ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 47 : PALI ROMAN Paṭisaṃ.A.1 (saddhamma.1)

                      2. Sīlamayañāṇaniddesavaṇṇanā
     [37] Sīlamayañāṇaniddese pañcāti gaṇanaparicchedo. Sīlānīti paricchinna-
dhammanidassanaṃ. Pariyantapārisuddhisīlantiādi pañcannaṃ sarūpato dassanaṃ. Pariyanta-
pārisuddhītiādīsu yathā nīlavaṇṇayogato vatthampi nīlamassa atthīti nīlanti vuccati,
evaṃ gaṇanavasena pariyanto paricchedo assā atthīti pariyantā, upasampannasīle
patte anupasampannasīlassa avasānasabbhāvato vā pariyanto avasānaṃ assā atthīti
pariyantā. Sapariyantāti vā vattabbe sakāralopo katoti veditabbo "dakaṃ dakāsayā
pavisantī"ti ettha ukāralopo viya. Parisuddhabhāvo pārisuddhi, pariyantā ca sā
pārisuddhi cāti pariyantapārisuddhi, pariyantapārisuddhisaṅkhātaṃ sīlaṃ
pariyantapārisuddhisīlaṃ. Vuttappaṭipakkhena na pariyantāti apariyantā, natthi etissā
pariyantotipi apariyantā, vuddho etissā pariyantotipi apariyantā. Samādānato pabhuti
akhaṇḍitattā katapaṭikammattā cittuppādamattakenāpi malena virahitattā ca
parisuddhajāti maṇi viya sudhantasuparikammakatasuvaṇṇaṃ viya ca parisuddhattā ariyamaggassa
padaṭṭhānabhūtā anūnaṭṭhena paripuṇṇā. Diṭṭhiyā pahīnattā diṭṭhiparāmāsena
Aggahitattā aparāmaṭṭhā. Ayaṃ te sīladosoti kenaci codakena parāmasituṃ
asakkuṇeyyattā vā aparāmaṭṭhā. Arahattaphalakkhaṇe sabbadarathappaṭippassaddhiyā
paṭippassaddhi. Anupasampannānanti anavasesasamādānavasena sīlasampadāya bhusaṃ
sampannāti upasampannā, na upasampannā anupasampannā tesaṃ anupasampannānaṃ.
     Pariyantasikkhāpadānanti ettha sikkhitabbaṭṭhena sikkhā, koṭṭhāsaṭṭhena padāni,
sikkhitabbakoṭṭhāsānīti attho. Apica sīle patiṭṭhitena uparipattabbattā sabbe
kusalā dhammā sikkhā, sīlāni tāsaṃ sikkhānaṃ patiṭṭhaṭṭhena padānīti sikkhānaṃ
padattā sikkhāpadāni, pariyantāni sikkhāpadāni etesanti pariyantasikkhāpadā.
Tesaṃ pariyantasikkhāpadānaṃ. Ettha ca dve pariyantā sikkhāpadapariyanto ca
kālapariyanto ca. Katamo sikkhāpadapariyanto? upāsakopāsikānaṃ yathāsamādānavasena
ekaṃ vā dve vā tīṇi vā cattāri vā pañca vā aṭṭha vā dasa vā
sikkhāpadāni honti, sikkhamānāsāmaṇerasāmaṇerīnaṃ dasa sikkhāpadāni. Ayaṃ
sikkhāpadapariyanto. Katamo kālapariyanto? upāsakopāsikānaṃ dānaṃ dadamānā
parivesanapariyantaṃ sīlaṃ samādiyanti, ekaṃ vā dve vā tayo vā bhiyyo vā
rattindivāni paricchedaṃ katvā sīlaṃ samādiyanti. Ayaṃ kālapariyanto. Imesu dvīsu
pariyantesu sikkhāpadapariyantaṃ katvā samādinnasīlaṃ vītikkamane vā maraṇena vā
paṭippassambhati, kālapariyantaṃ katvā samādinnaṃ taṃtaṃkālātikkamena paṭippassambhati.
     Apariyantasikkhāpadānanti:-
             "nava koṭisahassāni       asīti satakoṭiyo
              paññāsa satasahassāni     chattiṃsa ca punāpare.
              Ete saṃvaravinayā       sambuddhena pakāsitā
              peyyālamukhena niddiṭṭhā  sikkhā vinayasaṃvare"ti.
Evaṃ gaṇanavasena pariyantānampi sikkhāpadānaṃ anavasesasamādānabhāvavasena lābha-
yasañātiaṅgajīvitahetu adiṭṭhapariyantabhāvavasena upari rakkhitabbasīlaparicchedābhāvavasena
ca natthi etesaṃ pariyantoti apariyantāni, apariyantāni sikkhāpadāni etesanti
apariyantasikkhāpadā. Tesaṃ apariyantasikkhāpadānaṃ, vuddhapariyantasikkhāpadānanti vā
attho.
     Puthujjanakalyāṇakānantiādīsu:-
             "puthūnaṃ jananādīhi         kāraṇehi puthujjano
              puthujjanantogadhattā      puthuvāyaṃ jano iti "
vuttaputhujjanalakkhaṇānatikkamepi:-
             "duve puthujjanā vuttā    buddhenādiccabandhunā
              andho puthujjano eko   kalyāṇeko puthujjano"ti
vuttaputhujjanadvaye kalyāṇadhammasamāgamena andhaputhujjanabhāvaṃ atikkamma kalyāṇa-
puthujjanabhāve ṭhitānaṃ puthujjanakalyāṇakānaṃ kalyāṇaputhujjanānanti vuttaṃ hoti.
Puthujjanesu vā kalyāṇakānaṃ puthujjanakalyāṇakānaṃ.
     Kusaladhamme yuttānanti ettha kusalasaddo tāva ārogyānavajjachekasukha-
vipākesu dissati. Ayaṃ hi "kacci nu bhoto kusalaṃ, kacci bhoto anāmayan"tiādīsu 1-
ārogye dissati. "katamo pana bhante kāyasamācāro kusalo, yo kho mahārāja
kāyasamācāro anavajjo"ti 2- ca "puna caparaṃ bhante etadānuttariyaṃ, yathā bhagavā
dhammaṃ deseti kusalesu dhammesū"ti 3- ca evamādīsu anavajje. "kusalo tvaṃ rathassa
@Footnote: 1 khu.jā. 27/2133/433 (syā), khu. jā. 28/129/51
@2 Ma.Ma. 13/361/348 3 dī.pā. 11/145/87
Aṅgapaccaṅgānaṃ, 1- kusalā naccagītassa sikkhitā cāturitthiyo"tiādīsu 2- cheke.
"kusalānaṃ bhikkhave dhammānaṃ samādānahetu. 3- Kusalassa kammassa katattā upacitattā"ti-
ādīsu 4- sukhavipāke. Svāyamidha ārogyepi anavajjepi sukhavipākepi vaṭṭati.
     Vacanattho panettha kucchite pāpake dhamme salayanti calayanti kampenti
viddhaṃsentīti kusalā, kucchitena vā ākārena sayanti pavattantīti kusā, te
kuse lunanti chindantīti kusalā, kucchitānaṃ vā sānato tanukaraṇato kusaṃ, ñāṇaṃ.
Tena kusena lātabbā gahetabbā pavattetabbāti kusalā, yathā vā kusā
ubhayabhāgagataṃ hatthappadesaṃ lunanti, evamimepi uppannānuppannabhāvena ubhayabhāgagataṃ
saṅkilesapakkhaṃ lunanti, tasmā kusā viya lunantīti kusalā. Apica ārogyaṭṭhena
anavajjaṭṭhena kosalyasambhūtaṭṭhena vā kusalā. Idha pana yasmā vipassanākusalameva
adhippetaṃ, tasmā sese vihāya tasseva dassanatthaṃ "kusaladhamme"ti ekavacanaṃ katanti
veditabbaṃ. Vipassanākusaladhamme sātaccakāriyatāya sakkaccakāritāya ca yuttānanti
attho.
     Sekkhapariyante paripūrakārīnanti ettha tīsu sikkhāsu jātātipi sekkhā,
sattannaṃ sekkhānaṃ etetipi sekkhā, sayameva sikkhantītipi sikkhā sotāpattimagga-
phalasakadāgāmimaggaphalaanāgāmimaggaphalaarahattamaggadhammā te sekkhādhammā. Pariyante
avasāne etassa te vā sekkhā dhammā pariyantā paricchedā etassāti sekkha-
pariyanto. Tasmiṃ sekkhapariyante dhammeti sambandho. Paripūraṃ paripuṇṇataṃ karontīti
paripūrakārino. Paripūrakāro paripūrakiriyā etesaṃ atthīti vā paripūrakārino. Tesaṃ
sotāpattimaggassa pubbabhāgabhūte sekkhapariyante paṭipadādhamme vipassanāpāripūriyā
paripūrakārīnaṃ. Kāye ca jīvite ca anapekkhānanti ettha kāyeti sarīre. Sarīraṃ
@Footnote: 1 Ma.Ma. 13/87/64 2 khu.jā. 28/94/135
@3 dī.pā. 11/80/49 4 abhi.saṅ. 34/431/120
Hi asucisañcayato kucchitānañca kesādīnaṃ cakkhurogādīnañca rogasatānaṃ āyabhūtattā
kāyoti vuccati. Jīviteti jīvitindriye. Taṃ hi jīvanti tenāti jīvitanti
vuccati. Natthi etesaṃ apekkhāti anapekkhā, nissinehāti attho. Tesaṃ tasmiṃ kāye
ca jīvite ca anapekkhānaṃ.
     Idāni tesaṃ tesu anapekkhattassa kāraṇaṃ dassento pariccattajīvitānanti āha.
Bhagavato ācariyassa vā sakajīvitapariccāgeneva hi te kilamamānepi kāye vinassamānepi
jīvite anapekkhā hontīti. Sattannaṃ sekkhānanti sikkhantīti sekkhāti
laddhanāmānaṃ sotāpattimaggaṭṭhādīnaṃ sattannaṃ ariyapuggalānaṃ. Tathāgatasāvakānanti
tathāgatassa sāvakānaṃ. Aṭṭhāpi hi ariyapuggalā savanante ariyāya jātiyā jātattā
bhagavato desanaṃ anusaṭṭhiṃ aveccappasādayogena sakkaccaṃ suṇantīti sāvakā. Tesupi
arahattaphalaṭṭheyeva visesetvā dassento khīṇāsavānanti āha, arahattamaggañāṇena
parikkhīṇasabbāsavānanti attho. Paccekabuddhānanti taṃ taṃ kāraṇaṃ paṭicca ekova
anācariyako catusaccaṃ bujjhitvāti paccekabuddho. Tādisānaṃ paccekabuddhānaṃ.
     Tathāgatānanti ettha aṭṭhahi kāraṇehi bhagavā tathāgato:- tathā āgatoti
tathāgato, tathā gatoti tathāgato. Tathalakkhaṇaṃ āgatoti tathāgato, tathadhamme yāthāvato
abhisambuddhoti tathāgato, tathadassitāya tathāgato, tathāvāditāya tathāgato, tathā
kāritāya tathāgato, abhibhavanaṭṭhena tathāgato.
     Kathaṃ bhagavā tathā āgatoti tathāgato? yathā sabbalokahitāya ussukkamā
Pannā purimakā sammāsambuddhā āgatā. Kiṃ vuttaṃ hoti? yenābhinīhārena purimakā
Bhagavanto āgatā, teneva amhākampi bhagavā āgato. Atha vā yathā purimakā
bhagavanto dānasīlanekkhammapaññāvīriyakhantisaccādiṭṭhānamettupekkhāsaṅkhātā dasa
pāramiyo dasa upapāramiyo dasa paramatthapāramiyoti samatiṃsapāramiyo pūretvā
Aṅgapariccāgaṃ nayanadhanarajjaputtadārapariccāgāti ime pañca mahāpariccāge
pariccajitvā, pubbayogapubbacariyadhammakkhānañātatthacariyādayo pūretvā buddhicariyāya
koṭiṃ patvā āgatā, tathā amhākampi bhagavā āgato. Yathā ca purimakā bhagavanto
cattāro satipaṭṭhāne cattāro sammappadhāne cattāro iddhipāde pañcindriyāni
pañca balāni satta bojjhaṅge ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvetvā brūhetvā āgatā,
tathā amhākampi bhagavā āgatoti tathāgato.
                   Yatheva dīpaṅkarabuddhaādayo
                   sabbaññubhāvaṃ munayo idhāgatā
                   tathā ayaṃ sakyamunīpi āgato
                   tathāgato vuccati tena cakkhumāti. (1)
     Kathaṃ tathā gatoti tathāgato? yathā sampatijātā purimakā bhagavanto gatā.
Kathañca te gatā? te hi sampatijātā samehi pādehi paṭhaviyaṃ patiṭṭhāya uttarena
mukhā sattapadavītihārena gatā. Yathāha "sampatijāto ānanda bodhisatto samehi
pādehi paṭhaviyaṃ patiṭṭhahitvā uttarābhimukho sattapadavītihārena gacchati setamhi
chatte anudhārayamāne, sabbā ca disā anuviloketi, āsabhiñca vācaṃ bhāsati
`aggohamasmi lokassa, jeṭṭhohamasmi lokassa, seṭṭhohamasmi  lokassa, ayamantimā
jāti, natthi dāni punabbhavo"ti. 1- Tañcassa gamanaṃ tathaṃ ahosi avitathaṃ anekesaṃ
visesādhigamānaṃ pubbanimittabhāvena. Yaṃ hi so sampatijāto samehi pādehi patiṭṭhahi,
idamassa caturiddhipādapaṭilābhassa pubbanimittaṃ, uttaramukhabhāvo panassa sabbalokuttara-
bhāvassa pubbanimittaṃ, sattapadavītihāro sattabojjhaṅgaratanapaṭilābhassa pubbanimittaṃ,
"suvaṇṇadaṇḍā vītipatanti cāmarā"ti 2- ettha vuttacāmarukkhepo pana
sabbatitthiyanimmathanassa pubbanimittaṃ, setacchattadhāraṇaṃ
arahattavimuttivaravimalasetacchattappaṭilābhassa
@Footnote: 1 Ma.u. 14/207/173 2 khu.su. 25/694/470
Pubbanimittaṃ, sabbādisānuvilokanaṃ sabbaññutānāvaraṇañāṇappaṭilābhassa pubbanimittaṃ,
āsabhivācābhāsanaṃ pana appavattiyavaradhammacakkappavattanassa pubbanimittaṃ. Tathā ayaṃ
bhagavāpi gato. Tañcassa gamanaṃ tathaṃ ahosi avitathaṃ tesaṃyeva visesādhigamānaṃ
pubbanimittabhāvena. Tenāhu porāṇā:-
                  "muhuttajātova gavampatī yathā
                   samehi pādehi phusī vasundharaṃ
                   so vikkamī satta padāni gotamo
                   setañca chattaṃ anudhārayuṃ marū.
                   Gantvāna so satta padāni gotamo
                   disā vilokesi samā samanto
                   aṭṭhaṅgupetaṃ giramabbhudīrayi
                   sīho yathā pabbatamuddhaniṭṭhito"ti.
Evaṃ tathā gatoti tathāgato.
     Atha vā yathā purimakā bhagavanto, ayampi bhagavā nekkhammena kāmacchandaṃ
.pe. Paṭhamajjhānena nīvaraṇe .pe. Aniccānupassanāya niccasaññaṃ .pe.
Arahattamaggena sabbakilese pahāya gato evampi tathā gatoti tathāgato. (2)
     Kathaṃ tathalakkhaṇaṃ āgatoti tathāgato? paṭhavīdhātuyā kakkhaḷattalakkhaṇaṃ tathaṃ avitathaṃ
āpodhātuyā paggharaṇalakkhaṇaṃ tejodhātuyā uṇhattalakkhaṇaṃ, vāyodhātuyā
vitthambhanalakkhaṇaṃ, ākāsadhātuyā asamphuṭṭhalakkhaṇaṃ, viññāṇadhātuyā vijānanalakkhaṇaṃ.
     Rūpassa ruppanalakkhaṇaṃ, vedanāya vedayitalakkhaṇaṃ, saññāya sañjānanalakkhaṇaṃ,
saṅkhārānaṃ abhisaṅkharaṇalakkhaṇaṃ, viññāṇassa vijānanalakkhaṇaṃ.
     Vitakkassa abhiniropanalakkhaṇaṃ, vicārassa anumajjanalakkhaṇaṃ, pītiyā pharaṇalakkhaṇaṃ,
sukhassa sātalakkhaṇaṃ, cittekaggatāya avikkhepalakkhaṇaṃ, phassassa phusanalakkhaṇaṃ.
     Saddhindriyassa adhimokkhalakkhaṇaṃ, vīriyindriyassa paggahalakkhaṇaṃ,
satindriyassa upaṭṭhānalakkhaṇaṃ, samādhindriyassa avikkhepalakkhaṇaṃ, paññindriyassa
pajānanalakkhaṇaṃ.
     Saddhābalassa assaddhiye akampiyalakkhaṇaṃ, vīriyabalassa kosajje, satibalassa
muṭṭhasacce, samādhibalassa uddhacce, paññābalassa avijjāya akampiyalakkhaṇaṃ.
     Satisambojjhaṅgassa upaṭṭhānalakkhaṇaṃ, dhammavicayasambojjhaṅgassa pavicayalakkhaṇaṃ,
vīriyasamabojjhaṅgassa paggahalakkhaṇaṃ, pītisambojjhaṅgassa pharaṇalakkhaṇaṃ,
passaddhisambojajhaṅgassa upasamalakkhaṇaṃ, samādhisambojjhaṅgassa avikkhepalakkhaṇaṃ,
upekkhāsambojjhaṅgassa paṭisaṅkhānalakkhaṇaṃ.
     Sammādiṭṭhiyā dassanalakkhaṇaṃ, sammāsaṅkappassa abhiniropalakkhaṇaṃ, sammāvācāya
pariggahalakkhaṇaṃ, sammākammantassa samuṭṭhānalakkhaṇaṃ, sammāājīvassa vodānalakkhaṇaṃ,
sammāvāyāmassa paggahalakkhaṇaṃ, sammāsatiyā upaṭṭhānalakkhaṇaṃ, sammāsamādhissa
avikkhepalakkhaṇaṃ.
     Avijjāya aññāṇalakkhaṇaṃ, saṅkhārānaṃ cetanālakkhaṇaṃ, viññāṇassa vijānanalakkhaṇaṃ,
nāmassa namanalakkhaṇaṃ, rūpassa ruppanalakkhaṇaṃ, saḷāyatanassa āyatanalakkhaṇaṃ,
phassassa phusanalakkhaṇaṃ, vedanāya vedayitalakkhaṇaṃ, taṇhāya hetulakkhaṇaṃ, upādānassa
gahaṇalakkhaṇaṃ, bhavassa āyūhaṇalakkhaṇaṃ, jātiyā nibbattilakkhaṇaṃ, jarāya jīraṇalakkhaṇaṃ,
maraṇassa cutilakkhaṇaṃ.
     Dhātūnaṃ suññatālakkhaṇaṃ, āyatanānaṃ āyatanalakkhaṇaṃ, satipaṭṭhānānaṃ
upaṭṭhānalakkhaṇaṃ, sammappadhānānaṃ padahanalakkhaṇaṃ, iddhipādānaṃ ijjhanalakkhaṇaṃ,
Indriyānaṃ adhipatilakkhaṇaṃ, balānaṃ akampiyalakkhaṇaṃ, bojjhaṅgānaṃ niyyānalakkhaṇaṃ,
maggassa hetulakkhaṇaṃ.
     Saccānaṃ tathalakkhaṇaṃ, samathassa avikkhepalakkhaṇaṃ, vipassanāya anupassanālakkhaṇaṃ,
samathavipassanānaṃ ekarasalakkhaṇaṃ, yuganaddhānaṃ anativattanalakkhaṇaṃ.
     Sīlavisuddhiyā saṃvaralakkhaṇaṃ, cittavisuddhiyā avikkhepalakkhaṇaṃ, diṭṭhivisuddhiyā
dassanalakkhaṇaṃ.
     Khaye ñāṇassa samucchedalakkhaṇaṃ, anuppāde ñāṇassa passaddhilakkhaṇaṃ.
     Chandassa mūlalakkhaṇaṃ, manasikārassa samuṭṭhānalakkhaṇaṃ, phassassa samodhānalakkhaṇaṃ,
vedanāya samosaraṇalakkhaṇaṃ, samādhissa pamukhalakkhaṇaṃ, satiyā ādhipapateyyalakkhaṇaṃ, pañ
ñāya taduttarilakkhaṇaṃ, vimuttiyā sāralakkhaṇaṃ, amatogadhassa nibbānassa
pariyosānalakkhaṇaṃ, tathaṃ avitathaṃ. Etaṃ tathalakkhaṇaṃ ñāṇagatiyā āgato avirajjhitvā patto
anuppattoti tathāgato. Evaṃ tathalakkhaṇaṃ āgatoti tathāgato. (3)
     Kathaṃ tathadhamme yāthāvato abhisambuddhoti tathāgato? tathadhammā nāma
cattāri ariyasaccāni. Yathāha "cattārimāni bhikkhave tathāni avitathāni anaññathāni.
Katamāni cattāni, `idaṃ dukkhan'ti bhikkhave tathametaṃ avitathametaṃ anaññathametan"ti 1-
vitthāro. Tāni bhagavā abhisambuddhoti tathā naṃ abhisambuddhattā tathāgatoti vuccati.
Abhisambodhattho hi ettha gatasaddho.
     Apica jarāmaraṇassa jātipaccayasambhūtasamudāgataṭṭho tatho avitatho anaññatho
.pe. Saṅkhārānaṃ avijjāpaccayasambhūtasamudāgataṭṭho tatho avitatho anaññatho.
Avijjāya saṅkhārānaṃ paccayaṭṭho tatho avitatho anaññatho .pe. Jātiyā jarāmaraṇassa
@Footnote: 1 saṃ.mahā. 19/1090/375
Paccayaṭṭho tatho avitatho anaññatho. Taṃ sabbaṃ bhagavā abhisambuddho. Tasmāpi tathā
abhisambuddhattā tathāgato. Evaṃ tathadhamme yāthāvato abhisambuddhoti tathāgato. (4)
     Kathaṃ tathadassitāya tathāgato? bhagavā yaṃ sadevake loke .pe. Sadevamanussāya
aparimāṇāsu lokadhātūsu aparimāṇānaṃ sattānaṃ cakkhudvāre āpāthaṃ āgacchantaṃ
rūpārammaṇannāma atthi, taṃ sabbākārena jānāti passati. Evaṃ jānatā passatā
ca tena taṃ iṭṭhāniṭṭhādivasena vā diṭṭhasutamutaviññātesu labbhamānakapadavasena
vā "katamaṃ taṃ rūpaṃ rūpāyatanaṃ, yaṃ rūpaṃ catunnaṃ mahābhūtānaṃ upādāya vaṇṇanibhā
sanidassanaṃ sappaṭighaṃ nīlaṃ pītan"tiādinā 1- nayena anekehi nāmehi terasahi vārehi
dvipaññāsāya nayehi vibhajjamānaṃ tathameva hoti, vitathaṃ natthi. Esa nayo
sotadvārādīsupi āpāthamāgacchantesu saddādīsu. Vuttampi cetaṃ bhagavatā "yaṃ bhikkhave
sadevakassa lokassa .pe. Sadevamanussāya diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ
anuvicaritaṃ manasā, tamahaṃ jānāmi, tamahaṃ abbhaññāsiṃ, taṃ tathāgatassa viditaṃ, taṃ
tathāgato upaṭṭhāsī"ti. 2- Evaṃ tathadassitāya tathāgato. Tattha tathadassīatthe tathāgatoti
padasambhavo veditabbo. (5)
     Kathaṃ tathāvāditāya tathāgato? yaṃ rattiṃ bhagavā bodhimaṇḍe aparājitapallaṅke
nisinno catunnaṃ 3- mārānaṃ matthakaṃ madditvā anuttaraṃ sammāsambodhiṃ
abhisambuddho, yañca rattiṃ yamakasālānamantare anupādisesāya nibbānadhātuyā
parinibbāyi, etthantare pañcacattāḷīsavassaparimāṇe kāle paṭhamabodhiyāpi
majjhimabodhiyāpi pacchimabodhiyāpi yaṃ bhagavatā bhāsitaṃ suttaṃ geyyaṃ .pe. Vedallaṃ,
sabbaṃ atthato ca byañjanato ca anavajjaṃ anupavajjaṃ anūnamanadhikaṃ sabbākāraparipuṇṇaṃ
rāgamadanimmadanaṃ dosamohamadanimmadanaṃ, natthi tattha vālaggamattampi pakkhalitaṃ, sabbantaṃ
@Footnote: 1 abhi.saṃ. 34/616/188 2 aṃ.catukka. 21/24/29
@3 tiṇṇaṃ (Sī.mano.pū. 1/170/99, pa.sū. 1/12/55, su.vi. 1/7/65)
@gaṇṭhipade pana passitabbaṃ.
Ekamuddikāya lañchitaṃ viya ekanāḷikāya mitaṃ viya ekatulāya tulitaṃ viya ca
tathameva hoti. Yathāha "yañca cunda rattiṃ tathāgato anuttaraṃ sammāsambodhiṃ
abhisambujjhati, yañca rattiṃ anupādisesāya nibbānadhātuyā parinibbāyati, yañca
etasmiṃ antare bhāsati lapati niddisati, sabbantaṃ tathameva hoti, no aññathā.
Tasmā `tathāgato'ti vuccatī"ti. 1- Gadaattho hi ettha gatasaddo. Evaṃ tathāvāditāya
tathāgato.
     Apica āgadānaṃ āgado, vacananti attho. Tatho aviparīto āgado assāti
dakārassa takāraṃ katvā tathāgatoti evametasmiṃ atthe padasiddhi veditabbā. (6)
     Kathaṃ tathākāritāya tathāgato? bhagavato hi vācāya kāyo anulometi,
kāyassāpi vācā, tasmā yathāvādī tathākārī yathākārī tathāvādī ca hoti.
Evaṃbhūtassa cassa yathā vācā, kāyopi tathā gato pavattoti attho. Yathā ca
kāyo, vācāpi tathā gato pavattoti tathāgato. Tenevāha "yathāvādī bhikkhave
tathāgato tathākārī, yathākārī tathāvādī. Iti yathāvādī tathākārī, yathākārī
tathāvādī. Tasmā `tathāgatoti vuccatī"ti. Evaṃ tathākāritāya tathāgato. (7)
     Kathaṃ abhibhavanaṭṭhena tathāgato? upari bhavaggaṃ heṭṭhā avīciṃ pariyantaṃ katvā
tiriyaṃ aparimāṇāsu lokadhātūsu sabbasatte abhibhavati sīlena samādhinā paññāya
vimuttiyā vimuttiñāṇadassanena, na tassa tulā vā pamāṇaṃ vā atthi, atulo
appameyyo anuttaro rājādhirājā devānaṃ atidevo sakkānaṃ atisakko brahmānaṃ
atibrahmā. Tenāha "sadevake bhikkhave loke .pe. Sadevamanussāya tathāgato
abhibhū anabhibhūto aññadatthudaso vasavattī. Tasmā `tathāgato'ti vuccatī"ti.
@Footnote: 1 dī.pā. 11/188/117
     Tatthevaṃ padasiddhi veditabbā:- agado viya agado. Ko panesa? desanāvilāso
ceva puññussayo ca. Tena hesa mahānubhāvo bhisakko dibbāgadena sappe
viya sabbaparappavādino sadevakañca lokaṃ abhibhavati. Iti sabbalokābhibhave tatho
aviparīto desanāvilāsamayo ceva puññussayo ca agado assāti dakārassa takāraṃ
katvā tathāgatoti veditabbo. Evaṃ abhibhavaṭṭhena tathāgato. (8)
     Apica tathāya gatotipi tathāgato, tathaṃ gatotipi tathāgatoti. Gatoti avagato
atīto patto paṭipannoti attho. Tattha sakalaṃ lokaṃ tīraṇapariññāya tathāya gato
avagatoti tathāgato, lokasamudayaṃ pahānapariññāya tathāya gato atītoti tathāgato,
lokanirodhaṃ sacchikiriyāya tathāya gato pattoti tathāgato, lokanirodhagāminipaṭipadaṃ tathaṃ
gato paṭipannoti tathāgato. Tena yaṃ vuttaṃ bhagavatā "loko bhikkhave tathāgatena
abhisambuddho, lokasmā tathāgato visaṃyutto. Lokasamudayo bhikkhave tathāgatena
abhisambuddho, lokasamudayo tathāgatassa pahīno. Lokanirodho bhikkhave tathāgatena
abhisambuddho, lokanirodho tathāgatassa sacchikato. Lokanirodhagāminī paṭipadā bhikkhave
tathāgatena abhisambuddhā, lokanirodhagāminī paṭipadā tathāgatassa bhāvitā. Yaṃ bhikkhave
sadevakassa lokassa .pe. Anuvicaritaṃ manasā, sabbantaṃ tathāgatena abhisambuddhaṃ.
Tasmā `tathāgato'ti vuccatī"ti. 1- Tassa evampi attho veditabbo. Idampi ca
tathāgatassa tathāgatabhāvadīpane mukhamattameva. Sabbākārena tathāgatova tathāgatassa
tathāgatabhāvaṃ vaṇṇeyya. Yasmā pana sabbabuddhā tathāgataguṇenāpi samasamā, tasmā sabbesaṃ
vasena tathāgatānanti āha.
     Arahantānanti kilesehi ārakattā, arīnaṃ arānañca hatattā, paccayādīnaṃ
arahattā, pāpakaraṇena rahābhāvā tathāgato arahaṃ. Ārakā hi so sabbakilesehi
suvidūravidūre ṭhito maggena savāsanānaṃ kilesānaṃ pahīnattāti arahaṃ.
@Footnote: 1 aṅ.catukka. 21/23/27-8
          So tato ārakā nāma         yassa yenāsamaṅgitā
          asamaṅgī ca dosehi            nātho tenārahaṃ mato.
     Te cānena kilesārayo maggena hatāti arīnaṃ hatattāpi arahaṃ.
          Yasmā rāgādisaṅkhātā         sabbepi arayo hatā
          paññāsatthena nāthena          tasmāpi arahaṃ mato.
     Yañcetaṃ avijjābhavataṇhāmayanābhi puññādiabhisaṅkhārāraṃ jarāmaraṇanemiāsava-
samudayamayena akkhenapi vijjhitvā tibhavarathe samāyojitaṃ anādikālappavattaṃ
saṃsāracakkaṃ, tassānena bodhimaṇḍe vīriyapādehi sīlapaṭhaviyaṃ patiṭṭhāya saddhāhatthena
kammakkhayakarañāṇapharasuṃ gahetvā sabbe arā hatāti arānaṃ hatattāpi arahaṃ.
          Arā saṃsāracakkassa            hatāñāṇāsinā yato
          lokanāthena tenesa           arahanti pavuccati.
     Aggadakkhiṇeyyattā ca cīvarādipaccaye arahati pūjāvisesañca. Teneva ca
uppanne tathāgate ye keci mahesakkhā devamanussā, na te aññattha pūjaṃ
karonti. Tathā hi brahmā sahampati sinerumattena ratanadāmena tathāgataṃ pūjesi,
yathābalañca aññe devā manussā ca bimbisārakosalarājādayo. Parinibbutampi
ca bhagavantaṃ uddissa channavutikoṭidhanaṃ vissajjetvā asokamahārājā sakalajambudīpe
caturāsīti vihārasahassāni patiṭṭhāpesi, ko pana vādo aññesaṃ pūjāvisesānanti
paccayādīnaṃ arahattāpi arahaṃ.
                Pūjāvisesaṃ saha paccayehi
                yasmā ayaṃ arahati lokanātho
                atthānurūpaṃ arahanti loke
                tasmā jino arahati nāmametaṃ.
     Yathā ca loke ye keci paṇḍitamānino bālā asilokabhayena raho pāpaṃ
karonti, evamesa na kadāci karotīti pāpakaraṇe rahābhāvatopi arahaṃ.
          Yasmā natthi raho nāma     pāpakammesu tādino
          rahābhāvena tenesa       arahaṃ iti vissuto.
     Evaṃ sabbathāpi
          ārakattā hatattā ca      kilesārīna so muni
          hatasaṃsāracakkāro         paccayādīnamāraho
          na raho karoti pāpāni     arahantena pavuccatīti.
Yasmā sabbabuddhā arahattaguṇenāpi samasamā, tasmā sabbesaṃ vasena
"arahantānan"ti āha.
     Sammāsambuddhānanti sammā sāmañca sabbadhammānaṃ buddhattā sammāsambuddho.
Tathāhesa sabbadhamme sammāsambuddho, abhiññeyye dhamme abhiññeyyato buddho,
pariññeyye dhamme pariññeyyato, pahātabbe dhamme pahātabbato, sacchikātabbe
dhamme sacchikātabbato, bhāvetabbe dhamme bhāvetabbato. Tenevāha:-
           "abhiññeyyaṃ abhiññātaṃ     bhāvetabbañca bhāvitaṃ
            pahātabbaṃ pahīnamme      tasmā buddhosmi brāhmaṇā"ti. 1-
     Atha vā cakkhuṃ dukkhasaccaṃ, tassa mūlakāraṇabhāvena samuṭṭhāpikā purimataṇhā
samudayasaccaṃ, ubhinnaṃ appavatti nirodhasaccaṃ, nirodhapajānanā paṭipadā maggasaccanti
evaṃ ekekapaduddhārenāpi sabbadhamme sammā sāmañca buddho. Esa nayo
@Footnote: 1 Ma.Ma. 13/399/385, khu.su. 25/564/448
Sotaghānajivhākāyamanesu. Eteneva nayena rūpādīni cha āyatanāni,
cakkhuviññāṇādayo cha viññāṇakāyā, cakkhusamphassādayo cha phassā, cakkhusamphassajādayo
cha vedanā, rūpasaññādayo cha saññā, rūpasañcetanādayo cha cetanā, rūpataṇhādayo
cha taṇhākāyā, rūpavitakkādayo cha vitakkā, rūpavicārādayo cha vicārā,
rūpakkhandhādayo pañcakkhandhā, dasa kasiṇāni, dasa anussatiyo, uddhumātakasaññādi-
vasena dasa saññā, kesādayo dvattiṃsākārā, dvādasāyatanāni, aṭṭhārasa dhātuyo,
kāmabhavādayo nava bhavā, paṭhamādīni cattāri jhānāni, mettābhāvanādayo catasso
appamaññā, catasso arūpasamāpattiyo, paṭilomato jarāmaraṇādīhi, anulomato
avijjādīni paṭiccasamuppādaṅgāni ca yojetabbāni. Tatrāyaṃ ekapadayojanā:-
jarāmaraṇaṃ dukkhasaccaṃ, jāti samudayasaccaṃ, ubhinnaṃ nissaraṇaṃ nirodhasaccaṃ, nirodhap-
pajānanā paṭipadā maggasaccanti evaṃ ekekapaduddhārena sabbadhamme sammā sāmañca
buddho anubuddho paṭividdho. Yaṃ vā pana kiñca atthi neyyaṃ nāma, sabbassa
sammā sambuddhattā vimokkhantikañāṇavasena sammāsambuddho. Tassa pana vibhāgo
upari āvi bhavissati. Yasmā pana sabbabuddhā sammāsambuddhaguṇenāpi samasamā,
tasmā sabbesaṃ vasena "sammāsambuddhānan"ti āha.
     [38] Idāni pariyantapārisuddhiapariyantapārisuddhisīladvaye ekekameva sīlaṃ
pañcadhā bhinditvā dassetuṃ atthi sīlaṃ pariyantaṃ, atthi sīlaṃ apariyantantiādimāha.
Itaresu pana tīsu sīlesu tathāvidho bhedo natthīti. Tattha lābhapariyantanti lābhena
pariyanto bhedo etassāti lābhapariyantaṃ. Evaṃ sesānipi. Yasoti panettha
parivāro. Idhāti imasmiṃ loke. Ekaccoti eko. Lābhahetūti lābhoyeva hetu
lābhahetu, tasmā lābhahetutoti vuttaṃ hoti. Hetvatthe nissakkavacanaṃ. "lābha-
paccayā lābhakāraṇā"ti tasseva vevacanaṃ. Hetumeva hi paṭicca etaṃ phalametīti
paccayoti ca, phaluppattiṃ kārayatīti kāraṇanti ca vuccati.
     Yathāsamādinnanti yaṃ yaṃ samādinnaṃ gahitaṃ. Vītikkamatīti ajjhācarati. Evarūpānīti
evaṃsabhāvāni, vuttappakārānīti adhippāyo. Sīlānīti gahaṭṭhasīlāni vā hontu
pabbajitasīlāni vā, yesaṃ ādimhi vā ante vā ekaṃ bhinnaṃ, tāni pariyante
chinnasāṭako viya khaṇḍāni. Yesaṃ vemajjhe ekaṃ bhinnaṃ, tāni majjhe vinividdha-
sāṭako viya chiddāni. Yesaṃ paṭipāṭiyā dve vā tīṇi vā bhinnāni, tāni
piṭṭhiyā vā kucchiyā vā uṭṭhitena dīghavaṭṭādisaṇṭhānena visabhāgavaṇṇena kāḷa-
rattādīnaṃ aññatarasarīravaṇṇā gāvī viya sabalāni. Yesaṃ antarantarā ekekāni
bhinnāni, tāni antarantarā visabhāgavaṇṇabinduvicitrā gāvī viya kammāsāni.
Avisesena vā sabbānipi sattavidhena methunasaṃyogena kodhūpanāhādīhi ca pāpadhammehi
upahatattā khaṇḍāni chiddāni sabalāni kammāsānīti. Tāniyeva taṇhādāsabyato
mocetvā bhujissabhāvākaraṇena na bhujissāni. Buddhādīhi viññūhi napasatthattā
na viññuppasatthāni. Taṇhādiṭṭhīhi parāmaṭṭhattā, kenaci vā "ayaṃ te sīlesu
doso"ti parāmaṭṭhuṃ sakkuṇeyyatāya parāmaṭṭhāni. Upacārasamādhiṃ appanāsamādhiṃ vā,
atha vā maggasamādhiṃ phalasamādhiṃ vā na saṃvattayantīti asamādhisaṃvattanikāni. Na
samādhisaṃvattanikānītipi pāṭho.
     Kenaci pana "khaṇḍānīti kusalānaṃ dhammānaṃ appatiṭṭhābhūtattā, chiddānītipi
evaṃ. Sabalānīti vivaṇṇakaraṇattā, kammāsānītipi evaṃ na bhujjissānīti taṇhā-
dāsabyaṃ gatattā. Na viññuppasatthānīti kusalehi garahitattā. Parāmaṭṭhānīti taṇhāya
gahitattā. Asamādhisaṃvattanikānīti vippaṭisāravatthubhūtattā"ti evamatthaṃ vaṇṇayanti.
     Na avippaṭisāravatthukānīti vippaṭisārāvahattā avippaṭisārassa patiṭṭhā na
hontīti attho. Na pāmojjavatthukānīti avippaṭisārajāya dubbalapītiyā na
vatthubhūtāni tassā anāvahattā. Evaṃ sesesupi yojanā kātabbā. Na
pītivatthukānīti dubbalapītijāya balavapītiyā na vatthubhūtāni. Na passaddhivatthukānīti
Balavapītijāya kāyacittappassaddhiyā na vatthubhūtāni. Na sukhavatthukānīti passaddhijassa
kāyikacetasikasukhassa na vatthubhūtāni. Na samādhivatthukānīti sukhajassa samādhissa na
vatthubhūtāni. Na yathābhūtañāṇadassanavatthukānīti samādhipadaṭṭhānassa
yathābhūtañāṇadassanassa na vatthubhūtāni.
     Na ekantanibbidāyātiādīsu nakārameva āharitvā "na virāgāyā"tiādinā
nayena sesapadehipi yojetabbaṃ. Na virāgāyātiādīsu sanakārako vā pāṭho.
Tattha ekantanibbidāyāti ekantena vaṭṭe nibbindanatthāya na saṃvattantīti
sambandho. Evaṃ sesesupi yojetabbaṃ. Virāgāyāti vaṭṭe virajjanatthāya. Nirodhāyāti
vaṭṭassa nirodhanatthāya. Upasamāyāti nirodhitassa puna anuppattivasena vaṭṭassa
upasamanatthāya. Abhiññāyāti vaṭṭassa abhijānanatthāya. Sambodhāyāti
kilesaniddāviggamena vaṭṭato pabujjhanatthāya. Nibbānāyāti amatanibbānatthāya.
     Yathāsamādinnaṃ sikkhāpadaṃ vītikkamāyāti yathāsamādinnassa sikkhāpadassa
vītikkamanatthāya. Vibhattivipallāsavasena panettha upayogavacanaṃ kataṃ. Cittampi na
uppādetīti cittuppādasuddhiyā sīlassa ativisuddhabhāvadassanatthaṃ vuttaṃ, na pana
cittuppādamattena sīlaṃ bhijjati. Kiṃ so vītikkamissatīti kimatthaṃ vītikkamaṃ
karissati, neva vītikkamaṃ karissatīti attho. Akhaṇḍānītiādīni heṭṭhā vuttapaṭi-
pakkhanayena veditabbāni. Na khaṇḍānītipi pāṭho. "ekantanibbidāyā"tiādīsu ekantena
vaṭṭe nibbindanatthāyātiādinā nayena yojetabbaṃ. Ettha pana nibbidāyāti vipassanā.
Virāgāyāti maggo. Nirodhāya upasamāyāti nibbānaṃ. Abhiññāya sambodhāyāti maggo.
Nibbānāyāti nibbānameva. Ekasmiṃ ṭhāne vipassanā, dvīsu maggo, tīsu nibbānaṃ
vuttanti evaṃ avatthānakathā veditabbā. Pariyāyena pana sabbānipetāni
maggavevacanānipi nibbānavevacanānipi hontiyeva.
     [39] Idāni pariyantāpariyantavasena vijjamānappabhedaṃ dassetvā puna dhamma-
vasena jātivasena paccayavasena sampayuttavasena sīlappabhedaṃ dassetuṃ kiṃ sīlantiādimāha.
Tattha samuṭṭhāti etenāti samuṭṭhānaṃ. Paccayassetaṃ nāmaṃ. Kiṃ samuṭṭhānamassāti
kiṃsamuṭṭhānaṃ. Katinaṃ dhammānaṃ samodhānaṃ samavāyo assāti katidhammasamodhānaṃ.
     Cetanā sīlanti pāṇātipātādīni viramantassa vattapaṭipattiṃ vā pūrentassa
cetanā. Cetasikaṃ sīlanti pāṇātipātādīhi viramantassa virati. Apica cetanāsīlaṃ
nāma pāṇātipātādīni pajahantassa sattakammapathacetanā. Cetasikaṃ sīlaṃ nāma
"abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharatī"tiādinā 1- nayena vuttā
anabhijjhāabyāpādasammādiṭṭhidhammā. Saṃvaro sīlanti ettha pañcavidho veditabbo
pātimokkhasaṃvaro satisaṃvaro ñāṇasaṃvaro khantisaṃvaro vīriyasaṃvaroti. Tattha "iminā
pātimokkhasaṃvarena upeto hoti samupeto"ti 2- ayaṃ pātimokkhasaṃvaro. "rakkhati
cakkhundriyaṃ, cakkhundriye saṃvaraṃ āpajjatī"ti 3- ayaṃ satisaṃvaro.
          "yāni sotāni lokasmiṃ (ajitāti bhagavā)   sati tesaṃ nivāraṇaṃ
           sotānaṃ saṃvaraṃ brūmi                  paññāyete pidhīyare"ti 4-
     ayaṃ ñāṇasaṃvaro. Paccayappaṭisevanampi ettheva samodhānaṃ gacchati. Yo panāyaṃ
"khamo hoti sītassa uṇhassā"tiādinā 5- nayena āgato ayaṃ khantisaṃvaro nāma.
Yo cāyaṃ "uppannaṃ kāmavitakkaṃ nādhivāsetī"tiādinā 5- nayena āgato, ayaṃ
vīriyasaṃvaro nāma. Ājīvapārisuddhipi ettheva samodhānaṃ gacchati. Iti ayaṃ pañcavidhopi
saṃvaro, yā ca pāpabhīrukānaṃ kulaputtānaṃ sampattavatthuto virati, sabbametaṃ saṃvarasīlanti
veditabbaṃ. Avītikkamo sīlanti samādinnasīlassa kāyikavācasiko avītikkamo. Idaṃ
tāva kiṃ sīlanti pañhassa vissajjanaṃ.
@Footnote: 1 dī.Sī. 9/217/72 2 abhi.vi. 35/511/296
@3 dī.Sī. 9/217/70, Ma.mū. 12/295/258, aṅ.tika. 20/16/108
@4 khu.su. 25/1042/532 5 Ma.mū. 12/24,26/14-5
     Kati sīlānīti pañhassa vissajjane kusalasīlaṃ akusalasīlaṃ abyākatasīlanti
ettha yasmā loke tesaṃ tesaṃ sattānaṃ pakati sīlanti vuccati, yaṃ sandhāya
"ayaṃ sukhasīlo ayaṃ dukkhasīlo ayaṃ kalahasīlo ayaṃ maṇḍanasīlo"ti bhaṇanti. Tasmā
tena pariyāyena atthuddhāravasena akusalasīlampi vuttaṃ. Taṃ pana "sutvāna saṃvare
paññā"ti 1- vacanato idhādhippetasīlaṃ na hotīti.
     Yasmā pana cetanādibhedassa sīlassa sampayuttacittaṃ samuṭṭhānaṃ, tasmā
kusalacittasamuṭṭhānaṃ kusalasīlantiādimāha.
     Saṃvarasamodhānaṃ sīlanti saṃvarasampayuttakhandhā. Te hi saṃvarena samāgatā
missībhūtāti saṃvarasamodhānanti vuttā. Evaṃ avītikkamasamodhānaṃ sīlampi veditabbaṃ.
Tathābhāve jātacetanā samodhānaṃ sīlanti saṃvarabhāve avītikkamabhāve jātacetanā-
sampayuttakhandhā. Yasmā ca tīsupi cetesu taṃsampayuttadhammā adhippetā, tasmā
cetanāsamodhānena cetasikānampi saṅgahitattā cetasikasamodhānasīlaṃ visuṃ niddiṭṭhanti
veditabbaṃ. Heṭṭhā cetanādayo dhammā "sīlan"ti vuttā. Na kevalaṃ te eva
sīlaṃ, taṃsampayuttā dhammāpi sīlamevāti dassanatthaṃ ayaṃ tiko vuttoti veditabbo.
     [40] Idāni yasmā cetanācetasikā saṃvarāvītikkamāyeva honti na visuṃ,
tasmā saṃvarāvītikkameyeva yāva arahattamaggā sādhāraṇakkamena yojento pāṇātipātaṃ
saṃvaraṭṭhena sīlaṃ, avītikkamaṭṭhena sīlantiādimāha. Pāṇātipātā veramaṇiādayo
hi yasmā attano attano paccanīkaṃ saṃvaranti, na vītikkamanti ca, tasmā
saṃvaraṇato avītikkamanato ca saṃvaraṭṭhena sīlaṃ avītikkamanaṭṭhena sīlaṃ nāma hoti.
Tattha pāṇātipātaṃ saṃvaraṭṭhenāti pāṇātipātassa pidahanaṭṭhena sīlaṃ. Kiṃ taṃ?
Pāṇātipātā veramaṇī. Sā ca taṃ saṃvarantīyeva taṃ na vītikkamatīti avītikkamaṭṭhena
@Footnote: 1 khu.paṭi. 31/2/1
Sīlaṃ. Evameva adinnādānā veramaṇiādayo anabhijjhāabyāpādasammādiṭṭhiyo
yojetabbā.
     Pāṇātipātantiādīsu pana dasasu akusalakammapathesu pāṇassa atipāto
pāṇātipāto, pāṇavadho pāṇaghātoti vuttaṃ hoti. Pāṇoti cettha vohārato
satto, paramatthato jīvitindriyaṃ. Tasmiṃ pana pāṇe pāṇasaññino jīvitindriyu-
pacchedakaupakkamasamuṭṭhāpikā kāyavacīdvārānaṃ aññataradvārappavattā vadhakacetanā
pāṇātipāto. So guṇavirahitesu tiracchānagatādīsu pāṇesu khuddake pāṇe
appasāvajjo, mahāsarīre mahāsāvajjo. Kasmā? payogamahantatāya. Payogasamattepi
vatthumahantatāya. Guṇavantesu manussādīsu appaguṇe pāṇe appasāvajjo, mahāguṇe
mahāsāvajjo. Sarīraguṇānaṃ pana samabhāve sati kilesānaṃ upakkamānañca mudutāya
appasāvajjo, tibbatāya mahāsāvajjoti veditabbo. Tassa pañca sambhārā:-
pāṇo, pāṇasaññitā, vadhakacittaṃ, upakkamo, tena maraṇanti.
     Adinnassa ādānaṃ adinnādānaṃ, parassa haraṇaṃ, 1- theyyaṃ corikāti vuttaṃ
hoti. Tattha adinnanti parapariggahitaṃ, yattha paro yathā kāmakāritaṃ āpajjanto
adaṇḍāraho anupavajjo ca hoti, tasmiṃ pariggahite parapariggahitasaññino
tadādāyakaupakkamasamuṭṭhāpikā kāyavacīdvārānaṃ aññataradvārappavattā theyyacetanā
adinnādānaṃ. Taṃ hīne parasantake appasāvajjaṃ, paṇīte mahāsāvajjaṃ.
Kasmā? vatthupaṇītatāya. Vatthusamatte sati guṇādhikānaṃ santake vatthusmiṃ mahāsāvajjaṃ,
Taṃ taṃ guṇādhikaṃ upādāya tato tato hīnaguṇassa santake vatthusmiṃ appasāvajjaṃ.
Tassa pañca sambhārā:- parapariggahitaṃ, parapariggahitasaññitā theyyacittaṃ, upakkamo,
tena haraṇanti.
@Footnote: 1 cha.Ma. parasaṃharaṇaṃ
     Kāmesūti methunasamācāresu. Micchācāroti ekantanindito lāmakācāro.
Lakkhaṇato pana asaddhammādhippāyena kāyadvārappavattā agamanīyaṭṭhānavītikkamacetanā
kāmesu micchācāro.
     Tattha agamanīyaṭṭhānaṃ nāma purisānaṃ tāva māturakkhitā piturakkhitā
mātāpiturakkhitā bhāturakkhitā bhaginīrakkhitā ñātirakkhitā gottarakkhitā dhammarakkhitā
sārakkhā saparidaṇḍāti māturakkhitādayo dasa, dhanakkītā chandavāsinī bhogavāsinī
paṭavāsinī odapattakinī obhatacumbaṭā dāsī ca bhariyā ca, kammakārī ca bhariyā
ca, dhajāhaṭā muhuttikāti dhanakkītādayo dasāti vīsati itthiyo. Itthīsu pana
dvinnaṃ sārakkhāsaparidaṇḍānaṃ dasannañca dhanakkītādīnanti dvādasannaṃ itthīnaṃ
aññe purisā idaṃ agamanīyaṭṭhānaṃ nāma.
     So nesa micchācāro sīlādiguṇarahite agamanīyaṭṭhāne appasāvajjo,
sīlādiguṇasampanne mahāsāvajjo. Tassa cattāro sambhārā:- agamanīyavatthu, tasmiṃ
sevanacittaṃ, sevanappayogo, maggenamaggappaṭipattiadhivāsananti.
     Musāti visaṃvādanapurekkhārassa atthabhañjako vacīpayogo, kāyappayogo vā.
Visaṃvādanādhippāyena panassa paravisaṃvādakakāyavacīpayogasamuṭṭhāpikā cetanā
musāvādo. Aparo nayo:- musāti abhūtaṃ atacchaṃ vatthu. Vādoti tassa bhūtato
tacchato viññāpanaṃ. Lakkhaṇato pana atathaṃ vatthuṃ tathato paraṃ viññāpetukāmassa
tathāviññattisamuṭṭhāpikā cetanā musāvādo. So yamatthaṃ bhañjati, tassa appatāya
appasāvajjo, mahantatāya mahāsāvajjo. Apica gahaṭṭhānaṃ attano santakaṃ
adātukāmatāya natthītiādinayappavatto appasāvajjo, sakkhinā hutvā atthabhañjanatthaṃ
vutto mahāsāvajjo. Pabbajitānaṃ appakaṃ tesaṃ vā sappiṃ vā labhitvā hasādhippāyena
"ajja gāme tesaṃ nadī maññe sandatī"ti pūraṇakathānayena pavatto appasāvajjo,
Adiṭṭhaṃyeva pana diṭṭhantiādinā nayena vadantānaṃ mahāsāvajjo. Tassa cattāro
sambhārā:- atathaṃ vatthu, visaṃvādanacittaṃ, tajjo, vāyāmo, parassa tadatthavijānananti.
     Yāya vācāya yassa taṃ vācaṃ bhāsati, tassa hadaye attano piyabhāvaṃ, parassa
ca suññabhāvaṃ karoti, sā pisuṇā vācā. Yāya pana attānampi parampi pharusaṃ
karoti, yā vācā sayampi pharusā neva kaṇṇasukhā na hadayasukhā vā, ayaṃ
pharusā vācā. Yena samphaṃ palapati niratthakaṃ, so samphappalāPo. Tesaṃ mūlabhūtā
cetanāpi pisuṇāvācādināmameva labhati. Sā eva ca idha adhippetāti.
     Tattha saṃkiliṭṭhacittassa paresaṃ vā bhedāya attano piyakamyatāya vā kāyavacī-
payogasamuṭṭhāpikā cetanā pisuṇā vācā. Sā yassa bhedaṃ karoti, tassa appaguṇatāya
appasāvajjā, mahāguṇatāya mahāsāvajjā. Tassā cattāro sambhārā:-
bhinditabbo paro, "iti ime nānā bhavissantī"ti bhedapurekkhāratā vā "iti
ahaṃ piyo bhavissāmi vissāsiko"ti piyakamyatā vā, tajjo vāyāmo, tassa
tadatthavijānananti. Pare pana abhinne kammapathabhedo natthi, bhinneyeva hoti.
     Parassa mammacchedakakāyavacīpayogasamuṭṭhāpikā ekantapharusacetanā pharusā vācā.
Mammacchedakopi pana payogo cittasaṇhatāya pharusavācā na hoti. Mātāpitaro hi
kadāci puttake evampi vadanti "corā vo khaṇḍākhaṇḍikaṃ karontū"ti. Uppala-
pattampi ca nesaṃ upari patantaṃ na icchanti. Ācariyūpajjhāyā ca kadāci nissitake
evaṃ vadanti "kiṃ ime ahirikā anottappino, niddhamatha ne"ti. Atha ca nesaṃ
āgamādhigamasampattiṃ icchanti. Yathā ca cittasaṇhatāya pharusavācā na hoti,
evaṃ vacanasaṇhatāya apharusavācāpi na hoti. Na hi mārāpetukāmassa "idaṃ sukhaṃ
sayāpethā"ti vacanaṃ apharusavācā hoti, cittapharusatāya panesā pharusā vācāva.
Sā yaṃ sandhāya pavattitā, tassa appaguṇatāya appasāvajjā, mahāguṇatāya
Mahāsāvajjā. Tassā tayo sambhārā:- akkositabbo paro, kupitacittaṃ,
akkosanāti.
     Anatthaviññāpakakāyavacīpayogasamuṭṭhāpikā akusalacetanā samphappalāPo. So
āsevanamandatāya appasāvajjo, āsevanamahantatāya mahāsāvajjo. Tassa dve
sambhārā:- bhāratayuddhasītāharaṇādiniratthakathāpurekkhāratā, tathārūpikathākathanañcāti.
Pare pana taṃ kathaṃ agaṇhante kammapathabhedo natthi, parena samphappalāpe gahiteyeva
hoti.
     Abhijjhāyatīti abhijjhā, parabhaṇḍābhimukhī hutvā tanninnatāya pavattatīti
attho. Sā "aho vata idaṃ mamassā"ti evaṃ parabhaṇḍābhijjhāyanalakkhaṇā, adinnā
dānaṃ viya appasāvajjā mahāsāvajjā ca. Tassa dve sambhārā:- parabhaṇḍaṃ,
attano pariṇāmanañcāti. Parabhaṇḍavatthuke hi lobhe uppannepi na tāva
kammapathabhedo hoti, yāva "aho vata idaṃ mamassā"ti attano na pariṇāmeti.
     Hitasukhaṃ byāpādayatīti byāpādo. So paravināsāya manopadosalakkhaṇo,
pharusā vācā viya appasāvajjo mahāsāvajjo ca. Tassa dve sambhārā:-
parasatto ca, vināsacintāti. Parasattavatthuke 1- hi kodhe uppannepi na tāva
kammapathabhedo hoti, yāva "aho vatāyaṃ ucchijjeyya vinasseyyā"ti tassa vināsaṃ
na cinteti.
     Yathābhuccaggahaṇābhāvena micchā passatīti micchādiṭṭhi. Sā "natthi
dinnan"tiādinā nayena viparītadassanalakkhaṇā, samphappalāpo viya appasāvajjā
mahāsāvajjā ca, apica aniyatā appasāvajjā niyatā mahāsāvajjā. Tassā
@Footnote: 1 Sī. parasantakavatthuke
Dve sambhārā:- vatthuno gahitākāraviparītatā, yathā ca taṃ gaṇhāti, tathābhāvena
tassupaṭṭhānanti. Tattha natthikāhetukaakiriyadiṭṭhīhi eva kammapathabhedo hoti,
aññadiṭṭhīhi.
     Imesaṃ pana dasannaṃ akusalakammapathānaṃ dhammato koṭṭhāsato ārammaṇato
vedanāto mūlatoti pañcahākārehi vinicchayo veditabbo.
     Tattha dhammatoti etesu hi satta paṭipāṭiyā cetanādhammāva honti,
abhijjhādayo tato cetanāsampayuttā.
     Koṭṭhāsatoti paṭipāṭiyā satta, micchādiṭṭhi cāti ime aṭṭha kammapathā
eva honti, no mūlāni. Abhijjhābyāpādā kammapathā ceva mūlāni ca.
Abhijjhā hi mūlaṃ patvā lobho akusalamūlaṃ hoti, byāpādo doso akusalamūlaṃ.
     Ārammaṇatoti pāṇātipāto jīvitindriyārammaṇato saṅkhārārammaṇo.
Adinnādānaṃ sattārammaṇaṃ saṅkhārārammaṇaṃ vā. Micchācāro phoṭṭhabbavasena
saṅkhārārammaṇo. Sattārammaṇotipi eke. Musāvādo sattārammaṇo vā
saṅkhārārammaṇo vā. Tathā pisuṇā vācā. Pharusā vācā sattārammaṇāva
samphappalāpo diṭṭhasutamutaviññātavasena sattārammaṇo vā saṅkhārārammaṇo vā
tathā abhijjhābyāpādo sattārammaṇova micchādiṭṭhi tebhūmakadhammavasena
saṅkhārārammaṇā.
     Vedanātoti pāṇātipāto dukkhavedano hoti. Kiñcāpi hi rājāno coraṃ
disvā hasamānāpi "gacchatha bhaṇe, māretha nan"ti vadanti, sanniṭṭhāpakacetanā
pana nesaṃ dukkhasampayuttāva hoti. Adinnādānaṃ tivedanaṃ. Taṃ hi parabhaṇḍaṃ disvā
Haṭṭhatuṭṭhassa gaṇhato sukhavedanaṃ hoti, bhītatasitassa gaṇhato dukkhavedanaṃ, tathā
vipākanissandaphalāni paccavekkhantassa. Gahaṇakāle majjhattabhāve ṭhitassa pana
gaṇhato adukkhamasukhavedanaṃ hoti. Micchācāro sukhamajjhattavasena dvivedano,
sanniṭṭhāpakacitte pana majjhattavedano na hoti. Musāvādo adinnādāne vuttanayeneva
tivedano. Tathā pisuṇā vācā pharusā vācā dukkhavedanāva. Samphappalāpo
tivedano. Paresu hi sādhukāraṃ dentesu celādīni ukkhipantesu haṭṭhatuṭṭhassa
sitāharaṇabhāratayuddhādīni kathanakāle so sukhavedano hoti, paṭhamaṃ dinnavettanena
ekena pacchā āgantvā "ādito paṭṭhāya kathehī"ti vutte "niravasesaṃ yathānusandhikaṃ
pakiṇṇakakathaṃ kathessāmi nu kho, no"ti domanassitassa kathanakāle dukkhavedano
hoti, majjhattassa kathayato adukkhamasukhavedano hoti. Abhijjhā sukhamajjhattavasena
dvivedanā, tathā micchādiṭṭhi. Byāpādo dukkhavedano.
     Mūlatoti pāṇātipāto dosamohavasena dvimūlako hoti, adinnādānaṃ dosamohavasena
vā lobhamohavasena vā, micchācāro lobhamohavasena, musāvādo dosamohavasena
vā lobhamohavasena vā. Tathā pisuṇā vācā samphappalāpo ca. Pharusā vācā
dosamohavasena, abhijjhā mohavasena ekamūlā, tathā byāpādo. Micchādiṭṭhi
lobhamohavasena dvimūlāti.
                       Akusalakammapathakathā niṭṭhitā.
                          ------------
     Pāṇātipātādīhi pana viratiyo, anabhijjhāabyāpādasammādiṭṭhiyo cāti ime
dasa kusalakammapathā nāma. Pāṇātipātādīhi etāya viramanti, sayaṃ vā
viramati, viramaṇamattameva vā etanti virati. Yā pāṇātipātādīhi viramantassa
Kusalacittasampayuttā virati, sā pabhedato tividhā hoti sampattavirati samādānavirati
samucchedaviratīti. Tattha asamādinnasikkhāpadānaṃ attano jātivayabāhusaccādīni
paccavekkhitvā "ayuttaṃ amhākaṃ evarūpaṃ kātun"ti sampattavatthuṃ avītikkamantānaṃ
uppajjamānā virati sampattavirati nāma. Samādinnasikkhāpadānaṃ pana sikkhāpada-
samādāne ca tatuttari ca attano jīvitampi pariccajitvā vatthuṃ avītikkamantānaṃ
uppajjamānā virati samādānavirati nāma. Ariyamaggasampayuttā pana virati
samucchedavirati nāma, yasmā uppattito pabhuti ariyapuggalānaṃ "pāṇaṃ
ghātessāmā"tiādicittampi na uppajjatīti.
     Idāni akusalakammapathānaṃ viya imesaṃ kusalakammapathānaṃ dhammato koṭṭhāsato
ārammaṇato vedanāto mūlatoti pañcahākārehi vinicchayo veditabbo.
     Tattha dhammatoti etesupi paṭipāṭiyā satta cetanāpi vaṭṭanti viratiyopi
ante tayo cetanāsampayuttāva.
     Koṭṭhāsatoti paṭipāṭiyā satta kammapathā eva, no mūlāni, ante tayo
kammapathā ceva mūlāni ca. Anabhijjhā hi mūlaṃ patvā alobho kusalamūlaṃ hoti,
abyāpādo adoso kusalamūlaṃ, sammādiṭṭhi amoho kusalamūlaṃ.
     Ārammaṇatoti pāṇātipātādīnaṃ ārammaṇāneva etesaṃ ārammaṇāni.
Vītikkamitabbatoyeva hi veramaṇī nāma hoti. Yathā pana nibbānārammaṇo ariyamaggo
kilese pajahati, evaṃ jīvitindriyādiārammaṇāpete kammapathā pāṇātipātādīni
dussīlyāni pajahantīti.
     Vedanātoti sabbe sukhavedanā vā honti majjhattavedanā vā. Kusalaṃ patvā
hi dukkhā vedanā nāma natthi.
     Mūlatoti paṭipāṭiyā satta ñāṇasampayuttacittena viramantassa alobhaadosaamohavasena
timūlā honti, ñāṇavippayuttacittena viramantassa alobhādosavasena dvimūlā.
Anabhijjhā ñāṇasampayuttacittena viramantassa adosāmohavasena dvimūlā,
ñāṇavippayuttacittena viramantassa adosavasena ekamūlā. Alobho pana attanāva attano
mūlaṃ na hoti. Abyāpādepi eseva nayo. Sammādiṭṭhi alobhādosavasena dvimūlāvāti.
                       Kusalakammapathakathā niṭṭhitā.
                           -----------
     [41] Evaṃ dasakusalakammapathavasena sīlaṃ dassetvā idāni nekkhammādīnaṃ
arahattamaggapariyosānānaṃ sattattiṃsadhammānaṃ vasena dassetuṃ nekkhammena
kāmacchandaṃ saṃvaraṭṭhena sīlaṃ avītikkamaṭṭhena sīlantiādimāha. Tattha yasmā
nekkhammena kāmacchandaṃ saṃvarati na vītikkamati, tasmā nekkhammaṃ sīlanti adhippāyo.
Paccattatthe vā karaṇavacanaṃ nekkhammanti attho. Esa nayo sesesu. Pāḷiyaṃ pana
nekkhammaabyāpāde dassetvā heṭṭhā vuttanayattā sesaṃ saṅkhipitvā ante
arahattamaggoyeva dassito.
     Evaṃ saṃvaraavītikkamavasena sīlaṃ dassetvā idāni tesaṃyeva dvinnaṃ
pabhedadassanatthaṃ pañca sīlāni pāṇātipātassa pahānaṃ sīlantiādimāha. Ettha ca
pāṇātipātassa pahānaṃ sīlaṃ, pāṇātipātā veramaṇī sīlaṃ, pāṇātipātassa
paṭipakkhacetanā sīlaṃ, pāṇātipātassa saṃvaro sīlaṃ, pāṇātipātassa avītikkamo
sīlanti yojanā kātabbā. Pahānanti ca koci dhammo nāma natthi aññatra
vuttappakārānaṃ pāṇātipātādīnaṃ anuppādamattato. Yasmā pana taṃ taṃ
pahānaṃ tassa tassa kusalassa dhammassa patiṭṭhānaṭṭhena upadhāraṇaṃ hoti,
Vippakiṇṇasabhāvākaraṇena ca samodhānaṃ, tasmā pubbe vutteneva upadhāraṇa-
samodhānasaṅkhātena sīlanaṭṭhana sīlanti vuttaṃ. Itare cattāro dhammā tato
veramaṇivasena tassa tassa saṃvaravasena tadubhayasampayuttacetanāvasena taṃ taṃ
avītikkamantassa avītikkamavasena ca cetaso pavattisambhāvaṃ sandhāya vuttā.
     Atha vā pahānampi dhammato atthiyeva. Kathaṃ. Pahīyate anena pāṇātipātādip-
paṭipakkho, pajahati vā taṃ paṭipakkhanti pahānaṃ. Kintaṃ? sabbepi kusalā khandhā.
Aññe pana ācariyā "nekkhammādīsupi `veramaṇī sīlan'ti vacanamattaṃ gahetvā sabba-
kusalesupi niyatayevāpanakabhūtā virati nāma atthī"ti vadanti, na tathā idhāti. Evamimehi
pahānādīhi pañcahi padehi visesetvā pariyantāpariyantasīladvaye apariyantasīlameva
vuttaṃ. Tasmā evaṃ hi evarūpāni sīlāni cittassa avippaṭisārāya saṃvattanti
.pe. Sacchikātabbaṃ sacchikaronto sikkhatīti vuttaṃ.
     Tattha avippaṭisārāya saṃvattantīti "saṃvaro avippaṭisāratthāyā"ti 1- ca
"avippaṭisāratthāni kho ānanda kusalāni sīlāni avippaṭisārānisaṃsānī"ti 2- ca
vacanato avipaṭisāratthāya saṃvattanti "vippaṭisāro pāmojjatthāyā"ti 3- ca "yonisomana
sikaroto pāmojjaṃ jāyatī"ti 3- ca vacanato pāmojjāya saṃvattanti "pāmujjaṃ pī
tatthāyā"ti 1- ca "pamuditassa pīti jāyatī"ti 1- ca vacanato pītiyā saṃvattanti. "pīti
passaddhatthāyā"ti 1- ca "pītimanassa kāyo passambhatī"ti 4- ca vacanato passaddhiyā
saṃvattanti "passaddhi sukhatthāyā"ti ca "passaddhakāyo sukhaṃ vedetī"ti ca vacanato
somanassāya saṃvattanti. Cetasikaṃ sukhaṃ hi somanassanti vuccati. Āsevanāyāti
bhusā sevanā āsevanā. Kassa āsevanā? anantaraṃ somanassavacanena sukhassa
vuttattā sukhaṃ siddhaṃ. "sukhino cittaṃ samādhiyatī"ti ca vacanato tena sukhena samādhi
@Footnote: 1 vi.pa. 8/366/344 2 ka 24/1/1,258 3 khu.paṭi. 31/73/89
@4 dī.Sī. 9/466/204 dī.pā. 3/322/214, saṃ.mahā. 19/376, aṃ. pañcaka. 22/26/23
Siddho hoti. Evaṃ siddhassa samādhissa āsevanā. Tassa samādhissa āsevanāya
saṃvattanti, paguṇabalavabhāvāya saṃvattantīti attho. Bhāvanāyāti tasseva samādhissa
vuddhiyā. Bahulīkammāyāti tasseva samādhissa punappunaṃ kiriyāya. Avippaṭisārādip-
pavattiyā mūlakāraṇaṃ hutvā samādhissa saddhindriyādialaṅkārasādhanena alaṅkārāya
saṃvattanti. Avippaṭisārādikassa samādhisambhārassa sādhanena parikkhārāya
saṃvattanti "ye ca kho ime 1- pabbajitena jīvitaparikkhārā samudānetabbā"tiādīsu 2-
viya hi ettha sambhārattho parikkhārasaddo. "ratho setaparikkhāro, jhānakkho
cakkavīriyo"tiādīsu 3- pana alaṅkārattho. "sattahi nagaraparikkhārehi suparikkhataṃ
hotī"tiādīsu  4- parivārattho. Idha pana alaṅkāraparivārānaṃ visuṃ āgatattā
sambhāratthoti vuttaṃ. Sambhārattho ca paccayatthoti. Mūlakāraṇabhāveneva samādhi-
sampayuttaphassādidhammasampattisādhanena. Parivārāya saṃvattanti 1- samādhissa vipassanāya
ca padaṭṭhānabhāvapāpanena vasībhāvapāpanena ca paripuṇṇabhāvasādhanato pāripūriyā
saṃvattanti.
     Evaṃ sīlūparissaye sabbākāraparipūraṃ samādhiṃ dassetvā idāni "samāhitena
cittena yathābhūtaṃ pajānāti passati, yathābhūtaṃ jānaṃ passaṃ nibbindati, nibbindaṃ
virajjati, virāgā vimuccatī"ti 5- vacanato sīlamūlakāni samādhipadaṭṭhānāni yathābhūtañāṇa-
dassanādīni dassento ekantanibbidāyātiādimāha. Nibbidāya hi dassitāya
tassā padaṭṭhānabhūtaṃ yathābhūtañāṇadassanaṃ dassitameva hoti. Tasmiṃ hi asiddhe
nibbidā na sijjhatīti. Tāni pana vuttatthāneva. Yathābhūtañāṇadassanaṃ panettha
sappaccayanāmarūpapariggaho.
@Footnote: 1 Ma. ye kecime 2 Ma.mū. 12/192/163 3 saṃ.mahā. 19/4/5
@4 aṅ.sattaka. 23/64/107 (syā) 5 dī.pā. 11/359/272, khu.paṭi. 31/73/89
     Evaṃ amatamahānibbānapariyosānaṃ sīlappayojanaṃ dassetvā idāni tassa sīlassa
adhisīlasikkhābhāvaṃ taṃmūlakā ca adhicittaadhipaññāsikkhā dassetukāmo evarūpānaṃ
sīlānaṃ saṃvarapārisuddhi adhisīlantiādimāha. Tattha saṃvaroyeva. Pārisuddhi saṃvara-
pārisuddhi. Evarūpānaṃ apariyantabhūtānaṃ vivaṭṭanissitānaṃ sīlānaṃ saṃvarapārisuddhi
vivaṭṭanissitattā sesasīlato adhikasīlanti vuccati. Saṃvarapārisuddhiyā ṭhitaṃ cittanta
edisāya sīlasaṃvarapārisuddhiyā patiṭṭhitaṃ cittaṃ suṭṭhu avippaṭisārādīnaṃ āvahaṇato
na vikkhepaṃ gacchati, samādhismiṃ patiṭṭhātīti attho. Avikkhepoyeva pārisuddhi
avikkhepapārisuddhi. So sabbamalavirahito nibbedhabhāgiyo samādhi sesasamādhito adhikattā
adhicittanti vuccati. Cittasīsena hettha samādhi niddiṭṭho. Saṃvarapārisuddhiṃ sammā
passatīti parisuddhiṃ sīlasaṃvaraṃ ñātapariññāvasena tīraṇapariññāvasena ca sammā passati,
evameva avikkhepapārisuddhisaṅkhātaṃ pārisuddhaṃ samādhiṃ sammā passati. Evaṃ passato
cassa dassanasaṅkhātā pārisuddhi dassanapārisuddhi. Sāyeva sesapaññāya adhikattā
adhipaññāti vuccati. Yo tatthāti yo tattha saṃvaraavikkhepadassanesu. Saṃvaraṭṭhoti
saṃvarabhāvo. Evameva avikkhepaṭṭhadassanaṭṭhā ca veditabbā. Adhisīlameva sikkhā
adhisīlasikkhā. Evaṃ itarāpi veditabbā.
     Evaṃ tisso sikkhāyo dassetvā idāni tāsaṃ pāripūrikkamaṃ dassetuṃ imā
tisso sikkhāyo āvajjanto sikkhatītiādimāha. Tassattho:- paccekaṃ paripūretuṃ
āvajjantopi sikkhati nāma, āvajjitvā "ayaṃ nāma sikkhā"ti jānantopi sikkhati
nāma, jānitvā punappunaṃ passantopi sikkhati nāma, passitvā yathādiṭṭhaṃ
paccavekkhantopi sikkhati nāma, paccavekkhitvā tattheva cittaṃ acalaṃ katvā
patiṭṭhapentopi sikkhati nāma, taṃ taṃ sikkhāsampayuttasaddhāvīriyasatisamādhipaññāhi
sakasakakiccaṃ karontopi sikkhāti nāma, abhiññeyyābhijānanakālepi taṃ taṃ kiccaṃ
karonto tissopi sikkhāyo sikkhāti nāmāti. Puna pañcasīlānītiādīni
vuttatthāneva.
Arahattamaggena sabbe kilesanantiādīsu pana arahantānaṃ suṭṭhu vippaṭisārādi-
abhāvato āsevanādibhāvato ca tāni padāni yujjanteva. Ekantanibbidāyātiādīni
pana satipaṭṭhānasammappadhānāni viya maggakkhaṇeyeva yojetabbāni.
     [42] Saṃvarapārisuddhiṃ sammā passati, avikkhepapārisuddhiṃ sammā passatīti
idaṃ pana vacanadvayaṃ phalasamāpattatthāya vipassanāvasena yojetabbaṃ, dutiyavacanaṃ pana
nirodhasamāpattatthāya vipassanāvasenāpi yujjati. Āvajjanto sikkhatītiādīsu pañcasu
vacanesu arahato sikkhitabbābhāvepi asekkhasīlakkhandhādisabhāvato "sikkhātī"ti vuttanti
veditabbaṃ. Saddhāya adhimuccanto sikkhatītiādīni pana maggakkhaṇaṃyeva sandhāya
vuttāni. Aññānipi upacāravipassanāmaggavasena vuttāni vacanāni yathāyogaṃ
yojetabbānīti.
                    Sīlamayañāṇaniddesavaṇṇanā niṭṭhitā.
                          -------------



             The Pali Atthakatha in Roman Book 47 page 217-247. http://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=4865              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=47&A=4865              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=31&i=86              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=31&A=951              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=31&A=1200              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=31&A=1200              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]