭṭhenāti attho. Saddhammassavaneti sataṃ dhammo, sobhano vā dhammoti saddhammo.
Tassa saddhammassa savane. Yonisomanasikāreti upāyena manasikāre.
Dhammānudhammapaṭipattiyāti ettha nava lokuttaradhamme anugato dhammo dhammānudhammo,
sīlasamādhipaññāsaṅkhātassa dhammānudhammassa paṭipatti paṭipajjanaṃ dhammānudhammapaṭipatti.
Sammappadhānādīsupi eseva nayo.
                       ------------------
                         Kha. Cariyāvāravaṇṇanā
     [196] Cariyāvārepi imināva nayena attho veditabbo. Kevalaṃ paṭhamavāro
indriyānaṃ uppādanakālavasena vutto, cariyāvāro uppannānaṃ āsevanakālavasena
ca pāripūrikālavasena ca vutto. Cariyā pakati ussannatāti hi atthato ekaṃ.
     [197] Idāni cariyācāravihāraniddesavaṇṇanāsambandheneva
cāravihāraniddesavasena aparena pariyāyena indriyavidhānaṃ niddisitukāmo cāro ca
vihāro cātiādikaṃ uddesaṃ uddisitvā tassa niddesamāha. Tattha uddese tāva yathā
carantaṃ viharantaṃ viññū sabrahmacārī gambhīresu ṭhānesu okappeyyuṃ:- addhā
ayamāyasmā patto vā pāpuṇissati vāti 1-, tathā indriyasampananassa cāro ca
vihāro ca viññūhi sabrahmacārīhi anubuddho hoti paṭividdhoti uddesassa sambandho
veditabbo. Uddesaniddese cariyā cāroyeva. Cāro cariyāti hi atthato ekaṃ.
Tasmā "cāro"ti padassa niddese "cariyā"ti vuttaṃ. Iriyāpathacariyāti iriyāpathānaṃ
cariyā, pavattananti attho. Sesesupi eseva nayo. Āyatanacariyā pana āyatanesu
satisampajaññānaṃ cariyā. Pattīti phalāni. Tāni hi pāpuṇiyantīti "pattī"ti
vuttā. Sattalokassa diṭṭhadhammikasamparāyikā atthā lokatthāti ayaṃ viseso.
     Idāni tāsaṃ cariyānaṃ bhūmiṃ dassento catūsu iriyāpathesūtiādimāha.
Satipaṭṭhānesūti ārammaṇasatipaṭṭhānesu. Satipaṭṭhānesupi vuccamānesu satito
anaññāni vohāravasena aññāni viya katvā vuttaṃ. Ariyasaccesūti
pubbabhāgalokiyasaccañāṇena visuṃ visuṃ saccapariggahavasena vuttaṃ. Ariyamaggesu
sāmaññaphalesūti ca vohāravaseneva vuttaṃ. Padeseti lokatthacariyāya ekadese.
Nippadesato hi lokatthacariyaṃ buddhā eva karonti. Puna tā eva cariyāyo
kārakapuggalavasena dassento paṇidhisampannānantiādimāha. Tattha paṇidhisampannā nāma
iriyāpathānaṃ santattā iriyāpathaguttiyā sampannā akampitairiyāpathā
bhikkhubhāvānurūpena santena iriyāpathena sampannā. Indriyesu guttadvārānanti
cakkhādīsu chasu indriyesu attano attano visaye pavattaekekadvāravasena
guttaṃ dvāraṃ etesanti guttadvāRā. Tesaṃ guttadvārānaṃ. Dvāranti cettha
@Footnote: 1 Po.,Ma. pāpuṇissati vā
Uppattidvāravasena cakkhādayo eva. Appamādavihārīnanti sīlādīsu appamādavihāravataṃ.
Adhicittamanuyuttānanti vipassanāya pādakabhāvena adhicittasaṅkhātaṃ samādhimanuyuttānaṃ.
Buddhisampannānanti nāmarūpavavatthānaṃ ādiṃ katvā yāva gotrabhu, tāva pavattena
ñāṇena sampannānaṃ. Sammāpaṭipannānanti catumaggakkhaṇe. Adhigataphalānanti
catuphalakkhaṇe.
     Adhimuccantoti adhimokkhaṃ karonto. Saddhāya caratīti saddhāvasena pavattati.
Paggaṇhantoti catusammappadhānavīriyena padahanto. Upaṭṭhāpentoti satiyā
ārammaṇaṃ upaṭṭhāpento. Avikkhepaṃ karontoti samādhivasena vikkhepaṃ akaronto.
Pajānantoti catusaccapajānanapaññāya pakārena jānanto. Vijānantoti
indriyasampayuttajavanapubbaṅgamena āvajjanaviññāṇena ārammaṇaṃ vijānanto.
Viññāṇacariyāyāti āvajjanaviññāṇacariyāvasena. Evaṃ paṭipannassāti sahajavanāya
indriyacariyāya paṭipannssa. Kusalā dhammā āyāpentīti samathavipassanāvasena pavattā
kusalā dhammā bhusaṃ yāpenti, pavattantīti attho. Āyatanacariyāyāti kusalānaṃ dhammānaṃ
bhusaṃ yatanacariyāya, ghaṭanacariyāya pavattanacariyāyāti vuttaṃ hoti. Visesamadhigacchatīti
vikkhambhanatadaṅgasamucchedapaṭippassaddhivasena visesaṃ adhigacchati. Dassanacariyādayo
vuttatthāyeva.
     Saddhāya viharatītiādīsu saddhādisamaṅgissa iriyāpathavihāro daṭṭhabbo.
Anubuddhoti anumānabuddhiyā. Paṭividdhoti paccakkhabuddhiyā. Yasmā
adhimokkhaṭṭhādīsu anubuddhesu paṭividdhesu ca cāro ca vihāro ca anubuddho
hoti paṭividdho, tasmā anubodhapaṭivedhesupi adhimokkhaṭṭhādayo ca niddiṭṭhā.
     Evaṃ saddhāya carantantiādīsu evanti vuttappakāraṃ niddisanto yathāsaddassa
atthaṃ niddisati. Viññūtiādīsupi yathāsabhāvaṃ jānantīti viññū. Viññātaṃ
Sabhāvaṃ vibhāventi pākaṭaṃ karontīti vibhāvī. Asani viya siluccaye kilese medhati
hiṃsatīti medhā, khippaṃ gahaṇadhāraṇaṭṭhena vā medhā, medhā etesaṃ atthīti
medhāvī. Ñāṇagatiyā paṇḍanti gacchanti pavattantīti paṇḍitā. Buddhisampadāya
samannāgatattā buddhisampannā. Saha brahmaṃ cariyaṃ uttamaṃ paṭipadaṃ carantīti
sabrahmacārino. Apalokanakammādicatubbidhaṃ kammaṃ ekato karaṇavasena ekaṃ
kammaṃ. Tathā pañcavidho pātimokkhuddeso ekuddeso. Samā sikkhā etesanti
samasikkhā, samasikkhānaṃ bhāvo samasikkhatā. Samasikkhātātipi paṭhanti. Yesaṃ ekaṃ
kammaṃ eko uddeso samasikkhatā, te sabrahahmacārīti vuttaṃ hoti. "jhānānī"ti
vattabbe jhānāti liṅgavipallāso kato. Vimokkhāti tayo vā aṭṭha vā
vimokkhā. Samādhīti savitakkasavicāraavitakkavicāramattaavitakkāvicārā tayo samādhī.
Samāpattiyoti suññatānimittāppaṇihitā. Abhiññāyoti cha abhiññā.
     Eko aṃso bhāgo, na dutiyoti ekaṃso, ekaṃsassa atthassa vacanaṃ ekaṃsavacanaṃ.
Evaṃ sesesupi yojanā kātabbā. Visesato pana samaṃ, samantā vā seti
pavattatīti saṃsayo, natthettha saṃsayoti nissaṃsayo.
     Ekasmiṃyeva anicchayatā hutvā itarampi kaṅkhatīti kaṅkhā, natthettha kaṅkhāti
nikkaṅkho. Dvidhā bhāvo dvejjhaṃ, natthettha dvejjhanti advejjho. Dvidhā
elayati 1- kampetīti dveḷhakaṃ, natthettha dveḷhakanti adveḷhako. Niyogena
niyamena vacanaṃ niyogavacanaṃ. Niyyogavacanantipi paṭhanti. Apaṇṇakassa aviraddhassa
niyyānikassa atthassa vacanaṃ apaṇṇakavacanaṃ. Avatthāpanavacananti nicchayavacanaṃ. Sabbampi
hetaṃ vicikicchābhāvassa vevacanaṃ. Piyassa atthassa sabbhāvato vacanaṃ, piyamevāti piyavacanaṃ.
Tathā garuvacanaṃ. Saha gāravena garubhāvena sagāravaṃ. Patissayanaṃ vā patissayo, paraṃ garuṃ
@Footnote: 1 Sī. calayati
Katvā nissayanaṃ apassayananti attho. Patissavanaṃ vā patissavo, nivātavuttitāya
paravacanasavananti attho. Ubhayathāpi parajeṭṭhakabhāvassetaṃ nāmaṃ. Saha gāravena vattatīti
sagāravaṃ. Saha patissayena, patissavena vā vattatīti sappatissayaṃ. "sappatissavan"ti
vā vattabbe yakāraṃ, vakāraṃ vā lopaṃ katvā "sappatissan"ti vuttaṃ. Adhikaṃ
visiṭṭhaṃ vacanaṃ adhivacanaṃ, sagāravañca taṃ sappatissañcāti sagāravasappatissaṃ,
sagāravasappatissaṃ adhivacanaṃ sagāravasappatissādhivacanaṃ. Ubhayatthāpi
vevacanavikappanānattavasena punappanaṃ etanti vuttaṃ. Patto vā pāpuṇissati vāti
jhānādīniyevāti.
                    Tatiyasuttantaniddesavaṇṇanā niṭṭhitā.
                        ----------------
                     4. Catutthasuttantaniddesavaṇṇanā
     [198] Puna paṭhamasuttameva nikkhipitvā aparena ākārena indriyāni
niddissati. Tattha katihākārehi kenaṭṭhena daṭṭhabbānīti katihi ākārehi
daṭṭhabbāni. Kenaṭṭhena daṭṭhabbānīti daṭṭhabbākāre ca daṭṭhabbaṭṭhañca pucchati.
Chahākārehi tenaṭṭhena daṭṭhabbānīti chahi ākārehi daṭṭhabbāni, teneva
chaākārasaṅkhātenaṭṭhena daṭṭhabbāni. Ādhipateyyaṭṭhenāti adhipatibhāvaṭṭhena.
Ādivisodhanaṭṭhenāti kusalānaṃ dhammānaṃ ādibhūtassa sīlassa visodhanaṭṭhena.
Adhimattaṭṭhenāti balavaṭṭhena. Balavaṃ hi adhikā mattā pamāṇaṃ assāti adhimattanti
vuccati. Adhiṭṭhānaṭṭhenāti patiṭṭhānaṭṭhena pariyādānaṭṭhenāti khepanaṭṭhena.
Patiṭṭhāpakaṭṭhenāti patiṭṭhāpanaṭṭhena.
                     Ka. Ādhipateyyaṭṭhaniddesavaṇṇanā
     [199] Ādhipateyyaṭṭhaniddese assaddhiyaṃ pajahatotiādi ekekasseva
indriyassa paṭipakkhapajahanavacanaṃ ekakkhaṇepi attano attano
Paṭipakkhapahānakiccasādhane adhipatibhāvasādhanatthaṃ vuttaṃ. Sesāni cattāri indriyāni
taṃsampayuttāneva vuttāni. Nānākkhaṇesu vā ekekaṃ indriyaṃ dhuraṃ katvā tassa
tassa paṭipakkhassa taṃ taṃ indriyaṃ jeṭṭhakaṃ katvā sesāni tadanvayāni katvā
vuttantipi veditabbaṃ. Kāmacchandaṃ pajahatotiādi pana ekakkhaṇavaseneva vuttaṃ.
                     Kha. Ādivisodhanaṭṭhaniddesavaṇṇanā
     [200] Ādivisodhanaṭṭhaniddese assaddhiyasaṃvaraṭṭhena sīlavisuddhīti assaddhiyassa
nivāraṇaṭṭhena viratiatthena sīlamalavisodhanato sīlavisuddhi nāma. Saddhindriyassa
ādivisodhanāti saddhindriyassa upanissayavasena ādibhūtassa sīlassa visodhanā. Imināva
nayena sesānipi kāmacchandādisaṃvaraṇamūlakāni ca indriyāni veditabbāni.
                      Ga. Adhimattaṭṭhaniddesavaṇṇanā
     [201] Adhimattaṭṭhaniddese saddhindriyassa bhāvanāya chando uppajjatīti
saddassa puggalassa saddhāpaṭisaṃyuttaṃ dhammaṃ sutvā vā saddhindriyabhāvanāya assādaṃ
disvā vā saddhindriye kusalo dhammacchando jāyati. Pāmojjaṃ uppajjatīti
chandajātattā dubbalapīti uppajjati. Pīti uppajjatīti pamuditattā balavapīti
uppajjati. Passaddhi uppajjatīti pītiyā pīṇitattā kāyacittapassaddhi
uppajjati. Sukhaṃ uppajjatīti passaddhakāyacittattā cetasikaṃ sukhaṃ uppajjati.
Obhāso uppajjatīti sukhena abhisannattā ñāṇobhāso uppajjati. Saṃvego uppajjatīti
ñāṇobhāsena viditasaṅkhārādīnavattā saṅkhārappavattiyaṃ saṃvego uppajjati. Saṃvejetvā
cittaṃ samādahatīti saṃvegaṃ uppādetvā teneva saṃvegena cittaṃ samāhitaṃ karoti.
Sādhukaṃ paggaṇhātīti līnuddhatabhāvaṃ mocetvā suṭṭhu paggaṇhāti. Sādhukaṃ
ajjhupekkhatīti vīriyassa samaṃ hutvā pavattattā puna vīriyasamatāniyojane byāpāraṃ
Akaronto tatramajjhattupekkhāvasena sādhukaṃ ajjhupekkhati nāma. Upekkhāvasenāti
samavāhitalakkhaṇāya tatramajjhattupekkhāya vasena. Nānattakilesehīti vipassanāya
paṭipakkhabhūtehi nānāsabhāvehi kilesehi vimokkhavasenāti bhaṅgānupassanato paṭṭhāya
nānattakilesehi vimuccanavasena. Vimuttattāti 1- nānattakilesehi vimuttattā.
     Te dhammāti chandādayo dhammā. Ekarasā hontīti vimuttirasena ekarasā
honti. Bhāvanāvasenāti ekarasabhāvanāvasena. Tato paṇītatare vivaṭṭantīti tena
kāraṇena vipassanārammaṇato paṇītatare nibbānārammaṇe vivaṭṭanānupassanāsaṅkhātena
gotrabhuñāṇena chandādayo dhammā nivattanti, saṅkhārārammaṇato
apagantvā nibbānārammaṇe pavattantīti attho. Vivaṭṭanāvasenāti evaṃ
gotrabhukhaṇe saṅkhārārammaṇato vivaṭṭanavasena. Vivaṭṭitattā tato vosajjatīti 2-
maggasamaṅgipuggalo maggassa uppādakkhaṇeyeva dubhatovuṭṭhānavasena vivaṭṭitattā teneva
kāraṇena kilese ca khandhe ca vossajjati. Vosajjitattā tato nirujjhantīti maggassa
uppādakkhaṇeyeva kilese ca khandhe ca vosajjitattā teneva kāraṇena kilesā
ca khandhā ca anuppattinirodhavasena nirujjhanti. Vosajjitattāti ca āsaṃsāyaṃ
bhūtavacanaṃ kataṃ. Kilesanirodhe sati khandhanirodhasabbhāvato ca khandhanirodho vutto.
Nirodhavasenāti yathāvuttanirodhavasena. Tasseva maggassa uppādakkhaṇe dve vosagge
dassetukāmo nirodhavasena dve vosaggātiādimāha. Dvepi heṭṭhā vuttatthā eva.
Assaddhiyassa pahānāya chando uppajjatītiādīsupi imināva nayena vitthārato
attho veditabbo. Vīriyindriyādimūlakesupi vāresu eseva nayo. Imināva nayena
adhiṭṭhānaṭṭhaniddesopi vitthārato veditabbo. Kevalaṃ hettha adhiṭṭhātīti viseso,
patiṭṭhātīti attho.
@Footnote: 1 Sī. vimuttatthā  2 ka. vossajjati
                Gha-ṅa. Pariyādānaṭṭhapatiṭṭhāpakaṭṭhaniddesavaṇṇanā
     [202-203] Pariyādānaṭṭhaniddese pariyādiyatīti khepeti.
Patiṭṭhāpakaṭṭhaniddese saddho saddhindriyaṃ adhimokkhe patiṭṭhāpetīti saddhāsampanno
"sabbe saṅkhārā aniccā dukkhā anattā"ti adhimuccanto saddhindriyaṃ adhimokkhe
patiṭṭhāpeti. Iminā puggalavisesena indriyabhāvanāviseso niddiṭṭho. Saddhassa
saddhindriyaṃ adhimokkhe patiṭṭhāpetīti saddhāsampannassa puggalassa saddhindriyaṃ
taṃyeva saddhaṃ patiṭṭhāpeti. Tathā adhimuccantaṃ adhimokkhe patiṭṭhāpetīti. Iminā
indriyabhāvanāvisesena puggalaviseso niddiṭṭho. Evaṃ cittaṃ paggaṇhanto paggahe
patiṭṭhāpeti, satiṃ upaṭṭhāpento upaṭṭhāne patiṭṭhāpeti, cittaṃ samādahanto
avikkhepe patiṭṭhāpeti, aniccaṃ dukkhaṃ anattāti passanto dassane patiṭṭhāpetīti
sesesupi yojanā veditabbā. Yogāvacaroti samathayoge, vipassanāyoge vā
avacaratīti yogāvacaro. Avacaratīti pavisitvā 1- caratīti.
                   Catutthasuttantaniddesavaṇṇanā niṭṭhitā.
                      --------------------
                       5. Indriyasamodhānavaṇṇanā
     [204] Idāni samādhiṃ bhāvayato vipassanaṃ bhāvayato ca indriyasamodhānaṃ 2-
dassetukāmo paṭhamaṃ tāva upaṭṭhānakosallappabhedaṃ niddisituṃ puthujjano samādhiṃ
bhāventotiādimāha. Tattha puthujjano samādhiṃ bhāventoti nibbedhabhāgiyaṃ
samādhiṃ bhāvento. Sekkhassa vītarāgassa ca pana lokuttaropi samādhi labbhati.
Āvajjitattāti kasiṇādinimittassa āvajjitattā, kasiṇādiparikammaṃ katvā tattha
@Footnote: 1 Ma. pavisetvā  2 Sī. indriyasamādhānaṃ
Uppāditanimittattāti vuttaṃ hoti. Ārammaṇūpaṭṭhānakusaloti tassa uppāditassa
nimittasseva upaṭṭhāne kusalo. Samathanimittūpaṭṭhānakusaloti accāraddhavīriyatādīhi
uddhate citte passaddhisamādhiupekkhāsambojjhaṅgabhāvanāvasena cittopasamanimittassa
upaṭṭhāne kusalo. Paggahanimittūpaṭṭhānakusaloti atisithilavīriyatādīhi līne citte
dhammavicayavīriyapītisambojjhaṅgabhāvanāvasena cittapaggahanimittassa upaṭṭhāne kusalo.
Avikkhepūpaṭṭhānakusaloti anuddhatālīnacittassa sampayuttassa samādhissa upaṭṭhāne
kusalo. Obhāsūpaṭṭhānakusaloti paññāpayogamandatāya nirassāde citte
aṭṭhasaṃvegavatthupaccavekkhaṇena cittaṃ saṃvejetvā ñāṇobhāsassa upaṭṭhāne kusalo. Aṭṭha
saṃvegavatthūni nāma jātijarābyādhimaraṇāni cattāri, apāyadukkhaṃ pañcamaṃ, atīte
vaṭṭamūlakaṃ dukkhaṃ, anāgate vaṭṭamūlakaṃ dukkhaṃ, paccuppanne āhārapariyeṭṭhimūlakaṃ
dukkhanti. Sampahaṃsanūpaṭṭhānakusaloti upasamasukhānadhigamena nirassāde citte
buddhadhammasaṃghaguṇānussaraṇena cittaṃ pasādento sampahaṃsanassa upaṭṭhāne kusalo.
Upekkhūpaṭṭhānakusaloti uddhatādidosavirahite citte niggahapaggahādīsu
byāpārābhāvakaraṇena upekkhāya upaṭṭhāne kusalo. Sekkhoti tisso sikkhā sikkhatīti
sekkho. Ekattūpaṭṭhānakusaloti sakkāyadiṭṭhādīnaṃ pahīnattā nekkhammādino
ekattassa upaṭṭhāne kusalo.
     Vītarāgoti sabbaso pahīnarāgattā vītarāgo khīṇāsavo. Ñāṇūpaṭṭhānakusaloti
arahā dhammesu vigatasammohattā tattha tattha asammohañāṇassa upaṭṭhāne
kusalo. Vimuttūpaṭṭhānakusaloti 1- arahattaphalavimuttiyā upaṭṭhāne kusalo.
Vimuttīti hi sabbakilesehi vimuttattā arahattaphalavimutti adhippetā.
     [205] Vipassanābhāvanāya upaṭṭhānānupaṭṭhānesu aniccatotiādīni niccatotiādīni
ca sīlakathāyaṃ vuttanayeneva veditabbāni. Pāṭhato pana "āyūhanānupaṭṭhānakusalo
@Footnote: 1 Po. cittūpaṭṭhānakusalo
Vipariṇāmūpaṭṭhānakusalo animittūpaṭṭhānakusalo nimittānupaṭṭhānakusalo
appaṇihitūpaṭṭhānakusalo paṇidhānupaṭṭhānakusalo 1- abhinivesānupaṭṭhānakusalo"ti
etesu sāmivacanena samāsapadacchedo kātabbo. Sesesu pana nissakkavacanena pāṭho.
     [206] Suññatūpaṭṭhānakusaloti panettha suññato upaṭṭhānakusaloti vā
suññatāya upaṭṭhānakusaloti vā padacchedo kātabbo. Yasmā pana.
Nibbidāvirāganirodhapaṭinissaggānupassanā adhipaññādhammavipassanā yathābhūtañāṇadassanaṃ
paṭisaṅkhānupassanā vivaṭṭanānupassanāti imā aṭṭha mahāvipassanā attano sabhāvavisesena
visesitā, na ārammavisesena, tasmā imāsaṃ aṭṭhannaṃ "aniccato upaṭṭhānakusalo
hotī"tiādīni vacanāni viya "nibbidāto upaṭṭhānakusalo hotī"tiādīni vacanāni
na yujjanti. Tasmā eva imā aṭṭha na yojitā. Ādīnavānupassanā pana
"suññatūpaṭṭhānakusalo hoti, abhinivesānupaṭṭhānakusalo hotī"ti iminā yugalakavacaneneva
atthato "ādīnavato upaṭṭhānakusalo hoti, ālayābhinivesānupaṭṭhānakusalo hotī"ti
yojitāva hotīti sarūpena na yojitā. Iti purimā ca aṭṭha, ayañca
ādīnavānupassanāti aṭṭhārasasu mahāvipassanāsu imā nava ayojetvā itarā eva nava
yojitāti veditabbā. Ñāṇūpaṭṭhānakusaloti sekkho vipassanūpakkilesānaṃ abhāvato
vipassanābhāvanāya ñāṇassa upaṭṭhāne kusalo. Samādhibhāvanāya pana nikantisabbhāvato
ñāṇūpaṭṭhāne kusaloti na vutto.
     Visaññogūpaṭṭhānakusaloti "kāmayogavisaññogo bhavayogavisaññogo
diṭṭhiyogavisaññogo avijjāyogavisaññogo"ti 2- catudhā vuttassa visaññogassa
upaṭṭhāne kusalo. Saññogānupaṭṭhānakusaloti kāmayogabhavayogadiṭṭhiyogāvijjāyogavasena
catudhā vuttassa saññogassa anupaṭṭhāne kusalo. Nirodhūpaṭṭhānakusaloti "puna caparaṃ
@Footnote: 1 cha.Ma. paṇidhianupaṭṭhānakusalo  2 dī.pā. 11/312/204
Bhikkhave khīṇāsavassa bhikkhuno nibbānaninnaṃ cittaṃ hoti nibbānapoṇaṃ
nibbānapabbhāraṃ vivekaṭṭhaṃ nekkhammābhirataṃ byantībhūtaṃ sabbaso āsavaṭṭhāniyehi
dhammehī"ti 1- vuttakhīṇāsavabalavasena nibbānaninnacittattā khīṇāsavova nirodhasaṅkhātassa
nibbānassa upaṭṭhāne kusalo.
     Ārammaṇūpaṭṭhānakusalavasenātiādīsu kusalanti ñāṇaṃ. Ñāṇampi hi
kusalapuggalayogato kusalaṃ yathā paṇḍitapuggalayogato "paṇḍitā dhammā"ti. 2- Tasmā
kosallavasenāti attho.
     [207] Idāni catusaṭṭhiyā ākārehītiādi ñāṇakathāyaṃ 3- vuttampi
indriyakathāsambandhena idhānetvā vuttaṃ. Taṃ heṭṭhā vuttanayeneva veditabbaṃ.
     [208] Puna samantacakkhusambandhena indriyavidhānaṃ vattukāmo na tassa
addiṭṭhamidhatthi kiñcītiādimāha. Tattha samantacakkhūti sabbaññutaññāṇaṃ.
Paññindriyassa vasenātiādinā pañcannaṃ indriyānaṃ aviyogitaṃ dasseti.
Saddahanto paggaṇhātītiādīhi ekekindriyamūlakehi pañcahi catukkehi pañcannaṃ
indriyānaṃ ninnapayogakāle vā maggakkhaṇe vā ekarasabhāvaṃ aññamaññapaccayabhāvañca
dasseti. Saddahitattā paggahitantiādīhi ekekindriyamūlakehi pañcahi catukkehi
pañcannaṃ indriyānaṃ nibbattikāle vā phalakāle vā ekarasabhāvaṃ aññamaññapaccayabhāvañca
dasseti. Puna buddhacakkhusambandhena indriyavidhānaṃ vattukāmo yaṃ
buddhacakkhūtiādimāha. Tattha buddhacakkhūti indriyaparopariyattañāṇaṃ
āsayānusayañāṇañca. Buddhañāṇanti ca idaṃ tadeva dvayaṃ, sesaṃ heṭṭhā vuttatthamevāti.
                 Saddhammappakāsiniyā paṭisambhidāmaggaṭṭhakathāya
                      indriyakathāvaṇṇanā niṭṭhitā.
@Footnote: 1 aṅ.dasaka. 24/90, khu.paṭi. 31/44/387  2 abhi.saṅ. 34/103/17 3 khu.paṭi.
@31/106/118



             The Pali Atthakatha in Roman Book 48 page 144-171. http://84000.org/tipitaka/atthapali/read_rm.php?B=48&A=3244              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=48&A=3244              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=31&i=423              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=31&A=5200              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=31&A=6053              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=31&A=6053              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]