ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 47 : PALI ROMAN Paṭisaṃ.A.1 (saddhamma.1)

     [11] Pariggahaṭṭhādīni ekattiṃsa vissajjanāni ariyamaggakkhaṇavasena niddiṭṭhāni.
Ariyamaggasampayuttā hi dhammā ādito pabhuti uppādanatthaṃ pariggayhanate
iti pariggahā, tesaṃ sabhāvo pariggahaṭṭho. Tesaṃyeva aññamaññaparivārabhāvena
parivāraṭṭho. Bhāvanāpāripūrivasena paripūraṭṭho 1-. Tesaṃyeva samādhivasena ekārammaṇa-
pariggahamapekkhitvā ekaggaṭṭho. Nānārammaṇavikkhepābhāvamapekkhitvā avikkhepaṭṭho.
Vīriyavasena paggahaṭṭho. Samādhivasena udakena nhānīyacuṇṇānaṃ viya avippakiṇṇatā
avisāraṭṭho. Samādhiyogena alulitattā anāvilaṭṭho. Avikampitattā aniñjanaṭṭho.
Ekattupaṭṭhānavasenāti samādhiyogena ca ekārammaṇe bhusaṃ patiṭṭhānavasena ca.
Ṭhitaṭṭhoti ārammaṇe niccalabhāvena patiṭṭhitaṭṭho. Tassa nibbānārammaṇassa
@Footnote: 1 Sī. paripūriṭṭho
Ālambanabhāvena ārammaṇaṭṭho. Tattheva nikāmacārabhāvena gocaraṭṭho.
Nissaraṇapahānabhāvena nibbānassa pahānaṭṭho. Kilesapariccāgavasena ariyamaggassa
pariccāgaṭṭho. Ubhato vuṭṭhānavasena vuṭṭhānaṭṭho. Nimittapavattehi nivattanavasena
nivattanaṭṭho. Nibbutattā santaṭṭho. Atappakattā uttamattā ca paṇītaṭṭho. Kilesehi
vimuttattā, ārammaṇe ca adhimuttattā vimuttaṭṭho. Āsavānaṃ avisayabhāvena
parisuddhattā anāsavaṭṭhe. Kilesakantārasaṃsārakantārātikkamanena taraṇaṭṭho.
Saṅkhāranimittābhāvena animittaṭṭho. Taṇhāpaṇidhiabhāvena appaṇihitaṭṭho. Atta-
sārābhāvena suññataṭṭho. Vimuttirasena ekarasatāya, samathavipassanānaṃ ekarasatāya
vā ekarasaṭṭho. Samathavipassanānaṃ aññamaññaṃ anativattanaṭṭho. Tesaṃyeva yuganaddhaṭṭho.
Ariyamaggassa saṅkhārato niggamanena niyyānaṭṭho. Nibbānasampāpanena hetuṭṭho.
Nibbānapaccakkhakaraṇena dassanaṭṭho. Adhipatibhāvena adhipateyyaṭṭhoti.
     [12] Samathādīni cattāri vissajjanāni samathavipassanāvasena niddiṭṭhāni.
Aniccādivasena anu anu passanato anupassanaṭṭho. Yuganaddhassa samathavipassanā-
dvayassa ekarasabhāvena anativattanaṭṭhoti sikkhādīni nava vissajjanāni ariya-
maggassa ādimajjhapariyosānavasena niddiṭṭhāni. Sikkhitabbattā sikkhā. Tassā
samādātabbato samādānaṭṭho. Sīle patiṭṭhāya kammaṭṭhānavasena gahitassa
ārammaṇassa bhāvanāpavattiṭṭhānattā gocaraṭṭho. Samathakāle vipassanākāle vā
kosajjavasena līnassa cittassa dhammavicayavīriyapītisambojjhaṅgabhāvanāvasena ussāpanaṭṭho
paggahaṭṭho. Uddhaccavasena uddhatassa cittassa passaddhisamādhiupekkhāsambojjhaṅga-
bhāvanāvasena sannisīdāpanaṭṭho niggahaṭṭho. Ubho visuddhānanti ubhato
visuddhānaṃ. Līnuddhatapakkhato nivāretvā visuddhānaṃ cittānanti attho. Majjhimabhāve
ṭhitānaṃ santativasena pavattamānānaṃ cittānaṃ vasena bahuvacanaṃ katanti veditabbaṃ.
Ussāhanasannisīdāpanesu sabyāpārābhāvo ajjhupekkhanaṭṭho. Samappavattassa
cittassa vasena bhāvanā visesādhigamaṭṭho. Ariyamaggapātubhāvavasena uttari-
paṭivedhaṭṭho. Ariyamaggasiddhacatusaccapaṭivedhavasena saccābhisamayaṭṭho. Phalasamāpattivasena
nirodhe patiṭṭhāpakaṭṭho. Sā hi taṃsamaṅgipuggalaṃ nirodhasaṅkhāte nibbāne patiṭṭhāpeti.
     Saddhindriyādīni pañca vissajjanāni indriyaṭṭhavasena vuttāni.
Adhimokkhaṭṭhoti adhimuccanaṭṭho. Upaṭṭhānaṭṭhoti ārammaṇaṃ upecca patiṭṭhānaṭṭho.
Dassanaṭṭhoti sabhāvapekkhanaṭṭho. Saddhābalādīni pañca vissajjanāni balaṭṭhavasena
niddiṭṭhāni. Akampiyaṭṭhena saddhāva balanti saddhābalaṃ. Assaddhiyeti assaddhiyena.
Assaddhiyanti ca saddhāpaṭipakkhabhūto cittuppādo. Akampiyaṭṭhoti akampitabbaṭṭho,
kampetuṃ na sakkāti attho. Kosajjeti kusītabhāvasaṅkhātena thinamiddhena.
Pamādeti satipaṭipakkhena cittuppādena. Uddhacceti avūpasamasaṅkhātena uddhaccena.
Avijjāyāti mohena. Satisambojjhaṅgādīni satta vissajjanāni bojjhaṅgavasena
niddiṭṭhāni. Bujjhanakassa aṅgo bojjhaṅgo. Pasattho sundaro ca bojjhaṅgo
sambojjhaṅgo, satiyeva sambojjhaṅgo satisambojjhaṅgo. Dhamme vicinātīti
dhammavicayo. Paññāyetaṃ nāmaṃ. Pavicayaṭṭhoti vicāraṭṭho. Pīnayatīti pīti. Pharaṇaṭṭhoti
vissaraṇaṭṭho. Passambhanaṃ passaddhi. Upasamaṭṭhoti niddarathaṭṭho. Upapattito
ikkhatīti upekkhā, samaṃ pekkhati apakkhapatitāva hutvā pekkhatīti attho. Sā idha
tatramajjhattupekkhā, bojjhaṅgupekkhātipi tassā nāmaṃ. Samavāhitalakkhaṇattā
paṭisaṅkhānaṭṭho.
     Sammādiṭṭhādīni aṭṭha vissajjanāni maggavasena niddiṭṭhāni. Sammā passati,
sammā vā tāya passanti, pasatthā sundarā vā diṭṭhīti sammādiṭṭhi. Tassā
sammādiṭṭhiyā. Sammā saṅkappeti, sammā vā tena saṅkappenti, pasattho sundaro
Vā saṅkappoti sammāsaṅkapPo. Abhiropanaṭṭhoti cittassa ārammaṇāropanaṭṭho.
Ārammaṇābhiniropanaṭṭhotipi pāṭho. Sammā vadati, sammā vā tāya vadanti, pasatthā
vā sundarā vā vācāti sammāvācā. Micchāvācāviratiyā etaṃ nāmaṃ. Pariggahaṭṭhoti
catubbidhavacīsaṃvarapariggahaṭṭho. Sammā karoti, sammā vā tena karonti, pasatthaṃ sundaraṃ
vā kammanti sammākammaṃ, sammākammameva sammākammanto. Micchākammantaviratiyā
etaṃ nāmaṃ. Samuṭṭhānaṭṭhoti tividhakāyasaṃvarasamuṭṭhānaṭṭho. Sammāājīvoti sammā
ājīvati, sammā vā tena ājīvanti, pasattho sundaro vā ājīvoti sammāājīvo.
Micchājīvaviratiyā etaṃ nāmaṃ. Vodānaṭṭhoti parisuddhaṭṭho. Sammā vāyamati, sammā
vā tena vāyamanti, pasattho sundaro vā vāyāmoti sammāvāyāmo. Sammā
sarati, sammā vā tāya saranti, pasatthā sundarā vā satīti sammāsati. Sammā
samādhiyati, sammā vā tena samādhiyanti, pasattho sundaro vā samādhīti sammāsamādhi.
     [13] Indriyādīni dasa vissajjanāni rāsikatvā anupubbapaṭipāṭivasena
niddiṭṭhāni. Adhipateyyaṭṭhoti indaṭṭhakaraṇavasena adhipatiattho. Akampiyaṭṭhoti
paṭipakkhehi kampetuṃ asakkuṇeyyaṭṭho. Niyyānaṭṭhoti lokiyalokuttarānampi
paṭipakkhato niggamanaṭṭho. Hetuṭṭhoti micchādiṭṭhādīnaṃ pahānāya sammādiṭṭhādayo
hetūti vā sabbepi sammādiṭṭhādayo nibbānasampāpakahetūti vā hetuṭṭho.
Satipaṭṭhānesu ārammaṇesu okkhanditvā pakkhanditvā upaṭṭhānato upaṭṭhānaṃ,
satiyeva upaṭṭhānaṃ satipaṭṭhānaṃ. Kāyavedanācittadhammesu panassā asubhadukkhā-
niccānattākāragahaṇavasena subhasukhaniccattasaññāpahānakiccasādhanavasena ca pavattito
catudhā bhedo hoti. Etāni pubbabhāge nānācittesu labbhanti, maggakkhaṇe pana
ekāyeva sati cattāri nāmāni labhati. Sammappadhānesu padahanti etenāti padhānaṃ,
sobhanaṃ padhānaṃ sammappadhānaṃ, sammā vā padahanti etenāti sammappadhānaṃ, sobhanaṃ
vā taṃ kilesavirūpattavirahato padhānaṃ ca hitasukhanipphādakattena seṭṭhabhāvāvahanato
Padhānabhāvakaraṇato vā sammappadhānaṃ. Vīriyassetaṃ adhivacanaṃ. Uppannānuppannānaṃ
anuppannuppannānañca akusalakusalānaṃ dhammānaṃ pahānānuppattiuppādaṭhitikiccasādhana-
vasena pavattito panassa catudhā bhedo hoti. Etānipi pubbabhāge nānācittesu
labbhanti, maggakkhaṇe pana ekameva vīriyaṃ cattāri nāmāni labhati. Padahanaṭṭhoti
ussāhanaṭṭho. Padhānaṭṭhotipi pāṭho, soyevattho.
     Iddhipādānanti ettha chandavīriyacittavīmaṃsāsu ekeko ijjhatīti iddhi,
samijjhati nippajjatīti attho. Ijjhanti vā etāya sattā iddhā vuddhā ukkaṃsagatā
hontīti iddhi paṭhamenatthena iddhi eva pādo iddhipādo, iddhikoṭṭhāsoti attho.
Dutiyenatthena iddhiyā pādoti iddhipādo. Pādoti patiṭṭhā, adhigamupāyoti
attho. Tena hi yasmā uparūpari visesasaṅkhātaṃ iddhiṃ pajjanti pāpuṇanti, tasmā
pādoti vuccati. Ete chandādayo pubbabhāge. Adhipativasena nānācittesu labbhanti,
maggakkhaṇe pana saheva labbhanti. Ijjhanaṭṭhoti nipphajjanaṭṭho patiṭṭhānaṭṭho.
Saccānanti catunnaṃ ariyasaccānaṃ. Tathaṭṭhoti yathāsabhāvaṭṭho.  imāni aṭṭha
vissajjanāni lokiyalokuttaramissakāni. Payogānanti 1- catunnaṃ ariyamaggapayogānaṃ.
Paṭippassaddhaṭṭhoti catunnaṃ ariyaphalānaṃ paṭippassaddhaṭṭho. Maggapayogo hi phalakkhaṇe
paṭippassaddho hoti niṭṭhitakiccattā. Maggapayogānaṃ phalodayena paṭippassaddhabhāvo
vā. Phalānaṃ sacchikiriyaṭṭhoti ariyaphalānaṃ paccavekkhaṇavasena paccakkhakaraṇaṭṭho.
Ārammaṇasacchikiriyā vuttā hoti, phalakkhaṇe paṭilābhasacchikiriyā vā. Vitakkādīni
pañca vissajjanāni jhānaṅgavasena niddiṭṭhāni. Vitakkanaṃ vitakko, ūhaṇanti vuttaṃ
hoti. Vicaraṇaṃ vicāro, anusañcaraṇanti vuttaṃ hoti. Upavicāraṭṭhoti anumajjanaṭṭho.
Abhisandanaṭṭhoti temanaṭṭho samādhivasena cittassa ekaggaṭṭho.
@Footnote: 1 Sī. yogānanti, pāḷiyaṃ pana "maggānan"ti dissati
     Āvajjanādīni pañcadasa vissajjanāni pakiṇṇakavasena niddiṭṭhāni. Pañcadvāra-
manodvāresu bhavaṅgārammaṇato aññārammaṇe cittasantānaṃ namentānaṃ dvinnaṃ
cittānaṃ āvajjanaṭṭho. Viññāṇassa vijānanaṭṭho. Paññāya pajānanaṭṭho. Saññāya
sañjānanaṭṭho. Samādhissa ekodaṭṭho. Dutiyajjhānasmiṃ hi samādhi eko udetīti eko-
dīti vuccati. Vitakkavicārehi anajjhāruḷhattā aggo seṭṭho hutvā uppajjatīti
attho. Seṭṭhopi hi loke ekoti vuccati. Vitakkavicāravirahito vā eko asahāyo
hutvā udetītipi vaṭṭati. Sabbopi vā kusalasamādhi nīvaraṇādīnaṃ uddhaccasseva vā
paṭipakkhattā tehi anajjhāruḷhoti aggo hutvā udetīti vā tehi virahitoti
asahāyo hutvā udetīti vā ekodīti vā yujjati. Abhiññāya ñātaṭṭhoti
ñātapariññāya sabhāvajānanaṭṭho. Pariññāya tīraṇaṭṭhoti tīraṇapariññāya
aniccādito upaparikkhaṇaṭṭho. Pahānassa pariccāgaṭṭhoti pahānapariññāya
paṭipakkhapajahanaṭṭho. Samappavattāya bhāvanāya ekarasaṭṭho. Phassanaṭṭhoti phusanaṭṭho
vindanaṭṭho. Pīḷābhāravahanādinā khandhaṭṭho. Suññādinā dhātuṭṭho sakasaka-
mariyādāyatanādinā āyatanaṭṭho. Paccayehi saṅgamma katavasena saṅkhataṭṭho.
Tabbiparītena asaṅkhataṭṭho.
     [14] Cittaṭṭhādīni pañcadasa vissajjanāni cittasambandhena niddiṭṭhāni.
Cittaṭṭhoti ettha ārammaṇaṃ cintetīti cittaṃ, vijānātīti attho. Yaṃ panettha javanaṃ
hoti, taṃ javanavīthivasena attano santānaṃ cinotītipi cittaṃ, yaṃ vipākaṃ hoti, taṃ
kammakilesehi citantipi cittaṃ, sabbampi yathānurūpaṃ cittatāya cittaṃ, cittakaraṇatāya
cittaṃ, yaṃ vaṭṭassa paccayo hoti, taṃ saṃsāradukkhaṃ cinotītipi cittaṃ. Evaṃ
ārammaṇe cittatādito cittaṭṭho. Cittuppādane phaluppādane vā nāssa antaramatthīti
anantaraṃ anantarassa bhāvo ānantariyaṃ, cittassa ānantariyaṃ cittānantariyaṃ, so
cittānantariyaṭṭho, arahato cuticittaṃ vajjetvā yassa kassaci samanantaraniruddhassa
Cittassa anantaracittuppādane samatthabhāvo maggacittassa anantaraṃ phaluppādane
samatthabhāvoti adhippāyo. Cittassa vuṭṭhānaṭṭhoti gotrabhucittassa nimittato,
maggacittassa nimittapavattato 1- vuṭṭhānaṭṭho. Cittassa vivaṭṭanaṭṭhoti tasseva
cittadvayassa yathāvuttato vuṭṭhitassa nibbāne vivaṭṭanaṭṭho. Cittassa
hetuṭṭhoti  cittassa hetupaccayabhūtānaṃ navannaṃ hetūnaṃ hetuṭṭho. Cittassa
paccayaṭṭhoti cittassa vatthārammaṇādīnaṃ anekesaṃ paccayānaṃ paccayaṭṭho. Cittassa
vatthuṭṭhoti cittassa vatthubhūtānaṃ cakkhusotaghānajivhākāyahadayavatthūnaṃ vatthuṭṭho.
Cittassa bhūmaṭṭhoti cittassa uppattidesavasena kāmāvacarādibhūmiattho. Cittassa
ārammaṇaṭṭhoti rūpādiārammaṇaṭṭho. Paricitassārammaṇassa sañcaraṇaṭṭhānaṭṭhena
gocaraṭṭho. Upari vuttaviññāṇacariyāvasena cariyaṭṭho. Atha vā payogasamudācāraṭṭho
cariyaṭṭho. Cittassa gamanābhāvepi dūrasantikārammaṇaggahaṇavasena gataṭṭho.
Abhinīhāraṭṭhoti gahitārammaṇato aññārammaṇamanasikāratthaṃ cittassa abhinīharaṇaṭṭho.
Cittassa niyyānaṭṭhoti maggacittassa vaṭṭato niyyānaṭṭho. "nekkhammaṃ paṭiladdhassa
kāmacchandado cittaṃ nissaṭaṃ hotī"tiādinā 2- nayena cittassa nissaraṇaṭṭho.
     [15] Ekattādīni dvācattāḷīsa vissajjanāni ekattasambandhena
niddiṭṭhāni. Ekatteti ekārammaṇekatte, ekārammaṇeti attho. Paṭhamajjhānavasena
pakkhandanaṭṭho. Dutiyajjhānavasena pasīdanaṭṭho. Tatiyajjhānavasena santiṭṭhanaṭṭho.
Catutthajjhānavasena muccanaṭṭho. Paccavekkhaṇavasena etaṃ santanti passanaṭṭho.
Yānīkatatthādayo pañca samādhissa vasībhāvavisesā. Yānīkataṭṭhoti yuttayānasadisakataṭṭho.
Vatthukataṭṭhoti patiṭṭhaṭṭhena vatthu viya kataṭṭho. Anuṭṭhitaṭṭhoti paccupatiṭṭhitaṭṭho.
Paricitaṭṭhoti samantato citaṭṭho. Susamāraddhaṭṭhoti suṭṭhu samāraddhaṭṭho, sukataṭṭhoti
attho. Āvajjanasamāpajjanaadhiṭṭhānavuṭṭhānapaccavekkhaṇavasitāvasena vā paṭipāṭiyā
@Footnote: 1 Sī. nimittapavattito 2 khu.paṭi. 31/24,191/28,223
Pañca padāni yojetabbāni. Kasiṇādiārammaṇabhāvanāya sikhāppattakāle citta-
cetasikānaṃ pariggahaparivāraparipūraṭṭho. Tesaṃyeva sammā samāhitattā ekārammaṇe
samosaraṇena samodhānaṭṭho. Tesaṃyeva balappattiyā ārammaṇaṃ abhibhavitvā patiṭṭhāna-
vasena adhiṭṭhānaṭṭho. Samathassa vipassanāya vā ādito, ādarena vā sevanavasena
āsevanaṭṭho. Vaḍḍhanavasena bhāvanaṭṭho. Punappunaṃ karaṇavasena bahulīkammaṭṭho.
Bahulīkatassa suṭṭhu samuṭṭhitavasena susamuggataṭṭho. Susamuggatassa paccanīkehi suṭṭhu
vimuttivasena ārammaṇe ca suṭṭhu adhimuttivasena suvimuttaṭṭho.
     Bujjhanaṭṭhādīni cattāri padāni bojjhaṅgavasena vuttāni. Sotāpattimagga-
bojjhaṅgānaṃ bujjhanaṭṭho. Sakadāgāmimaggabojjhaṅgānaṃ anubujjhanaṭṭho.
Anāgāmimaggabojjhaṅgānaṃ paṭibujjhanaṭṭho. Arahattamaggabojjhaṅgānaṃ sambujjhanaṭṭho.
Vipassanābojjhaṅgānaṃ vā bujjhanaṭṭho. Dassanamaggabojjhaṅgānaṃ anubujjhanaṭṭho.
Bhāvanāmaggabojjhaṅgānaṃ paṭibujjhanaṭṭho. Phalabojjhaṅgānaṃ sambujjhanaṭṭho. Yathā-
vuttanayeneva bojjhaṅgānaṃ tassa tassa puggalassa bodhanādikaraṇena bodhanaṭṭhādayo
cattāro atthā veditabbā. Yathāvuttānaṃyeva bojjhaṅgānaṃ bujjhanaṭṭhena "bodho"ti
laddhanāmassa puggalassa pakkhe bhavattā bodhipakkhiyā nāma. Tesaṃ yathāvuttānaṃyeva
bodhipakkhiyaṭṭhādayo cattāro atthā veditabbā. Vipassanāpaññāvasena jotanaṭṭho.
Kamato catumaggapaññāvasena ujjotanānujjotanapaṭijjotanasañjotanaṭṭho. Kamato
catumaggapaññāvasena vā jotanaṭṭhādayo, phalapaññāvasena sañjotanaṭṭho veditabbo.
     [16] Patāpanaṭṭhādīni 1- aṭṭhārasa vissajjanāni ariyamaggavasena niddiṭṭhāni.
Ariyamaggo hi yassuppajjati, taṃ patāpeti pabhāveti virocāpetīti patāno, tassa
patāpanaṭṭho. Tasseva atipabhassarabhāvena sayaṃ virocanaṭṭho. Kilesānaṃ visosanena
santāpanaṭṭho. Amalanibbānārammaṇattā amalaṭṭho. Sampayuttamalābhāvena vimalaṭṭho.
@Footnote: 1 Sī. pakāsanaṭṭhādīni
Ārammaṇakaraṇamalābhāvena nimmalaṭṭho. Atha vā sotāpattimaggassa amalaṭṭho.
Sakadāgāmianāgāmimaggānaṃ vimalaṭṭho. Arahattamaggassa nimmalaṭṭho. Atha vā
sāvakamaggassa amalaṭṭho. Paccekabuddhamaggassa vimalaṭṭho. Sammāsambuddhamaggassa
nimmalaṭṭho. Kilesavisamābhāvena samaṭṭho. "sammā mānābhisamayā"tiādīsu 1- viya
kilesappahānaṭṭhena samayaṭṭho. Vikkhambhanatadaṅgasamucchedapaṭippassaddhinissaraṇasaṅkhātesu
pañcasu vivekesu samucchedavivekattā vivekaṭṭho, vinābhāvaṭṭho. Nissaraṇaviveke
nibbāne caraṇato vivekacariyaṭṭho. Pañcasu virāgesu samucchedavirāgattā virāgaṭṭho,
virajjanaṭṭho. Nissaraṇavirāge nibbāne caraṇato virāgacariyaṭṭho. Pañcasu
nirodhesu samucchedanirodhattā nirodhaṭṭho. Dukkhanirodhe nibbāne caraṇato
nirodhacariyaṭṭho. Pariccāgapakkhandanavossaggattā vossaggaṭṭho. Ariyamaggo hi
samucchedavasena kilesappahānato pariccāgavossaggo, ārammaṇakaraṇavasena nibbāna-
pakkhandanavossaggo pakkhandanavossaggo ca. Vipassanā pana tadaṅgavasena kilesap-
pahānato pariccāgavossaggo, tanninnabhāvena nibbānapakkhandanato pakkhandana-
vossaggo, na so idha adhippeto. Vossaggabhāvena caraṇato vossaggacariyaṭṭho.
Pañcasu vimuttīsu samucchedavimuttattā vimuttaṭṭho. Nissaraṇavimuttiyaṃ caraṇato
vimutticariyaṭṭho.
     Chandavīriyacittavīmaṃsāsaṅkhātesu catūsu iddhipādesu ekekaiddhipādavasena dasa dasa
katvā caturiddhipādavasena chandaṭṭhādīni cattāḷīsa vissajjanāni niddiṭṭhāni.
Kattukammayataṭṭho chandaṭṭho. Chandaṃ sīsaṃ katvā bhāvanārambhakāle mūlaṭṭho.
Sahajātānaṃ patiṭṭhābhāvena pādaṭṭho. Padaṭṭhoti vā pāṭho. Iddhipādattā adhipati-
bhāvane padhānaṭṭho. Payogakāle ijjhanaṭṭho. Saddhāsampayogena adhimokkhaṭṭho.
Vīriyasampayogena paggahaṭṭho. Satisampayogena upaṭṭhānaṭṭho. Samādhisampayogena
@Footnote: 1 Ma.mū. 12/28/16, aṅ.tika. 20/33, aṅ.pañcaka. 22/200/274 (syā)
Avikkhepaṭṭho. Paññāsampayogena dassanaṭṭho. Paggahaṭṭho vīriyaṭṭho. Vīriyaṃ sīsaṃ
katvā bhāvanārambhakāle mūlaṭṭho. Sayaṃ vīriyattā paggahaṭṭho. Cintanaṭṭhādiko
cittaṭṭho. Cittaṃ sīsaṃ katvā bhāvanārambhakāle mūlaṭṭho. Upaparikkhanaṭṭho vīmaṃsaṭṭho.
Vīmaṃsaṃ sīsaṃ katvā bhāvanārambhakāle mūlaṭṭho. Sayaṃ vīmaṃsattā dassanaṭṭho.
     [17] Dukkhassa pīḷanaṭṭhotiādīni soḷasa vissajjanāni saccānaṃ tathalakkhaṇa-
vasena niddiṭṭhāni. Dukkhadassaneneva pīḷanaṭṭho. Dukkhāyūhanasamudayadassanena
saṅkhataṭṭho. Sabbakilesasantāpaharasusītalamaggadassanena santāpaṭṭho. Avipariṇāmadhamma-
nirodhadassanena vipariṇāmaṭṭho. Samudayadassaneneva āyūhanaṭṭho. Samudayāyūhita-
dukkhadassanena nidānaṭṭho. Visaññogabhūtanirodhadassanena saññogaṭṭho. Niyyānabhūta-
maggadassanena palibodhaṭṭho. Nirodhadassaneneva nissaraṇaṭṭho. Avivekabhūtasamudaya-
dassanena vivekaṭṭho. Saṅkhatabhūtamaggadassanena asaṅkhataṭṭho. Visabhūtadassanena amataṭṭho.
Maggadassanena niyyānaṭṭho. Nibbānapattiyā ahetubhūtasamudayadassanena hetuṭṭho.
Sududdasanirodhadassanena dassanaṭṭho. Kapaṇajanasadisadukkhadassanena uḷārakusalasadiso
ādhipateyyaṭṭho pātubhavatīti. Evaṃ taṃtaṃsaccadassanena tadaññasaccadassanena ca ekekassa
saccassa cattāro cattāro lakkhaṇaṭṭhā vuttā.
     Tathaṭṭhādīni dvādasa vissajjanāni sabbadhammasaṅgāhakadvādasapadavasena
niddiṭṭhāni. Tathaṭṭhoti yathāsabhāvaṭṭho. Anattaṭṭhoti attavirahitaṭṭho. Saccaṭṭhoti
avisaṃvādanaṭṭho. Paṭivedhaṭṭhoti paṭivijjhitabbaṭṭho. Abhijānanaṭṭhoti abhijātitabbaṭṭho.
Parijānanaṭṭhoti ñātatīraṇapariññāya parijānitabbaṭṭho. Dhammaṭṭhoti sabhāva-
dhāraṇādiattho. Dhātuṭṭhoti suññādiattho. Ñātaṭṭhoti jānituṃ sakkuṇeyyaṭṭho.
Sacchikiriyaṭṭhoti sacchikātabbaṭṭho. Phassanaṭṭhoti ñāṇena phusitabbaṭṭho.
Abhisamayaṭṭhoti paccavekkhaṇañāṇena abhisammāgantabbaṭṭho, ñāṇena paṭilabhitabbaṭṭho
vā. Paṭilābhopi hi "atthābhisamayā dhīro"tiādīsu 1- viya abhisamayoti vuctati.
@Footnote: 1 saṃ.sa. 15/129/106
     [18] Nekkhammādīni satta vissajjanāni upacārajjhānavasena niddiṭṭhāni.
Nekkhammanti kāmacchandassa paṭipakkho alobho. Ālokasaññāti thinamiddhassa paṭipakkhe
ālokanimitte saññā. Avikkhepoti uddhaccassa paṭipakkho samādhi. Dhammavavatthānanti
vicikicchāya paṭipakkhaṃ ñāṇaṃ. Ñāṇanti avijjāya paṭipakkhaṃ ñāṇaṃ. Pāmojjanti
aratipaṭipakkhā pīti. Paṭhamajjhānādīni aṭṭha vissajjanāni rūpārūpasamāpattivasena
niddiṭṭhāni. Heṭṭhā pana rūpasamāpattianantaraṃ rūpajjhānasambandhena cattāro
brahmavihārā niddiṭṭhā.
     Aniccānupassanādīni lokuttaramaggassa pubbabhāge aṭṭhārasamahāvipassanāvasena
niddiṭṭhāni. Heṭṭhā pana rūpādīhi yojanūpagā satta anupassanā eva vuttā,
idha pana sabbāpi vuttā. Kalāpasammasanaudayabbayānupassanā kasmā na vuttāti
ce? tāsaṃ dvinnaṃ vasena aniccānupassanādīnaṃ sijjhanato imāsu vuttāsu tā
dvepi vuttāva honti, aniccānupassanādīhi vā vinā tāsaṃ dvinnaṃ appavattito
imāsu vuttāsu tā dvepi vuttāva honti. Khayānupassanāti paccuppannānaṃ
rūpakkhandhādīnaṃ bhaṅgadassanañāṇañca taṃtaṃkhandhabhaṅgadassanānantaraṃ tadārammaṇa-
cittacetasikabhaṅgadassanañāṇañca. Vayānupassanāti paccuppannānaṃ khandhānaṃ
bhaṅgadassanānantaraṃ tadadvayeneva atītānāgatakhandhānaṃ bhaṅgadassanañāṇaṃ.
Vipariṇāmānupassanāti tasmiṃ bhaṅgasaṅkhāte nirodhe adhimuttattā atha sabbepi atītā
nāgatapaccuppannā khandhā vipariṇāmavantoti sabbesaṃ vipariṇāmadassanañāṇaṃ.
Animittānupassanāti evaṃ sabbasaṅkhārānaṃ vipariṇāmaṃ disvā aniccato vipassantassa
aniccānupassanāva niccanimittapajahanavasena niccanimittābhāvā animittānupassanā
nāma hoti. Appaṇihitānupassanāti aniccānupassanānantaraṃ pavattā
dukkhānupassanāva sukhapatthanāpajahanavasena paṇidhiabhāvā appaṇihitānupassanā nāma
hoti. Suññatānupassanāti dukkhānupassanānantaraṃ pavattā anattānupassanāva
Attābhinivesappajahanavasena attasuññatādassanato suññatānupassanā nāma hoti.
Adhipaññādhammavipassanāti evaṃ saṅkhārānaṃ bhaṅgaṃ passitvā passitvā aniccādito
vipassantassa saṅkhārāva bhijjanti, saṅkhārānaṃ maraṇaṃ na añño koci atthīti
bhaṅgavasena suññataṃ gahetvā pavattā vipassanā. Sā hi adhipaññā ca dhammesu
ca vipassanāti katvā adhipaññādhammavipassanāti vuccati. Yathābhūtañāṇadassananti bhaṅgaṃ
disvā disvā "sabhayā saṅkhārā"ti pavattaṃ bhayatupaṭṭhānañāṇaṃ. Ādīnavānupassanāti
bhayatupaṭṭhānavasena uppannaṃ sabbabhavādīsu ādīnavadassanañāṇaṃ. "yā ca bhayatupaṭṭhāne
paññā yañca ādīnave ñāṇaṃ yā ca nibbidā, ime dhammā ekatthā, byañjanameva
nānan"ti 1- vacanato bhayatupaṭṭhānādīnavānupassanāsu vuttāsu nibbidānupassanā idhāpi
vuttāva hoti. Ādito catutthaṃ katvā vuttattā pana idha na vuttā.
Paṭisaṅkhānupassanāti muñcitukamyatāñāṇavasena uppannaṃ muñcanassa upāyakaraṇaṃ
paṭisaṅkhānupassanāsaññitaṃ aniccadukkhānattānupassanāñāṇaṃ. "yā ca muñcitukamyatā
yā ca paṭisaṅkhānupassanā yā ca saṅkhārupekkhā, ime dhammā ekatthā, byañjanameva
nānan"ti 1- vacanato paṭisaṅkhānupassanāya vuttāya muñcitukamyatāsaṅkhārupekkhāñāṇāni
vuttāneva honti. Vivaṭṭanānupassanāti anulomañāṇavasena uppannaṃ gotrabhuñāṇaṃ.
Anulomañāṇena gotrabhuñāṇassa sijjhanato gotrabhuñāṇe vutte anulomañāṇaṃ
vuttameva hoti. Evaṃ hi aṭṭhārasannaṃ mahāvipassanānaṃ paṭipāṭi vuccamānā pāḷiyā
sameti. Vuttaṃ hi indriyakathāya:-
          "pubbabhāge pañcahi indriyehi paṭhamajjhānavasena pañcindriyāni
      nissaṭāni honti, paṭhame jhāne pañcahindriyehi dutiyajjhānavasena
      pañcaindriyāni nissaṭāni hontīti 2-
@Footnote: 1 khu.paṭi. 31/227/281     2 khu.paṭi. 31/191/223
Ādinā nayena yāva arahattaphalā uttaruttaripaṭipāṭiyā indriyāni vuttāni.
Tasmā aṭṭhārasa mahāvipassanā yathāvuttakkamena pāḷiyā yujjanti.
Visuddhimagge pana:-
          "khayānupassanāti ghanavinibbhogaṃ katvā aniccaṃ khayaṭṭhenāti evaṃ
      khayaṃ passato ñāṇaṃ. 1- Vipariṇāmānupassanāti rūpasattakaarūpasattakādivasena
      taṃ taṃ paricchedaṃ atikkamma aññathā pavattidassanaṃ. Uppannassa vā
      jarāya maraṇena ca dvīhākārehi vipariṇāmadassanaṃ.
      Yathābhūtañāṇadassananti sappaccayanāmarūpapariggaho"ti
vuttaṃ. Taṃ tāya pāḷiyā viruddhaṃ viya dissati. Vivaṭṭanānupassanāti
saṅkhārupekkhā ceva anulomaṃ cāti vuttaṃ. Taṃ ca pāḷiyā viruddhaṃ viya dissati.
Cariyākathāyaṃ hi:-
          "aniccānupassanatthāya āvajjanakiriyābyākatā viññāṇacariyā.
      Aniccānupassanā ñāṇacariyā .pe. Paṭisaṅkhānupassanatthāya
      āvajjanakiriyābyākatā viññāṇacariyā. Paṭisaṅkhānupassanā ñāṇacariyā"ti 2-
yassa yassa ñāṇassa visuṃ visuṃ āvajjanaṃ labbhati, tassa tassa visuṃ visuṃ āvajjanaṃ
vuttaṃ. Vivaṭṭanānupassanāya pana āvajjanaṃ avattāva "vivaṭṭanānupassanā
ñāṇacariyā"ti vuttaṃ. Yadi saṅkhārupekkhānulomañāṇāni vivaṭṭanānupassanā nāma siyuṃ,
tadāvajjanasambhavā tadatthāya ca āvajjanaṃ vadeyya, na ca tadatthāya āvajjanaṃ vuttaṃ.
Gotrabhuñāṇassa pana visuṃ āvajjanaṃ natthi anulomāvajjanavīthiyaṃyeva uppattito.
Tasmā vivaṭṭanānupassanatthāya āvajjanassa avuttattā gotrabhuñāṇameva
vivaṭṭanānupassanā"ti yujjati.
@Footnote: 1 visuddhi. 3/351 (syā) 2 khu.paṭi. 31/71/86
     [19] Sotāpattimaggādīni aṭṭha vissajjanāni lokuttaramaggaphalavasena
niddiṭṭhāni. Maggasotassa 1- āpajjanaṃ sotāpatti, sotāpatti eva maggo
sotāpattimaggo. Sotāpattiyā phalaṃ sotāpattiphalaṃ, samāpajjīyatīti samāpatti,
sotāpattiphalameva samāpatti sotāpattiphalasamāpatti. Paṭisandhivasena sakiṃyeva imaṃ lokaṃ
āgacchatīti sakadāgāmī, tassa maggo sakadāgāmimaggo. Sakadāgāmissa phalaṃ
sakadāgāmiphalaṃ. Paṭisandhivaseneva kāmabhavaṃ na āgacchatīti ānāgāmī, tassa maggo
anāgāmimaggo. Anāgāmissa phalaṃ anāgāmiphalaṃ. Kilesehi ārakattā, kilesārīnaṃ
hatattā, saṃsāracakkassa arānaṃ hatattā, pāpakaraṇe rahābhāvā, paccayādīnaṃ
arahattā arahaṃ, arahato bhāvo arahattaṃ. Kiṃ taṃ? arahattaphalaṃ. Arahattāya maggo
arahattamaggo. Arahattameva phalaṃ arahattaphalaṃ.
     "adhimokkhaṭṭhena saddhindriyan"tiādīni "tathaṭṭhena saccā"ti pariyantāni
tettiṃsa vissajjanāni niddiṭṭhāni. Heṭṭhā "saddhindriyassa adhimokkhaṭṭho"ti-
ādīhi tettiṃsāya vissajjanehi samānāni. Kevalaṃ hi tattha dhammehi atthā niddiṭṭhā,
idha atthehi dhammā niddiṭṭhāti ayaṃ viseso. "avikkhepaṭṭhena samatho"tiādīnañca
catunnaṃ vissajjanānaṃ heṭṭhā "samathassa avikkhepaṭṭho"tiādīnaṃ catunnaṃ vissajjanānaṃ
viseso vuttanayeneva veditabbo.
    Saṃvaraṭṭhenātiādīni aṭṭha vissajjanāni sīlādibalapariyosānadhammavasena niddiṭṭhāni.
Sīlavisuddhīti suparisuddhapātimokkhasaṃvarādicatubbidhaṃ sīlaṃ dussīlyamalavisodhanato.
Cittavisuddhīti saupacārā aṭṭha samāpattiyo. Cittasīsena hettha samādhi vutto.
So  cittamalavisodhanato cittavisuddhi. Diṭṭhivisuddhīti nāmarūpānaṃ yathāsabhāvadassanaṃ
sattadiṭṭhimalavisodhanato diṭṭhivisuddhi. Muttaṭṭhenāti tadaṅgavasena upakkilesato
vimuttaṭṭhena ārammaṇe ca adhimuttaṭṭhena. Vimokkhoti tadaṅgavimokkho.
@Footnote: 1 cha.Ma. sotassa
Paṭivedhanaṭṭhena vijjāti pubbenivāsānussatiñāṇaṃ purimabhavappaṭivedhaṭṭhena vijjā,
dibbacakkhuñāṇaṃ sattānaṃ cutūpapātapaṭivedhaṭṭhena vijjā, āsavānaṃ khaye ñāṇaṃ
saccapaṭivedhaṭṭhena vijjā. Paṭivedhaṭṭhenāti jānanaṭṭhena. Pariccāgaṭṭhena vimuttīti
yaṃ yaṃ pariccattaṃ, tato tato vimuttattā phalavimutti. Samucchedaṭṭhena
khaye ñāṇanti kilesasamucchindanaṭṭhena kilesakkhayakare ariyamagge ñāṇaṃ.
Paṭippassaddhaṭṭhena anuppāde ñāṇanti maggakiccasaṅkhātaṃ payogapaṭippassaddhattā
paṭisandhivasena anuppādabhūte taṃtaṃmaggavajjhakilesānaṃ anuppādapariyosāne uppanne
ariyaphale ñāṇaṃ.
     [20] Chando mūlaṭṭhenātiādīni nava vissajjanāni arimaggassa ādimajjha-
pariyosānavasena niddiṭṭhāni. Chando mūlaṭṭhenāti kusalānaṃ dhammānaṃ kattukamyatā
chando paṭipattiyā ca nipphattiyā ca mūlattā mūlaṭṭhena. Manasikāro
samuṭṭhānaṭṭhenāti yonisomanasikāro sabbakusaladhamme samuṭṭhāpetīti samuṭṭhānaṭṭhena.
Passo samodhānaṭṭhenāti yasmā visesena taṇhāya vedanā padhānakāraṇaṃ, taṇhā
ca pahīyamānā visesena vedanāya pariññātāya pahīyati, tassā ca vedanāya
phassova padhānakāraṇaṃ, tasmiṃ pariññāte vedanā pariññātā hoti, tasmā sattasu
abhiññeyyavatthūsu phasso paṭhamaṃ vutto. So ca tikasannipātasaṅkhātassa attano
kāraṇassa vasena paveditattā "tikasannipātapaccupaṭṭhāno"ti vuttattā samodhānaṭṭhena
abhiññeyyo. Keci pana "ñāṇaphasso phasso"ti vadanti.
      Yasmā pana vedanā cittacetasike attano vane vattāpayamānā tattha samosarati
pavisati, cittasantānameva vā pavisati, tasmā samosaraṇaṭṭhena abhiññeyyāti vuttā.
Keci pana "sabbānipi pariññeyyāni vedanāsu samosaranti, vedanāsu pariññātāsu
sabbaṃ taṇhāvatthuṃ pariññātaṃ hoti. Taṃ kissa hetu? vedanā paccayā hi sabbāpi
taṇhā. Tasmā vedanā samosaraṇaṭṭhena abhiññeyyā"ti vadanti. Yasmā
Sabbagopānasīnaṃ ābandhanato kūṭāgārakaṇṇikā viya cittacetasikānaṃ sampiṇḍanato
samādhi kusalānaṃ dhammānaṃ pamukho hoti jeṭṭhako, tasmā samādhi pamukhaṭṭhenāti
vuttaṃ. Pāmukhaṭṭhenātipi pāṭho. Yasmā samathavipassanaṃ bhāventassa ārammaṇūpaṭṭhānā-
dhipati hoti sati, satiyā upaṭṭhite ārammaṇe sabbepi kusalā dhammā sakaṃ kiccaṃ
sādhenti, tasmā sati ādhipateyyaṭṭhenāti vuttaṃ. Paññā taduttaraṭṭhenāti
ariyamaggapaññā tesaṃ kusalānaṃ dhammānaṃ uttaraṭṭhena seṭṭhaṭṭhena abhiññeyyā. Atha
vā tato kilesehi, saṃsāravaṭṭato vā uttarati samatikkamatīti taduttarā, tassā
attho taduttaraṭṭho. Tena taduttaraṭṭhena. Tatuttaraṭṭhenātipi pāṭho, tato
uttaraṭṭhenāti attho. Vimutti sāraṭṭhenāti phalavimutti aparihānivasena thirattā
sāro, taṃ atikkamitvā aññassa pariyesitabbassa abhāvatopi sāro. Sā vimutti
tena sāraṭṭhena abhiññeyyā. Amatogadhaṃ nibbānanti natthi etassa maraṇasaṅkhātaṃ
matanti amataṃ, kilesavisapaṭipakkhattā agadantipi amataṃ, sacchikiriyāya sattānaṃ patiṭṭhā
bhūtanti ogadhaṃ, saṃsāradukkhasantibhūtattā nibbutanti nibbānaṃ, natthettha
taṇhāsaṅakhātaṃ vānantipi nibbānaṃ. Taṃ sāsanassa niṭṭhābhūtattā. Pariyosānaṭṭhena
abhiññeyyaṃ. Evaṃ imasmiṃ abhiññeyyaniddese sattasahassāni sattasatāni
cattālīsañca vissajjanāni honti.
     Idāni tesaṃ eva niddiṭṭhānaṃ dhammānaṃ "ye ye dhammā abhiññātā te
te dhammā ñātā hontī"ti nigamanaṃ karoti, tassa abhimukhaṃ katvā ñātā hontīti
adhippāyo. Taṃ ñātaṭṭhena ñāṇanti tesaṃ vuttappakārānaṃ dhammānaṃ jānanaṭṭhena
ñāṇaṃ. Pajānanaṭṭhena paññāti pakārato jānanaṭṭhena paññā. Tena vuccatītiādito
pucchitapucchā nigametvā dassitā. Tena kāraṇena "ime dhammā abhiññeyyāti
sotāvadhānaṃ, taṃ pajānanā paññā sutamaye ñāṇan"ti vuccatīti atthoti.
                 Saddhammappakāsiniyā paṭisambhidāmaggaṭṭhakathāya
                    abhiññeyyaniddesavaṇṇanā niṭṭhitā.



             The Pali Atthakatha in Roman Book 47 page 103-118. http://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=2304              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=47&A=2304              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=31&i=30              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=31&A=305              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=31&A=406              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=31&A=406              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]