ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 47 : PALI ROMAN Paṭisaṃ.A.1 (saddhamma.1)

                      5. Sammasanañāṇaniddesavaṇṇanā
    [48] Sammasanañāṇaniddese yaṃ kiñcīti anavasesapariyādānaṃ. Rūpanti
atippasaṅganiyamanaṃ. Evaṃ padadvayenāpi rūpassa asesapariggaho kato hoti. Athassa
atītādinā vibhāgaṃ ārabhati. Taṃ hi kiñci atītaṃ kiñci anāgatādibhedanti. Esa
nayo vedanādīsu. Tattha rūpaṃ tāva addhāsantatisamayakhaṇavasena catudhā atītaṃ nāma
hoti, tathā anāgatapaccuppannaṃ. Tattha addhāvasena tāva ekassa ekasmiṃ 1-
bhave paṭisandhito pubbe atītaṃ cutito uddhaṃ anāgataṃ, ubhinnamantare paccuppannaṃ.
Santativasena sabhāgaekakautusamuṭṭhānaṃ ekāhārasamuṭṭhānañca pubbāpariyabhāvena
pavattamānampi paccuppannaṃ, tato pubbe visabhāgautuāhārasamuṭṭhānaṃ atītaṃ, pacchā
anāgataṃ. Cittajaṃ ekavīthiekajavanaekasamāpattisamuṭṭhānaṃ paccuppannaṃ, tato pubbe
atītaṃ, pacchā anāgataṃ. Kammasamuṭṭhānassa pāṭiyekkaṃ santativasena atītādibhedo
natthi, tesaññeva pana utuāhāracittasamuṭṭhānānaṃ upatthambhakavasena tassa
atītādibhāvo veditabbo. Samayavasena ekamuhuttapubbaṇhasāyanharattindivādīsu
samayesu santānavasena pavattamānaṃ taṃ taṃ samayaṃ paccuppannaṃ nāma, tato pubbe
atītaṃ, pacchā anāgataṃ. Khaṇikavasena uppādādikhaṇattayapariyāpannaṃ, paccuppannaṃ
tato pubbe anāgataṃ, pacchā atītaṃ. Apica atikkantahetupaccayakiccaṃ atītaṃ,
niṭṭhitahetukiccamaniṭṭhipaccayakiccaṃ paccuppannaṃ, ubhayakiccamasampattaṃ anāgataṃ.
Sakiccakkhaṇe vā paccuppannaṃ, tato pubbe anāgataṃ, pacchā atītaṃ. Ettha ca khaṇādikathāva
nippariyāyā sesā pariyāyā.
    Ajjhattanti pañcasupi khandhesu idha niyakajjhattaṃ adhippetaṃ, tasmā attano
attano santāneva pavattaṃ pāṭipuggalikaṃ rūpaṃ ajjhattanti veditabbaṃ. Tato bahibhūtaṃ
pana indriyabaddhaṃ vā anindriyabaddhaṃ vā rūpaṃ bahiddhā nāma. Oḷārikanti
@Footnote: 1 Sī. ekasmiṃ vā
Cakkhusotaghānajivhākāyarūpasaddagandharasaphoṭṭhabbasaṅkhātā paṭhavītejovāyo cāti
dvādasavidhaṃ rūpaṃ ghaṭṭanavasena gahetabbato oḷārikaṃ. Sesaṃ pana āpodhātu itthindriyaṃ
purisindriyaṃ jīvitindriyaṃ hadayavatthu ojā ākāsadhātu kāyaviññatti
vacīviññatti rūpassa lahutā mudutā kammaññatā upacayo santati jaratā aniccatāti
soḷasavidhaṃ rūpaṃ ghaṭṭanavasena aggahetabbato sukhumaṃ. Hīnaṃ vā paṇītaṃ vāti ettha
hīnapaṇītabhāvo pariyāyato nippariyāyato ca. Tattha akaniṭṭhānaṃ rūpato sudassīnaṃ rūpaṃ,
hīnaṃ, tadeva sudassānaṃ rūpato paṇītaṃ. Evaṃ yāva narakasattānaṃ rūpaṃ, tāva pariyāyato
hīnapaṇītatā veditabbā. Yattha pana akusalavipākaṃ uppajjati, taṃ hīnaṃ, yattha kusalavipākaṃ,
taṃ paṇītaṃ. Yaṃ dūre santike vāti ettha yaṃ sukhumaṃ, tadeva duppaṭivijjhasabhāvattā
dūre. Yaṃ oḷārikaṃ, tadeva suppaṭivijjhasabhāvattā santike.
    Sabbaṃ rūpaṃ aniccato vavattheti ekaṃ sammasanaṃ, dukkhato vavattheti ekaṃ
sammasanaṃ anattato vavattheti ekaṃ sammasananti ettha ayaṃ bhikkhu "yaṃ kiñci rūpan"ti
evaṃ aniyamaniddiṭṭhaṃ sabbampi rūpaṃ atītattikena ceva catūhi ca ajjhattādidukehi
cāti ekādasahi okāsehi paricchinditvā sabbaṃ rūpaṃ aniccato vavattheti aniccanti
sammasati. Kathaṃ? parato vuttanayena. Vuttaṃ hetaṃ "rūpaṃ atītānāgatapaccuppannaṃ
aniccaṃ khayaṭṭhenā"ti 1- tasmā esa yaṃ atītaṃ rūpaṃ, taṃ yasmā atīteyeva khīṇaṃ,
nayimaṃ bhavaṃ sampattanti aniccaṃ khayaṭṭhena yaṃ anāgataṃ rūpaṃ taṃ anantarabhave
nibbattissati, tampi tattheva khīyissati, na tato paraṃ bhavaṃ gimassatīti aniccaṃ
khayaṭṭhena, yaṃ paccuppannaṃ rūpaṃ, taṃ idheva khīyati, na ito gacchatīti aniccaṃ
khayaṭṭhena, yaṃ ajjhattaṃ rūpaṃ, tampi ajjhattameva khīyati, na bahiddhābhāvaṃ gacchatīti
aniccaṃ khayaṭṭhena, yaṃ bahiddhā oḷārikaṃ sukhumaṃ hīnaṃ paṇītaṃ dūre santike, tampi
ettheva khīyati, na dūrabhāvaṃ gacchatīti aniccaṃ khayaṭṭhenāti sammasati. Idaṃ sabbampi
"aniccaṃ khayaṭṭhenā"ti etassa vasena ekaṃ sammasanaṃ, pabhedato pana ekādasavidhaṃ hoti.
@Footnote: 1 khu.paṭi. 31/48/54
    Sabbameva cetaṃ dukkhaṃ bhayaṭṭhenāti sammasati. Bhayaṭṭhenāti sappaṭibhayatāya.
Yaṃ hi aniccaṃ, taṃ bhayāvahaṃ hoti sīhopamasutte 1- devānaṃ viya. Iti idampi "dukkhaṃ
bhayaṭṭhenā"ti etassa vasena ekaṃ sammasanaṃ, pabhedato pana ekādasavidhaṃ hoti.
    Yathā ca dukkhaṃ, evaṃ sabbampi taṃ anattā asārakaṭṭhenāti sammasati.
Asārakaṭṭhenāti "attā nivāsī kārako vedako sayaṃvasī"ti evaṃ parikappitassa
attasārassa abhāvena. Yaṃ hi aniccaṃ dukkhaṃ, attanopi 2- aniccataṃ vā udayavayapīḷanaṃ
vā vāretuṃ na sakkoti, kuto tassa kārakādibhāvo. Tenāha "rūpañca hidaṃ bhikkhave
attā abhavissa, nayidaṃ rūpaṃ ābādhāya saṃvatteyyā"tiādi. 3- Iti idaṃ "anattā
asārakaṭṭhenā"ti etassa vasena ekaṃ sammasanaṃ, pabhedato pana ekādasavidhaṃ hoti.
Eseva nayo vedanādīsu. Iti ekekasmiṃ khandhe ekādasa ekādasa katvā pañcasu
khandhesu pañcapaññāsa sammasanāni honti, aniccato pañcapaññāsa, dukkhato
pañcapaññāsa, anattato pañcapaññāsāti tividhānupassanāvasena sabbāni
pañcasaṭṭhisatasammasanāni honti.
    Keci pana "sabbaṃ rūpaṃ sabbaṃ vedanaṃ sabbaṃ saññaṃ sabbe saṅkhāre sabbaṃ
viññāṇanti padampi pakkhipitvā ekekasmiṃ khandhe dvādasa dvādasa katvā
pañcasu saṭṭhi, anupassanato asītisataṃ sammasanānī"ti vadanti.
    Atītādivibhāge panettha santativasena khaṇādivasena ca vedanāya atītānāgata-
paccuppannabhāvo veditabbo. Tattha santativasena ekavīthiekajavanaekasamāpatti-
pariyāpannā ekavidhavisayasamāyogappavattā ca paccuppannā, tato pubbe atītā,
pacchā anāgatā. Khaṇādivasena khaṇattayapariyāpannā pubbantāparantamajjhagatā
@Footnote: 1 aṅ.catukka. 21/33/38, saṃ.kha. 17/78/69
@2 taṃ dukkhaṃ attanopi (visuddhi 3/236 syā)
@3 vi.mahā. 4/20/17, saṃ.kha. 17/59/55
Sakiccaṃ ca kurumānā vedanā paccuppannā, tato pubbe atītā, pacchā anāgatā.
Ajjhattabahiddhābhedo niyakajjhattavaseneva veditabbo.
    Oḷārikasukhumabhāvo 1- "akusalā vedanā oḷārikā, kusalābyākatā vedanā
sukhumā"tiādinā 2- nayena vibhaṅge vuttena jātisabhāvapuggalalokiyalokuttaravasena
veditabbo. Jātivasena tāva akusalā vedanā sāvajjakiriyahetuto, kilesasantāpa-
bhāvato ca avūpasantavuttīti kusalavedanāya oḷārikā, sabyāpārato saussāhato
savipākato kilesasantāpabhāvato sāvajjato ca vipākābyākatāya oḷārikā,
savipākato kilesasantāpabhāvato ca sabyābajjhato ca sāvajjato ca kiriyābyākatāya
oḷārikā. Kusalābyākatā pana vuttapariyāyato akusalāya vedanāya sukhumā. Dvepi
kusalākusalā vedanā sabyāpārato saussāhato savipākato ca yathāyogaṃ duvidhāyapi
abyākatāya oḷārikā, vuttapariyāyena duvidhāpi abyākatā tā hi sukhumā. Evaṃ
tāva jātivasena oḷārikasukhumatā veditabbā.
    Sabhāvavasena pana dukkhā vedanā nirassādato savipphārato khobhakaraṇato
ubbejanīyato abhibhavanato ca itarāhi dvīhi oḷārikā, itarā pana dve sātato
santato paṇītato manāpato, majjhattato ca yathāyogaṃ dukkhāya sukhumā. Ubho pana
sukhadukkhā savipphārato ubbejanīyato khobhakaraṇato pākaṭato ca adukkhamasukhāya
oḷārikā, sā vuttavipariyāyena tadubhayato sukhumā. Evaṃ sabhāvavasena oḷārikasukhumatā
veditabbā.
    Puggalavasena pana asamāpannassa vedanā nānārammaṇe vikkhittabhāvato
samāpannassa vedanāya oḷārikā, vipariyāyena itarā sukhumā. Evaṃ puggalavasena
oḷārikasukhumatā veditabbā.
@Footnote: 1 oḷārikasukhamabhedo (visuddhi 3/51 syā)       2 abhi.vi. 35/11/4
    Lokiyalokuttaravasena pana sāsavā vedanā lokiyā, sā āsavuppattihetuto
oghaniyato yoganiyato nīvaraṇiyato upādāniyato saṃkilesikato puthujjanasādhāraṇato
ca anāsavāya oḷārikā, anāsavā ca vipariyāyena sāsavāya sukhumā. Evaṃ
lokiyalokuttaravasena oḷārikasukhumatā veditabbā.
    Tattha jātiādivasena sambhedo pariharitabbo. Akusalavipākakāyaviññāṇa-
sampayuttā hi vedanā jātivasena abyākatattā sukhumāpi samānā sabhāvādivasena
oḷārikā hoti. Vuttaṃ hetaṃ:-
           "abyākatā vedanā sukhumā, dukkhā vedanā oḷārikā.
       Samāpannassa vedanā sukhumā, asamāpannassa vedanā oḷārikā.
       Anāsavā vedanā sukhumā, sāsavā vedanā oḷārikā"ti. 1-
Yathā ca dukkhā vedanā, evaṃ sukhādayopi. Tāpi hi jātivasena oḷārikā,
sabhāvādivasena sukhumā honti. Tasmā yathā jātiādivasena sambhedo na hoti,
tathā vedanānaṃ oḷārikasukhumatā veditabbā. Seyyathidaṃ, abyākatā jātivasena
kusalākusalā hi sukhumā. Tattha katamā abyākatā? kiṃ dukkhā? kiṃ sukhā?
kiṃ samāpannassa? kiṃ asamāpannassa? kiṃ sāsavā? kiṃ anāsavāti? kiṃ evaṃ
sabhāvādibhedo na parāmasitabbo. Esa nayo sabbattha.
    Apica "taṃ taṃ vā pana vedanaṃ upādāyupādāya vedanā oḷārikā sukhumā
daṭṭhabbā"ti vacanato akusalādīsupi lobhasahagatāya dosasahagatā vedanā aggi viya
nissayadahanto oḷārikā, lobhasahagatā sukhumā. Dosasahagatāpi niyatā oḷārikā,
aniyatā sukhumā. Niyatāpi kappaṭṭhitikā oḷārikā, itarā sukhumā. Kappaṭṭhikāsupi
asaṅkhārikā oḷārikā, itarā sukhumā. Lobhasahagatā pana diṭṭhisampayuttā oḷārikā,
@Footnote: 1 abhi.vi. 35/11/4
Itarā sukhumā. Sāpi niyatā kappaṭṭhitikā asaṅkhārikā oḷārikā, itarā sukhumā.
Avisesena ca akusalā bahuvipākā oḷārikā, appavipākā sukhumā. Kusalā pana
appavipākā oḷārikā, bahuvipākā sukhumā.
    Apica kāmāvacarakusalā oḷārikā, rūpāvacarā sukhumā. Tato arūpāvacarā,
tato lokuttaRā. Kāmāvacarā ca dānamayā oḷārikā, sīlamayā sukhumā. Sīlamayāpi
oḷārikā, tato bhāvanāmayā sukhumā. Bhāvanāmayāpi duhetukā oḷārikā,
tihetukā sukhumā. Tihetukāpi sasaṅkhārikā oḷārikā, asaṅkhārikā sukhumā. Rūpāvacarā
ca paṭhamajjhānikā oḷārikā .pe. Pañcamajjhānikā sukhumāva. Arūpāvacarā
ca ākāsānañcāyatanasampayuttā oḷārikā .pe. Nevasaññānāsaññāyatana-
sampayuttā sukhumāva. Lokuttarā ca sotāpattimaggasamyuttā oḷārikā .pe.
Arahattamaggasampayuttā sukhumāva. Esa nayo taṃtaṃbhūmivipākakiriyāvedanāsu dukkhādi-
asamāpannādisāsavādivasena vuttavedanāsu ca. Okāsavasena vāpi niraye dukkhā
oḷārikā, tiracchānayoniyaṃ sukhumā .pe. Paranimmitavasavattīsu sukhumāva. Yathā
ca dukkhā, evaṃ sukhāpi sabbattha yathānurūpaṃ yojetabbā. Vatthuvasena cāpi
hīnavatthukā yā kāci vedanā oḷārikā, paṇītavatthukā sukhumā. Hīnapaṇītabhede
yā oḷārikā, sā hīnā. Yā sukhumā, sā paṇītāti daṭṭhabbā.
    Dūrasantikapade pana "akusalā vedanā kusalābyākatāhi vedanāhi dūre, akusalā
vedanā vedanāya santike"tiādinā 1- nayena vibhaṅge vibhattā. Tasmā akusalā
vedanā visabhāgato asaṃsaṭṭhato asarikkhato ca kusalābyākatāhi dūre, tathā
kusalābyākatā akusalāya. Esa nayo sabbavāresu. Akusalā pana vedanā sabhāgato
ca saṃsaṭṭhato sarikkhato ca akusalāya santiketi idaṃ vedanāya atītādivibhāge
vitthārakathāmukhaṃ. Taṃtaṃvedanāsampayuttānaṃ pana saññādīnampi etaṃ evameva veditabbaṃ.
@Footnote: 1 abhi.vi. 35/13/4
    Ye panettha vedanādīsu cakkhu .pe. Jarāmaraṇanti peyyālena
saṅkhittesu ca dhammesu lokuttaradhammā āgatā, te asammasanūpagattā imasmiṃ
adhikāre na gahetabbā. Te pana kevalaṃ tena tena padena saṅgahitadhammadassanavasena
ca abhiññeyyaniddese āgatanayena ca vuttā. Yepi ca sammasanūpagā, tesu ye
yassa pākaṭā honti, sukhena pariggahaṃ gacchanti, tesu tena sammasanaṃ ārabhitabbaṃ.
Jātijarāmaraṇavasena visuṃ sammasanabhāvepi jātijarāmaraṇavantesuyeva pana sammasitesu
tānipi sammasitāni hontīti pariyāyena tesampi vasena sammasanaṃ vuttanti veditabbaṃ.
Atītānāgatapaccuppannaṃ aniccato vavatthetītiādinā nayena atītattikasseva ca
vasena sammasanassa vuttattā ajjhattādibhedaṃ anāmasitvāpi atītattikasseva vasena
paricchinditvāpi aniccādito sammasanaṃ kātabbameva.
    Yaṃ pana aniccaṃ, taṃ yasmā niyamato saṅkhatādibhedaṃ hoti, tenassa pariyāya-
dassanatthaṃ, nānākārehi vā manasikārappavattidassanatthaṃ rūpaṃ atītānāgata-
paccuppannaṃ aniccaṃ saṅkhatantiādimāha. Taṃ hi hutvā abhāvaṭṭhena aniccaṃ,
aniccantikatāya ādiantavantatāya vā aniccaṃ. Paccayehi samāgantvā katattā saṅkhataṃ.
Paccaye paṭicca nissāya samaṃ, saha vā uppannattā paṭiccasamuppannaṃ. Etena
paccayehi katepi paccayānaṃ abyāpārataṃ dasseti. Khayadhammanti khīyanadhammaṃ khīyanapakatikaṃ.
Vayadhammanti nassanadhammaṃ. Nayidaṃ mandībhāvakkhayavasena khayadhammaṃ, kevalaṃ vigamanapakatikaṃ
pahūtassa mandībhāvopi hi loke khayoti vuccati. Virāgadhammanti nayidaṃ kuhiñci gamana-
vasena vayadhammaṃ, kevalaṃ sabhāvātikkamanapakatikaṃ. "virāgo nāma jigucchanaṃ vā samatikkamo
vā"ti hi vuttaṃ. Nirodhadhammanti nayidaṃ sabhāvātikkamena punarāvattidhammaṃ, kevalaṃ
apunarāvattinirodhena nirujjhanapakatikanti purimapurimapadassa atthavivaraṇavasena
pacchimapacchimapadaṃ vuttanti veditabbaṃ.
     Atha vā ekabhāvapariyāpannarūpabhaṅgavasena khayadhammaṃ, ekasantatipariyāpanna-
rūpakkhayavasena vayadhammaṃ, rūpassa khaṇabhaṅgavasena virāgadhammaṃ, tiṇṇampi
apunappavattivasena 1- nirodhadhammantipi yojetabbaṃ.
     Jarāmaraṇaṃ aniccantiādīsu jarāmaraṇaṃ na aniccaṃ, aniccasabhāvānaṃ pana
khandhānaṃ jarāmaraṇattā aniccaṃ nāma jātaṃ. Saṅkhatādīsupi eseva nayo.
Antarapeyyāle jātiyāpi aniccāditāya eseva nayo.
     Jātipaccayā jarāmaraṇantiādi 2- na vipassanāvasena vuttaṃ, kevalaṃ paṭiccasamup-
pādassa ekekaaṅgavasena saṅkhipitvā vavatthānato sammasanañāṇaṃ nāma hotīti pariyā
yena vuttaṃ. Na panetaṃ kalāpasammasanañāṇaṃ dhammaṭṭhitiñāṇameva taṃ hotīti. Asati
jātiyāti liṅgavipallāso kato, asatiyā jātiyāti vuttaṃ hoti. Asati saṅkhāresūti
vacanavipallāso kato, asantesu saṅkhāresūti vuttaṃ hoti. Bhavapaccayā jāti,
asatītiādi "bhavapaccayā jāti, asati bhave natthi jātī"tiādinā nayena yojetabbaṃ.
                    Sammasanañāṇaniddesavaṇṇanā niṭṭhitā.
                          -------------



             The Pali Atthakatha in Roman Book 47 page 264-271. http://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=5895              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=47&A=5895              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=31&i=99              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=31&A=1219              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=31&A=1504              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=31&A=1504              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]