ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 45 : PALI ROMAN Nid.A.1 (saddhammapaj.)

page428.

15. Attadaṇḍasuttaniddesavaṇṇanā [170] Paṇṇarasame attadaṇḍasuttaniddese attadaṇḍā bhayaṃ jātanti paṭhamagāthāyamattho:- yaṃ lokassa diṭṭhadhammikaṃ vā samparāyikaṃ vā bhayaṃ jātaṃ, sabbantaṃ attadaṇḍā bhayaṃ jātaṃ attano duccaritakāraṇā jātaṃ, evaṃ santepi janaṃ passatha medhagaṃ, imaṃ sākiyādijanaṃ passatha aññamaññaṃ medhagaṃ hiṃsakaṃ bādhakanti. Evantaṃ paṭiviruddhaṃ vippaṭipannaṃ janaṃ paribhāsitvā attano sammāpaṭipattidassanena tassa saṃvegaṃ janetuṃ āha "saṃvegaṃ kittayissāmi, yathā saṃvijitaṃ mayā"ti. Pubbe bodhisatteneva satāti adhippāyo. Tayoti gaṇanaparicchedo. Daṇḍāti duccaritā. Kāyadaṇḍoti kāyaduccaritaṃ. Vacīdaṇḍādīsupi eseva nayo. Tividhaṃ kāyaduccaritanti pāṇātipātādikāyato pavattaṃ duṭṭhu caritaṃ, kilesapūtikattā vā duṭṭhu caritanti laddhanāmaṃ tividhaṃ duccaritaṃ kāyaduccaritaṃ. Catubbidhanti musāvādādicatubbidhaṃ. Tividhanti abhijjhāditividhaṃ. Diṭṭhadhammikanti diṭṭheva dhamme imasmiṃyeva attabhāve paṭisaṃvedanīyaṃ. Samparāyikanti anāgate attabhāve paṭisaṃvedanīyaṃ. Āgucārīti pāpakārī aparādhakārī. Tamenaṃ rājā paribhāsatīti pāpakāriṃ rājā paribhāsati, bhayaṃ uppādeti. Dukkhaṃ domanassaṃ paṭisaṃvedetīti kāyikaṃ dukkhaṃ cetasikaṃ domanassaṃ vindati. Etaṃ bhayaṃ dukkhaṃ domanassanti evarūpaṃ bhayañca dukkhañca domanassañca. Kuto tassāti tassa corassa kuto uppannaṃ. Attadaṇḍato jātanti attanā kataduccaritato uppannaṃ. Antamasoti heṭṭhimato. Savacanīyampi karoti "na te labbhā ito pakkamitun"ti ito imamhā gāmādinā gantuṃ na labbhā. Na sakkā bahi nikkhamitunti palibodhaṃ saṅga karoti. Dhanajānipaccayāpīti dhanaparihānikāraṇāpi. Rājā tassa vividhā kammakāraṇā kārāpeti. Kasāhipi tāḷentīti kasādaṇḍakehi pothenti. Vettehipi tāḷentīti sakaṇṭakavettalatāhi pothenti. Aḍḍhadaṇḍakehītiādayo heṭṭhā

--------------------------------------------------------------------------------------------- page429.

Vuttanayāyeva. Sunakhehipi khādāpentīti katipayāni divasāni āhāre adatvā chātasunakhehi khādāpenti. Te muhuttena aṭṭhikasaṅkhalikameva karonti. Sūle uttāsentīti sūlaṃ āropenti. Rājā imesaṃ catunnaṃ daṇḍānaṃ issaroti imāsaṃ catunnaṃ āṇānaṃ kātuṃ rājā samattho. Sakena kammenāti sayaṃ katena kammena. Tamenaṃ nirayapālāti ettha ekacce therā "nirayapālā nāma natthi, yantarūpaṃ viya kammameva kāraṇaṃ kāretī"ti vadanti. Tesaṃ taṃ "atthi nirayesu nirayapālāti, āmantā. Atthi ca kāraṇikā"tiādinā nayena abhidhamme 1- paṭisedhitameva. Yathā hi manussaloke kammakāraṇakārakā 2- atthi, evameva nirayesu nirayapālā atthīti. Tattaṃ ayokhilanti tigāvutaṃ attabhāvaṃ sampajjalitāya lohapaṭhaviyā uttānakaṃ nipajjāpetvā dakkhiṇahatthe tālappamāṇaṃ ayasūlaṃ pavesenti, tathā vāmahatthādīsu. Yathā ca uttānakaṃ nipajjāpetvā evaṃ urenapi vāmapassenapi dakkhiṇapassenapi nipajjāpetvā taṃ kammakāraṇaṃ karontiyeva. Saṃvesetvāti jalitāya lohapaṭhaviyā tigāvutaṃ attabhāvaṃ nipajjāpetvā. Kuṭhārīhīti mahatīhi gehacchādanassa ekapakkhamattāhi kuṭhārīhi tacchenti. Lohitaṃ nadī hutvā sandati, lohapaṭhavito jālā uṭṭhahitvā tacchitaṭṭhānaṃ gaṇhāti, mahādukkhaṃ uppajjati, tacchantā pana suttāhataṃ karitvā dāru viya aṭṭhaṃsampi chaḷaṃsampi karonti. Vāsīhīti mahāsuppapamāṇāhi vāsīhi. Rathe yojetvāti saddhiṃ yugayottaupakkharacakkakubbarapājanehi 3- sabbato pajjalite rathe yojetvā. Mahantanti mahākūṭāgārappamāṇaṃ. Āropentīti sampajjalitehi ayamuggarehi pothentā āropenti. Sakimpi uddhanti supakkuṭṭhitāya 4- ukkhaliyā pakkhittataṇḍulā viya 5- uddhaṃ adho tiriyañca gacchati. Mahānirayeti avīcimahānirayamhi. @Footnote: 1 abhi.ka. 37/866/494 2 Sī.,ka. kammakāraṇikā 3 Sī. yugayottapañjaracakka... @4 cha.Ma. supakkutthitāya 5 cha.Ma. pakkhittataṇḍulaṃ viya

--------------------------------------------------------------------------------------------- page430.

Catukkaṇṇoti caturassamañjūsāsadiso. Vibhattoti catudvāravasena vibhatto. Bhāgaso mitoti dvāravīthīnaṃ vasena bhāgaso māpetvā vibhatto. 1- Pariyantoti parikkhitto. Ayasāti upari navayojanikena ayapattena chādito. Samantā yojanasataṃ pharitvā tiṭṭhatīti evaṃ pharitvā tiṭṭhati, yathā samantā yojanasate ṭhatvā olokentassa akkhīni yamakagoḷakā viya nikkhamanti. Kadariyātapanāti sabbepi te ussadehi saddhiṃ aṭṭha mahānirayā kadariyā niccaṃ tapantīti kadariyātapanā. Balavadukkhatāya ghoRā. Kappaṭṭhikānaṃ accīnaṃ atthitāya accimanto. Āsādetuṃ ghaṭṭetuṃ dukkaratāya durāsadā. Diṭṭhamattā vā sutamattā vā lomāni haṃsentīti lomahaṃsanarūpā. Bhiṃsanatāya bhismā. Bhayajananatāya paṭibhayā. Sukhābhāvena dukhā. Puratthimāya bhittiyātiādigāthānaṃ evaṃ avīcinirayoti pariyantaṃ katvā ayaṃ saṅkhepattho:- aggijālānaṃ vā pana sattānaṃ vā tesaṃ dukkhassa vā vīci antaraṃ natthi etthāti avīci. Tatra hi puratthimādīhi bhittīhi jālārāsi uṭṭhahitvā pāpakammino puggale jhāpento pacchimādīsu bhittīsu paṭihaññati paharati, tā ca bhittiyo vinivijjhitvā parato yojanasataṃ gaṇhāti, heṭṭhā uṭṭhitā upari paṭihaññati, upari uṭṭhitā heṭṭhā paṭihaññati. Evaṃ tāvettha jālānaṃ vīci nāma natthi. Tassa pana anto yojanasataṭṭhānaṃ khīravallipiṭṭhassa pūritanāḷi viya sattehi nirantaraṃ pūritaṃ catūhi iriyāpathehi paccantānaṃ sattānaṃ pamāṇaṃ natthi, na ca aññamaññaṃ byābādhenti, sakasakaṭṭhāneyeva paccanti. Evamettha sattānaṃ vīci nāma natthi. Yathā pana jivhagge cha madhubindūni sattamassa tambalohabinduno anudahanabalavatāya abbohārikāni honti, tathā tattha anudahanabalavatāya sesā cha akusalavipākupekkhā abbohārikā honti, dukkhameva nirantaraṃ paññāyati. Evamettha dukkhassa vīci nāma natthi. Nirassādaṭṭhena nirayo. @Footnote: 1 cha.Ma. bhāge ṭhapetvā ṭhapetvā vibhatto

--------------------------------------------------------------------------------------------- page431.

Tattha sattā mahāluddāti tasmiṃ nibbattā sattā mahantā luddā. Mahākibbisakārinoti mahantadāruṇakammakārino. Accantapāpakammantāti ekaṃsena pāpakammino. Paccanti na ca miyyareti channaṃ jālānamantare 1- paccanti, na ca mīyanti. 2- Jātavedasamo kāyoti tesaṃ sarīraṃ aggisadisaṃ. Tesaṃ nirayavāsinanti tesaṃ pāpakammānaṃ nirayavāsīnaṃ. Passa kammānaṃ daḷhattanti pāpakammānaṃ thirabhāvaṃ olokehi. Na bhasmā hoti napī masīti chārikāpi na hoti aṅgāropi. Puratthimenāti yadā taṃ dvāraṃ apārutaṃ hoti, atha tadabhimukhā dhāvanti, tesaṃ tattha chaviādīni jhāyanti. Dvārasamīpaṃ pattānañca tesaṃ taṃ pīthayati, 3- pacchimaṃ apārutaṃ viya khāyati. Esa nayo sabbattha. Abhinikkhamitāsā teti nirayā nikkhamituṃ āsā etesanti nikkhamitāsā. Mokkhagavesinoti muñcanupāyaṃ esantā gavesantāpi. Na te tato nikkhamituṃ, labhanti kammapaccayāti te sattā nirayato nikkhamanadvāraṃ pāpakammapaccayā nādhigacchanti. Tesañca pāpakammantaṃ, avipakkaṃ kataṃ bahunti tesañca sattānaṃ lāmakaṃ dāruṇaṃ kammaṃ avipākaṃ bahuvidhaṃ nānappakāraṃ adinnavipākaṃ kataṃ upacitaṃ atthi. Saṃveganti vinilanaṃ. 4- Ubbeganti ṭhitaṭṭhānato gamanaṃ. Utrāsanti ubbejanaṃ asanniṭṭhānaṃ. Bhayanti cittutrāsanaṃ. Pīḷananti ghaṭṭanaṃ. Ghaṭṭananti pīḷākaraṇaṃ. Upaddavanti ītiṃ. Upasagganti rundhanaṃ. [171] Idāni yathānena saṃvijitaṃ, taṃ pakāraṃ dassento "phandamānan"tiādimāha. Tattha phandamānanti taṇhādīhi 5- kampamānaṃ. Appodaketi appe udake. Aññamaññehi byāruddhe disvāti nānāsatte ca aññamaññehi saddhiṃ viruddhe disvā. Maṃ bhayamāvisīti maṃ bhayaṃ paviṭṭhaṃ. @Footnote: 1 ka. aggijālantare 2 cha.Ma. miyyanti 3 cha.Ma. pidhīyati @4 Sī. hirīyanaṃ 5 cha.Ma. taṇhādiṭṭhīhi

--------------------------------------------------------------------------------------------- page432.

Kilesaphandanāya phandamānanti rāgādikilesacalanāya calamānaṃ. Payogoti kāyavacīmanopayogo. Viruddhāti virodhamāpannā. Paṭiviruddhāti paṭimukhaṃ hutvā virodhamāpannā, suṭṭhu viruddhā vā. Āhatāti kodhena āhatā pahatā. Paccāhatāti paṭimallā hutvā āhatā. Āghātitāti ghaṭṭitā. Paccāghātitāti visesena ghaṭṭitā. Pāṇīhipi upakkamantīti hatthehipi paharanti. [172] Samantamasāro lokoti nirayaṃ ādiṃ katvā samantato loko asāro niccasārādirahito. Disā sabbā sameritāti sabbā disā aniccatāya kampitā. Icchaṃ bhavanamattanoti attano tāṇaṃ icchanto. Nāddasāsiṃ anositanti kiñci ṭhānaṃ jarādīhi anajjhāvuṭṭhaṃ nāddakkhinti. Asāroti na sāro, sāravirahito vā. Nissāroti sabbena sabbaṃ sāravirahito. Sārāpagatoti sārato apagato. Niccasārasārena vāti satatasārasaṅkhātena sārena vā. Upari padadvayepi eseva nayo. Ye puratthimāya disāya saṅkhārāti ye purimadisāya 1- paccayehi saṅgamma samāgamma katā saṅkhāRā. Tepi eritāti tepi saṅkhārā kampitā. Sameritāti sammā kampitā. Calitāti calanaṃ gatā. Ghaṭṭitāti udayabbayena pīḷitā. Aniccatāyāti hutvā abhāvatāya. Jātiyā anugatāti nibbattiyā anupaviṭṭhā. 2- Jarāya anusaṭāti paripakkatāya anupatthaṭā. Byādhinā abhibhūtāti dhātuvisamena uppannabyādhinā ajjhotthaṭā. Maraṇena abbhāhatāti maccunā abhiāhatā pahatā. Atāṇāti rakkhavirahitā. Aleṇāti leṇavirahitā. Asaraṇāti natthi etesaṃ saraṇanti asaraṇā. Asaraṇībhūtāti sayaṃ saraṇakiccaṃ na karontīti asaraṇībhūtā. Attano bhavananti niddesapadassa uddesapadaṃ. Tāṇanti pālanaṃ. Leṇanti @Footnote: 1 cha.Ma. puratthimāya disāya 2 Ma. anupatiṭṭhā

--------------------------------------------------------------------------------------------- page433.

Leṇaṭṭhānaṃ. Saraṇanti dukkhanāsanaṃ. Gatinti patiṭṭhaṃ. Parāyananti paraṃ ayanaṃ. Ajjhositaṃyeva addasanti jarādīhi madditaṃyeva addakkhiṃ. Sabbaṃ yobbaññanti yobbanabhāvo yobbaññaṃ, sacetanānaṃ sabbaṃ yobbaññaṃ. Jarāya ositanti paripākāya jarāya avasitaṃ madditaṃ. Evaṃ sabbattha. [173] Osāne tveva byāruddhe, disvā me aratī ahūti yobbaññādīnaṃ osāneyeva antagamake eva 1- vināsake eva jarādīhi byāruddhe āhatacitte satte disvā arati me ahosi. Athettha sallanti atha etesu sattesu rāgādisallaṃ. Hadayanissitanti cittanissitaṃ. Yobbaññaṃ jarā vosāpetīti jarā atthaṅgameti vināseti. Evaṃ sabbattha. [174] "kathaṃ ānubhāvaṃ sallan"ti ce? yena sallena otiṇṇoti gāthā. Tattha disā sabbā vidhāvatīti sabbā duccaritadisāpi puratthimādidisāpi vidisāpi 2- vidhāvati. Tameva sallaṃ abbuyha, na dhāvati na sīdatīti tameva sallaṃ uddharitvā tā ca disā na dhāvati, caturoghe ca na sīdati. Aññāṇantiādīsu ñāṇadassanapaṭipakkhato aññāṇaṃ adassanaṃ. Abhimukho hutvā dhammena na sameti na samāgacchatīti anabhisamayo. Anurūpato dhamme bujjhatīti anubodho. Tappaṭipakkhatāya ananubodho. Aniccādīhi saddhiṃ yojetvā na bujjhatīti asambodho. Asantaṃ asamañca bujjhatītipi asambodho. Catusaccadhammaṃ na paṭivijjhatīti appaṭivedho. Rūpādīsu ekadhammampi aniccādisāmaññato na saṅgaṇhātīti asaṅgāhaṇā. Tameva dhammaṃ na pariyogāhatīti apariyogāhaṇā. Na samena 3- pekkhatīti asamapekkhanā. Dhammānaṃ sabhāvaṃ pati na apekkhatīti 4- apaccavekkhaṇā. @Footnote: 1 ka. atthaṅgamake eva 2 Sī.,ka. gatidisāpi @3 cha.Ma. na samaṃ 4 Ma. na avekkhati

--------------------------------------------------------------------------------------------- page434.

Kusalākusalakammesu viparītavuttiyā sabhāvaggahaṇābhāvena vā. Ekampi kammaṃ etassa paccakkhaṃ natthi, sayaṃ vā kassaci dhammassa paccakkhakaraṇaṃ nāma na hotīti apaccakkhakammaṃ. Yaṃ etasmiṃ anuppajjamāne cittasantānaṃ mejjhaṃ bhaveyya suci vodānaṃ, taṃ duṭṭhu mejjhaṃ imināti dummejjhaṃ. Bālānaṃ bhāvo bālyaṃ. Muyhatīti moho. Balavataro moho pamoho. Samantato muyhatīti sammoho. Vijjāya paṭipakkhabhāvato na vijjāti avijjā. Oghayogattho vuttoyeva. Thāmagataṭṭhena anusetīti anusayo. Cittaṃ pariyuṭṭhāti abhibhavatīti pariyuṭṭhānaṃ. Hitaggahaṇābhāvena hitābhimukhī 1- gantuṃ na sakkoti aññadatthu laṅgatiyevāti laṅgī, khañjatīti attho. Durugghāṭanaṭṭhena vā laṅgī. Yathā hi mahāpalighasaṅkhātā laṅgī durugghāṭā hoti, evamayampi laṅgī viyāti laṅgī. Sesaṃ uttānatthameva. Yā evarūpā kaṅkhāti ettha kaṅkhanavasena kaṅkhā. Kaṅkhaṃ ānayatīti kaṅkhāyanā. Purimakaṅkhā hi uttarakaṅkhaṃ ānayati nāma. 2- Ākāravasena vā etaṃ vuttaṃ. Kaṅkhāsamaṅgicittaṃ kaṅkhāya āyitattā kaṅkhāyitaṃ nāma, tassa bhāvo kaṅkhāyitattaṃ. Vimatīti vigatā mati vimati. Vicikicchāti vigatā cikicchā vicikicchā, sabhāvaṃ vā vicinanto kicchati kilamati etāyāti vicikicchā. Sā saṃsayalakkhaṇā, kampanarasā, anicchayapaccupaṭṭhānā, anekaṃsaggāhapaccupaṭṭhānā vā, ayonisomanasikārapadaṭṭhānā, paṭipattiyā antarāyakarāti daṭṭhabbā. Kampanaṭṭhena dvidhā eḷayatīti dveḷhakaṃ. Paṭipattinivāraṇena dvidhāpatho viyāti dvedhāpatho. "niccaṃ vā idaṃ aniccaṃ vā"tiādipavattiyā ekasmiṃ ākāre saṇṭhātuṃ asamatthatāya samantato setīti saṃsayo. Ekaṃsaṃ gahetuṃ asamatthatāya na ekaṃsaggāhoti anekaṃsaggāho. Nicchetuṃ asakkontī ārammaṇato osakkatīti āsappanā. Ogāhituṃ asakkontī parisamantato sappatīti parisappanā. Pariyogāhituṃ asamatthatāya @Footnote: 1 cha.Ma. hitābhimukhaṃ 2 ka. uttari kaṅkhāyanā nāma

--------------------------------------------------------------------------------------------- page435.

Apariyogāhaṇā. Nicchayavasena ārammaṇe pavattituṃ asamatthatāya chambhitattaṃ cittassa, thaddhabhāvoti attho. Vicikicchā hi uppajjitvā cittaṃ thaddhaṃ karoti, yasmā pana sā uppajjamānā ārammaṇaṃ gahetvā manaṃ vilikhantī viya tasmā manovilekhoti vuttā. Viddhoti sallena laddhappahāro. Phuṭṭhoti ghaṭṭito. Paretoti pīḷito. Dhāvatīti purato gacchati. Vidhāvatīti anekavidhena gacchati. Sandhāvatīti vegena dhāvati. Saṃsaratīti ito cito ca carati. Acelakoti niccolo, naggoti attho. Muttācāroti visaṭṭhācāro, uccārakammādīsu lokiyakulaputtācārena virahito ṭhitakova uccāraṃ karoti, passāvaṃ karoti, khādati bhuñjati. Hatthāvalekhaṇoti 1- hatthe piṇḍamhi ṭhite jivhāya hatthaṃ avalikhati, 2- uccāraṃ vā katvā hatthasmiṃyeva daṇḍakasaññī hutvā hatthena avalikhati. Te kira daṇḍakaṃ "satto"ti 3- paññapenti. Bhikkhāgahaṇatthaṃ "ehi bhadante"ti vutto na etīti na ehibhadantiko. Tena hi "tiṭṭha bhadante"ti vuttopi na tiṭṭhatīti na tiṭṭhabhadantiko. Tadubhayampi kira so "etassa vacanaṃ kataṃ bhavissatī"ti na karoti. Abhihaṭanti puretaraṃ gahetvā āhaṭaṃ bhikkhaṃ. Uddissakatanti "idaṃ tumhe uddissa katan"ti evaṃ ārocitaṃ bhikkhaṃ. Na nimantananti "asukaṃ nāma kulaṃ vā vīthiṃ vā gāmaṃ vā paviseyyāthā"ti evaṃ nimantitabhikkhampi na sādiyati na gaṇhāti. Na kumbhimukhāti kumbhito uddharitvā dīyamānaṃ 4- bhikkhaṃ na gaṇhāti. Na kaḷopimukhāti kaḷopīti ukkhali vā pacchi vā, tatopi na gaṇhāti. Kasmā? kumbhikaḷopiyo maṃ nissāya kaṭacchunā pahāraṃ labhantīti. Na eḷakamantaranti ummāraṃ antaraṃ katvā dīyamānaṃ na gaṇhāti. Kasmā? ayaṃ maṃ nissāya antarakaraṇaṃ labhatīti. Daṇḍamusalesupi eseva nayo. @Footnote: 1 cha.Ma. hatthāpalekhanoti 2 cha.Ma. apalikhati. evamuparipi 3 Ma. pattoti 4 cha.Ma. @diyyamānaṃ

--------------------------------------------------------------------------------------------- page436.

Na dvinnanti dvīsu bhuñjamānesu ekasmiṃ uṭṭhāya dente na gaṇhāti. Kasmā? kabaḷantarāyo hotīti. Na gabbhiniyātiādīsu pana "gabbhiniyā kucchiyaṃ Dārako kilamatī"ti, "pāyantiyāpi dārakassa khīrantarāyo hotī"ti, "purisantaragatāya ratiantarāyo hotī"ti na gaṇhāti. Na saṅkittīsūti saṅkittetvā katabhattesu. Dubbhikkhasamaye kira acelakasāvakā acelakānaṃ atthāya tato tato taṇḍulādīni samādapetvā bhattaṃ pacanti, ukkaṭṭho acelako tatopi na paṭiggaṇhāti. Na yattha sāti yattha sunakho "piṇḍaṃ labhissāmī"ti upaṭṭhito hoti, tattha tassa adatvā āhaṭaṃ na gaṇhāti. Kasmā? etassa piṇḍantarāyo hotīti. Saṇḍasaṇḍacārinīti samūhasamūhacārinī. Sace hi acelakaṃ disvā "imassa bhikkhaṃ dassāmā"ti manussā bhattagehaṃ pavisanti, tesu ca pavisantesu kaḷopimukhādīsu nilīnamakkhikā uppatitvā saṇḍasaṇḍā caranti. Tato āhaṭaṃ bhikkhaṃ na gaṇhāti. Kasmā? maṃ nissāya makkhikānaṃ gocarantarāyo jātoti. Thusodakanti sabbasassasambhārehi kataṃ socirakaṃ. 1- Ettha ca surāpānameva sāvajjaṃ, ayaṃ pana sabbesupi sāvajjasaññī. Ekāgārikoti yo ekasmiṃyeva gehe bhikkhaṃ labhitvā nivattati. Ekālopikoti yo ekeneva ālopena yāpeti. Dvāgārikādīsupi eseva nayo. Ekissāpi dattiyāti ekāya dattiyā. Datti nāma ekā khuddakapāti hoti, yattha aggabhikkhaṃ pakkhipitvā ṭhapenti. Ekāhikanti ekadivasantarikaṃ. Aḍḍhamāsikanti aḍḍhamāsantarikaṃ. Pariyāyabhattabhojananti vārabhattabhojanaṃ, ekāhavārena dvīhavārena sattāhavārena aḍḍhamāsavārenāti evaṃ divasavārena ābhataṃ 2- bhattabhojanaṃ. Sākabhakkhotiādīni vuttatthāneva. Ubbhaṭṭhakoti uddhaṃ ṭhitako. Ukkuṭikappadhānamanuyuttoti ukkuṭikaṃ vīriyaṃ anuyutto. Gacchantopi ukkuṭikova hutvā uppatitvā uppatitvā gacchati. Kaṇṭakāpassayikoti ayakaṇṭake vā pakatikaṇṭake vā bhūmiyaṃ @Footnote: 1 cha.Ma. sovīrakaṃ 2 ka. āgataṃ

--------------------------------------------------------------------------------------------- page437.

Koṭṭetvā tattha cammaṃ attharitvā ṭhānacaṅkamādīni karoti. Seyyanti sayantopi tattheva seyyaṃ kappeti. Phalakaseyyanti rukkhaphalake seyyaṃ. Thaṇḍilaseyyanti thaṇḍile ucce bhūmiṭṭhāne seyyaṃ. Ekapassayikoti ekapasseneva sayati. Rajojalladharoti sarīraṃ telena makkhetvā rajuṭṭhānaṭṭhāne tiṭṭhati, athassa sarīre rajojallaṃ laggati, taṃ dhāreti. Yathāsanthatikoti laddhaṃ āsanaṃ akopetvā yadeva labhati, tattheva nisīdanasīlo. Vekaṭikoti vikaṭakhādanasīlo, 1- vikaṭanti gūthaṃ vuccati. Apānakoti paṭikkhittasītudakapāno. Sāyaṃ tatiyamassāti sāyatatiyakaṃ. Pāto majjhanhike sāyanti divasassa tikkhattuṃ "pāpaṃ pavāhessāmī"ti udakorohaṇānuyogaṃ anuyutto viharati. Te salle abhisaṅkharotīti te rāgādisattasalle abhinibbatteti. Abhisaṅkharontoti abhinibbattento. Sallābhisaṅkhāravasenāti sallābhinibbattāpanakāraṇā. Puratthimaṃ disaṃ dhāvatīti purimaṃ disaṃ gacchati. Te sallābhisaṅkhārā appahīnāti ete rāgādisallap- payogā nappahīnā. Sallābhisaṅkhārānaṃ appahīnattāti sallappayogānaṃ appahīnabhāvena. Gatiyā dhāvatīti gatiyaṃ dhāvati. Gatiyā gatinti gatito gatiṃ. Na sīdatīti na nimujjati. Na saṃsīdatīti na samantato nimujjati. Na osīdatīti na osakkati. Na avasīdatīti na paccosakkati. Na avagacchatīti na heṭṭhā gacchati. [175] Evaṃ mahānubhāvena sallena otiṇṇesu ca sattesu:- tattha sikkhānugīyanti, yāni loke gadhitānīti gāthā. Tassattho:- ye loke pañca kāmaguṇā paṭilābhāya 2- gijjhantīti katvā "gadhitānī"ti vuccanti, cirakālasevitattā 3- vā "gadhitānī"ti vuccanti. Tattha taṃ nimittaṃ hatthisikkhādikā anekā sikkhā kathīyanti, uggayhanti vā. Passatha yāva pasuto cāyaṃ 4- loko, yato paṇḍito kulaputto tesu vā gadhitesu tāsu vā sikkhāsu adhimutto na siyā, aññadatthu aniccādidassanena nibbijjha sabbaso kāme. Attano nibbānameva sikkheti. @Footnote: 1 ka. ettha 2 ka. pañcakāmaguṇagadhitāya 3 ka. cirakāle gadhitattā 4 cha.Ma. samattho vāyaṃ

--------------------------------------------------------------------------------------------- page438.

Paṭivijjhitvāti ñāṇena nikkhamitvā vā nibbijjhitvā vā. [176] Idāni yathā nibbānāya sikkhitabbaṃ, taṃ dassento "sacco siyā"tiādimāha. Tattha saccoti vācāsaccena ñāṇasaccena maggasaccena ca samannāgato. Rittapesuṇoti pahīnapesuṇo. Vevicchanti macchariyaṃ. [177] Niddaṃ tandiṃ sahe thīnanti pacalāyikañca kāyālasiyañca cittālasiyañcāti ime tayo dhamme abhibhaveyya. Nibbānamānasoti nibbānaninnacitto. Kāyassa akalyatāti khandhattayasaṅkhātassa nāmakāyassa gilānabhāvo. Gilāno hi akallakoti vuccati. Vinayepi 1- vuttaṃ "nāhaṃ bhante akallako"ti. Akammaññatāti kāyagelaññasaṅkhātova akammaññatākāro. Megho viya ākāsaṃ kāyaṃ onayhatīti onāho. Sabbato bhāgena onāho pariyonāho. Abbhantare samorundhatīti antosamorodho. Medhatīti middhaṃ, akammaññabhāvena vihiṃsatīti attho. Supanti tenāti suppaṃ. Akkhidalādīnaṃ pacalabhāvaṃ karotīti pacalāyikā. Suppanā suppitattanti ākārabhāvaniddeso. 2- Olīyanāti olīyanākāro. Dutiyaṃ upasaggavasena vaḍḍhitaṃ. Līnanti avipphārikatāya paṭikuṭitaṃ. 3- Itare dve ākārabhāvaniddesā. Thinanti sappipiṇḍo viya avipphārikatāya ghanabhāvena ṭhitaṃ. Thiyanāti ākāraniddeso. Thiyitassa bhāvo thiyitattaṃ, avipphāravasena thaddhatāti 4- attho. Sabbasaṅkhāradhātuyāti nibbānaninnamānaso sabbatebhūmikasaṅkhātadhātuyā. Cittaṃ paṭivāpetvāti cittaṃ nivattāpetvā. Etaṃ santanti etaṃ nibbānaṃ. Kilesasantatāya santaṃ. Atappakaṭṭhena paṇītaṃ. @Footnote: 1 vi.mahāvi. 1/151/84-5 2 cha.Ma. ākārabhāvaniddesā @3 ka. paṭikujjitaṃ 4 ka. baddhatāti

--------------------------------------------------------------------------------------------- page439.

Na paṇḍitā upadhisukhassa hetūti dabbajātikā 1- kāmasukhassa kāraṇā dānāni na dadanti. 2- Kāmañca te upadhiparikkhayāyāti ekaṃsena te paṇḍitā kāmakkhayāya kāmakkhepanatthaṃ dānāni denti. Apunabbhavāyāti nibbānatthāya. Jhānāni bhāventīti paṭhamajjhānādīni vaḍḍhenti. Punabbhavāyāti punabbhavakāraṇā. Te paṇḍitā nibbānaṃ abhimukhaṃ hutvā dānaṃ dadanti. 3- [178] Sāhasāti rattassa rāgacaritādibhedā sāhasākāraṇā. Niddeso uttānatthoyeva. [179] Purāṇaṃ nābhinandeyyāti atītaṃ rūpādiṃ nābhinandeyya. Naveti paccuppanne. Hīyamāneti vinassamāne. Ākāsaṃ na sito siyāti taṇhānissito na bhaveyya. Taṇhā hi rūpādīnaṃ ākāsanato "ākāso"ti vuccati. Vemāneti abhavamāne. Vigacchamāneti apagacchamāne. "ākāsatī"ti "ākassatī"ti ca duvidho pāṭho. [180] Kiṃkāraṇā ākāsaṃ na sito siyāti ce? gedhaṃ brūmīti gāthā. Tassattho:- ahaṃ hi imaṃ ākāsasaṅkhātaṃ taṇhaṃ rūpādīsu gijjhanato gedhaṃ brūmi "gedho"ti vadāmi. Kiñca bhiyyo:- avahananaṭṭhena "ogho"ti ca ājavanaṭṭhena "ājavan"ti ca "imaṃ mayhaṃ, idaṃ mayhan"ti jappakāraṇato "jappanan"ti ca dummocanaṭṭhena 4- "ārammaṇan"ti ca kampakaraṇaṭṭhena "kampanan"ti ca brūmi, esāva lokassa palibodhaṭṭhena duratikkamanīyaṭṭhena ca "kāmapaṅko duraccayo"ti. Ājavanti āpaṭisandhito javati dhāvatīti ājavaṃ, vaṭṭamūlatāya punabbhave paṭisandhidānataṇhāyetaṃ adhivacanaṃ. Jappananti patthanā, taṇhāyetaṃ adhivacanaṃ. Ārammaṇampi vuccati taṇhāti rūpādīsu ārammaṇesu uppannataṇhā muccituṃ asakkuṇeyyaṭṭhena @Footnote: 1 ka. dubbajātikā 2 cha.Ma. na denti 3 ka. nibbānābhimukhā hutvā dadanti 4 cha.Ma. @dummuñcanaṭṭhena

--------------------------------------------------------------------------------------------- page440.

Ārammaṇāti kathīyati. Kāmapaṅkoti osīdanaṭṭhena kalalaṃ. Kaddamoti lagganaṭṭhena 1- kaddamo. Tāpanaṭṭhena kileso. Niyyāsaṃ viya laggāpanaṭṭhena paliPo. Rundhitvā dhāraṇaṭṭhena palirodho. Evametaṃ gedhādipariyāyaṃ ākāsaṃ anissito. [181] Saccā avokkamanti gāthā. Tassattho:- pubbe vuttā tividhāpi saccā avokkamaṃ 2- moneyyapattiyā munīti saṅkhaṃ gato nibbānathale tiṭṭhati brāhmaṇo, sa ve evarūpo sabbāni āyatanāni nissajjitvā "santo"ti vuccati. Niddese vattabbaṃ natthi. [182] Kiñca bhiyyo:- sa ve vidvāti gāthā. Tattha ñatvā dhammanti aniccādinayena saṅkhatadhammaṃ aññāya. 3- Sammā so loke iriyānoti asammāiriyanakarānaṃ kilesānaṃ pahānā sammā so loke iriyamāno. [183] Evaṃ apihento ca:- yodha kāmeti gāthā. Tattha saṅganti sattavidhaṃ saṅgaṃ yo accatari. Nājjhetīti na abhijjhāyati. [184] Tasmā tumhesupi yo evarūpo hotumicchati, taṃ vadāmi:- yaṃ pubbeti gāthā. Tattha yaṃ pubbeti atīte saṅkhāre ārabbha uppajjanadhammaṃ kilesajātaṃ atītakammañca. Pacchā te māhu kiñcananti anāgatepi saṅkhāre ārabbha uppajjanadhammaṃ rāgādikiñcanaṃ mā ahu. Majjhe ce no gahessasīti paccuppannarūpādidhammepi 4- na gahessasi ce. Evaṃ upasanto carissasi. Abījaṃ karohīti maggañāṇena na bījaṃ karohi. Rāgakiñcananti rāgaphandanaṃ. 5- Dosakiñcanādīsupi eseva nayo. @Footnote: 1 cha.Ma. saṅgaṭṭhena 2 Ma. avokkamma 3 ka. ñatvā @4 ka. rūpādidhamme 5 Sī.,ka. rāgamadanaṃ, Ma. rāgabandhanaṃ

--------------------------------------------------------------------------------------------- page441.

[185] Evaṃ arahattappattiṃ dassetvā idāni arahato thutivasena ito parā gāthāyo abhāsi. Tattha sabbasoti gāthāya mamāyitanti mamattakaraṇaṃ. "mama idan"ti gahitaṃ vā vatthu. Asatā ca na socatīti avijjamānakāraṇā asantakāraṇā na socati. Na jīyatīti jāniṃ nādhigacchati. Ahu vata meti mayhaṃ ahosi vata. Taṃ vata me natthīti yaṃ atīte ahosi, taṃ mayhaṃ idāni natthīti. 1- Siyā vata meti yaṃ mayhaṃ bhavissati, taṃ vatāhaṃ na labhāmīti idāni ahaṃ ekaṃsena na pāpuṇāmi. [186] Kiñca bhiyyo:- yassa natthīti gāthā. Tattha kiñcananti kiñci rūpādidhammajātaṃ. Abhisaṅkhatanti kammena saṅkharitaṃ. 2- Abhisañcetayitanti cittena rāsikataṃ. Avijjāya tvevāti avijjāya tu eva. Asesavirāganirodhāti virāgasaṅkhātena maggena niravasesanirodhā. Suññato lokaṃ avekkhassūti avasavattisallakkhaṇavasena vā 3- tucchasaṅkhāra- samanupassanavasena vāti dvīhākārehi suññato lokaṃ passa. Attānudiṭṭhiṃ ūhaccāti sakkāyadiṭṭhiṃ uddharitvā. Evaṃ maccutaro siyāti evaṃ maraṇassa taraṇo bhaveyya. 4- Evaṃ lokaṃ avekkhantanti evaṃ khandhalokaṃ passantaṃ. Maccurājā na passatīti maraṇarājā na oloketi na dakkhati. Nāññaṃ patthayate kiñcīti aññaṃ appamattakampi na patthayati na pihayati. Aññatra appaṭisandhiyāti nibbānaṃ ṭhapetvā. "aññatrappaṭisandhiyā"ti ekaṃ padaṃ katvāpi paṭhanti. @Footnote: 1 cha.Ma. na santi 2 Ma.,ka. saṅgopitaṃ @3 Sī. avasiyapavatti, Ma. sallakkhaṇavasena vā, cha. āmisapavatta... 4 Sī. bhavissasi

--------------------------------------------------------------------------------------------- page442.

[187] Kiñca bhiyyo:- aniṭṭhurīti gāthā. Tattha aniṭṭhurīti anissukī. "aniṭṭharī"tipi 1- keci paṭhanti. Sabbadhī samoti sabbattha samo, upekkhakoti adhippāyo. Kiṃ vuttaṃ hoti? yo so "natthi me"ti na socati, tamahaṃ avikampinaṃ puggalaṃ puṭṭho samāno aniṭṭhurī ananugiddho, anejo sabbadhī samoti imaṃ tasmiṃ puggale catubbidhamānisaṃsaṃ brūmīti. Niṭṭhuriyoti issukī. Niṭṭhurabhāvo niṭṭhuriyaṃ, taṃ nissāya ettakampi natthīti kheḷapātanti attho. Niṭṭhuriyakammanti niṭṭhuriyakaraṇaṃ. Gahaṭṭho vā hi gahaṭṭhaṃ bhikkhu vā bhikkhuṃ nissāya vasanto appamattakeneva kujjhitvā taṃ nissāya ettakampi natthīti kheḷaṃ pātetvā pādena maddanto viya niṭṭhuriyaṃ nāma karoti. Tassa taṃ kammaṃ "niṭṭhuriyakamman"ti vuccati. Issāti sabhāvaniddeso. Tato parā dve ākārabhāvaniddesā. Itarattayaṃ pariyāyavacanaṃ. Lakkhaṇādito panesā parasampattīnaṃ usūyanalakkhaṇā 2- issā, tattha ca anabhiratirasā, tato vimukhabhāvapaccupaṭṭhānā, parasampattipadaṭṭhānā. Lābhepi na iñjatīti paccayalābhe na calati. Alābhepīti paccayānaṃ alābhepi. [188] Kiñca bhiyyo:- anejassāti gāthā. Tattha nisaṅkhatīti puññābhisaṅkhārādīsu yo koci saṅkhāro. So hi yasmā nisaṅkhariyati, nisaṅkharoti vā, tasmā "nisaṅkhatī"ti vuccati. Viyārambhāti vividhā puññābhisaṅkhārādikā ārambhā. Khemaṃ passati sabbadhīti sabbattha abhayameva passati. Ārambhāti kammānaṃ paṭhamārambhā. Viyārambhāti uparūpari vividhaārambhanavasena vīriyārambhā. Tīsu bhavesu paṭisandhijanakakammānaṃ etaṃ adhivacanaṃ. Tasmā viyārambhā ārato. @Footnote: 1 Sī. anuddharīti 2 ka. ussūyana...

--------------------------------------------------------------------------------------------- page443.

[189] Evaṃ passanto na samesūti gāthā. Tattha na vadateti "sadisohamasmī"tiādinā mānavasena samesupi attānaṃ na vadati omesupi ussesupi. Nādeti na nirassatīti rūpādīsu kañci dhammaṃ na gaṇhāti na nissajjati. Sesaṃ sabbattha tattha tattha vuttanayattā pākaṭameva. Evaṃ arahattanikūṭeneva desanaṃ niṭṭhāpesīti. Saddhammapajjotikāya mahāniddesaṭṭhakathāya attadaṇḍasuttaniddesavaṇṇanā niṭṭhitā. Paṇṇarasamaṃ. --------------------


             The Pali Atthakatha in Roman Book 45 page 428-443. http://84000.org/tipitaka/atthapali/read_rm.php?B=45&A=9860&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=45&A=9860&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=29&i=788              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=29&A=9094              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=29&A=9863              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=29&A=9863              Contents of The Tipitaka Volume 29 http://84000.org/tipitaka/read/?index_29

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]