ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 47 : PALI ROMAN Paṭisaṃ.A.1 (saddhamma.1)

                        Pahātabbaniddesavaṇṇanā
     [23] Pahātabbaniddese asmimānoti rūpādīsu pañcasu upādānakkhandhesu
asmīti māno. Tasmiṃ hi pahīne arahattaṃ pattaṃ hoti. Rūparāgādīsu vijjamānesupi
sesāni avatvā asmimānasseva vacanaṃ diṭṭhipatirūpakattena tassa oḷārikattāti
veditabbaṃ. Avijjāti suttantapariyāyena dukkhādīsu catūsu ṭhānesu aññāṇaṃ.
Abhidhammapariyāyena pubbantādīhi saddhiṃ aṭṭhasu. Vuttaṃ hetaṃ:-
            "tattha katamā avijjā, dukkhe aññāṇaṃ, dukkhasamudaye aññāṇaṃ,
        dukkhanirodhe aññāṇaṃ, dukkhanirodhagāminiyā paṭipadāya aññāṇaṃ,
        pubbante aññāṇaṃ, aparante aññāṇaṃ, pubbantāparante aññāṇaṃ,
        idappaccayatāpaṭiccasamuppannesu dhammesu aññāṇan"ti. 1-
        Bhavataṇhāti kāmabhavādīsu bhavesu patthanā. Yathāha:-
            "tattha katamā bhavataṇhā, yo bhavesu bhavacchando bhavarāgo
        bhavanandī bhavataṇhā bhavasineho bhavapariḷāho bhavamucchā
        bhavajjhosānan"ti. 2-
@Footnote: 1 abhi.saṅ. 34/1106/259 2 abhi.vi. 35/894
     Tisso taṇhāti kāmataṇhā bhavataṇhā vibhavataṇhā. Tāsaṃ abhidhamme evaṃ
niddeso kato:- tattha katamā bhavataṇhā, bhavadiṭṭhisahagato rāgo .pe. Cittassa
sārāgo, ayaṃ vuccati bhavataṇhā. Tattha katamā vibhavataṇhā, ucchedadiṭṭhisahagato
rāgo .pe. Cittassa sārāgo, ayaṃ vuccati vibhavataṇhā. Avasesā taṇhā
kāmataṇhā. Tattha katamā kāmataṇhā, kāmadhātupaṭisaṃyutto rāgo .pe. Cittassa
sārāgo. Ayaṃ vuccati kāmataṇhā. Tattha katamā bhavataṇhā, rūpadhātupaṭisaṃyutto
rāgo .pe. Tattha katamā vibhavataṇhā, ucchedadiṭṭhisahagato rāgo .pe. 1-
     Aṭṭhakathāyaṃ pana "pañcakāmaguṇiko rāgo kāmataṇhā, rūpārūpabhavesu rāgo
jhānanikantisassatadiṭṭhisahagato rāgo bhavavasena patthanā bhavataṇhā, ucchedadiṭṭhi-
sahagato rāgo vibhavataṇhā"ti vuttaṃ. Ayaṃ dasuttarasuttapariyāyena yojanā. Saṅgīti-
pariyāyena pana abhidhammapariyāyena ca "aparāpi tisso taṇhā kāmataṇhā rūpataṇhā
arūpataṇhā. Aparāpi tisso taṇhā rūpataṇhā arūpataṇhā nirodhataṇhā"ti 2- vuttā
taṇhāpi ettha yujjanti. Tāsu pañca kāmadhāturūpadhātuarūpadhātupaṭisaṃyuttā, antimā
ucchedadiṭṭhisahagatā.
     Cattāro oghāti kāmogho bhavogho diṭṭhogho avijjogho. Yassa saṃvijjanti,
taṃ vaṭṭasmiṃ ohananti osīdāpentīti oghā. Balavakilesā ete. Kāmaguṇasaṅkhāte
kāme ogho kāmogho. Kāmataṇhāyetaṃ nāmaṃ. Rūpārūpasaṅkhāte kammato ca upapattito
ca duvidhepi bhave ogho bhavogho. Bhavataṇhāyetaṃ nāmaṃ. Diṭṭhi eva ogho diṭṭhogho.
"sassato loko"tiādikāya diṭṭhiyā etaṃ nāmaṃ. Avijjā eva ogho avijjogho.
Dukkhādīsu aññāṇassetaṃ nāmaṃ.
     Pañca nīvaraṇānīti kāmacchandanīvaraṇaṃ byāpādanīvaraṇaṃ thinamiddhanīvaraṇaṃ uddhacca-
kukkuccanīvaraṇaṃ vicikicchānīvaraṇaṃ. Cittaṃ nīvaranti pariyonandhantīti nīvaraṇāni.
@Footnote: 1 abhi.vi. 35/916/446  2 dī.pā. 11/305/194, abhi.vi. 35/917-8/447
Kāmīyantīti kāmā. Pañca kāmaguṇā. Kāmesu chando kāmacchando. Kāmayatīti
vā kāmo, kāmo eva chando, na kattukamyatāchando na dhammacchandoti kāmacchando.
Kāmataṇhāyetaṃ byāpajjati tena cittaṃ pūtibhāvaṃ gacchati, byāpādayati vā vinayācāra-
rūpasampattihitasukhānīti byāpādo. Dosassetaṃ nāmaṃ. Thinanatā thinaṃ, middhanatā
middhaṃ, anussāhasaṃhananatā asattivighāto cāti attho. Cittassa anussāho thinaṃ,
cetasikānaṃ akammaññatā middhaṃ, thinañca middhañca thinamiddha. Uddhatassa bhāvo
uddhaccaṃ, avūpasamoti attho. Vikkhepassetaṃ nāmaṃ. Kucchitaṃ kataṃ kukataṃ, kukatassa
bhāvo kukkuccaṃ, garahitakiriyabhāvoti attho. Pacchānutāpassetaṃ nāmaṃ. Vigatā
cikicchāti vicikicchā, vigatapaññāti attho. Sabhāvaṃ vā vicinanto etāya kicchati
kilamatīti vicikicchā. Buddhādīsu saṃsayassetaṃ nāmaṃ. Kāmacchando eva nīvaraṇaṃ
kāmacchandanīvaraṇaṃ. Evaṃ sesesupi.
     Cha dhammā, chaddhammāti vā pāṭho. Cha taṇhākāyāti rūpataṇhā saddataṇhā
gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā. Rūpe taṇhā rūpataṇhā.
Sā eva kāmataṇhādibhedena anekabhedattā rāsaṭṭhena kāyoti vuttā. Evaṃ sesesupi.
     Satta anusayāti kāmarāgānusayo paṭighānusayo mānānusayo diṭṭhānusayo
vicikicchānusayo bhavarāgānusayo avijjānusayo. Appahīnaṭṭhena anusentīti anusayā.
Kāmesu rāgo kāmarāgo, kāmo eva vā rāgoti kāmarāgo. Ārammaṇasmiṃ
paṭihaññatīti paṭighaṃ. Ayāthāvadassanaṭṭhena diṭṭhi. Seyyādivasena maññatīti māno.
Bhavesu rāgo bhavarāgo. Thāmagato kāmarāgo kāmarāgānusayo. Evaṃ sesesupi.
     Aṭṭha micchattāti micchādiṭṭhi micchāsaṅkappo micchāvācā micchākammanto
micchāājīvo micchāvāyāmo micchāsati micchāsamādhi. "hitasukhāvahā me bhavissantī"ti
evaṃ āsīsitāpi 1- tathāabhāvato asubhādīsuyeva subhantiādiviparītappavattito ca
@Footnote: 1 Sī. āsīsatopi
Micchāsabhāvāti micchattā. Micchā passati, micchā vā etāya passantīti micchā-
diṭṭhi. Atha vā viparītā diṭṭhīti micchādiṭṭhi, ayāthāvadiṭṭhīti vā micchādiṭṭhi,
virajjhitvā gahaṇato vā vitathā diṭṭhādiṭṭhi, anatthāvahattā paṇḍitehi kucchitā
diṭṭhīti vā micchādiṭṭhi. Micchāsaṅkappādīsupi eseva nayo. Micchādiṭṭhīti sassa-
tucchedābhiniveso. Micchāsaṅkappoti kāmavitakkāditividho vitakko. Micchāvācāti
musāvādādicatubbidhā cetanā. Micchākammantoti pāṇātipātāditividhā cetanā. Micchā-
ājīvoti micchājīvapayogasamuṭṭhāpikā cetanā. Micchāvāyāmoti akusalacittasampayuttaṃ
vīriyaṃ. Micchāsatīti satipaṭipakkhabhūto akusalacittuppādo. Micchāsamādhīti
akusalasamādhi.
     Nava taṇhāmūlakāti 1- taṇhaṃ paṭicca pariyesanā, pariyesanaṃ paṭicca lābho,
lābhaṃ paṭicca vinicchayo, vinicchayaṃ paṭicca chandarāgo, chandarāgaṃ paṭicca ajjhosānaṃ,
ajjhosānaṃ paṭicca pariggaho, pariggahaṃ paṭicca macchariyaṃ, macchariyaṃ paṭicca ārakkho,
ārakkhādhikaraṇaṃ daṇḍādānasatthādānakalahaviggahavivādatuvaṃtuvaṃpesuññamusāvādā aneke
pāpakā akusalā dhammā sambhavanti. 1- Ime nava taṇhāmūlakā dhammā. Taṇhā
mūlaṃ etesanti taṇhāmūlakā. Pariyesanādayo akusalā eva. Taṇhaṃ paṭiccāti taṇhaṃ
nissāya. Pariyesanāti rūpādiārammaṇapariyesanā. Sā hi taṇhāya sati hoti. Lābhoti
rūpādiārammaṇapaṭilābho, so hi pariyesanāya sati hoti. Vinicchayo pana ñāṇa-
taṇhādiṭṭhivitakkavasena catubbidho. Tattha "sukhavinicchayaṃ jaññā, sukhavinicchayaṃ ñatvā
ajjhattaṃ sukhamanuyuñjeyyā"ti 2- ayaṃ ñāṇavinicchayo. "vinicchayoti dve vinicchayā
taṇhāvinicchayo diṭṭhivinicchayo cā"ti 3- evaṃ āgatāni aṭṭhasatataṇhāvicaritāni
taṇhāvinicchayo. Dvāsaṭṭhi diṭṭhiyo diṭṭhivinicchayo. "../../bdpicture/chando kho devānaminda
vitakkanidāno"ti 4- imasmiṃ pana sutte idha vinicchayoti vutto vitakkoyeva āgato.
@Footnote: 1-1 dī.mahā. 10/103/52, dī.pā. 11/359/273 2 Ma.u. 14/323/296
@3 khu.mahā. 29/470/319 (syā) 4 dī.mahā. 10/358/237
Lābhaṃ labhitvā hi iṭṭhāniṭṭhaṃ sundarāsundarañca vitakkeneva vinicchināti "ettakaṃ
me rūpārammaṇatthāya bhavissati, ettakaṃ saddādiārammaṇatthāya, ettakaṃ mayhaṃ
bhavissati, ettakaṃ parassa, ettakaṃ paribhuñjissāmi, ettakaṃ nidahissāmī"ti. Tena
vuttaṃ "lābhaṃ paṭicca vinicchayo"ti. Chandarāgoti evaṃ akusalavitakkena vitakkite
vatthusmiṃ dubbalarāgo ca balavarāgo  ca uppajjati. Chandoti ettha dubbala-
rāgassādhivacanaṃ, rāgoti balavarāgassa. Ajjhosānanti ahaṃ mamāti balavasanniṭṭhānaṃ.
Pariggahoti taṇhādiṭṭhivasena pariggahakaraṇaṃ. Macchariyanti parehi sādhāraṇabhāvassa
asahanatā. Tenevassa porāṇā evaṃ vacanatthaṃ vadanti "idaṃ acchariyaṃ mayhameva
hotu, mā aññassa acchariyaṃ hotūti pavattattā macchariyanti vuccatī"ti. Ārakkhoti
dvārapidahanamañjūsagopanādivasena suṭṭhu rakkhaṇaṃ. Adhikarotīti adhikaraṇaṃ. Kāraṇassetaṃ
nāmaṃ. Ārakkhādhikaraṇanti bhāvanapuṃsakaṃ, ārakkhahetūti attho. Daṇḍādānādīsu
paranisedhanatthaṃ daṇḍassa ādānaṃ daṇḍādānaṃ. Ekatodhārādino satthassa ādānaṃ
satthādānaṃ. Kāyakalahopi vācākalahopi kalaho. Purimo purimo virodho viggaho.
Pacchimo pacchimo vivādo. Tuvaṃtuvanti agāravavasena tuvaṃtuvaṃvacanaṃ.
     Dasa micchattāti micchādiṭṭhi .pe. Micchāsamādhi micchāñāṇaṃ micchāvimutti.
Tattha micchāñāṇanti pāpakiriyāsu upāyacintāvasena pāpaṃ katvā kataṃ 1- mayāti
paccavekkhaṇākārena ca uppanno moho. Micchāvimuttīti avimuttasseva sato
vimuttisaññitā.
     [24] Idāni anekabhedena pahānena pahātabbe dassetuṃ dve
pahānānītiādi āraddhaṃ. Pahānesu hi viññātesu tena tena pahātabbā dhammā
suviññeyyā honti. Pañcasu pahānesu lokikāni ca dve pahānāni appayogaṃ
nissaraṇappahānañca ṭhapetvā sappayogāneva dve lokuttarapahānāni paṭhamaṃ
@Footnote: 1 cha.Ma. sukataṃ
Vuttāni. Sammā ucchijjanti etena kilesāti samucchedo, pahīyanti etena
kilesāti pahānaṃ, samucchedasaṅkhātaṃ pahānaṃ, na sesappahānanti samucchedappahānaṃ.
Kilesānaṃ paṭippassaddhattā paṭippassaddhi, pahīnattā pahānaṃ, paṭippassaddhisaṅkhātaṃ
pahānaṃ paṭippassaddhippahānaṃ. Lokaṃ uttaratīti lokuttaro. Nibbānasaṅkhātaṃ khayaṃ
gacchatīti khayagāmī, khayagāmī ca so maggo cāti khayagāmimaggo, taṃ bhāvayato so maggo
samucchedappahānanti attho. Tathā phalakkhaṇe lokuttaraphalameva paṭippassaddhippahānaṃ.
     Kāmānametaṃ nissaraṇantiādīsu kāmato rūpato saṅkhatato nissaranti etenāti
nissaraṇaṃ, tehi vā nissaṭattā 1- nissaraṇaṃ. Asubhajjhānaṃ. Kāmehi nikkhantattā
nekkhammaṃ. Anāgāmimaggo vā. Asubhajjhānaṃ hi vikkhambhanato kāmānaṃ nissaraṇaṃ,
taṃ jhānaṃ pādakaṃ katvā uppāditaanāgāmimaggo pana samucchedato sabbaso kāmānaṃ
accantanissaraṇaṃ. Ruppatīti rūpaṃ, na rūpaṃ arūpaṃ mittapaṭipakkhā amittā viya,
lobhādipaṭipakkhā alobhādayo viya ca rūpapaṭipakkhoti attho. Phalavasena vā
natthettha rūpanti arūpaṃ, arūpameva āruppaṃ. Arūpajjhānāni. Tāni rūpānaṃ
nissaraṇaṃ nāma. Arūpehipi arahattamaggo puna uppattinivāraṇato sabbaso rūpānaṃ
nissaraṇaṃ nāma. Bhūtanti jātaṃ. Saṅkhatanti paccayehi saṅgamma kataṃ.
Paṭiccasamuppannanti te te paccaye paṭicca sammā saha ca uppannaṃ. Paṭhamena
sañjātattadīpanena aniccatā, dutiyena aniccassāpi sato paccayānubhāvadīpanena
parāyattatā, tatiyena parāyattassāpi sato paccayānaṃ abyāpārattadīpanena evaṃ
dhammatā dīpitā hoti. Nirodhoti nibbānaṃ. Nibbānañhi āgamma dukkhaṃ nirujjhatīti
nirodhoti vuccati. So eva ca sabbasaṅkhatato nissaṭattā tassa saṅkhatassa nissaraṇaṃ
nāma. Aṭṭhakathāyaṃ pana:-
@Footnote: 1 Sī.,Ma. nissaraṇattā
            "nirodho tassa nissaraṇanti idha arahattaphalaṃ nirodhoti adhippetaṃ.
        Arahattaphalena hi nibbāne diṭṭhe puna āyatiṃ sabbasaṅkhārā na
        hontīti arahattasaṅkhātassa nirodhassa paccayattā nirodhoti vuttan"ti
        vuttaṃ.
     Nekkhammaṃ paṭiladdhassātiādīsu asubhajjhānassa nissaraṇatte vikkhambhanap-
pahānena, anāgāmimaggassa nissaraṇatte samucchedappahānena kāmā pahīnā ceva
honti pariccattā ca. Arūpajjhānānaṃ nissaraṇatte ca arahattamaggassa nissaraṇatte
ca evameva rūpā yojetabbā. Rūpesu hi chandarāgappahānena rūpānaṃ samucchedo
hoti. Rūpāti cettha liṅgavipallāso kato. Nibbānassa nissaraṇatte nissaraṇap-
pahānena, arahattaphalassa nissaraṇatte paṭippassaddhippahānena saṅkhārā pahīnā
ceva honti pariccattā ca. Nibbānassa ca nissaraṇatte ārammaṇakaraṇavasena
paṭilābho veditabbo.
     Dukkhasaccantiādīsu pariññāpaṭivedhantiādi bhāvanapuṃsakavacanaṃ. Pariññāya
paṭivedho pariññāpaṭivedho. Taṃ pariññāpaṭivedhaṃ. Esa nayo sesesupi. Pajahātīti
tathā tathā paṭivijjhanto pahātabbe kilese pajahatīti attho gahetabbo. Lokiya-
lokuttaresupi chandarāgappahānena vā tāni pajahatīti attho. Pajahatītipi pāṭho.
Yathā nāvā apubbaṃ acarimaṃ ekakkhaṇe cattāri kiccāni karoti, orimaṃ tīraṃ
pajahati, sotaṃ chindati, bhaṇḍaṃ vahati, pārimaṃ tīraṃ appeti, evamevaṃ maggañāṇaṃ
apubbaṃ acarimaṃ ekakkhaṇe cattāri saccāni abhisameti, dukkhaṃ pariññābhisamayena
abhisameti, samudayaṃ pahānābhisamayena abhisameti, maggaṃ bhāvanābhisamayena abhisameti,
nirodhaṃ sacchikiriyābhisamayena abhisameti. Kiṃ vuttaṃ hoti? "nirodhaṃ ārammaṇaṃ katvā
cattāri saccāni pāpuṇāti passati paṭivijjhatī"ti 1- vuttattā ekakkhaṇepi visuṃ
visuṃ viya pahānāni vuttānīti veditabbāni.
@Footnote: 1 visuddhi. 3/344-5 (syā)
     Pañcasu pahānesu yaṃ sasevāle udake pakkhittena ghaṭena sevālassa viya
tena tena lokiyasamādhinā nīvaraṇādīnaṃ paccanīkadhammānaṃ vikkhambhanaṃ dūrīkaraṇaṃ, idaṃ
vikkhambhanappahānaṃ nāma. Vikkhambhanappahānañca nīvaraṇānaṃ paṭhamaṃ jhānaṃ bhāvayatoti
nīvaraṇānaṃyeva pahānaṃ 1- pākaṭattā vuttanti veditabbaṃ. Nīvaraṇāni hi jhānassa
pubbabhāgepi pacchābhāgepi na sahasā cittaṃ ajjhottharanti, ajjhotthaṭesu ca tesu
jhānaṃ parihāyati, vitakkādayo pana dutiyajjhānādito pubbe pacchā ca appaṭipakkhā
hutvā pavattanti. Tasmā nīvaraṇānaṃ vikkhambhanaṃ sākaṭaṃ. Yaṃ pana rattibhāge
samujjalitena padīpena andhakārassa viya tena tena vipassanāya avayavabhūtena
jhānaṅgena paṭipakkhavaseneva tassa tassa ca pahātabbadhammassa pahānaṃ, idaṃ
tadaṅgappahānaṃ nāma. Tadaṅgappahānañca diṭṭhigatānaṃ nibbedhabhāgiyaṃ samādhiṃ
bhāvayatoti diṭṭhigatānaṃyeva pahānaṃ oḷārikavasena vuttanti veditabbaṃ. Diṭṭhigataṃ
hi oḷārikaṃ. Niccasaññādayo sukhumā. Tattha diṭṭhigatānanti diṭṭhiyeva diṭṭhigataṃ
"gūthagataṃ muttagatan"tiādīni 2- viya. Gantabbābhāvato 3- ca diṭṭhiyā gatamatta-
mevetantipi diṭṭhigataṃ, dvāsaṭṭhidiṭṭhīsu antogadhattā diṭṭhīsu gatantipi
diṭṭhigataṃ. Bahuvacanena tesaṃ diṭṭhigatānaṃ. Nibbedhabhāgiyaṃ samādhinti
vipassanāsampayuttaṃ samādhiṃ. Yaṃ pana asanivicakkābhihatassa rukkhassa viya ariyamaggañāṇena
saṃyojanānaṃ dhammānaṃ yathā na puna pavattati, evaṃ pahānaṃ, idaṃ samucchedappahānaṃ nāma.
Nirodho nibbānanti nirodhasaṅkhātaṃ nibbānaṃ.
     Evaṃ pahānavasena pahātabbe dhamme dassetvā idāni sarūpeneva puna
pahātabbe dhamme dassetuṃ sabbaṃ bhikkhave pahātabbantiādimāha. Tattha
cakkhādīni chandarāgappahānena pahātabbāni. Rūpaṃ passanto pajahātītiādīsu rūpaṃ
aniccādito passanto pahātabbe kilese pajahāti. Cakkhuṃ .pe. Jarāmaṇaṃ .pe.
@Footnote: 1 Ma. pahānassa 2 aṅ.navaka. 23/215 (syā) 3 Sī.,ka. gantabbabhāvato
Amatogadhaṃ nibbānanti peyyāladvaye anaññātaññassāmītindriyaṃ "passanto
pajahātī"tiādīsu tesu lokuttaresu anaññātaññassāmītindriyaṃ passanto
udikkhanto apekkhamāno icchamāno vipassanākkhaṇesu pahātabbe kilese pajahātīti
taṃtaṃdhammānurūpena yojetabbaṃ.
                     Pahātabbaniddesavaṇṇanā niṭṭhitā.
                          ------------



             The Pali Atthakatha in Roman Book 47 page 127-135. http://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=2836              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=47&A=2836              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=31&i=64              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=31&A=515              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=31&A=729              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=31&A=729              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]