ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 46 : PALI ROMAN Nid.A.2 (saddhammapaj.)

                    8. Hemakamāṇavasuttaniddesavaṇṇanā
      [53] Aṭṭhame  hemakasutte:- ye me pubbe viyākaṃsūti ye bāvariādayo
pubbe mayhaṃ sakaṃ laddhiṃ viyākaṃsu. Huraṃ gotamasāsanāti gotamasāsanato pubbataraṃ.
Sabbantaṃ takkavaḍḍhananti sabbaṃ taṃ kāmavitakkādivaḍḍhanaṃ.
      Ye caññe tassa ācariyāti ye ca aññe tassa bāvariyassa ācare
sikkhāpakā ācariyā. Te sakaṃ diṭṭhinti te ācariyā attano diṭṭhiṃ. Sakaṃ khantinti
attano khamanaṃ. Sakaṃ rucinti attano rocanaṃ. Vitakkavaḍḍhananti kāmavitakkādivitakkānaṃ
uppādanaṃ punappunaṃ pavattanaṃ. Saṅkappavaḍḍhananti kāmasaṅkappādīnaṃ vaḍḍhanaṃ. Imāni
dve padāni sabbasaṅgāhikavasena vuttāni. Idāni kāmavitakkādike sarūpato dassetuṃ
"kāmavitakkavaḍḍhanan"tiādinā nayena nava vitakke dassesi.
      [54] Taṇhānigghātananti taṇhāvināsanaṃ.
      [55-6] Athassa bhagavā taṃ dhammaṃ ācikkhanto "idhā"ti gāthādvayamāha. Tattha
etadaññāya ye satāti etaṃ nibbānaṃ padamaccutaṃ "sabbe saṅkhārā aniccā"tiādinā 1-
nayena vipassantā anupubbena jānitvā ye kāyānupassanāsatiādīhi satā.
Diṭṭhadhammābhinibbutāti viditadhammattā diṭṭhadhammā ca rāgādinibbānena ca
abhinibbutā. Sesaṃ sabbattha pākaṭameva.
      Evaṃ bhagavā idampi suttaṃ arahattanikūṭeneva desesi, desanāpariyosāne
ca pubbasadiso eva dhammābhisamayo ahosīti.
                  Saddhammappajjotikāya cūḷaniddesaṭṭhakathāya
                  hemakamāṇavasuttaniddesavaṇṇanā niṭṭhitā.
                              Aṭṭhamaṃ.
                         --------------
@Footnote: 1 khu.dha. 25/277/64, khu. thera. 26/677/365, abhi. ka. 37/753/441



             The Pali Atthakatha in Roman Book 46 page 34. http://84000.org/tipitaka/atthapali/read_rm.php?B=46&A=837              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=46&A=837              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=30&i=324              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=30&A=3080              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=30&A=3347              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=30&A=3347              Contents of The Tipitaka Volume 30 http://84000.org/tipitaka/read/?index_30

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]