ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 47 : PALI ROMAN Paṭisaṃ.A.1 (saddhamma.1)

                   44-49. Vivaṭṭañāṇachakkaniddesavaṇṇanā
     [95] Vivaṭṭañāṇachakkaniddese nekkhammādhipatattā paññāti nekkhammaṃ
adhikaṃ katvā nekkhammādhikabhāvena pavattā paññā. Kāmacchandato paññāya vivaṭṭatīti
nekkhammādhipatikatapaññāya sampayuttapaññāya hetubhūtāya, kāraṇabhūtāya vā
kāmacchandato vivaṭṭati parāvattati, parammukhī hotīti attho. Esa nayo sesesu.
     [96] Kāmacchando nānattanti kāmacchando santavuttitāya abhāvato na
ekasabhāvo. Nekkhammaṃ ekattanti nekkhammaṃ santavuttibhāvato ekasabhāvo.
Nekkhammekattaṃ cetayatoti kāmacchande ādīnavadassanena nekkhammaṃ pavattayato.
Kāmacchandato cittaṃ vivaṭṭatīti diṭṭhādīnavato kāmacchandato nekkhammakkhaṇe cittaṃ
vivaṭṭati. Esa nayo sesesu.
     [97] Kāmacchandaṃ pajahantoti nekkhammappavattikkhaṇe kāmacchandaṃ
vikkhambhanappahānena pajahanto. Nekkhammavasena cittaṃ adhiṭṭhātīti paṭiladdhassa
nekkhammassa vasena taṃsampayuttacittaṃ adhitiṭṭhati adhikaṃ karonto tiṭṭhati,
pavattetīti attho. Esa nayo sesesu.
     [98] Cakkhuṃ suññaṃ attena vāti bālajanaparikappitassa kārakavedaka-
saṅkhātassa attano abhāvā cakkhuṃ attena suññaṃ. Yaṃ hi yattha na hoti tena
taṃ suññaṃ nāma hoti. Attaniyena vāti attano sabhāveneva santakassapi
abhāvā 1- attano santakeneva suññaṃ. Lokassa attāti ca attaniyanti ca ubhayathā
gāhasambhavato tadubhayaggāhappaṭisedhanatthaṃ attābhāvo attaniyābhāvo ca vutto.
Niccena vāti bhaṅgaṃ atikkamitvā tiṭṭhantassa kassaci abhāvato niccena ca suññaṃ.
Dhuvena vāti  pavattikkhaṇepi thirassa kassaci abhāvato dhuvena ca suññaṃ. Sassatena
@Footnote: 1 Sī. attano sabhāveneva attano santakassa kassaci sabhāvo
Vāti sabbakālepi vijjamānassa kassaci abhāvato sassatena ca suññaṃ.
Avipariṇāmadhammena vāti jarābhaṅgavasena dvidhā aparivattamānapakatikassa kassaci
abhāvato avipariṇāmadhammena ca suññaṃ. Atha vā niccabhāvena ca dhuvabhāvena ca
sassatabhāvena ca avipariṇāmadhammabhāvena ca suññanti attho. Samuccayatthe
vāsaddo. Yathābhūtaṃ jānato passatoti iccevaṃ anattānupassanāñāṇena
yathāsabhāvena jānantassa cakkhunā viya ca passantassa. Cakkhābhinivesato ñāṇaṃ
vivaṭṭatīti cakkhuṃ attāti vā attaniyanti vā pavattamānato diṭṭhābhinavesato
tadaṅgappahānavasena ñāṇaṃ vivaṭṭati. Esa nayo sesesu.
     [99] Nekkhammena kāmacchandaṃ vossajjatīti nekkhammalābhī puggalo
nekkhammena tappaṭipakkhaṃ kāmacchandaṃ pariccajati. Vossagge paññāti kāmacchandassa
ca vossaggabhūte taṃsampayuttā paññā. Esa nayo sesesu. Pīḷanaṭṭhādayo heṭṭhā
vuttatthā eva. Parijānanto vivaṭṭatīti puggalādiṭṭhānā desanā, maggasamaṅgī
puggalo dukkhassa catubbidhaṃ atthaṃ kiccavasena parijānanto dubhato vuṭṭhānavasena
vivaṭṭati, ñāṇavivaṭṭanepi ñāṇasamaṅgī vivaṭṭatīti vutto.
     [100] Tathaṭṭhe paññāti etassa puggalasseva tathaṭṭhe vivaṭṭanā paññā.
Esa nayo sesesu. Idāni maggakkhaṇe eva kiccavasena ākāranānatto cha
vivaṭṭañāṇāni dassetuṃ saññāvivaṭṭotiādimātikaṃ ṭhapetvā taṃ atthato vibhajjanto
sañjānanto vivaṭṭatītiādimāha. Tattha sañjānanto vivaṭṭatīti saññā
vivaṭṭoti yasmā pubbabhāge nekkhammādiṃ adhipatiko sañjānanto yogī
pacchā nekkhammasampayuttañāṇena kāmacchandādito vivaṭṭati, tasmā taṃ ñāṇaṃ
saññāvivaṭṭo nāmāti attho. Cetayanto vivaṭṭatīti cetovivaṭṭoti yasmā
yogī nekkhammekattādīni cetayanto taṃsampayuttañāṇena kāmacchandādito vivaṭṭati,
@Footnote: 1 Ma. sabbathāpi
Tasmā taṃ ñāṇaṃ cetovivaṭṭo nāmāti attho. Vijānanto vivaṭṭatīti cittavivaṭṭoti
yasmā yogī nekkhammādivasena cittādhiṭṭhānena vijānanto taṃsampayuttañāṇena
kāmacchandādito vivaṭṭati, tasmā taṃ ñāṇaṃ cittavivaṭṭo nāmāti attho.
Ñāṇaṃ karonto vivaṭṭatīti ñāṇavivaṭṭoti yasmā yogī chabbidhaṃ ajjhattikāyatanaṃ
anattānupassanāñāṇena suññato viditaṃ karonto teneva ñāṇena diṭṭhābhinivesato
vivaṭṭati, tasmā taṃ ñāṇaṃ ñāṇavivaṭṭo nāmāti attho. Vossajjanto vivaṭṭatīti
vimokkhavivaṭṭoti yasmā yogī nekkhammādīhi kāmacchandādīni vossajjanto
taṃsampayuttañāṇena kāmacchandādito vivaṭṭati, tasmā taṃ ñāṇaṃ vimokakhavivaṭṭo
nāmāti attho. Tathaṭṭhe vivaṭṭatīti saccavivaṭṭoti yasmā yogī catubbidhe tathaṭṭhe
dubhatovuṭṭhānavasena vivaṭṭati, tasmā maggañāṇaṃ saccavivaṭṭo nāmāti attho.
Maggañāṇameva vā tathaṭṭhe dubhato vuṭṭhānabhāvena vivaṭṭatīti saccavivaṭṭoti attho.
     Yattha saññāvivaṭṭotiādi saccavivaṭṭañāṇaniddese vuttattā saccavivaṭṭa-
ñāṇakkhaṇameva sandhāya vuttanti veditabbaṃ. Maggakkhaṇeyeva hi sabbāni yujjanti.
Kathaṃ? ñāṇavivaṭṭe ñāṇaṃ hi vajjetvā sesesu ariyamaggo sarūpeneva āgato.
Vipassanākiccassa pana maggeneva sijjhanato vipassanākiccasiddhivasena ñāṇavivaṭṭa-
ñāṇampi maggakkhaṇe yujjati. Maggañāṇeneva vā "cakkhu suññan"tiādi kiccavasena
paṭividdhameva hotīti maggakkhaṇe taṃ ñāṇaṃ vattuṃ yujjatiyeva. Atthayojanā panettha
"yattha maggakkhaṇe saññāvivaṭṭo, tattha cetovivaṭṭo. Yattha maggakkhaṇe cetovivaṭṭo,
tattha saññāvivaṭṭo"ti evamādinā nayena sabbasaṃsandanesu yojanā kātabbā. Atha
vā saññāvivaṭṭacetovivaṭṭacittavivaṭṭavimokkhavivaṭṭesu ca catunnaṃ ariyamaggānaṃ
āgatattā saccavivaṭṭo āgatoyeva hoti. Ñāṇavivaṭṭo ca saccavivaṭṭeneva kiccavasena
siddho hoti. Saññācetocittavimokkhavivaṭṭesveva ca peyyālavitthāriyamāne
"anattānupassanādhipattattā paññā abhinivesato saññāya vivaṭṭatīti adhipattattā
Paññā saññāvivaṭṭe ñāṇan"ti ca, "abhiniveso nānattaṃ, anattānupassanā
ekattaṃ. Anattānupassanekattaṃ cetayato abhinivesato cittaṃ vivaṭṭatīti nānatte paññā
cetovivaṭṭe ñāṇan"ti ca, "abhinivesaṃ pajahanto anattānupassanāvasena cittaṃ
adhiṭṭhātīti adhiṭṭhāne paññā cittavivaṭṭe ñāṇan"ti ca, "anattānupassanāya
abhinivesaṃ vossajjatīti vossagge paññā vimokkhavivaṭṭe ñāṇan"ti ca
pāṭhasambhavato ñāṇavivaṭṭe ñāṇampi tesu tesu āgatameva hoti. Ñāṇavivaṭṭe ca
anattānupassanāya vuṭṭhāya ariyamaggaṃ paṭiladdhassa kiccavasena 1- "cakkhu suññaṃ attena
vā attaniyena vā"tiādiyujjanato saccavivaṭṭo labbhati, tasmā ekekasmiṃ vivaṭṭe
sesā pañca pañca. Vivaṭṭā labbhanti. Tasmā evaṃ 2- "yattha saññāvivaṭṭo,
tattha cetovivaṭṭo"tiādikāni saṃsandanāni vuttānīti veditabbaṃ.
                   Vivaṭṭañāṇachakkaniddesavaṇṇanā niṭṭhitā.
                          ------------



             The Pali Atthakatha in Roman Book 47 page 350-353. http://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=7809              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=47&A=7809              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=31&i=246              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=31&A=2700              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=31&A=3144              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=31&A=3144              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]