ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 47 : PALI ROMAN Paṭisaṃ.A.1 (saddhamma.1)

                     50. Iddhividhañāṇaniddesavaṇṇanā
     [101] Iddhividhañāṇaniddese idha bhikkhūti imasmiṃ sāsane bhikkhu.
Chandasamādhipadhānasaṅkhārasamannāgatanti ettha chandahetuko samādhi, chandādhiko vā
samādhi chandasamādhi, kattukammayatāchandaṃ adhipatiṃ karitvā paṭiladdhasamādhissetaṃ adhivacanaṃ.
Padhānabhūtā saṅkhārā padhānasaṅkhārā, catukiccasādhakassa sammappadhānavīriyassetaṃ
adhivacanaṃ. Catukiccasādhanavasena bahuvacanaṃ kataṃ. Samannāgatanti chandasamādhinā ca
padhānasaṅkhārehi ca upetaṃ. Iddhipādanti nipphattipariyāyena vā vijjhanaṭṭhena,
ijjhanti etāya sattā iddhā vuddhā ukkaṃsagatā hontīti iminā vā pariyāyena
@Footnote: 1 Sī. cittavasena    2 Ma. tasmā eva.
Idadhīti saṅkhaṃ gatānaṃ upacārajjhānādikusalacittasampayuttānaṃ chandasamādhipadhāna-
saṅkhārānaṃ adhiṭṭhānaṭṭhena pādabhūtaṃ sesacittacetasikarāsinti attho. Vuttaṃ hi
iddhipādavibhaṅge suttantabhājanīye "iddhipādoti tathābhūtassa vedanākkhandho .pe.
Viññāṇakkhandho"ti. 1- Abhidhammabhājanīye ca "iddhipādoti tathābhūtassa phasso vedanā
.pe. Paggāho avikkhepo"ti 2- vuttaṃ. Tasmā "sesacittacetasikarāsin"ti ettha
chandasamādhipadhānasaṅkhāresu ekekaṃ iddhiṃ katvā dvīhi dvīhi saha sesavacanaṃ katanti
veditabbaṃ. Evaṃ hi cattāro khandhā sabbe ca phassādayo dhammā saṅgahitā
honti. Iminā nayena sesesupi attho veditabbo. Yatheva hi chandaṃ adhipatiṃ karitvā
paṭiladdhasamādhi chandasamādhīti vutto, evaṃ vīriyaṃ cittaṃ vīmaṃsaṃ adhipatiṃ karitvā
paṭiladdhasamādhi vīmaṃsāsamādhīti vuccati. Evamekekasmiṃ iddhipāde chandādayo vīriyādayo
cittādayo vīmaṃsādayoti tayo dhammā iddhīpi honti iddhipādāpi, sesāva pana
sampayuttakā cattāro khandhā iddhipādāyeva. Yasmā vā ime tayo tayo dhammā
sampayuttakehi catūhi khandhehi saddhiṃyeva ijjhanti, na vinā tehi, tasmā tena
pariyāyena sabbe cattāropi khandhā ijjhanaṭṭhena iddhi nāma honti, patiṭṭhaṭṭhena
pādā nāmātipi veditabbaṃ.
     Vīriyasamādhipadhānasaṅkhārasamannāgatanti ettha pana vīriyanti ca padhānasaṅkhāroti
ca ekoyeva. Kasmā dvidhā vuttanti ce? vīriyassa adhipatibhāvadassanavasenettha
paṭhamaṃ vīriyaggahaṇaṃ kataṃ, tasseva catukiccasādhakattadassanatthaṃ padhānasaṅkhāravacanaṃ kataṃ.
Evaṃ dvidhā vuttā eva cetthāpi tayo tayo dhammāti vuttaṃ. Keci pana "vibhaṅge
`iddhīti yā tesaṃ dhammānaṃ iddhi samiddhi ijjhanā samijjhanā'ti 1- vuttattā
iddhi nāma anipphannā, iddhipādo nipphanno"ti vadanti. Idha pana iddhīpi
iddhipādopi nipphannoti lakkhaṇabbhāhatoti sanniṭṭhānaṃ kataṃ. Iddhi
samiddhītiādīhi ijjhanākārena dhammā eva vuttāti veditabbaṃ.
@Footnote: 1 abhi.vi. 35/434/261 2 abhi.vi. 35/447/266
     Bhāvetīti āsevati. Suttantabhājanīye 1- viya idhāpi iddhipādabhāvanā
lokiyā eva. Tasmā iddhividhaṃ tāva sampādetukāmo lokiyaṃ iddhipādaṃ bhāvento
paṭhavīkasiṇādīsu aṭṭhasu kasiṇesu adhikatavasippattaaṭṭhasamāpattiko kasiṇānulomato
kasiṇapaṭilomato kasiṇānulomapaṭilomato jhānānulomato jhānapaṭilomato
jhānānulomapaṭilomato jhānukkantikato kasiṇukkantikato jhānakasiṇukkantikato
aṅgasaṅkantikato ārammaṇasaṅkantikato aṅgārammaṇasaṅkantikato aṅgavavatthānato
ārammaṇavavatthānatoti imehi cuddasahi ākārehi cittaṃ paridametvā chandasīsavīriyasīsa-
cittasīsavīmaṃsāsīsavasena punappunaṃ jhānaṃ samāpajjati. Aṅgārammaṇavavatthānampi keci
icchanti. Pubbahetusampannena pana kasiṇesu catukkajhānamatte ciṇṇavasināpi kātuṃ
vaṭṭatīti taṃ taṃ iddhipādasamādhiṃ bhāvento "anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ
anuppādāyā"tiādikaṃ 2- catuppakāraṃ vīriyaṃ adhiṭṭhāti, vīriyassa ca hānivudadhiyo
ñatvā vīriyasamattaṃ adhiṭṭhāti. So evaṃ catūsu iddhipādesu cittaṃ paribhāvetvā
iddhividhaṃ sampādeti.
     So imesu catūsu iddhipādesūtiādīsu soti so bhāvitacaturiddhipādo bhikkhu.
Catūsu iddhipādesu cittaṃ paribhāvetīti punappunaṃ chandādīsu ekekaṃ adhipatiṃ katvā
jhānasamāpajjavasena tesu cittaṃ paribhāveti nāma, chandādivāsanaṃ gāhāpetīti attho.
Paridametīti nibbisevanaṃ karoti. Purimaṃ pacchimassa kāraṇavacanaṃ. Paribhāvitaṃ hi cittaṃ
paridamitaṃ hotīti. Muduṃ karotīti tathā dantaṃ cittaṃ vasippattaṃ karoti. Vase vattamānaṃ
hi cittaṃ "mudun"ti vuccati. Kammaniyanti kammakkhamaṃ kammayoggaṃ karoti. Muduṃ hi
cittaṃ kammaniyaṃ hoti, sudhantamiva suvaṇṇaṃ, idha pana iddhividhakammakkhamaṃ. Soti so
paribhāvitacitto bhikkhu. Kāyampi citte samodahatītiādi iddhikaraṇakāle yathāsukhaṃ
cittacārassa ijjhanatthaṃ yogavidhānaṃ dassetuṃ vuttaṃ. Tattha kāyampi citte
@Footnote: 1 abhi.vi. 35/431/260 2 abhi.vi. 35/390/249
Samodahatīti attano karajakāyampi pādakajjhānacitte samodahati paveseti āropeti,
kāyaṃ cittānugatikaṃ karotīti attho. Evaṃ karaṇaṃ adissamānena kāyena gamanassa
upakārāya hoti. Cittampi kāye samodahatīti pādakajjhānacittaṃ attano karajakāye
samodahati āropeti, cittampi kāyānugatikaṃ karotīti attho. Evaṃ karaṇaṃ dissamānena
kāyena gamanassa upakārāya hoti. Samādahatītipi pāṭho, patiṭṭhāpetīti attho.
Kāyavasena cittaṃ pariṇāmetīti pādakajjhānacittaṃ gahetvā karajakāye āropeti
kāyānugatikaṃ karoti, idaṃ cittaṃ kāye samodahanassa vevacanaṃ. Cittavasena kāyaṃ
pariṇāmetīti karajakāyaṃ gahetvā pādakajjhānacitte āropeti, cittānugatikaṃ karoti,
idaṃ kāyaṃ citte samodahanassa vevacanaṃ. Adhiṭṭhātīti "evaṃ hotū"ti adhiṭṭhāti.
Samodahanassa atthavivaraṇatthaṃ pariṇāmo vutto, pariṇāmassa atthavivaraṇatthaṃ
adhiṭṭhānaṃ vuttaṃ. Yasmā samodahatīti mūlapadaṃ, pariṇāmeti adhiṭṭhātīti tassa
atthaniddesapadāni, tasmā tesaṃ dvinnaṃyeva padānaṃ vasena pariṇāmetvāti
adhiṭṭhahitvāti vittaṃ, na vuttaṃ, samodahitvāti.
     Sukhasaññañca lahusaññañca kāye okkamitvā viharatīti catutthajjhānena
sahajātasukhasaññañca lahusaññañca samāpajjanavasena karajakāye okkamitvā pavesetvā
viharati. Tāya saññāya okkantakāyassa panassa karajakāyopi tulapicu viya lahuko
hoti. Soti so katayogavidhāno bhikkhu. Tathā bhāvitena cittenāti itthambhūtalakkhaṇe
karaṇavacanaṃ, hetuatthe vā, tathā bhāvitena cittena hetubhūtenāti attho. Parisuddhenāti
upekkhāsatipārisuddhibhāvato parisuddhena. Parisuddhattāyeva pariyodātena, pabhassarenāta
attho. Iddhividhañāṇāyāti iddhikoṭṭhāse, iddhivikappe vā ñāṇatthāya. Cittaṃ
abhinīharatīti so bhikkhu vuttappakāravasena tasmiṃ citte abhiññāpādake jāte
iddhividhañāṇādhigamatthāya parikammacittaṃ abhinīharati, kasiṇārammaṇato apanetvā iddhi-
vidhābhimukhaṃ peseti. Abhininnāmetīti adhigantabbaiddhipoṇaṃ iddhipabbhāraṃ karoti.
Soti so evaṃ katacittābhinīhāro bhikkhu. Anekavihitanti anekavidhaṃ nānappakārakaṃ.
Iddhividhanti iddhikoṭṭhāsaṃ, iddhivikappaṃ vā. Paccanubhotīti paccanubhavati,
phasseti sacchikaroti pāpuṇātīti attho.
     [102] Idānissa anekavihitabhāvaṃ dassento ekopi hutvātiādimāha. Tattha
ekopi hutvāti iddhikaraṇato pubbe pakatiyā ekopi hutvā. Bahudhā
hotīti bahunnaṃ santike caṅkamitukāmo vā, sajjhāyaṃ vā kattukāmo, pañhaṃ vā
pucchitukāmo hutvā satampi sahassampi hoti. Kathaṃ panāyamevaṃ hoti? iddhiyā
bhūmipādapadamūlabhūte dhamme sampādetvā abhiññāpādakajjhānaṃ samāpajjitvā vuṭṭhāya
sace sataṃ icchati, "sataṃ homi sataṃ homī"ti parikammaṃ katvā pana pādakajjhānaṃ
samāpajjitvā vuṭṭhāya adhiṭṭhāti. Adhiṭṭhānacittena saheva sataṃ hoti. Sahassādīsupi
eseva nayo. Sace evaṃ na ijjhati, puna parikammaṃ katvā dutiyampi samāpajjitvā
vuṭṭhāya adhiṭṭhātabbaṃ. Saṃyuttaṭṭhakathāyaṃ hi "ekavāraṃ dvevāraṃ samāpajjituṃ
vaṭṭatī"ti vuttaṃ. Tattha pādakajjhānacittaṃ nimittārammaṇaṃ, parikammacittāni
satārammaṇāni vā sahassārammaṇāni vā. Tāni ca kho vaṇṇavaseneva, 1- no
paṇṇattivasena. Aṭhiṭṭhānacittampi tatheva satārammaṇaṃ vā sahassārammaṇaṃ vā, taṃ
paṭhamappanācittamiva gotrabhuanantaraṃ ekameva uppajjati rūpāvacaracatutthajjhānikaṃ. Tattha
ye te bahū nimmitā, te aniyāmetvā nimmitattā iddhimatā sadisāva honti.
Ṭhānanisajjādīsu bhāsitatuṇhībhāvādīsu vā yaṃ yaṃ iddhimā karoti, taṃ tadeva karoti. Sace
pana nānāvaṇṇe kātukāmo hoti, keci paṭhamavaye keci majjhimavaye keci pacchimavaye,
tathā dīghakese upaḍḍhamuṇḍamuṇḍe missakakese upaḍḍharattacīvare paṇḍukacīvare
padabhāṇadhammakathāsarabhaññapañhāvissajjanarajanapacanacīvarasibbanadhovanādīni karonte,
aparepi vā nānappakārake kātukāmo hoti, tena pādakajjhānato vuṭṭhāya
@Footnote: 1 Sī. vaṇṇanāvasena
"ettakā bhikkhū paṭhamavayā hontū"tiādinā nayena parikammaṃ katvā puna
samāpajjitvā vuṭṭhāya adhiṭṭhātabbaṃ. Adhiṭṭhānacittena saddhiṃ icchitappakārāyeva
hontīti. Esa nayo "bahudhāpi hutvā eko hotī"tiādīsu. Ayaṃ pana
viseso:- iminā hi bhikkhunā evaṃ bahubhāvaṃ nimminitvā puna "ekova hutvā
caṅkamissāmi, sajjhāyaṃ karissāmi, pañhaṃ pucchissāmī"ti cintetvā vā "ayaṃ
vihāro appabhikkhuko, sace keci āgamissanti, kuto ime ettakā ekasadisā bhikkhū
addhā therassa esānubhāvoti maṃ jānissantī"ti appicchatāya vā antarāva "eko
homī"ti icchantena pādakajjhānaṃ samāpajjitvā vuṭṭhāya "eko homī"ti parikammaṃ
katvā puna samāpajjitvā vuṭṭhāya "eko homī"ti adhiṭṭhātabbaṃ. Adhiṭṭhānacittena
saddhiṃyeva eko hoti. Evaṃ akaronto pana yathāparicchinnakālavasena sayameva
eko hoti.
     Āvibhāvanti pākaṭabhāvaṃ karotīti attho. Tirobhāvanti paṭicchannabhāvaṃ karotīti
attho. Āvibhāvaṃ paccanubhoti, tirobhāvaṃ paccanubhotīti purimena vā sambandho.
Tatrāyaṃ iddhimā āvibhāvaṃ kattukāmo andhakāraṃ vā ālokaṃ karoti, paṭicchannaṃ
vā vivaṭṭaṃ karoti, anāpāthaṃ vā āpāthaṃ karoti. Kathaṃ? ayaṃ hi yathāpaṭicchannopi
dūre ṭhitopi vā dissati, evaṃ attānaṃ vā paraṃ vā kattukāmo pādakajjhānato
vuṭṭhāya "idaṃ andhakāraṃ ālokajātaṃ hotū"ti vā, "idaṃ paṭicchannaṃ vivaṭṭaṃ hotū"ti
vā, "idaṃ anāpāthaṃ āpāthaṃ hotū"ti vā āvajjitvā parikammaṃ katvā vuttanayeneva
adhiṭṭhāti. Saha adhiṭṭhānā 1- yathāadhiṭṭhitameva hoti. Pare dūre ṭhitāpi passanti,
sayampi passitukāmo passati. Tirobhāvaṃ kattukāmo pana ālokaṃ vā andhakāraṃ
karoti, appaṭicchannaṃ vā paṭicchannaṃ, āpāthaṃ vā anāpāthaṃ karoti. Kathaṃ? ayaṃ
hi yathā paṭicchannopi samīpe ṭhitopi vā na dissati, evaṃ attānaṃ vā paraṃ
@Footnote: 1 adhiṭṭhānacittena, visuddhi. 2/223-4 (syā)
Vā kattukāmo pādakajjhānā vuṭṭhahitvā "idaṃ ālokaṭṭhānaṃ andhakāraṃ hotū"ti
vā, "idaṃ appaṭicchannaṃ paṭicchannaṃ hotū"ti vā, "idaṃ āpāthaṃ anāpāthaṃ
hotū"ti vā āvajjitvā parikammaṃ katvā vuttanayeneva adhiṭṭhāti. Saha adhiṭṭhānā
yathādhiṭṭhitameva hoti. Pare samīpe ṭhitāpi na passanti, sayampi apassitukāmo
na passati. Apica sabbampi pākaṭapāṭihāriyaṃ āvibhāvo nāma, apākaṭapāṭihāriyaṃ
tirobhāvo nāma. Tattha pākaṭapāṭihāriye iddhipi paññāyati iddhimāpi. Taṃ
yamakapāṭihāriyena dīpetabbaṃ. Apākaṭapāṭihāriye iddhiyeva paññāyati. Na iddhimā.
Taṃ yamakasuttena 1- ca brahmanimantanikasuttena 2- ca dīpetabbaṃ.
     Tirokuḍḍanti parakuḍḍaṃ, kuḍḍassa parabhāganti vuttaṃ hoti. Esa nayo
tiropākāratiropabbatesu. Kuḍḍoti ca gehabhitti. Pākāroti gehavihāragāmādīnaṃ
parikkhepapākāro. Pabbatoti paṃsupabbato vā pāsāṇapabbato vā. Asajjamānoti
alaggamāno. Seyyathāpi ākāseti ākāse viya. Evaṃ gantukāmena pana
ākāsakasiṇaṃ samāpajjitvā vuṭṭhāya kuḍḍaṃ vā pākāraṃ vā pabbataṃ vā āvajjitvā
kataparikammena "ākāso hotū"ti adhiṭṭhātabbo, ākāso hoti. Adho
otaritukāmassa, uddhaṃ vā ārohitukāmassa susiro hoti, vinivijjhitvā gantukā-
massa chiddo. So tattha asajjamāno gacchati. Sace panassa bhikkhuno adhiṭṭhahitvā
gacchantassa antarā pabbato vā rukkho vā uṭṭheti, kiṃ puna samāpajjitvā
adhiṭṭhātabbanti? doso natthi. Puna samāpajjitvā adhiṭṭhānaṃ hi upajjhāyassa
santike nissayaggahaṇasadisaṃ hoti. Iminā pana bhikkhunā "ākāso hotū"ti
adhiṭṭhitattā ākāso hotiyeva. Purimādhiṭṭhānabaleneva cassa antarā añño pabbato
vā rukkho vā utumayo uṭṭhahissatīti aṭṭhānametaṃ. Aññena iddhimatā nimmite
pana paṭhamaṃ nimmānaṃ balavaṃ hoti. Itarena tassa uddhaṃ vā adho vā gantabbaṃ.
@Footnote: 1 cha.Ma. mahakasuttena, saṃ.saḷā. 18/554-7/356-7 (syā)
@2 Ma.mū. 12/501/442
     Paṭhaviyāpi ummujjanimujjanti ettha ummujjanti uṭṭhānaṃ, nimujjanti
saṃsīdanaṃ, ummujjañca nimujjañca ummujjanimujjaṃ. Evaṃ kattukāmena pana āpo-
kasiṇaṃ samāpajjitvā vuṭṭhāya "ettake ṭhāne paṭhavī udakaṃ hotū"ti paricchinditvā
parikammaṃ katvā vuttanayeneva adhiṭṭhātabbaṃ. Saha adhiṭṭhānā yathāparicchinne ṭhāne paṭhavī
udakameva hoti. So tattha ummujjanimujjaṃ karoti seyyathāpi udake. Na kevalañca
ummujjanimujjameva, nhānapānamukhadhovanabhaṇḍakadhovanādīsu yaṃ yaṃ icchati, taṃ taṃ karoti.
Na kevalañca udakameva karoti, sappitelamadhuphāṇitādīsupi yaṃ yaṃ icchati, taṃ taṃ
"idañca idañca ettakaṃ hotū"ti āvajjitvā parikammaṃ katvā adhiṭṭhahantassa
yathādhiṭṭhitameva hoti. Uddharitvā bhājanagataṃ karontassa sappi sappiyeva hoti,
telādīni telādīniyeva, udakaṃ udakameva. So tattha temitukāmova temeti, na temitukāmo
na temeti. Tasseva ca sā paṭhavī udakaṃ hoti, sesajanassa paṭhavīyeva. Tattha manussā
pattikāpi gacchanti, yānādīhipi gacchanti, kasikammādīnipi karontiyeva. Sace panāyaṃ
"tesampi udakaṃ hotū"ti icchati, hotiyeva. Paricchinnakālaṃ pana atikkamitvā yaṃ
pakatiyā ghaṭataḷākādīsu udakaṃ, taṃ ṭhapetvā avasesaṃ paricchinnaṭṭhānaṃ paṭhavīyeva
hoti.
     Udakepi abhijjamāne gacchatīti ettha yaṃ udakaṃ akkamitvā saṃsīdati, taṃ
bhijjamānanti vuccati, viparītaṃ abhijjamānaṃ. Evaṃ gantukāmena pana paṭhavīkasiṇaṃ
samāpajjitvā vuṭṭhāya "ettake ṭhāne udakaṃ paṭhavī hotū"ti paricchinditvā parikammaṃ
katvā vuttanayeneva adhiṭṭhātabbaṃ. Saha adhiṭṭhānā yathāparicchinnaṭṭhāne udakaṃ
paṭhavīyeva hoti, so tattha gacchati seyyathāpi paṭhaviyaṃ. Na kevalañca gacchati, yaṃ
yaṃ iriyāpathaṃ icchati, taṃ taṃ kappeti. Na kevalañca paṭhavimeva karoti, maṇisuvaṇṇa-
pabbatarukkhādīsupi yaṃ yaṃ icchati, taṃ taṃ vuttanayeneva āvajjitvā adhiṭṭhāti,
yathādhiṭṭhitameva hoti. Tasseva ca taṃ udakaṃ paṭhavī hoti, sesajanassa udakameva.
Macchakacchapā ca udakakākādayo ca yathāruci vicaranti. Sace panāyaṃ aññesampi
manussānaṃ taṃ paṭhaviṃ kātuṃ icchati, karotiyeva. Yathāparicchinnakālātikkamena pana
udakameva hoti.
     Ākāsepi pallaṅkena caṅkamatīti antalikkhe samantato ūrubaddhāsanena
gacchati. Pakkhī sakuṇoti pakkhehi yutto sakuṇo, na aparipuṇṇapakkho lūnapakkho
vā. Tādiso hi ākāse gantuṃ na sakkoti. Evamākāse gantukāmena paṭhavīkasiṇaṃ
samāpajjitvā vuṭṭhāya sace nisinno gantumicchati, pallaṅkappamāṇaṃ ṭhānaṃ
paricchinditvā parikammaṃ katvā vuttanayeneva adhiṭṭhātabbaṃ. Sace nipanno gantukāmo
hoti, mañcappamāṇaṃ, sace padasā gantukāmo hoti, maggappamāṇanti evaṃ yathānurūpaṃ
ṭhānaṃ paricchinditvā vuttanayeneva "paṭhavī hotū"ti adhiṭṭhātabbaṃ. Saha adhiṭṭhānā
paṭhavīyeva hoti. Ākāse gantukāmena ca bhikkhunā dibbacakkhulābhināpi bhavitabbaṃ.
Kasmā? yasmā antarā utusamuṭṭhānā pabbatarukkhādayo honti, nāga-
supaṇṇādayo vā usūyantā māpenti, tesaṃ dassanatthaṃ. Te pana disvā kiṃ
kātabbanti? pādakajjhānaṃ samāpajjitvā vuṭṭhāya "ākāso hotū"ti parikammaṃ
katvā adhiṭṭhātabbaṃ. Apica okāse orohanatthampi iminā dibbacakkhulābhinā
bhavitabbaṃ. Ayaṃ hi sace anokāse nhānatitthe vā gāmadvāre vā ārohati,
mahājanassa pākaṭo hoti, tasmā dibbacakkhunā passitvā anokāsaṃ vajjetvā
okāse otaratīti.
     Imepi candimasūriye evaṃmahiddhike evaṃmahānubhāveti ettha candimasūriyānaṃ
dvācattālīsayojanasahassoparicaraṇena mahiddhikatā, tīsu dīpesu ekakkhaṇe āloka-
pharaṇena mahānubhāvatā veditabbā, evaṃ uparicaraṇaālokapharaṇehi vā mahiddhike,
teneva mahiddhikattena mahānubhāve. Parāmasatīti pariggaṇhāti, ekadese vā
phussati. Parimajjatīti samantato ādāsatalaṃ viya parimajjati. Ayaṃ panassa iddhi
Abhiññāpādakajjhānavaseneva ijjhati, natthettha kasiṇasamāpattiniyamo. Svāyaṃ yadi
icchati gantvā parāmasituṃ, gantvā parāmasati. Sace pana idheva nisinnako vā
nipannako vā parāmasitukāmo hoti, "hatthapāse hotū"ti adhiṭṭhāti. Adhiṭṭhānabalena
vaṇṭā muttatālaphalaṃ viya āgantvā hatthapāse ṭhite vā parāmasati, hatthaṃ vā
vaḍḍhetvā parāmasati. Hatthaṃ vaḍḍhentassa pana kiṃ upādinnakaṃ vaḍḍhati anupādinnakaṃ
vāti? upādinnakaṃ nissāya anupādinnakaṃ vaḍḍhati. Yo evaṃ katvā na kevalaṃ
candimasūriye parāmasati, sace icchati, pādakathalikaṃ katvā pāde ṭhapeti, pīṭhaṃ katvā
nisīdati, mañcaṃ katvā nipajjati, apassenaphalakaṃ katvā passayati. Yathā ca eko,
evaṃ aparopi. Anekesupi hi bhikkhusatasahassesu evaṃ karontesu tesañca ekamekassa
tatheva icchati. Candimasūriyānañca gamanampi ālokakaraṇampi tatheva hoti. Yathā hi
pātisahassesu udakapūresu sabbapātīsu candamaṇḍalāni dissanti, pākatikameva candassa
gamanaṃ ālokakaraṇañca hoti. Tathūpametaṃ pāṭihāriyaṃ. Yāva brahmalokāpi kāyena vasaṃ
vattetīti brahmalokaṃ paricchedaṃ katvā etthantare anekavidhaṃ abhiññaṃ karonto
attano kāyena vasaṃ issariyaṃ vatteti. Vitthāro panettha iddhikathāyaṃ
āvibhavissatīti.
                    Iddhividhañāṇaniddesavaṇṇanā niṭṭhitā.
                         --------------



             The Pali Atthakatha in Roman Book 47 page 353-362. http://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=7889              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=47&A=7889              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=31&i=253              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=31&A=2797              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=31&A=3241              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=31&A=3241              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]