ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 46 : PALI ROMAN Nid.A.2 (saddhammapaj.)

                    3. Puṇṇakamāṇavasuttaniddesavaṇṇanā
      [12] Tatiye puṇṇakasuttaniddese:- anejanti idampi purimanayeneva
mogharājānaṃ paṭikkhipitvā vuttaṃ. Tattha mūladassāvinti akusalamūlādidassāviṃ.
Isayoti isināmakā jaṭilā.  yaññanti deyyadhammaṃ. Akappisūti 1- pariyesiṃsu.
      Hetudassāvītiādīni sabbāni kāraṇavevacanāneva. Kāraṇaṃ hi yasmā
attano phalatthāya hīnoti pavattati, tasmā hetūti vuccati. Yasmā taṃ phalaṃ
nideti `handa gaṇhatha nan'ti appeti viya, 2- tasmā nidānanti vuccati.
Sambhavadassāvītiādīni pañca padāni heṭṭhā dassitanayāni eva. Yasmā taṃ
paṭicca eti pavattati, tañca phalaṃ tato samudeti uppajjati, tasmā paccayoti
ca samudayoti ca vuccati.
      Yā vā panaññāpi kāci sugatiyoti catuapāyavinimuttakā uttaramātādayo
appesakkhā kapaṇamanussā ca dullabhaghāsacchādanā dukkhapīḷitā veditabbā. Yā vā
panaññāpi kāci duggatiyoti yamarājanāgasupaṇṇapetamahiddhikādayo paccetabbā.
Attabhāvābhinibbattiyāti tīsu ṭhānesu paṭisandhivasena attabhāvapaṭilābhatthāya.
Jānātīti sabbaññutaññāṇena jānāti. Passatīti samantacakkhunā passati.
@Footnote: 1 cha.Ma. akappayiṃsūti     2 Ma. dasseti viya
      Akusalāti akosallasambhūtā. Akusalaṃ bhajantīti akusalabhāgiyā. Akusalapakkhe
bhavāti akusalapakkhikā. Sabbe te avijjā mūlaṃ kāraṇaṃ etesanti avijjāmūlakā.
Avijjāya samosaranti sammā osaranti gacchantīti avijjāsamosaraṇā.
Avijjāsamugghātāti  arahattamaggena avijjāya hatāya. Sabbe te samugghātaṃ gacchantīti
vuttappakārā akusalā dhammā, te sabbe hatabhāvaṃ pāpuṇanti.
      Appamādamūlakāti satiavippavāso appamādo mūlaṃ kāraṇaṃ etesanti
appamādamūlakā. Appamādesu sammā osaranti gacchantīti appamādasamosaraṇā.
Appamādo tesaṃ dhammānaṃ aggamakkhāyatīti sayaṃ kāmāvacaropi samāno catubhūmakadhammānaṃ
patiṭṭhābhāvena aggo nāma jāto.
      Alamattoti samatthacitto. 1- Mayā pucchitanti mayā puṭṭhaṃ. Vahassetaṃ bhāranti
etaṃ ābhatabhāraṃ vahassu. Ye keci isipabbajjaṃ pabbajitā. "isipabbajjā
pabbajitā"tipi pāṭho.
      Ājīvakasāvakānaṃ ājīvakā devatāti  ye ājīvakavacanaṃ suṇanti sussūsanti,
te ājīvakasāvakā, tesaṃ ājīvakasāvakānaṃ. Ājīvakā ca tesaṃ deyyadhammaṃ
paṭiggaṇhanti, te eva ājīvakā devatā. Evaṃ sabbattha. Ye yesaṃ dakkhiṇeyyāti
ye ājīvakādayo disāpariyosānā yesaṃ khattiyādīnaṃ deyyadhammānucchavikā. Te tesaṃ
devatāti te ājīvakādayo tesaṃ khattiyādīnaṃ devatā.
      Yepi yaññaṃ esantīti deyyadhammaṃ icchanti gavesantīti olokenti.
Pariyesantīti uppādenti. Yaññā vā ete puthūti yaññā eva vā ete puthukā.
Yaññayajakā 2- ete puthūti deyyadhammassa yājanakā eva vā ete puthukā.
Dakkhiṇeyyā vā ete puthūti deyyadhammānucchavikā eva vā ete puthukā.
Te vitthārato dassetuṃ "kathaṃ yaññā vā ete puthūtiādinā nayena vitthārena
dasseti. 3-
@Footnote: 1 ka. samatho   2 cha.Ma. aññayādhakā   3 i. dīpeti
      [13] Āsiṃsamānāti rūpādīni patthayamānā. Itthattanti itthabhāvañca
patthayamānā, manussādibhāvaṃ icchantāti vuttaṃ hoti. Jaraṃ sitāti jaraṃ nissitā.
Jarāmukhena cettha sabbaṃ vaṭṭadukkhaṃ vuttaṃ. Tena vaṭṭadukkhanissitā tato
aparimuccamānāyeva kappayiṃsūti dīpeti.
      Rūpapaṭilābhaṃ āsiṃsamānāti vaṇṇāyatanasampattilābhaṃ patthayamānā. Saddādīsupi eseva
nayo. Khattiyamahāsālakule attabhāvapaṭilābhanti sārappatte khattiyānaṃ mahāsālakule
attabhāvalābhaṃ paṭisandhiṃ patthayamānā. Brāhmaṇamahāsālakulādīsupi eseva nayo.
Brahmakāyikesu devesūti ettha  pubbabhavaṃ 1- sandhāya vuttaṃ. Etthāti
khattiyakulādīsu.
      Jarānissitāti jaraṃ nissitā. Byādhinissitātiādīsupi eseva nayo.
Etehi sabbaṃ vaṭṭadukkhaṃ  pariyādiyitvā dassitaṃ hoti.
      [14] Kaccissu te bhagavā yaññapathe appamattā, atāru jātiñca
jarañca mārisāti ettha yañño eva yaññapatho. Idaṃ vuttaṃ hoti:- kacci
te yaññe appamattā hutvā yaññaṃ kappayantā vaṭṭadukkhamuttariṃsūti.
      Yepi yaññaṃ denti yajantīti deyyadhammadānavasena yajanti. Pariccajantīti
vissajjenti.
      [15] Āsiṃsantīti rūpapaṭilābhādayo patthenti. Thomayantīti "suciṃ 2-
dinnan"tiādinā nayena yaññādīni pasaṃsanti. Abhijappantīti rūpādipaṭilābhāya
vācaṃ bhaṇanti. 3- Juhantīti denti. Kāmābhijappanti paṭicca ābhanti rūpādilābhaṃ
paṭicca punappunaṃ kāme eva abhijappanti, "aho vatamhākampi siyun"ti 4-
vadanti, taṇhañca tattha vaḍḍhentīti vuttaṃ hoti. Yājayogāti yāgādhimuttā.
Bhavarāgarattāti evamimehi āsiṃsanādīhi bhavarāgeneva rattā, bhavarāgarattā vā
hutvā etāni āsiṃsanādīni karontā nātariṃsūti jātiādivaṭṭadukkhaṃ na
uttariṃsu.
@Footnote: 1 sī,.ka., i. pubbabhāgaṃ   2 ka. atthi  3 cha.Ma. gīranti  4 cha.Ma. siyyunti
      Yaññaṃ vā thomentīti dānaṃ vā vaṇṇenti. Phalaṃ vāti rūpādipaṭilābhaṃ.
Dakkhiṇeyyaṃ 1- vāti jātisampannādīsu. Suciṃ dinnanti suciṃ katvā dinnaṃ.
Manāpanti manavaḍḍhanakaṃ. Paṇītanti ojavantaṃ. Kālenāti tattha tattha sampattakāle.
Kappiyanti akappiyaṃ vajjetvā dinnaṃ. Anavajjanti niddosaṃ. Abhiṇhanti
punappunaṃ. Dadaṃ cittaṃ pasāditanti dadato muñcanacittaṃ pasāditanti. Thomenti
kittentīti guṇaṃ pākaṭaṃ karonti. Vaṇṇentīti vaṇṇaṃ bhaṇanti. Pasaṃsantīti
pasādaṃ pāpenti.
      Itonidānanti ito manussalokato dinnakāraṇā. Ajjhāyakāti mante parivattentā.
Mantadharāti mante dhārentā. Tiṇṇaṃ vedānanti iruvedayajuvedasāmavedānaṃ
oṭṭhapahaṭakaraṇavasena 2- pāraṃ gatāti pāragū.  saha nighaṇḍunā ceva 3- keṭubhena ca
sanighaṇḍukeṭubhānaṃ. Nighaṇḍūti nighaṇḍurukkhādīnaṃ vevacanappakāsakaṃ. 4- Keṭubhanti
kiriyākappavikappo kavīnaṃ upakārāvahaṃ 5- satthaṃ. Saha akkharappabhedena sākkharappabhedānaṃ.
Akkharappabhedoti sikkhā ca nirutti ca. Itihāsapañcamānanti āthabbanavedaṃ catutthaṃ
katvā "itiha āsa, itiha āsā"ti īdisavacanapaṭisaṃyuttapurāṇakathāsaṅkhāto itihāso
pañcamo etesanti itihāsapañcamā, tesaṃ itihāsapañcamānaṃ vedānaṃ.
      Padaṃ tadavasesañca byākaraṇaṃ adhiyanti, vedenti vāti padakā veyyākaraṇā.
Lokāyataṃ vuccati vitaṇḍavādasatthaṃ. Mahāpurisalakkhaṇanti mahāpurisānaṃ buddhādīnaṃ
lakkhaṇadīpakaṃ dvādasasahassaganthappamāṇaṃ satthaṃ. Yattha soḷasasahassagāthāpadaparimāṇā
buddhamantā nāma ahesuṃ. Yesaṃ vasena "iminā lakkhaṇena samannāgatā buddhā
nāma honti, iminā paccekabuddhā, aggasāvakā, asītimahāsāvakā, 6- buddhamātā,
buddhapitā, aggupaṭṭhāko, aggupaṭṭhāyikā, rājā cakkavattī"ti ayaṃ viseso
ñāyati. Anavayāti imesu lokāyatamahāpurisalakkhaṇesu anūnā paripūrakārino,
avayā na hontīti vuttaṃ hoti. Avayā nāma ye tāni atthato ca ganthato ca
@Footnote: 1 cha.Ma. dakkhiṇeyye   2 Sī. oṭṭhapaharaṇavasena  3 cha.Ma. ca  4 ka....pakāsanasatthaṃ
@5 ka. upakārāya       6 thera. A. 2/599
Sandhāretuṃ na sakkonti. Vītarāgāti pahīnarāgā. Etena arahattaphalaṭṭhā vuttā.
Rāgavinayāya vā paṭipannāti etena arahattamaggaṭṭhā. Vītadosāti anāgāmiphalaṭṭhā.
Dosavinayāya vā paṭipannāti etena anāgāmimaggaṭṭhā. Vītamohāti arahattaphalaṭṭhā,
mohavinayāya vā paṭipannāti arahattamaggaṭṭhā. Sīlasamādhipaññāvimuttisampannāti
etehi catūhi lokiyalokuttaramissakehi sīlādīhi sampannā. Vimuttiñāṇadassana-
sampannāti etena paccavekkhaṇañāṇasampannā vuttāti ñātabbaṃ, tañca kho
lokiyameva. Abhijappantīti patthenti. Jappantīti paccāsiṃsanti. Pajappantīti atīva
paccāsiṃsanti.  yājayogesu yuttāti anuyoge 1- deyyadhamme diyyamāne
abhiyogavasena yuttā.
      [16] Atha ko carahīti atha idāni ko añño atāri.
      [17] Saṅkhāyāti ñāṇena vīmaṃsitvā. Paroparānīti parāni ca oparāni ca,
parattabhāvasakattabhāvādīni parāni ca oparāni cāti vuttaṃ hoti. Vidhūmoti
kāyaduccaritādidhūmavirahito. Anīghoti rāgādioghavirahito. Atāri soti so evarūpo
arahā jātijaraṃ atāri.
      Sakarūpāti attano rūpā. Pararūpāti paresaṃ rūpā. Kāyaduccaritaṃ vidhūmitanti
tividhaṃ kāyaduccaritaṃ vidhūmaṃ kataṃ. Vidhamitanti nāsitaṃ.
      Māno hi te brāhmaṇa khāribhāroti yathā khāribhāro khandhena vahiyamāno 2-
upari ṭhitopi akkantakkantaṭṭhānaṃ 3- paṭhaviyā saddhiṃ pariphasseti 4- viya, evaṃ
jātigottakulādīni mānavatthūni nissāya ussāpito māno. Tattha tattha issaṃ
uppādento catūsu apāyesu saṃsīdāpeti. Tenāha "māno hi te brāhmaṇa
khāribhāro"ti. Kodho dhūmoti tava ñāṇaggissa upakkilesaṭṭhena kodho dhūmo.
So tena 5- upakkiliṭṭho ñāṇaggi na virocati. Bhasmani mosavajjanti nirojaṭṭhena 6-
musāvādo chārikā nāma. Yathā hi chārikāya paṭicchanno aggi na jotati,
evaṃ te musāvādena paṭicchannaṃ ñāṇanti dasseti. Jivhā sujāti yathā tuyhaṃ
@Footnote: 1 ka. anayāge   2 cha.Ma. vayhamāno  3 sī, ka.....ṭhāne  4 cha.Ma. phasseti
@5 cha.Ma. tena hi te   6 ka. nijjotaṭṭhena
Suvaṇṇarajatalohakaṭṭhamattikāsu aññataramayā yāgayajanatthāya sujā hoti, evaṃ
mayhaṃ dhammayāgayajanatthāya pahūtajivhā sujāti vadati. Yathā tuyhaṃ nadītīre
yajanaṭṭhānaṃ, evaṃ mayhaṃ dhammayāgayajanaṭṭhānaṭṭhena hadayaṃ jotiṭṭhānaṃ. Attāti
cittaṃ.
      Jātīti jāyanakavasena jāti. Idamettha sabhāvapaccattaṃ. Sañjāyanavasena
sañjāti, upasaggena padaṃ vaḍḍhitaṃ. Okkamanavasena okkanti. Jāyanaṭṭhena vā
jāti. Sā aparipuṇṇāyatanavasena yuttā. Sañjāyanaṭṭhena sañjāti. Sā
paripuṇṇāyatanavasena yuttā. Okkamanaṭṭhena okkanti. Sā aṇḍajajalābujavasena
yuttā. Te hi aṇḍakosañca vatthikosañca okkamanti pavisanti okkamantā
pavisantā viya paṭisandhiṃ gaṇhanti. Abhinibbattanaṭṭhena abhinibbatti sā
saṃsedajaopapātikavasena yuttā. Te hi pākaṭā eva hutvā nibbattanti. Ayaṃ
tāva sammutikathā.
      Idāni paramatthakathā hoti. Khandhā eva hi paramatthato pātubhavanti,
na sattā 1- tattha ca khandhānanti ekavokārabhave ekassa, catuvokārabhave
catunnaṃ, pañcavokārabhave pañcannampi gahaṇaṃ veditabbaṃ. Pātubhāvoti
uppatti. Āyatanānanti ettha tatra tatra upapajjamānāyatanānaṃ saṅgaho
veditabbo. Paṭilābhoti santatiyā pātubhāvoyeva. Pātubhavantāneva hi tāni
paṭiladdhāni nāma honti. Sā panesā tattha tattha bhave paṭhamābhinibbattilakkhaṇā
jāti, niyyātanarasā, atītabhavato idha ummujjanapaccupaṭṭhānā, phalavasena
dukkhavicittatāpaccupaṭṭhānā vā.
      Jarāti sabhāvapaccattaṃ. Jīraṇatāti ākārabhāvaniddeso. Khaṇḍiccantiādayo
tayo kālātikkame kiccaniddesā, pacchimā dve pakatiniddesā. Ayaṃ hi jarāti
iminā padena sabhāvato dīpitā. Tenassā idaṃ sabhāvapaccattaṃ. Jīraṇatāti iminā
ākārato, tenassāyaṃ ākāraniddeso. Khaṇḍiccanti iminā kālātikkame dantanakhānaṃ
khaṇḍitabhāvakaraṇakiccato. Pāliccanti iminā kesalomānaṃ palitabhāvakaraṇakiccato.
@Footnote: 1 ka. satto   2 ka. paṭisandhiyaṃ
Valittacatāti iminā maṃsaṃ milāpetvā tace valibhāvakaraṇakiccato dīpitā. 1-
Tenassā ime khaṇḍiccantiādayo tayo kālātikkame kiccaniddesā tehi
imesaṃ vikārānaṃ dassanavasena pākaṭībhūtā pākaṭajarā dassitā. Yatheva hi udakassa
vā vātassa vā aggino vā tiṇarukkhādīnaṃ sambhaggapalibhaggatāya vā jhāmatāya
vā gatamaggo pākaṭo hoti, na ca so gatamaggo tāneva udakādīni, evameva
jarāya dantādīnaṃ 2- khaṇḍiccādivasena gatamaggo pākaṭo, cakkhuṃ ummīletvāpi
gayhati, na ca khaṇḍiccādi neva jaRā. Na hi jarā cakkhuviññeyyā hoti.
      Āyuno saṃhāni indriyānaṃ paripākoti imehi pana padehi kālātikkameyeva
abhibyattāya āyukkhayacakkhvādiindriyaparipākasaṅkhātāya pakatiyā dīpitā, tenassime
pacchimā dve pakatiniddesāti veditabbāni. Tattha yasmā jaraṃ pattassa āyu
hāyati, tasmā jarā "āyuno saṃhānī"ti phalūpacārena vuttā. Yasmā ca
daharakāle suppasannāni sukhumampi attano visayaṃ sukheneva gaṇhanasamatthāni
cakkhvādīni indriyāni jaraṃ pattassa paripakkāni āluḷitāni avisadāni, 3-
oḷārikampi attano visayaṃ gahetuṃ asamatthāni honti. Tasmā "indriyānaṃ
paripāko"ti phalūpacāreneva vuttā.
      Sā panesā evaṃ niddiṭṭhā sabbāpi jarā pākaṭā paṭicchannāti
duvidhā hoti. Tattha dantādīsu khaṇḍādibhāvadassanato rūpadhammesu jarā pākaṭajarā
nāma. Arūpadhammesu pana jarā tādisassa vikārassa adassanato paṭicchannajarā
nāma. Tattha yvāyaṃ khaṇḍādibhāvo dissati, so tādisānaṃ dantādīnaṃ suviññeyyattā
vaṇṇoyeva. Tañca cakkhunā disvā manodvārena cintetvā "ime dantā
jarāya pahaṭā"ti jaraṃ jānāti. Udakaṭṭhāne baddhāni gosiṅgādīni oloketvā
heṭṭhā udakassa atthibhāvajānanaṃ viya.
      Puna avīci savīcīti evampi ayaṃ jarā duvidhā hoti. Tattha
maṇikanakarajatapavāḷacandasūriyādīnaṃ mandadasakādīsu 4- pāṇīnaṃ viya ca pupphaphalapallavādīsu
apāṇīnaṃ viya ca antarantarā vaṇṇavisesādīnaṃ dubbiññeyyattā jarā avīcijarā
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati  2 ka. dantādīsu  3 ka. avisuddhāni
@4 ka. mandhātāsakkādīsu
Nāma, nirantarajarāti attho. Tato aññesu pana yathāvuttesu antarantarā
vaṇṇavisesādīnaṃ suviññeyyattā jarā savīcijarā nāma.
      Tattha savīcijarā upādinnakaanupādinnakavasena evaṃ dīpetabbā:-
daharakumārakānaṃ hi paṭhamameva jīradantā nāma uṭṭhahanti, na te thiRā. Tesu
pana patitesu puna dantā uṭṭhahanti, te paṭhamameva setā honti. Jarāvātena
pana pahaṭakāle kāḷakā honti. Kesā pana paṭhamameva tumbāpi 1- honti
kāḷakāpi setakāpi. Chavi pana salohitakā hoti, vaḍḍhantānaṃ vaḍḍhantānaṃ odātānaṃ
odātabhāvo, kāḷakānaṃ kāḷakabhāvo paññāyati. Jarāvātena pahaṭakāle ca
valiṃ gaṇhāti. Sabbampi sassaṃ vapitakāle setaṃ hoti, pacchā nīlaṃ. Jarāvātena
pana pahaṭakāle paṇḍaraṃ hoti. Ambaṅkurenāpi dīpetuṃ vaṭṭatiyeva. Sā panesā
khandhaparipākalakkhaṇā jarā, maraṇūpanayanarasā, yobbanavināsapaccupaṭṭhānā. Sesaṃ
sabbattha pākaṭameva. Evaṃ bhagavā imampi suttaṃ arahattanikūṭeneva desesi.
Desanāpariyosāne ayampi brāhmaṇo arahatte patiṭṭhāsi saddhiṃ antevāsikasahassena.
Aññesañca anekasahassānaṃ dhammacakkhuṃ udapādi. Sesaṃ vuttasadisameva.
                  Saddhammappajjotikāya cūḷaniddesaṭṭhakathāya
                  puṇṇakamāṇavasuttaniddesavaṇṇanā niṭṭhitā.
                              Tatiyaṃ.
                           -----------



             The Pali Atthakatha in Roman Book 46 page 11-18. http://84000.org/tipitaka/atthapali/read_rm.php?B=46&A=257              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=46&A=257              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=30&i=116              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=30&A=802              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=30&A=872              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=30&A=872              Contents of The Tipitaka Volume 30 http://84000.org/tipitaka/read/?index_30

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]