ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 47 : PALI ROMAN Paṭisaṃ.A.1 (saddhamma.1)

                    14. Paccavekkhaṇañāṇaniddesavaṇṇanā
     [65] Paccavekkhaṇañāṇaniddese maggakkhaṇeyeva hetuṭṭhena paṭhamaṃ maggaṅgāni
visuṃ visuṃ vatvā puna maggaṅgabhūte amaggaṅgabhūte ca dhamme "bujjhanaṭṭhena bodhī"ti
laddhanāmassa ariyassa aṅgabhāvena bojjhaṅge visuṃ dassesi. Satidhammavicayavīriyasamādhi-
sambojjhaṅgā hi maggaṅgāneva, pītipassaddhiupekkhāsambojjhaṅgā amaggaṅgāni. Puna
balavasena indriyavasena ca visuṃ niddiṭṭhesu saddhā eva amaggaṅgabhūtā. Puna
maggakkhaṇe jāteyeva dhamme rāsivasena dassento ādhipateyyaṭṭhenātiādimāha. Tattha
upaṭṭhānaṭṭhena satipaṭṭhānāti ekāva nibbānārammaṇā sati kāyavedanācittadhammesu
subhasukhaniccaattasaññāpahānakiccasādhanavasena cattāro satipaṭṭhānā nāma.
Nibbānārammaṇaṃ ekameva vīriyaṃ uppannānuppannānaṃ akusalānaṃ pahānānuppatti-
kiccassa, anuppannuppannānaṃ kusalānaṃ uppādaṭṭhitikiccassa sādhanavasena cattāro
sammappadhānā nāma.
     Tathaṭṭhena saccāti dukkhabhāvādīsu avisaṃvādakaṭṭhena cattāni ariyasaccāni.
Etāneva cettha paṭivedhaṭṭhena tadā samudāgatāni, "amatogadhaṃ nibbānan"ti visuṃ
vuttaṃ nibbānañca, sesā pana dhammā paṭilābhaṭṭhena tadā samudāgatā. "tathaṭṭhena saccā
tadā samudāgatā"ti vacanato maggaphalapariyosāne avassaṃ cattāri saccāni paccavekkhatīti
niṭṭhamettha gantabbaṃ. "kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātī"ti 1-
vacanato ca "dukkhaṃ me pariññātaṃ, samudayo me pahīno, nirodho me sacchikato,
maggo ca me bhāvito"ti paccavekkhaṇaṃ vuttameva hoti. Tathā paccavekkhaṇaṃ yujjati
ca. Samudayoti cettha taṃtaṃmaggavajjhoyeva veditabbo. Ettha vuttasamudayapaccavekkhaṇa-
vaseneva aṭṭhakathāyaṃ duvidhaṃ kilesapaccavekkhaṇaṃ maggaphalanibbānapaccavekkhaṇāni idha
sarūpeneva āgatānīti vuttāni. Kevalaṃ dukkhapaccavekkhaṇameva na vuttaṃ. Kiñcāpi
@Footnote: 1 dī.Sī. 9/248/84
Na vuttaṃ, atha kho pāṭhasabbhāvato yuttisabbhāvato ca gahetabbameva. Saccappaṭivedhatthaṃ
hi paṭipannassa niṭṭhite saccappaṭivedhe sayaṃ katakiccapaccavekkhaṇaṃ yuttamevāti.
Avikkhepaṭṭhena samathotiādi maggasampayutte eva samathavipassanādhamme ekarasaṭṭhena
anativattanaṭṭhena ca dassetuṃ vuttaṃ. Saṃvaraṭṭhena sīlavisuddhīti sammāvācākammantā-
jīvā eva. Avikkhepaṭṭhena cittavisuddhīti sammāsamādhi eva. Dassanaṭṭhena
diṭṭhivisuddhīti sammādiṭṭhiyeva. Vimuttaṭṭhenāti samucchedavasena maggavajjhakilesehi
muccanaṭṭhena, nibbānārammaṇe vā adhimuccanaṭṭhena. Vimokkhoti samucchedavimokkho,
ariyamaggoyeva. Paṭivedhanaṭṭhena vijjāti saccappaṭivedhanaṭṭhena vijjā, sammādiṭṭhiyeva.
Pariccāgaṭṭhena vimuttīti maggavajjhakilesānaṃ pajahanaṭṭhena tato muccanato
vimutti, ariyamaggoyeva. Samucchedaṭṭhena khaye ñāṇanti kilesasamucchindanaṭṭhena
kilesakkhayakare ariyamagge ñāṇaṃ, sammādiṭṭhiyeva.
     Chandādayo heṭṭhā vuttanayeneva veditabbā. Kevalaṃ hettha 1- maggakkhaṇeyeva
maggassa ādimajjhapariyosānākārena dassitā. Vimuttīti cettha maggavimuttiyeva.
"tathaṭṭhena saccā"ti ettha gahitampi ca nibbānaṃ idha pariyosānabhāvadassanatthaṃ
puna vuttanti veditabbaṃ. Phalakkhaṇepi eseva nayo. Ettha pana hetuṭṭhena
maggoti phalamaggabhāveneva. Sammappadhānāti maggakkhaṇe catukiccasādhakavīriyakiccassa
phalassa uppādakkhaṇe siddhattā vuttanti veditabbaṃ. Aññathā hi phalakkhaṇe
sammappadhānā eva na labbhanti. Vuttaṃ hi maggakkhaṇe sattatiṃsa bodhipakkhiyadhamme
uddharantena therena "phalakkhaṇe ṭhapetvā cattāro sammappadhāne avasesā tettiṃsa
dhammā labbhan"ti. Evameva paṭivedhakiccādisiddhivasena saccādīnipi yathāyogaṃ
veditabbāni. Vimokkhoti ca phalavimokkho. Vimuttīti phalavimutti. Paṭippassaddhaṭṭhena
anuppāde ñāṇaṃ vuttatthameva. Vuṭṭhahitvāti antarā vuṭṭhānābhāvā phalāvasānena
@Footnote: 1 gaṇṭhipade heṭṭhā
Evaṃ vuttaṃ. Ime dhammā tadā samudāgatāti ime vuttappakārā dhammā
maggakkhaṇe ca phalakkhaṇe ca samudāgatāti paccavekkhatīti itisaddaṃ pāṭhasesaṃ katvā
sambandho veditabbo.
                  Paccavekkhaṇañāṇaniddesavaṇṇanā niṭṭhitā.
                         ---------------



             The Pali Atthakatha in Roman Book 47 page 303-305. http://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=6765              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=47&A=6765              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=31&i=153              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=31&A=1741              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=31&A=2071              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=31&A=2071              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]