ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 46 : PALI ROMAN Nid.A.2 (saddhammapaj.)

                    10. Kappamāṇavasuttaniddesavaṇṇanā
      [61] Dasame kappasuttaniddese:- majjhe sarasminti purimapacchima-
koṭipaññāṇābhāvato majjhabhūte saṃsāreti vuttaṃ hoti. Tiṭṭhatanti tiṭṭhamānānaṃ.
Yathāyidaṃ nāparaṃ siyāti yathā idaṃ dukkhaṃ puna na bhaveyya.
      Āgamananti pubbantato idhāgamanaṃ. Gamananti ito paralokagamanaṃ.
Gamanāgamananti tadubhayavasena vuttaṃ. Kālanti maraṇakālaṃ. Gatīti nibbatti. Bhavābhavoti
bhavato bhavo. Cuti cāti bhavato cavanañca. Upapatti  cāti cutassa upapatti ca.
Nibbatti cāti pātubhāvo ca.  bhedo cāti khandhabhedo ca. Jāti  cāti jananañca.
Jarā cāti khandhānaṃ 1- hāni ca. Maraṇañcāti jīvitindriyassa cāgo ca. Purimāpi koṭi
na paññāyatīti pubbāpi koṭi natthi na saṃvijjati. Tathā  pacchimāpi koṭi.
      Ettakā jātiyoti etaparamā jātiyo. Vaṭṭaṃ vattīti saṃsārapavatti. 2-
Tato paraṃ na vattatīti tato uddhaṃ nappavattati. Hevaṃ natthīti evaṃ natthi na
saṃvijjati. Haiti nipāto. Anamataggoyanti ayaṃ saṃsāro aviditakoṭi. 3-
      Avijjānīvaraṇānanti avijjāya āvaritānaṃ. Taṇhāsaññojanānanti
kāmarāgasaṅkhātataṇhābandhanabaddhānaṃ. Sandhāvatanti kāmadhātuyā punappunaṃ dhāvantānaṃ.
Saṃsaratanti rūpārūpadhātuyā saṃsarantānaṃ. Dukkhaṃ paccanubhūtanti kāyikacetasikadukkhaṃ
anubhūtaṃ vinditaṃ. Tibbanti bahalaṃ. Byasananti avuḍḍhi 4- vināso.
Kaṭasīvaḍḍhitunti 5- susānavaḍḍhitaṃ. Alamevāti yuttameva. Sabbasaṅkhāresūti
tebhūmakasaṅkhāresu. 6- Nibbinditunti ukkaṇṭhituṃ. Virajjitunti virāgaṃ
uppādetuṃ. Vimuccitunti mocetuṃ. Vaṭṭaṃ  vattissatīti saṃsārappavattaṃ tebhūmakaṃ
vaṭṭaṃ anāgate pavattissati. Tato paraṃ na vattissatīti tato uddhaṃ anāgate
saṃsārappavattaṃ nappavattissati. Jātibhayeti jātiṃ paṭicca uppajjanakabhaye.
Jarābhayādīsupi eseva nayo.
      [62-3] Athassa bhagavā tamatthaṃ byākaronto uparūpari gāthāyo
abhāsi. Dutiyagāthā vuttatthāyeva. Tatiyagāthāya akiñcananti kiñcanapaṭipakkhaṃ.
Anādānanti ādānapaṭipakkhaṃ, kiñcanādānānaṃ vūpasamanti vuttaṃ hoti. Anāparanti
aparapaṭibhāgasadisavirahitaṃ, seṭṭhanti vuttaṃ hoti.
      [64] Catutthagāthāya na te mārassa paddhagūti 7-  te mārassa paddhacarā 8-
paricārikā sissā 9-  na honti.
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati    2 ka. saṃsārappavattaṃ pavatti   3 cha.Ma. aviditaggo
@4 cha.Ma. avaḍḍhi      5 cha.Ma. kaṭasīvaḍḍhitāti    6 cha.Ma....saṃsāresu
@7 ka. paṭṭhagūti     8 ka. paṭṭhacarā    9 ka. pesiyā
      Mahājanaṃ pāse niyojetvā māretīti māro. Akusalakamme niyuttattā
kaṇho. Chasu devalokesu adhipatittā adhipati. Akusalakammānaṃ 1- antaṃ gatattā
antagū. Pāpajanaṃ 2- na muñcatīti namuci. Sativippavāsappamattapuggalānaṃ 3- ñātakoti
pamattabandhu. Sesaṃ sabbattha pākaṭameva.
      Evaṃ bhagavā idampi suttaṃ arahattanikūṭeneva desesi. Desanāpariyosāne
ca pubbasadisova dhammābhisamayo ahosīti.
                  Saddhammappajjotikāya cūḷaniddesaṭṭhakathāya
                   kappamāṇavasuttaniddesavaṇṇanā niṭṭhitā.
                              Dasamaṃ.
                         --------------



             The Pali Atthakatha in Roman Book 46 page 35-37. http://84000.org/tipitaka/atthapali/read_rm.php?B=46&A=879              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=46&A=879              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=30&i=366              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=30&A=3379              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=30&A=3652              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=30&A=3652              Contents of The Tipitaka Volume 30 http://84000.org/tipitaka/read/?index_30

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]