ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 47 : PALI ROMAN Paṭisaṃ.A.1 (saddhamma.1)

                    55. Āsavakkhayañāṇaniddesavaṇṇanā
     [107] Āsavakkhayañāṇaniddese anaññātaññassāmītindriyādīni vuttatthāni.
Kati ṭhānāni gacchatīti ekekassa uppattiṭṭhānaniyamanatthaṃ pucchā. Ekaṃ ṭhānaṃ
gacchatīti ekasmiṃ ṭhāne uppajjatīti vuttaṃ hoti. Uppattiokāsaṭṭhānaṃ hi
tiṭṭhati etthāti ṭhānanti vuccati. Cha ṭhānānīti cha maggaphalakkhaṇe. Indriyānaṃ
anaññātaññassāmītindriyādīsu tīsu ekekameva adhikaṃ hotīti dassanatthaṃ
saddhindriyaṃ adhimokkhaparivāraṃ hotītiādi vuttaṃ. Yathā "saddhindriyassa
adhimokkhaṭṭho"tiādīsu 1- adhimokkhādayo saddhindriyādīnaṃ kiccavasena vuttā,
avamidhāpi "adhimokkhaparivāraṃ
@Footnote: 1 khu. paṭi. 31/12/18
Hotī"ti saddhindriyaṃ adhimokkhatthena parivāraṃ hotīti vuttaṃ hoti. Esa nayo
sesesupi. Parivāranti ca liṅgavipallāso kato. Paññindriyanti anaññātaññassāmī-
tindriyameva pajānanasabhāvadassanatthaṃ visuṃ katvā vuttaṃ. Abhidhammepi 1- hi paññāya
kiccavisesadassanatthaṃ maggakkhaṇe phalakkhaṇe ca ekāva paññā aṭṭhadhā vibhattā.
Abhisandanaparivāranti nhāniyacuṇṇānaṃ udakaṃ viya cittacetasikānaṃ sinehanakiccena
parivāraṃ hoti. Idaṃ somanassasampayuttamaggavaseneva vuttaṃ. Upekkhāsampayuttamagge
pana somanassindriyaṭṭhāne upekkhindriyaṃ daṭṭhabbaṃ. Tampana sampayuttānaṃ
nātiupabrūhanaparivāranti gahetabbaṃ. Pavattasantatādhipateyyaparivāranti pavattā
santati pavattasantati, vattamānasantānanti attho. Adhipatibhāvo ādhipateyyaṃ,
pavattasantatiyā ādhipateyyaṃ pavattasantatādhipateyyaṃ. Vattamānajīvitindriyassa upari
pavattiyā ca paccayattā pubbāparavasena pavattasantatiyā adhipatibhāvena
anaññātaññassāmītindriyassa parivāraṃ hoti.
     Sotāpattimaggakkhaṇe jātā dhammātiādi sabbesaṃ maggasampayuttānaṃ
vaṇṇabhaṇanatthaṃ vuttaṃ. Tattha maggakkhaṇe jātāti maggasamuṭṭhitā eva. Na aññe.
Yasmā pana maggasamuṭṭhitampi rūpaṃ kusalādināmaṃ na labhati, tasmā taṃ apanento
ṭhapetvā cittasamuṭṭhānaṃ rūpanti āha. Sabbeva hi te dhammā kucchitānaṃ salanādīhi
atthehi kusalā. Te ārammaṇaṃ katvā pavattamānā. Natthi etesaṃ āsavāti
anāsavā. Vaṭṭamūlaṃ chindantā nibbānaṃ ārammaṇaṃ katvā vaṭṭato niyyantīti
niyyānikā. Kusalākusalasaṅkhātā ca yā apetattā apacayasaṅkhātaṃ nibbānaṃ ārammaṇaṃ
katvā pavattanato apacayaṃ gacchantīti apacayagāmino, pavattaṃ apacinantā
viddhaṃsentā gacchantītipi apacayagāmino. Loke apariyāpannabhāvena lokato uttarā
uttiṇṇāti lokuttaRā. Nibbānaṃ ārammaṇaṃ etesanti nibbānārammaṇā.
@Footnote: 1 abhi.vi. 35/219,220/145
     Imāni aṭṭhindriyānītiādi pubbe vuttaparivārabhāvassa ca tena sahagatādi-
bhāvassa ca ādivuttaākārānañca dīpanatthaṃ vuttaṃ. Tattha aṭṭhindriyānīti pubbe
vuttanayena paññindriyena saha aṭṭha sahajātaparivārāti aṭṭhasu ekena saha
itare itare satta sahajātā hutvā tassa sahajātaparivārā honti. Tatheva
aññaṃ aññassa aññaṃ aññassāti evaṃ aññamaññaparivārā honti. Tatheva
aññamaññaṃ nissayaparivārā sampayuttaparivārā ca honti. Sahagatāti tena
anaññātaññassāmītindriyena saha ekuppādādibhāvaṃ gatā. Sahajātāti tena
sahajātā. Saṃsaṭṭhāti teneva saha missitā. Sampayuttāti teneva samaṃ
ekuppādādippakārehi yuttā. Tevāti te eva aṭṭha indriyadhammā. Tassāti
anaññātaññassāmītindriyassa. Ākārāti parivārā koṭṭhāsā.
     Phalakkhaṇe jātā dhammā sabbeva abyākatā hontīti rūpassapi abyākatattā
cittasamuṭṭhānarūpena saha vuttā. Maggasseva kusalattā niyyānikattā apacayagāmittā
ca phalakkhaṇe "kusalā"ti ca "niyyānikā"ti ca "apacayagāmino"ti ca na vuttaṃ.
Itītiādi vuttappakāranigamanaṃ. Tattha aṭṭhaṭṭhakānīti aṭṭhasu maggaphalesu ekekassa
aṭṭhakassa vasena aṭṭha indriyaaṭṭhakāni. Catusaṭṭhi hontīti catusaṭṭhi ākārā
honti. Āsavāti ādi heṭṭhā vuttatthameva. Idha arahattamaggavajjheyeva āsave
avatvā sesamaggattayavajjhānampi vacanaṃ āsavakkhayavacanasāmaññamattena vuttanti
veditabbaṃ. Arahattamaggañāṇameva hi keci āsave asesetvā āsavānaṃ khepanato
"khaye ñāṇan"ti vuccati. Tasmāyeva ca arahāyeva khīṇāsavoti vuccatīti.
                   Āsavakkhayañāṇaniddesavaṇṇanā niṭṭhitā.
                         ---------------



             The Pali Atthakatha in Roman Book 47 page 395-397. http://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=8828              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=47&A=8828              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=31&i=258              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=31&A=2907              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=31&A=3377              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=31&A=3377              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]