ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 47 : PALI ROMAN Paṭisaṃ.A.1 (saddhamma.1)

page277.

7. Bhaṅgānupassanāñāṇaniddesavaṇṇanā [51] So udayabbayānupassanāya ṭhito yogāvacaro maggāmaggavavatthāpanena upakkilesavimuttaṃ vīthipaṭipannaṃ udayabbayānupassanāñāṇaṃ "maggo"ti ñatvā tilakkhaṇasallakkhaṇena tasseva maggassa suvisadakaraṇatthaṃ puna udayabbayānupassanaṃ ārabhitvā udayabbayena paricchinne saṅkhāre aniccādito vipassati. Evaṃ tassa taṃ ñāṇaṃ tikkhaṃ hutvā vahati, saṅkhārā lahuṃ upaṭṭhahanti, ñāṇe tikkhavahante saṅkhāresu lahuṃ upaṭṭhahantesu uppādaṃ atikkamitvā bhaṅge eva sati santiṭṭhati. Nirodhādhimuttattā vā udayaṃ pahāya bhaṅgeyeva satiṃ upaṭṭhapeti, etasmiṃ ṭhāne bhaṅgānupassanāñāṇaṃ uppajjati. Idāni tassa ñāṇassa niddese rūpārammaṇatā cittaṃ uppajjitvā bhijjatīti rūpārammaṇaṃ cittaṃ uppajjitvā bhijjati. Atha vā rūpārammaṇabhāve cittaṃ uppajjitvā bhijjatīti attho. Taṃ ārammaṇaṃ paṭisaṅkhāti taṃ rūpārammaṇaṃ paṭisaṅkhāya jānitvā, khayato vayato disvāti attho. Tassa cittassa bhaṅgaṃ anupassatīti yena cittena taṃ rūpārammaṇaṃ khayato vayato diṭṭhaṃ, tassa cittassa parena cittena bhaṅgaṃ anupassatīti attho. Tenāhu porāṇā "ñātañca ñāṇañca ubho vipassatī"ti. Cittanti cettha sasampayuttacittaṃ 1- adhippetaṃ. Anupassatīti anu anu passati, anekehi ākārehi punappunaṃ passatīti attho. Tenāha anupassatīti kathaṃ anupassati, aniccato anupassatītiādi. Tattha yasmā bhaṅgo nāma aniccatāya paramā koṭi, tasmā bhaṅgānupassako yogāvacaro sabbaṃ rūpagataṃ aniccato anupassati, no niccato. Tato aniccassa dukkhattā dukkhassa ca anattattā tadeva dukkhato anupassati, no sukhato. Anattato anupassati, no attato. Yasmā pana ayaṃ aniccaṃ dukkhamanattā, na taṃ abhinanditabbaṃ. Yañca @Footnote: 1 Sī. sampayuttaṃ cittaṃ

--------------------------------------------------------------------------------------------- page278.

Na abhinanditabbaṃ, na tattha rajjitabbaṃ. Tasmā esa tasmiṃ bhaṅgānupassanānusārena "aniccaṃ dukkhamanattā"ti diṭṭhe rūpagate nibbindati, no nandati. Virajjati, no rajjati. So evaṃ virajjanto lokikeneva tāva ñāṇena rāgaṃ nirodheti, no samudeti, samudayaṃ na karotīti attho. Atha vā so evaṃ viratto yathā diṭṭhaṃ rūpagataṃ, tathā adiṭṭhampi anvañāṇavasena nirodheti, no samudeti. Nirodhatova manasikaroti, nirodhamevassa passati, no samudayanti attho. So evaṃ paṭipanno paṭinissajjeti, no ādiyati. Kiṃ vuttaṃ hoti? ayaṃ hi aniccādianupassanā tadaṅga- vasena saddhiṃ khandhābhisaṅkhārehi kilesānaṃ pariccajanato, saṅkhatadosadassanena ca tabbiparīte nibbāne tanninnatāya pakkhandanato pariccāgapaṭinissaggo ceva pakkhandana- paṭinissaggo cāti vuccati. Tasmā tāya samannāgato bhikkhu yathāvuttena nayena kilese ca pariccajati, nibbāne ca pakkhandati. Nāpi nibbattanavasena kilese ādiyati, na adosadassitavasena saṅkhārārammaṇaṃ. Tena vuccati paṭinissajjati, no ādiyatīti. [52] Idānissa tehi ñāṇehi yesaṃ dhammānaṃ pahānaṃ hoti, taṃ dassetuṃ aniccato anupassanto aniccasaññaṃ pajahatītiādi vuttaṃ. Tattha nandinti sappītikataṇhaṃ. Rāganti sesaṃ taṇhaṃ. Samudayanti rāgassa uppattiṃ. Atha vā rūpagatassa udayaṃ. Ādānanti nibbattanavasena kilesānaṃ ādānaṃ. Vedanārammaṇatātiādīni idha ca heṭṭhā ca vuttanayeneva veditabbāni. Gāthāsu pana vatthusaṅkamanāti rūpādīsu ekekassa bhaṅgaṃ disvā puna yena cittena bhaṅgo diṭṭho, tassāpi bhaṅgadassanavasena purimavatthuto aññavatthusaṅkamanā. Paññāya ca vivaṭṭanāti udayaṃ pahāya vaye santiṭṭhanā. Āvajjanā balañcevāti rūpādīsu ekekassa bhaṅgaṃ disvā puna bhaṅgārammaṇassa cittassa

--------------------------------------------------------------------------------------------- page279.

Bhaṅgadassanatthaṃ anantarameva āvajjanasamatthatā. Paṭisaṅkhā vipassanāti esā ārammaṇapaṭisaṅkhā bhaṅgānupassanā nāma. Ārammaṇaanvayena ubho ekavavatthanāti 1- paccakkhato diṭṭhassa ārammaṇassa anvayena anuggamanena yathā idaṃ, tathā atītepi saṅkhāragataṃ bhijji, anāgatepi bhijjissatīti evaṃ ubhinnaṃ ekasabhāveneva vavatthāpananti attho. Vuttampi cetaṃ porāṇehi:- saṃvijjamānamhi visuddhadassano tadanvayaṃ neti atītanāgate sabbepi saṅkhāragatā palokino ussāvabindū suriyeva uggateti. Nirodhe adhimuttatāti evaṃ ubhinnaṃ bhaṅgavasena ekavavatthānaṃ katvā tasmiṃyeva bhaṅgasaṅkhāte nirodhe adhimuttatā taggarutarā tanninnatā tappoṇatā tappabbhāratāti attho. Vayalakkhaṇavipassanāti esā vayalakkhaṇavipassanā nāmāti vuttaṃ hoti. Ārammaṇañca paṭisaṅkhāti purimañca rūpādiārammaṇaṃ jānitvā. Bhaṅgañca anupassatīti tassārammaṇassa bhaṅgaṃ disvā tadārammaṇassa cittassa bhaṅgaṃ anupassati. Suññato ca upaṭṭhānanti tassevaṃ bhaṅgamanupassato "saṅkhārāva bhijjanti, tesaṃ bhedo maraṇaṃ, na añño koci atthī"ti suññato upaṭṭhānaṃ ijjhati. Tenāhu porāṇā:- khandhā nirujjhanti na catthi añño khandhāna bhedo maraṇanti vuccati tesaṃ khayaṃ passati appamatto maṇiṃva vijjhaṃ vajirena yonisoti. @Footnote: 1 Sī. ekavavatthānāti

--------------------------------------------------------------------------------------------- page280.

Adhipaññāvipassanāti yā ca ārammaṇapaṭisaṅkhā, yā ca bhaṅgānupassanā, yañca suññato upaṭṭhānaṃ, ayaṃ adhipaññā vipassanā nāmāti vuttaṃ hoti. Kusalo tīsu anupassanāsūti aniccānupassanādīsu tīsu cheko bhikkhu. Catūsu ca 1- vipassanāsūti nibbidādīsu ca catūsu vipassanāsu. Tayo upaṭṭhāne kusalatāti khayato vayato suññatoti imasmiṃ ca tividhe upaṭṭhāne kusalatāya. Nānādiṭṭhīsu na kampatīti sassatadiṭṭhiādīsu nānappakārāsu diṭṭhīsu na vedhati. So evaṃ avedhamāno "aniruddhameva nirujjhati, abhinnameva bhijjatī"ti pavattamanasikāro dubbalabhājanassa viya bhijjamānassa, sukhumarajasseva vippakiriyamānassa, tilānaṃ viya bhajjiyamānānaṃ sabba- saṅkhārānaṃ uppādaṭṭhitipavattanimittaṃ vissajjetvā bhedameva passati. So yathā nāma cakkhumā puriso pokkharaṇītīre vā nadītīre vā ṭhito thūlaphusitake deve vassante udakapiṭṭhe mahantāni mahantāni udakapubbuḷāni uppajjitvā uppajjitvā sīghaṃ sīghaṃ bhijjamānā passeyya, evameva sabbe saṅkhārā bhijjanti bhijjantīti passati. Evarūpaṃ hi yogāvacaraṃ sandhāya vuttaṃ bhagavatā:- "yathā pubbuḷakaṃ passe yathā passe marīcikaṃ evaṃ lokaṃ avekkhantaṃ maccurājā na passatī"ti. 2- Tassevaṃ "sabbe saṅkhāre bhijjanti bhijjantī"ti abhiṇhaṃ passato aṭṭhānisaṃsaparivāraṃ bhaṅgānupassanāñāṇaṃ balappattaṃ hoti. Tatrime aṭṭhānisaṃsā:- bhavadiṭṭhippahānaṃ jīvitanikantipariccāgo sadāyuttapayuttatā visuddhājīvikā ussukkappahānaṃ vigatabhayatā khantisoraccappaṭilābho aratisahanatāti. Tenāhu porāṇā:- imāni aṭṭhagguṇamuttamāni disvā tahiṃ sammasatī punappunaṃ @Footnote: 1 cha.Ma. catasso 2 khu.dha. 25/170/47

--------------------------------------------------------------------------------------------- page281.

Ādittacelassasirasūpamo muni bhaṅgānupassī amatassa pattiyāti. Bhaṅgānupassanāñāṇaniddesavaṇṇanā niṭṭhitā. --------------


             The Pali Atthakatha in Roman Book 47 page 277-281. http://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=6188&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=47&A=6188&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=31&i=112              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=31&A=1360              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=31&A=1634              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=31&A=1634              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]