ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 47 : PALI ROMAN Paṭisaṃ.A.1 (saddhamma.1)

                   34. Nirodhasamāpattiñāṇaniddesavaṇṇanā
     [83] Nirodhasamāpattiñāṇaniddese samathabalanti kāmacchandādayo paccanīka-
dhamme sametīti samatho, soyeva akampanīyaṭṭhena balaṃ. Anāgāmiarahantānaṃyeva
samādhipaṭipakkhassa kāmacchandassa pahānena samādhismiṃ paripūrakāribhāvappattattā
tesaṃyeva samādhi balappattoti katvā "samathabalan"ti vuccati, na aññesaṃ. Samādhi-
balantipi pāṭho. Vipassanābalanti aniccādivasena vividhehi ākārehi dhamme passatīti
vipassanā, sāyeva akampanīyaṭṭhena balaṃ. Tesaṃyeva ubhinnaṃ balappattaṃ vipassanāñāṇaṃ.
Tattha samathabalaṃ anupubbena cittasantānavūpasamanatthaṃ nirodhe ca paṭipādanatthaṃ,
vipassanābalaṃ pavatte ādīnavadassanatthaṃ nirodhe ca ānisaṃsadassanatthaṃ.
     Nivaraṇeti nimittatthe bhummavacanaṃ, nīvaraṇanimittaṃ nīvaraṇapaccayāti attho.
Karaṇatthe vā bhummavacanaṃ, nīvaraṇenāti attho. Na kampatīti jhānasamaṅgīpuggalo.
Atha vā jhānanti jhānaṅgānaṃ adhippetattā paṭhamena jhānena taṃsampayuttasamādhi
nīvaraṇe na kampati. Ayameva cettha yojanā gahetabbā. Uddhacce cāti
uddhaccasahagatacittuppāde uddhacce ca. Uddhaccanti ca uddhatabhāvo, taṃ avūpasama-
lakkhaṇaṃ. Uddhaccasahagatakilese cāti uddhaccena sahagate ekuppādādibhāvaṃ gate
uddhaccasampayutte mohaahirikaanottappakilese ca. Khandhe cāti uddhaccasampayutta-
catukkhandhe ca. Na kampati calati na vedhatīti aññamaññavevacanāni. Uddhacce na
kampati, uddhaccasahagatakilese na calati, uddhaccasahagatakhandhe na vedhatīti yojetabbaṃ.
Vipassanābalaṃ sattannaṃyeva anupassanānaṃ vuttattā tāsaṃyeva vasena vipassanābalaṃ
paripuṇṇaṃ hotīti veditabbaṃ. Avijjāya cāti dvādasasupi akusalacittuppādesu
avijjāya ca. Avijjāsahagatakilese cāti yathāyogaṃ avijjāya
sampayuttalobhadosamānadiṭṭhivicikicchāthinauddhaccaahirikaanottappakilese ca.
     Vacīsaṅkhārāti vitakkavicāRā. "pubbe kho āvuso visākha vitakketvā
vicāretvā pacchā vācaṃ bhindati, tasmā vitakkavicārā vacīsaṅkhāro"ti 1- vacanato
vācaṃ saṅkharonti uppādentīti vacīsaṅkhāRā. Kāyasaṅkhārāti assāsapassāsā.
"assāsapassāsā kho āvuso visākha kāyikā ete dhammā kāyappaṭibaddhā,
tasmā assāsapassāsā kāyasaṅkhāro"ti vacanato kāyena saṅkharīyantīti kāyasaṅkhāRā.
Saññāvedayitanirodhanti saññāya vedanāya ca nirodhaṃ. Cittasaṅkhārāti saññā
ca vedanā ca. "cetasikā 2- ete dhammā cittappaṭibaddhā, tasmā saññā ca
vedanā ca cittasaṅkhāro"ti 3- vacanato cittena saṅkharīyantīti cittasaṅkhāRā.
@Footnote: 1 Ma.mū. 12/463/413    2 Ma. yasmā kho āvuso visākha cetasikā
@3 Ma.mū. 12/463/413
     [84] Ñāṇacariyāsu anupassanāvasāne, 1- vivaṭṭanānupassanāgahaṇena vā
tassā ādibhūtā cariyākathāya ñāṇacariyāti vuttā sesānupassanāpi gahitā hontīti
veditabbaṃ. Soḷasahi ñāṇacariyāhīti ca ukkaṭṭhaparicchedo, anāgāmissa pana
arahattamaggaphalavajjāhi cuddasahipi hoti paripuṇṇabalattā.
     [85] Navahi samādhicariyāhīti ettha paṭhamajjhānādīni aṭṭha paṭhamajjhānādīnaṃ
paṭilābhatthāya sabbattha upacārajjhānavasena ekāti nava samādhicariyā.
Balacariyānaṃ kiṃ nānattaṃ? samathabalepi hi "nekkhammavasenā"tiādīhi sattahi pariyāyehi
Upacārasamādhi vutto, peyyālavitthārato "paṭhamajjhānavasenā"tiādīhi samasattatiyā
vārehi yathāyogaṃ appanūpacārasamādhi vutto, samādhicariyāyapi "paṭhamaṃ jhānan"tiādīhi
aṭṭhahi pariyāyehi upacārasamādhi vuttoti. Paṭhamaṃ jhānaṃ paṭilābhatthāyātiādīhi aṭṭhahi
pariyāyehi upacārasamādhi vuttoti. Ubhayatthāpi appanūpacārasamādhiyeva vutto. Evaṃ
santepi akampiyaṭṭhena balāni vasībhāvaṭṭhena cariyāti veditabbā. Vipassanābale
pana satta anupassanāva "vipassanābalan"ti vuttā, ñāṇacariyāya satta ca anupassanā
vuttā, vivaṭṭanānupassanādayo nava ca visesetvā vuttā. Idaṃ nesaṃ nānattaṃ.
Satta anupassanā pana akampiyaṭṭhena balāni vasībhāvaṭṭhena cariyāti veditabbā.
     "vasībhāvatā paññā"ti 2- ettha vuttavasiyo vissajjetuṃ vasīti pañca
vasiyoti itthiliṅgavohārena vuttaṃ. Vaso eva vasīti vuttaṃ hoti. Puna puggalā-
diṭṭhānāya desanāya tā vasiyo vissajjento āvajjanavasītiādimāha. Āvajjanāya vaso
āvajjanavaso, so assa atthīti āvajjanavaSī. Esava nayo sesesu. Paṭhamaṃ jhānaṃ
yatthicchakanti yattha yattha padese icchati gāme vā araññe vā, tattha tattha
āvajjati. Yadicchakanti yadā yadā kāle sītakāle vā uṇhakāle vā, tadā
@Footnote: 1 Sī. anupassanāvasena 2 khu.paṭi. 31/55/4
Tadā āvajjati. Atha vā yaṃ yaṃ paṭhamaṃ jhānaṃ icchati paṭhavīkasiṇārammaṇaṃ vā
sesārammaṇaṃ vā, taṃ taṃ āvajjati. Ekekakasiṇārammaṇassāpi jhānassa vasitānaṃ
vuttattā purimayojanāyeva sundarataRā. Yāvaticchakanti yāvatakaṃ kālaṃ icchati
accharāsaṅghātamattaṃ vā sattāhaṃ vā, tāvatakaṃ kālaṃ āvajjati. Āvajjanāyāti
manodvārāvajjanāya. Dandhāyitattanti avasavattibhāvo, alasabhāvo vā. Samāpajjatīti
paṭipajjati, appetīti attho. Adhiṭṭhātīti antosamāpattiyaṃ adhikaṃ katvā tiṭṭhati.
Vuṭṭhānavasiyaṃ paṭhamaṃ jhānanti nissakkatthe upayogavacanaṃ, paṭhamajjhānāti attho.
Paccavekkhatīti paccavekkhaṇajavanehi nivattitvā passati. Ayamettha pāḷivaṇṇanā.
     Ayaṃ pana atthappakāsanā:- paṭhamajjhānato vuṭṭhāya vitakkaṃ āvajjanato
bhavaṅgaṃ upacchinditvā pavattāvajjanānantaraṃ vitakkārammaṇāneva cattāri pañca
javanāni javanti, tato dve bhavaṅgāni, tato puna vicārārammaṇaṃ āvajjanaṃ
vuttanayeneva javanānīti evaṃ pañcasu jhānaṅgesu yadā nirantaraṃ cittaṃ pesetuṃ
sakkoti, athassa āvajjanavasī siddhāva hoti. Ayaṃ pana matthakappattā vasī bhagavato
yamakapāṭihāriyeva labbhati. Ito paraṃ sīghatarā āvajjanavasī nāma natthi. Aññesaṃ
pana anantarā bhavaṅgavāre gaṇanā natthi. Mahāmoggallānattherassa nandopanandadamane
viya sīghaṃ samāpattisamāpajjanasamatthatā samāpajjanavasī nāma. Accharāmattaṃ
vā dasaccharāmattaṃ vā khaṇaṃ samāpattiṃ ṭhapetuṃ samatthatā adhiṭṭhānavasī nāma.
Tatheva tato lahuṃ vuṭṭhānasamatthatā vuṭṭhānavasī nāma. Paccavekkhaṇāvasī pana
āvajjanavasiyā eva vuttā. Paccavekkhaṇajavanāneva hi tattha āvajjanānantarānīti.
Iti āvajjanāvasiyā siddhāya paccavekkhaṇavasī siddhā hoti, adhiṭṭhānavasiyā ca
siddhāya vuṭṭhānavasī siddhā hoti. Evaṃ santepi "ayaṃ pana matthakappattā vasī
bhagavato yamakapāṭihāriye labbhatī"ti vuttattā pāṭihāriyakāle jhānaṅgapaccavekkhaṇānaṃ
abhāvato nānāvidhavaṇṇādinimmānassa nānākasiṇavasena ijjhanto taṃtaṃkasiṇārammaṇaṃ
Jhānaṃ samāpajjitukāmassa yathāruci lahuṃ tasmiṃ kasiṇe vuttanayena āvajjanapavattana-
samatthatā āvajjanavasī, tadāvajjanavīthiyaṃyeva tassa tassa jhānassa appanāsamatthatā-
samāpajjanasamatthatā samāpajjanāvaSī. Evaṃ hi vuccamāne yutti ca na virujjhati,
vasīpaṭipāṭi ca yathākkameneva yujjati. Jhānaṅgapaccavekkhaṇāyaṃ pana "matthakappattāyeva
pañca javanānī"ti vuttattā vuttanayena sattasupi javanesu javantesu paccavekkhaṇāvasīyeva
hoti. Evaṃ sante "paṭhamajjhānaṃ āvajjatī"ti vacanaṃ na yujjatīti ce?  yathā kasiṇe
pavattaṃ jhānaṃ kāraṇopacārena kasiṇanti vuttaṃ, tathā jhānapaccayaṃ kasiṇaṃ "sukho
buddhānaṃ uppādo"tiādīsu 1- viya phalopacārena jhānanti vuttaṃ. Yathāparicchinne
kāle ṭhatvā vuṭṭhitassa niddāya pabuddhassa puna niddokkamane viya puna jhānokkamane
satipi adhiṭṭhānavasīyeva nāma, yathāparicchedena vuṭṭhitassa pana vuṭṭhāne satipi
vuṭṭhānavasī nāma hotīti ayaṃ tesaṃ viseso.
     Nirodhasamāpattiyā vibhāvanatthaṃ pana idaṃ pañhākammaṃ:- kā nirodhasamāpatti,
ke taṃ samāpajjanti, ke na samāpajjanti, kattha samāpajjanti, kasmā
samāpajjanti, kathañcassā samāpajjanaṃ hoti, kathaṃ ṭhānaṃ kathaṃ vuṭṭhānaṃ, vuṭṭhitassa
kiṃ ninnaṃ cittaṃ hoti, matassa ca samāpannassa ca ko viseso, nirodhasamāpatti
kiṃ saṅkhatā asaṅkhatā lokiyā lokuttarā nipphannā anipphannāti?
     tattha kā nirodhasamāpattīti? yā anupubbanirodhavasena cittacetasikānaṃ dhammānaṃ
appavatti.
     Ke taṃ samāpajjanti, ke na samāpajjantīti? sabbepi puthujjanā sotā
Pannā sakadāgāmino sukkhavipassakā ca anāgāmī arahanto na samāpajjanti,
aṭṭhasamāpattilābhino pana anāgāmino ca khīṇāsavā ca samāpajjanti.
@Footnote: 1 khu.dha. 25/194/51
     Kattha samāpajjantīti? pañcavokārabhave. Kasmā? anupubbasamāpatti-
sabbhāvato. Catuvokārabhave pana paṭhamajjhānādīnaṃ uppattiyeva natthi, tasmā na
sakkā tattha samāpajjituṃ.
     Kasmā samāpajjantīti? saṅkhārānaṃ pavattibhede ukkaṇṭhitvā diṭñeva dhamme
Acittakā hutvā "nirodhaṃ nibbānaṃ patvā sukhaṃ viharissāmā"ti samāpajjanti.
     Kathañcassā samāpajjanaṃ hotīti samathavipassanāvasena ussakkitvā katapubba-
kiccassa nevasaññānāsaññāyatanaṃ nirodhayato evamassā samāpajjanaṃ hoti. Yo
hi samathavaseneva ussakkati, so nevasaññānāsaññāyatanasamāpattiṃ patvā tiṭṭhati.
Yo vipassanāvaseneva ussakkati, so phalasamāpattiṃ patvā tiṭṭhati. Yo pana
ubhayavasena ussakkitvā nevasaññānāsaññāyatanaṃ nirodheti, so taṃ samāpajjatīti
ayamettha saṅkhePo.
     Ayaṃ pana vitthāro:- idha bhikkhu nirodhaṃ samāpajjitukāmo katabhattakicco
sudhotahatthapādo vivitte okāse supaññatte āsane nisīdati pallaṅkaṃ ābhujitvā
ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā, so paṭhamajjhānaṃ samāpajjitvā
vuṭṭhāya tattha saṅkhāre aniccato dukkhato anattato vipassati. Vipassanā
panesā tividhā hoti saṅkhārapariggaṇhanakavipassanā phalasamāpattivipassanā
nirodhasamāpattivipassanāti. Tattha saṅkhārapariggaṇhanakavipassanā mandā vā hotu
tikkhā vā, maggassa padaṭṭhānaṃ hotiyeva. Phalasamāpattivipassanā tikkhāva vaṭṭati
maggabhāvanāsadisā. Nirodhasamāpattivipassanā pana nātimandā nātitikkhāva vaṭṭati.
Tasmā esa nātimandāya nātitikkhāya vipassanāya tesaṃ saṅkhāre vipassati, tato
dutiyaṃ jhānaṃ samāpajjitvā vuṭṭhāya tattha saṅkhāre tatheva vipassati. Tato tatiyaṃ
jhānaṃ .pe. Tato viññāṇañcāyatanaṃ samāpajjitvā vuṭṭhāya tattha saṅkhāre tatheva
vipassati. Atha ākiñcaññāyatanaṃ samāpajjitvā vuṭṭhāya catubbidhaṃ pubbakiccaṃ karoti
nānābaddhaavikopanaṃ saṃghapaṭimānanaṃ satthupakkosanaṃ addhānaparicchedanti.
     Tattha nānābaddhaavikopananti yaṃ iminā bhikkhunā saddhiṃ ekābaddhaṃ na hoti,
nānābaddhaṃ hutvā ṭhitaṃ pattacīvaraṃ vā mañcapīṭhaṃ vā nivāsanagehaṃ vā aññaṃ
vā pana kiñci parikkhārajātaṃ, taṃ yathā na kuppati, aggiudakavātacoraundūrādīnaṃ
vasena na vinassati, evaṃ adhiṭṭhānavidhānaṃ:- idañca imasmiṃ sattāhabbhantare mā
agginā jhāyatu, mā udakena vuyhatu, mā vātena viddhaṃsatu, mā corehi
harīyatu, mā undūrādīhi khajjatū"ti. Evaṃ adhiṭṭhite taṃ sattāhaṃ tassa na koci
parissayo hoti, anadhiṭṭhahato pana aggiādīhi vinassati. Idaṃ nānābaddhaavikopanaṃ
nāma. Yaṃ pana ekabaddhaṃ hoti nivāsanapārupanaṃ vā nisinnāsanaṃ vā, tattha
visuṃ adhiṭṭhānakiccaṃ natthi, samāpattiyeva 1- naṃ rakkhati.
     Saṃghapaṭimānananti bhikkhusaṃghapaṭimānanaṃ udikkhanaṃ. Yāva so bhikkhu āgacchati,
tāva saṃghakammassa akaraṇanti attho. Ettha ca na paṭimānanaṃ etassa pubbakiccaṃ,
paṭimānanāvajjanaṃ pana pubbakiccaṃ. Tasmā evaṃ āvajjitabbaṃ:- "sace mayaṃ
sattāhaṃ nirodhaṃ samāpajjitvā nisinne saṃgho apalokanakammādīsu 2- kiñcideva
kammaṃ kattukāmo hoti, yāva maṃ koci bhikkhu āgantvā na pakkosati, tāvadeva
vuṭṭhahissāmī"ti. Evaṃ katvā samāpanno hi tasmiṃ samaye vuṭṭhātiyeva. Yo pana
evaṃ na karoti, saṃgho ca sannipatitvā taṃ apassanto "asuko bhikkhu kuhin"ti
pucchitvā "nirodhaṃ samāpanno"ti vutte kiñci bhikkhuṃ peseti "gaccha taṃ saṃghassa
vacanena pakkosā"ti. Athassa tena bhikkhunā savanūpacāre ṭhatvā "saṃgho taṃ āvuso
paṭimānetī"ti vuttamatteyeva vuṭṭhānaṃ hoti. Evaṃ garukā hi saṃghassa āṇā nāma.
Tasmā taṃ āvajjitvā yathā sayameva vuṭṭhāti, evaṃ samāpajjitabbaṃ.
     Satthupakkosananti idhāpi satthu pakkosanāvajjanameva imassa pubbakiccaṃ.
Tasmā tampi evaṃ āvajjitabbaṃ:- "sace mayaṃ sattāhaṃ nirodhaṃ samāpajjitvā
@Footnote: 1 samāpattivaseneva, visuddhi. 3/366-7 (syā)
@2 ñattikammādīsu, visuddhi. 3/367 (syā)
Nisinne satthā otiṇṇe vatthusmiṃ sikkhāpadaṃ paññāpeti. Tathārūpāya vā
aṭṭhuppattiyā dhammaṃ deseti. Yāva maṃ koci āgantvā na pakkosati, tāvadeva
vuṭṭhahissāmī"ti. Evaṃ katvā nisinno hi tasmiṃ samaye vuṭṭhātiyeva. Yo pana
evaṃ na karoti, satthā ca saṃghe sannipatite taṃ apassanto "asuko bhikkhu
kuhin"ti pucchitvā "nirodhaṃ samāpanno"ti vutte kiñci bhikkhuṃ peseti "gaccha
taṃ mama vacanena pakkosā"ti. Athassa tena bhikkhunā savanūpacāre ṭhatvā "satthā
āyasmantaṃ āmantetī"ti vuttamatteyeva vuṭṭhānaṃ hoti. Evaṃ garukaṃ hi satthu
pakkosanaṃ. Tasmā taṃ āvajjitvā yathā paṭhamameva vuṭṭhāti, evaṃ samāpajjitabbaṃ.
     Addhānaparicchedoti jīvitaddhānassa paricchedo. Iminā hi bhikkhunā addhāna-
paricchedesu kusalena bhavitabbaṃ. "attano āyusaṅkhārā sattāhaṃ pavattissanti, na
pavattissantī"ti āvajjitvāva samāpajjitabbaṃ. Sace hi sattāhabbhantare
nirujjhanake āyusaṅkhāre anāvajjitvāva samāpajjati, tassa nirodhasamāpatti maraṇaṃ
paṭibāhituṃ na sakkoti. Antonirodhe maraṇassa natthitāya antarāva samāpattito
vuṭṭhāti, tasmā etaṃ āvajjitvāva samāpajjitabbaṃ. Avasesaṃ hi anāvajjitumpi
vaṭṭati, idaṃ pana āvajjitabbamevāti vuttaṃ. So evaṃ ākiñcaññāyatanaṃ samāpajjitvā
vuṭṭhāya imaṃ pubbakiccaṃ katvā nevasaññāyatanaṃ samāpajjati. Athekaṃ vā dve
vā cittavāre atikkamitvā acittako hoti, nirodhaṃ phusati. Kasmā panassa dvinnaṃ
cittānaṃ upari cittāni nappavattantīti? nirodhassa payogattā. Idaṃ hi imassa
bhikkhuno dve samathavipassanādhamme yuganaddhe katvā aṭṭhasamāpattiārohanaṃ anupubba-
nirodhassa payogo, na nevasaññānāsaññāyatanasamāpattiyāti nirodhassa payogattā
dvinnaṃ cittānaṃ upari nappavattanti.
     Kathaṃ ṭhānanti? evaṃ samāpannāya panassā kālaparicchedavasena ceva antarā
Āyukkhayasaṃghapaṭimānanasatthupakkosanābhāvena ca ṭhānaṃ hoti.
     Kathaṃ vuṭṭhānanti? anāgāmissa anāgāmiphalasamāpattiyā arahato
arahattaphalasamāpattiyāti evaṃ dvedhā vuṭṭhānaṃ hoti.
     Vuṭṭhitassa kinninnaṃ cittaṃ hotīti? nibbānaninnaṃ. Vuttañhetaṃ "saññā-
vedayitanirodhasamāpattiyā vuṭṭhitassa kho āvuso visākha bhikkhuno vivekaninnaṃ cittaṃ
hoti vivekapoṇaṃ vivekapabbhāran"ti. 1-
     Matassa ca samāpannassa ca ko visesoti? ayampi attho sutte
vuttoyeva. Yathāha "yvāyaṃ āvuso mato kālaṅkato, tassa kāyasaṅkhārā niruddhā
paṭippassaddhā, vacīsaṅkhārā, cittasaṅkhārā niruddhā paṭippassaddhā, āyu
parikkhīṇo, usmā vūpasantā indriyāni paribhinnāni. Yvāyaṃ bhikkhu
saññāvedayitanirodhasamāpanno, tassapi kāyasaṅkhārā niruddhā paṭippassaddhā,
vacīsaṅkhārā, cittasaṅkhārā niruddhā paṭippassaddhā, āyu aparikkhīṇo, usmā
avūpasantā indriyāni aparibhinnānī"ti. 2-
     Kiṃ nirodhasamāpatti saṅkhatā asaṅkhatātiādipucchāyaṃ pana "saṅkhatā"tipi
"asaṅkhatā"tipi "lokuttarā"tipi na vattabbā. Kasmā? sabhāvato natthitāya. Yasmā
pana samāpajjantassa vasena samāpanno nāma hoti, tasmā nipphannāti vattuṃ
vaṭṭati, na anipphannāti.
          Iti santā samāpatti          ayaṃ ariyanisevitā.
          Diṭṭheva dhamme nibbāna-       miti saṅkhamupāgatāti.
                 Nirodhasamāpattiñāṇaniddesavaṇṇanā niṭṭhitā.
                          -------------
@Footnote: 1 Ma.mū. 123/464/414 2 vippasannāni, Ma.mū. 12/457/406



             The Pali Atthakatha in Roman Book 47 page 328-336. http://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=7334              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=47&A=7334              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=31&i=217              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=31&A=2431              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=31&A=2855              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=31&A=2855              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]