ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 47 : PALI ROMAN Paṭisaṃ.A.1 (saddhamma.1)

                     6. Udayabbayañāṇaniddesavaṇṇanā
     [49] Idāni anantaraṃ vuttassa sammasanañāṇassa nānānayehi bhāvanāthira-
karaṇena pāraṃ gantvā ṭhitena aniccādito diṭṭhe saṅkhāre udayabbayena
paricchinditvā aniccādito vipassanatthaṃ vuttassa udayabbayānupassanāñāṇassa
niddese. Jātaṃ rūpantiādīsu santativasena yathāsakaṃ paccayehi nibbattaṃ rūpaṃ. Tassa
rūpassa jātassa nibbattilakkhaṇaṃ jātiṃ uppādaṃ abhinavākāraṃ udayoti
@Footnote: 1 Sī. apunappunaruppattivasena 2 Sī.Ma. jarāmaraṇantiādīsu
Vipariṇāmalakkhaṇaṃ khayaṃ bhaṅgaṃ vayoti, anupassanā punappunaṃ nisāmanā,
udayabbayānupassanāñāṇanti attho. Vedanādīsupi eseva nayo. Jātijarā-
maraṇavantānaṃyeva udayabbayassa pariggahetabbattā jātijarāmaraṇānaṃ udayabbayā-
bhāvato jātijarāmaraṇaṃ anāmasitvā jātaṃ cakkhuṃ .pe. Jāto bhavoti peyyālaṃ
kataṃ. So evaṃ pañcannaṃ khandhānaṃ udayabbayaṃ passanto evaṃ jānāti
"imesaṃ khandhānaṃ uppattito pubbe anuppannānaṃ rāsi vā nicayo vā natthi,
uppajjamānānampi rāsito vā nicayato vā āgamanaṃ nāma natthi, nirujjhamānānampi
disāvidisā gamanaṃ nāma natthi, niruddhānampi ekasmiṃ ṭhāne rāsito nicayato
nidhānato avaṭṭhānaṃ nāma natthi. Yathā pana vīṇāya vādiyamānāya uppannassa
saddassa neva uppattito pubbe sannicayo, atthi, na uppajjamāno sannicayato
āgato, na nirujjhamānassa disāvidisā gamanaṃ atthi, na niruddho katthaci sannicito
tiṭṭhati, atha kho vīṇañca upavīṇañca purisassa ca tajjaṃ vāyāmaṃ paṭicca ahutvā
sambhoti, hutvā paṭiveti evaṃ sabbepi rūpārūpino dhammā ahutvā sambhonti,
hutvā paṭiventī"ti 1- passati.
     [50] Evaṃ saṅkhepato udayabbayadassanatthaṃ dassetvā idāni vitthārato
dassetuṃ pañcannaṃ khandhānaṃ udayaṃ passanto kati lakkhaṇāni passatītiādīhi rāsito
gaṇanaṃ pucchitvā pañcannaṃ khandhānaṃ udayaṃ passanto pañcavīsati lakkhaṇāni
passatītiādīhi rāsitova gaṇanaṃ vissajjetvā pune rūpakkhandhassa udayaṃ
passanto kati lakkhaṇāni passatītiādīhi vibhāgato gaṇanaṃ pucchitvā rūpakkhandhassa
udayaṃ passanto pañca lakkhaṇāni passatītiādīhi vibhāgato gaṇanaṃ vissajjetvā
puna rūpakkhandhassa udayaṃ passanto katamāni pañca lakkhaṇāni passatītiādīhi
lakkhaṇavibhāgaṃ pucchitvā vissajjanaṃ kataṃ.
@Footnote: 1 visuddhi 3/266-3 (syā)
     Tattha avijjāsamudayā rūpasamudayoti "purimakammabhavasmiṃ moho avijjā"ti
vuttāya avijjāya sati imasmiṃ bhave rūpassa uppādo hotīti attho.
Paccayasamudayaṭṭhenāti paccayassa uppannabhāvenāti attho. Avijjātaṇhākammāni
cettha idha paṭisandhihetubhūtā atītapaccayā. Imesu ca tīsu gahitesu saṅkhārupādānāni
gahitāneva honti. Āhārasamudayāti pavattipaccayesu kabaḷīkārāhārassa balavattā
soyeva gahito. Tasmiṃ pana gahite pavattihetubhūtāni utucittānipi gahitāneva honti.
Nibbattilakkhaṇanti addhāsantatikhaṇavasena rūpassa uppādaṃ, uppādoyeva saṅkhata-
lakkhaṇattā lakkhaṇanti ca vutto. Pañca lakkhaṇānīti avijjātaṇhākammāhārā
nibbatti cāti imāni pañca lakkhaṇāni. Avijjādayopi hi rūpassa udayo lakkhīyati
etehīti lakkhaṇā. Nibbatti pana saṅkhatalakkhaṇameva, tampi saṅkhatanti lakkhīyati
etenāti lakkhaṇaṃ.
     Avijjānirodhā rūpanirodhoti anāgatabhavassa paccayabhūtāya imasmiṃ bhave
avijjāya arahattamaggañāṇena nirodhe kate paccayābhāvā anāgatassa rūpassa
anuppādo virodho hotīti attho. Paccayanirodhaṭṭhenāti paccayassa niruddha-
bhāvenāti attho. Nirodho cettha anāgatapaṭisandhipaccayānaṃ idha avijjā-
taṇhākammānaṃyeva nirodho. Āhāranirodhā rūpanirodhoti pavattipaccayassa
kabaḷīkārāhārassa abhāve taṃsamuṭṭhānarūpābhāvo hoti. Vipariṇāmalakkhaṇanti
addhāsantatikhaṇavasena rūpassa bhaṅgaṃ, bhaṅgoyeva saṅkhatalakkhaṇattā lakkhaṇanti vutto.
Idha pañca lakkhaṇānīti avijjātaṇhākammāhārānaṃ abhāvanirodhā cattāri,
vipariṇāmo ekanti pañca. Esa nayo vedanākkhandhādīsu. Ayaṃ pana
viseso:- arūpakkhandhānaṃ udayabbayadassanaṃ addhāsantativasena, na khaṇavasena. Phasso
vedanāsaññāsaṅkhārakkhandhānaṃ pavattipaccayo, tannirodhā ca tesaṃ nirodho. Nāmarūpaṃ
viññāṇakkhandhassa pavattipaccayo, taṃnirodhā ca tassa nirodhoti.
     Keci panāhu "catudhā paccayato udayabbayadassane atītādivibhāgaṃ anāmasitvāva
sabbasāmaññavasena avijjādīhi udetīti uppajjamānabhāvamattaṃ taṇhāti, na uppādaṃ.
Avijjānirodhā nirujjhatīti anuppajjamānabhāvamattaṃ gaṇhāti, na bhaṅgaṃ khaṇato
udayabbayadassane paccuppannānaṃ uppādaṃ bhaṅgaṃ taṇhātī"ti.
     Vipassamāno pana vipassako paṭhamaṃ paccayato udayabbayaṃ manasikaritvā vipassanā
kāle avijjādike caturo dhamme vissajjetvā udayabbayavanteyeva khandhe gahetvā
tesaṃ udayabbayaṃ passati. Evañca tassa vipassakassa "evaṃ rūpādīnaṃ udayo, evaṃ
vayo, evaṃ rūpādayo udenti, evaṃ ventīti paccayato ca khaṇato ca vitthārena
udayabbayaṃ passato "iti kira ime dhammā ahutvā sambhonti, hutvā paṭiventī"ti
ñāṇaṃ visadataraṃ hoti, saccapaṭiccasamuppādanayalakkhaṇabhedā pākaṭā honti. Yaṃ hi
so avijjādisamudayā khandhānaṃ samudayaṃ avijjādinirodhā ca khandhānaṃ nirodhaṃ passati,
idamassa paccayato udayabbayadassanaṃ. Yaṃ pana nibbattilakkhaṇavipariṇāmalakkhaṇāni
passanto khandhānaṃ udayabbayaṃ passati, idamassa khaṇato udayabbayadassanaṃ.
Uppattikkhaṇeyeva hi nibbattilakkhaṇaṃ, bhaṅgakkhaṇe ca vipariṇāmalakkhaṇaṃ.
     Iccassevaṃ paccayato ceva khaṇato ca dvedhā udayabbayaṃ passato paccayato
udayadassanena samudayasaccaṃ pākaṭaṃ hoti janakāvabodhato. Khaṇato udayadassanena
dukkhasaccaṃ pākaṭaṃ hoti jātidukkhāvabodhato. Paccayato vayadassanena nirodhasaccaṃ pākaṭaṃ
hoti paccayānuppādena paccayavataṃ anuppādāvabodhato. Khaṇato vayadassanena
dukkhasaccameva pākaṭaṃ hoti maraṇadukkhāvabodhato. Yañcassa udayabbayadassanaṃ, maggovāyaṃ
lokikoti maggasaccaṃ pākaṭaṃ hoti tatra sammohavighātato.
     Paccayato cassa udayadassanena anulomo paṭiccasamuppādo pākaṭo hoti
"imasmiṃ sati idaṃ hotī"ti avabodhato. Paccayato vayadassanena paṭilomo
Paṭiccasamuppādo pākaṭo hoti "imassa nirodhā idaṃ nirujjhatī"ti 1- avabodhato.
Khaṇato pana udayabbayadassanena paṭiccasamuppannā dhammā pākaṭā honti
saṅkhatalakkhaṇāvabodhato. Udayabbayavanto hi saṅkhatā, te ca paṭiccasamuppannāti.
     Paccayato cassa udayadassanena ekattanayo pākaṭo hoti hetuphalasambandhena
santānassa anupacchedāvabodhato. Atha suṭṭhutaraṃ ucchedadiṭṭhiṃ pajahati. Khaṇato
udayadassanena nānattanayo pākaṭo hoti navanavānaṃ uppādāvabodhato. Atha suṭṭhutaraṃ
sassatadiṭṭhiṃ pajahati. Paccayato cassa udayabbayadassanena abyāpāranayo pākaṭo
hoti dhammānaṃ avasavattibhāvāvabodhato. Atha suṭṭhutaraṃ attadiṭṭhiṃ pajahati. Paccayato
pana udayadassanena evaṃ dhammatānayo pākaṭo hoti paccayānurūpena
phalassuppādāvabodhato. Atha suṭṭhutaraṃ akiriyadiṭṭhiṃ pajahati.
     Paccayato cassa udayadassanena anattalakkhaṇaṃ pākaṭaṃ hoti dhammānaṃ nirīhakatta-
paccayapaṭibaddhavuttitāvabodhato. Khaṇato udayabbayadassanena aniccalakkhaṇaṃ pākaṭaṃ hoti
hutvā abhāvāvabodhato, pubbantāparantavivekāvabodhato ca. Dukkhalakkhaṇampi pākaṭaṃ
hoti udayabbayehi paṭipīḷanāvabodhato. Sabhāvalakkhaṇampi pākaṭaṃ hoti udayabbaya-
paricchinnāvabodhato. Sabhāvalakkhaṇe saṅkhatalakkhaṇassa tāvakālikattampi pākaṭaṃ hoti
udayalakkhaṇe vayassa, vayakkhaṇe ca udayassa abhāvāvabodhatoti.
     Tassevaṃ pākaṭībhūtasaccapaṭiccasamuppādanayalakkhaṇabhedassa "evaṃ kira nāmime
dhammā anuppannapubbā uppajjanti, uppannā nirujjhantī"ti niccanavāva hutvā
saṅkhārā upaṭṭhahanti. Na kevalañca niccanavāva, sūriyuggamane ussāvabindu viya
udakapubbuḷo viya udake daṇḍarājī viya āragge sāsapo viya ca vijjuppādo
viya ca parittaṭṭhāyino māyāmarīcisupinantaalātacakkagandhabbanagarapheṇukadaliādayo viya
@Footnote: 1 Ma.mū. 12/406/363, saṃ.ni. 16/22/28, khu.u. 25/2/94
Asārā nissārāti cāpi upaṭṭhahanti. Ettāvatā tena "vayadhammameva uppajjati,
uppannañca vayaṃ upetī"ti iminā ākārena samapaññāsa lakkhaṇāni paṭivijjhitvā
ṭhitaṃ udayabbayānupassanā nāma paṭhamaṃ taruṇavipassanāñāṇaṃ adhiggataṃ hoti,
yassādhigamā "āraddhavipassako"ti saṅkhaṃ gacchati. Imasmiṃ ñāṇe ṭhitassa obhāsādayo
dasa vipassanūpakkilesā uppajjanti, yesaṃ uppattiyā akusalo yogāvacaro tesu
maggañāṇasaññī hutvā amaggameva "maggo"ti gaṇhāti, upakkilesajaṭājaṭito ca
hoti. Kusalo pana yogāvacaro tesu vipassanaṃ āropento ca hoti. Kusalo
pana yogāvacaro tesu vipassanaṃ āropento upakkilesajaṭaṃ vijaṭetvā "ete dhammā
na maggo, upakkilesavimuttaṃ pana vīthipaṭipannaṃ vipassanāñāṇaṃ maggo"ti maggañca
amaggañca vavatthapeti. Tassevaṃ maggañca ñatvā ṭhitaṃ ñāṇaṃ maggāmaggañāṇadassanavisuddhi
nāma.
     Ettāvatā ca pana tena catunnaṃ saccānaṃ vavatthānaṃ kataṃ hoti.
Kathaṃ? nāmarūpapariggahe sati paccayapariggahasabhāvato dhammaṭṭhitiñāṇavacaneneva
Vuttena diṭṭhivisuddhisaṅkhātena nāmarūpavavatthāpanena 1- dukkhasaccavavatthānaṃ kataṃ
hoti, kaṅkhāvitaraṇavisuddhisaṅkhātena paccayapariggahaṇena samudayasaccassa vavatthānaṃ,
udayabbayānupassanena ca khaṇato udayabbayadassanena dukkhasaccavavatthānaṃ kataṃ, paccayato
udayadassanena samudayasaccassa vavatthānaṃ, paccayato vayadassanena nirodhasaccassa
vavatthānaṃ, yañcassa udayabbayadassanaṃ, maggovāyaṃ lokikoti tatra sammohavighātato
imissañca maggāmaggañāṇadassanavisuddhiyaṃ vipassato sammā maggassa avadhāraṇena
maggasaccassa vavatthānaṃ kataṃ. Evaṃ lokiyena tāva ñāṇena catunnaṃ saccānaṃ vavatthānaṃ
kataṃ hotīti.
                   Udayabbayañāṇaniddesavaṇṇanā niṭṭhitā.
@Footnote: 1 Sī. nāmarūpavavatthānena



             The Pali Atthakatha in Roman Book 47 page 271-276. http://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=6068              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=47&A=6068              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=31&i=103              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=31&A=1267              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=31&A=1545              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=31&A=1545              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]