ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 47 : PALI ROMAN Paṭisaṃ.A.1 (saddhamma.1)

                    15. Vatthunānattañāṇaniddesavaṇṇanā
     [66] Vatthunānattañāṇaniddese cakkhuṃ ajjhattaṃ vavatthetīti ajjhattabhūtaṃ cakkhuṃ
vavatthapeti. Yathā so cakkhuṃ vavatthapeti, tathā vattukāmo kathaṃ cakkhuṃ ajjhattaṃ vavatthetīti
pucchitvā puna cakkhu avijjāsambhūtanti vavatthetītiādinā vavatthāpanākāraṃ
dasseti. Tattha avijjātaṇhā atītā upatthambhakahetuyo, kammaṃ atītaṃ janakahetu,
āhāro idāni upatthambhakahetu. Etena cakkhūpatthambhakāni utucittāni gahitāneva
honti. Catunnaṃ mahābhūtānaṃ upādāyāti upayogatthe sāmivacanaṃ, cattāri mahā-
bhūtāni upādiyitvā pavattanti attho. Etena pasādacakkhubhāvo dassito hoti,
sasambhārabhāvo paṭikkhitto. Uppannanti addhāvasena, santatikhaṇavasena vā
paccuppannaṃ. Samudāgatanti hetuto samuṭṭhitaṃ. Ettāvatā vipassanāpubbabhāge cakkhu
vavatthānaṃ dassitaṃ. Ahutvā sambhūtantiādīhi aniccānupassanā. Pubbe udayā
avijjamānato ahutvā sambhūtaṃ, uddhaṃ vayā abhāvato hutvā na bhavissati. Antavantatoti
anto assa atthīti antavā, antavā eva antavanto. Yathā "satimanto gatimanto
dhitimanto ca yo isī"ti 1- tato antavantato, bhaṅgavijjamānatoti attho. Addhuvanti
sabbāvatthānipātitāya, thirabhāvassa ca abhāvatāya na thiraṃ. Asassatanti na
@Footnote: 1 khu.thera. 26/1052/401
Niccaṃ. Vipariṇāmadhammanti jarāya ceva maraṇena cāti dvedhā pariṇāmapakatikaṃ.
Cakkhuṃ aniccantiādīni cakkhuṃ aniccatotiādīni ca vuttatthāni. Manoti idha
bhavaṅgamanassa adhippetattā avijjāsambhūtotiādi yujjatiyeva. Āhārasambhūtoti
ettha sampayuttaphassāhāramanosañcetanāhāravasena veditabbaṃ. Uppannoti ca
addhāsantativasena.
                  Vatthunānattañāṇaniddesavaṇṇanā niṭṭhitā.
                         --------------



             The Pali Atthakatha in Roman Book 47 page 305-306. http://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=6816              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=47&A=6816              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=31&i=160              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=31&A=1815              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=31&A=2165              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=31&A=2165              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]