ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 45 : PALI ROMAN Nid.A.1 (saddhammapaj.)

                   13. Mahāviyūhasuttaniddesavaṇṇanā 1-
    [130] Terasame mahāviyūhasuttaniddese ye kecime diṭṭhiparibbasānāti idampi
"kiṃ nu kho ime diṭṭhiparibbasānā viññūnaṃ santikā nindameva labhanti, udāhu
pasaṃsampī"ti uppannacittānaṃ ekaccānaṃ devatānaṃ tamatthaṃ āvikātuṃ purimanayeneva
nimmitabuddhena attānaṃ pucchāpetvā vuttaṃ. Tattha anvānayantīti anu ānayanti
punappunaṃ āharanti.
    Nindameva anventīti garahameva upagacchanti.
    [131] Idāni yasmā te "idameva saccan"ti vadantāpi diṭṭhigatikavādino
kadāci katthaci pasaṃsampi labhanti, yaṃ etaṃ pasaṃsāsaṅkhātaṃ vādaphalaṃ, taṃ appaṃ, rāgādīnaṃ
samāya samatthaṃ na hoti, ko pana vādo dutiye nindāphale, tasmā etamatthaṃ
dassento imaṃ tāva vissajjanagāthaṃ āha "appaṃ hi etaṃ na alaṃ samāya,
duve vivādassa phalāni brūmī"ti. Tattha duve vivādassa phalānīti nindā ca pasaṃsā
ca jayaparājayādīni vā taṃsabhāgāni. Etampi disvāti "nindā aniṭṭhā eva,
pasaṃsā nālaṃ samāyā"ti etampi vivādaphale ādīnavaṃ disvā. Khemābhipassaṃ
avivādabhūminti avivādabhūmiṃ nibbānaṃ khemanti passamāno.
    Appakanti mandaṃ. Parittakanti thokaṃ. Omakanti heṭṭhimakaṃ. Lāmakanti pāpakaṃ.
Samāyāti rāgādīnaṃ samanatthāya. Upasamāyāti uparūpari samanatthāya. Vūpasamāyāti
sannisīdāpanatthāya. Nibbānāyāti amatamahānibbānatthāya. Paṭinissaggāyāti maggena
kilesānaṃ nissajjanatthāya. Paṭipassaddhiyāti phalena paṭipassaddhānaṃ anuppajjanatthāya
nālaṃ.
@Footnote: 1 cha.Ma. mahābyūha... evamuparipi
    [132] Evaṃ hi avivādamāno:- yā kācimāti gāthā. Tattha sammatiyoti 1-
diṭṭhiyo. Puthujjāti puthujjanasambhavā. So upayaṃ kimeyyāti so upagantabbaṭṭhena
upayaṃ rūpādīsu ekampi dhammaṃ kiṃ upeyya, kena vā kāraṇena upeyya. Diṭṭhe
sute khantimakubbamānoti diṭṭhasutasuddhīsu khantiṃ 2- akaronto.
    Puthujjanehi janitā vāti puthujjanehi uppāditā vā. Tā sammutiyoti etā
diṭṭhiyo. Puthu nānājanehi janitā vāti anekavidhehi diṭṭhigatikehi uppāditā vā.
Netīti na eti. Na upetīti samīpaṃ na eti. Na upagacchatīti nivattati. Nābhinivisatīti
pavisitvā na patiṭṭhāti. 3-
    [133] Ito bāhirā pana:- sīluttamāti gāthā. Tassattho:- sīlameva
"uttaman"ti maññamānā sīluttamāti eke bhonto saññamamattena suddhiṃ vadanti,
hatthivatādivataṃ samādāya upaṭṭhitāse. Idheva diṭṭhiyaṃ assa satthuno suddhiṃ bhavūpanītā
bhavajjhositā samānā vadanti, api ca te kusalāvadānā "kusalā mayan"ti evaṃvādā.
    [134] Evaṃ sīluttamesu ca tesu tathā paṭipanno yo koci:- sace cutoti
gāthā. Tassattho:- sace tato sīlavatato paravicchindanena vā asambhuṇanto 4-
vā cuto hoti, so taṃ sīlabbatakammaṃ puññābhisaṅkhārādikammaṃ vā virādhayitvā
vedhatī. Na kevalañca vedhati, api ca kho taṃ sīlabbatasuddhiṃ pajappatī ca vippalapati
ca patthayatī ca. Kimiva? satthāva hīno pavasaṃ gharamhāti, gharamhā pavasanto
satthato hīno yathā taṃ gharaṃ vā satthaṃ vā patthayatīti.
    Paravicchindanāya vāti parena vāriyamāno vā. Anabhisambhuṇanto vāti taṃ
paṭipattiṃ asampādento vā.
@Footnote: 1 cha.Ma. sammutiyo. evamuparipi  2 cha.Ma. pemaṃ  3 cha.Ma. nappatiṭṭhati  4 cha.Ma.
@anabhisambhuṇanto
    Aññāya aparaddhoti nibbānena parihīno maggato vā. Taṃ vā satthaṃ
anubandhatīti taṃ vā satthaṃ sabbattha pacchato gacchati.
    [135] Evaṃ pana sīluttamānaṃ pavedhanakāraṇaṃ ariyasāvako sīlabbataṃ vāpi pahāya
sabbanti gāthā. Tattha sāvajjānavajjanti sabbākusalaṃ lokiyakusalañca. Etaṃ suddhiṃ
asuddhinti apatthayānoti pañcakāmaguṇādibhedaṃ suddhiṃ akusalādibhedaṃ asuddhiñca
apatthayamāno. Virato careti suddhiyā asuddhiyā ca virato careyya. Santimanuggahāyāti
diṭṭhiṃ aggahetvā.
    Kaṇhaṃ kaṇhavipākanti akusalakammaṃ akusalavipākadāyakaṃ. Sukkaṃ sukkavipākanti
lokiyakusalaṃ attanā sadisaṃ sukkavipākadāyakaṃ.
    Niyāmāvakkantinti maggapavisanaṃ. Sekkhāti satta sekkhā. Aggadhammanti
uttamadhammaṃ, arahattaphalaṃ.
    [136] Evaṃ ito bāhirake sīluttame saṃyamena visuddhivāde tesañca vighātaṃ 1-
sīlabbatappahāyino arahato ca paṭipattiṃ dassetvā idāni aññathāpi suddhivāde
bāhirake dassento "tamūpanissāyā"ti gāthamāha. Tassattho:- santaññepi
samaṇabrāhmaṇā, te  jigucchitaṃ amarantapaṃ vā diṭṭhasuddhiādīsu vā aññataraṃ 2-
upanissāya akiriyadiṭṭhiyā vā uddhaṃsarā hutvā bhavābhavesu avītataṇhā suddhiṃ
anutthunanti vadanti kathentīti.
    Tapojigucchavādāti kāyapīḷanāditapena pāpahirīyanavādā. Tapojigucchasārāti
teneva tapena hirīyanasāravanto. Uddhaṃsarāvādāti saṃsārena suddhiṃ kathayantā.
    [137] Evaṃ tesaṃ avītataṇhānaṃ suddhiṃ anutthunantānaṃ yopi suddhippattameva
@Footnote: 1 cha.Ma. vipākaṃ  2 cha.Ma. aññataraññataraṃ
Attānaṃ maññeyya, tassāpi avītataṇhattā bhavābhavesu taṃ taṃ vatthuṃ patthayamānassa
hi jappitāni punappunaṃ hontiyevāti adhippāyo. Taṇhā hi āsevitā taṇhaṃ
vaḍḍhayateva, na kevalañca jappitāni, pavedhitaṃ vāpi pakappitesu, taṇhādiṭṭhīhi
cassa pakappitesu vatthūsu paveditampi hotīti vuttaṃ hoti. Bhavābhavesu pana vītataṇhattā
āyatiṃ cutūpapāto idha yassa natthi, sa kena vedheyya kuhiṃva jappeti ayametissā
gāthāya sambandho.
    Āgamananti puna āgamanaṃ. Gamananti ito aññattha gamanaṃ. Gamanāgamananti
ito gantvā puna nivattanaṃ. Kālanti maraṇaṃ. Gatīti gamanavasena gatiyā gantabbaṃ.
    [138] Yamāhu dhammanti pucchāgāthā.
    [139] Idāni yasmā ekopi ettha vādo sacco natthi, kevalaṃ diṭṭhimattakena
hi te vadanti, tasmā tamatthaṃ dassento "sakaṃ hī"ti imaṃ  tāva vissajjanagāthamāha.
Tattha sammutinti diṭṭhiṃ. Anomanti anūnaṃ.
    [140] Evametesu sakaṃ dhammaṃ paripuṇṇaṃ brūvantesu aññassa dhammaṃ pana
hīnanti vadantesu yassa kassaci:- parassa ce vambhayitena hīnoti gāthā.
Tassattho:- yadi parassa ninditakāraṇā hīno bhaveyya, na koci dhammesu visesi
aggo bhaveyya. Kiṃkāraṇā? puthū  hi aññassa vadanti dhammaṃ nihīnato sabbeva
te samhi daḷhaṃ vadānā sakadhamme daḷhavādā eva.
    Vambhayitakāraṇāti dhaṃsitakāraṇā. Garahitakāraṇāti lāmakakatakāraṇā.
Upavaditakāraṇāti akkositakāraṇā. Sakāyananti sakamaggaṃ.
    [141] Kiñci bhiyyo:- saddhammapūjāti gāthā. Tassattho:- te ca titthiyā
yathā pasaṃsanti sakāyanāni, saddhammapūjāpi tesaṃ tatheva vattati. Te hi ativiya
Satthārādīni sakkaronti. Tattha yadi te pamāṇā siyuṃ, evaṃ sante sabbeva
vādā tathiyā 1- bhaveyyuṃ. Kiṃkāraṇā? suddhi hi tesaṃ paccattameva. Na sā aññattha
sijjhati, nāpi paramatthato atthi. 2- Attani diṭṭhigāhamattameva hi taṃ tesaṃ
paraneyyabuddhīnaṃ. 3- Paccattamevāti pāṭekkameva.
    [142] Yo pana viparītato bāhitapāpattā brāhmaṇo, tassa na brāhmaṇassa
paraneyyamatthīti gāthā. Tassattho:- brāhmaṇassa hi "sabbe saṅkhārā
aniccā"tiādinā 4- nayena sudiṭṭhattā parena netabbaṃ ñāṇaṃ natthi. Diṭṭhidhammesu
"idameva saccan"ti nicchinitvā samuggahitampi natthi. Taṃkāraṇā so diṭṭhikalahāni
atik kanto, na hi so seṭṭhato passati dhammamaññaṃ aññatra satipaṭṭhānādīhi.
    Na paraneyyoti parena netabbo jānāpetabbo na hoti. Na parapattiyo
na parapaccayoti paresaṃ paccetabbo na hoti. Na parapaṭibaddhagūti paresaṃ paṭibaddhagamano
na hoti.
    [143] Jānāmīti gāthāya sambandho attho ca:- evaṃ tāva paramatthabrāhmaṇo
na hi seṭṭhato passati dhammamaññaṃ, aññe pana titthiyā paracittañāṇādīhi
jānantāpi passantāpi "jānāmi passāmi tatheva etan"ti evaṃ vadantāpi
ca diṭṭhiyā suddhiṃ paccenti. Kasmā? yasmā tesu ekopi addakkhi ce addasa
cepi tena paracittañāṇādinā yathābhūtamatthaṃ, kiñhi tumassa tena tassa tena
dassanena kiṃ kataṃ, kiṃ dukkhapariññā sādhitā, udāhu samudayappahānādīnaṃ aññataraṃ,
yato sabbathāpi atikkamitvā ariyamaggaṃ te titthiyā aññeneva vadanti suddhiṃ,
atikkamitvā vā te titthiye buddhādayo aññeneva vadanti suddhinti.
@Footnote: 1 Ma. tathivā  2 cha.Ma. ayaṃ pāṭho na dissati
@3 cha.Ma. parapaccayaneyyabuddhīnaṃ  4 dī.mahā. 10/272/171, saṃ.sa. 15/186/190, khu.thera.
@26/1168/417
    [144] Passaṃ naroti gāthāya sambandho attho ca:- kiñci bhiyyo?
yvāyaṃ paracittañāṇādīhi addakkhi. So passaṃ naro dakkhati nāmarūpaṃ, na tato
paraṃ,  disvāna vā ñassati tānimeva nāmarūpāni niccato sukhato vā, na aññathā,
so evaṃ passanto kāmaṃ bahuṃ passatu appakaṃ vā nāmarūpaṃ niccato sukhato
ca athassa evarūpena dassanena  na hi tena suddhiṃ kusalā vadanti.
    [145] Nivissavādīti gāthāya sambandho attho ca:- tena ca dassanena
suddhiyā asatiyāpi yo "jānāmi passāmi tatheva etan"ti evaṃ nivissavādī, etaṃ
vā dassanaṃ paṭicca diṭṭhiyā suddhiṃ paccento "idameva saccan"ti evaṃ nivissavādī,
so subbinayo na hoti taṃ tathā pakappitaṃ abhisaṅkhataṃ diṭṭhiṃ purakkharāno. 1- So
hi yaṃ satthārādiṃ nissito, tattheva subhaṃ vadāno suddhiṃ vado, 2- "parisuddhivādo
parisuddhidassano vā ahan"ti attānaṃ maññamāno tattha tathaddasā so, tattha
sakāya diṭṭhiyā aviparītameva so addasa. Yathā sā diṭṭhi pavattati, tatheva taṃ
addasa, na aññathā passituṃ icchatīti adhippāyo.
    Nivissavādīti patiṭṭhahitvā kathento. Dubbinayoti vinetuṃ dukkho.
Duppaññāpayoti ñāpetuṃ cittena labbhāpetuṃ dukkho. Dunnijjhāpayoti cittena
vīmaṃsitvā gahaṇatthaṃ punappunaṃ nijjhāpayituṃ dukkho. Duppekkhāpayoti ikkhāpayituṃ
dukkho. Duppasādayoti citte pasādaṃ uppādetuṃ dukkho.
    Apassīti ñāṇena paṭivedhaṃ pāpuṇi. Paṭivijjhīti cittena avabodhaṃ pāpuṇi.
    [146] Evaṃ pakappitaṃ diṭṭhiṃ purakkharānesu titthiyesu:- na brāhmaṇo
kappamupeti saṅkhāti gāthā. Tattha saṅkhāti saṅkhāya, jānitvāti attho. Napi
ñāṇabandhūti samāpattiñāṇādinā akatataṇhādiṭṭhibandhu. Tattha viggaho:- nāpi
@Footnote: 1 ka. diṭṭhipurekkharāno  2 ka. suddhaṃ vadāno suddhivādo
Assa ñāṇena kato bandhu atthīti napi ñāṇabandhu. Sammutiyoti diṭṭhisammutiyo.
Puthujjāti puthujjanasambhavā. Uggahaṇanti maññeti uggahaṇanti aññe, aññe tā
sammutiyo uggaṇhantīti vuttaṃ  hoti.
    Upekkhatīti upapattito apakkhapatito hutvā passati.
    [147] Kiñci bhiyyo:- vissajja ganthānīti gāthā. Tattha anuggahoti
uggahaṇavirahito, sopi nāssa uggahoti anuggaho. Na vā uggaṇhātīti anuggaho.
    Ganthe vossajjitvā vāti abhijjhādike ganthe cajitvā. Vissajjāti puna
anādiyanavasena jahitvā. Gadhiteti ghaṭite. Ganthiteti suttena saṅgahite viya ganthite.
Bandheti suṭṭhu bandhe. Vibandheti vividhā bandhe. Palibundheti samantato bandhanena
bandhe. Bandhaneti kilesabandhane. Phoṭayitvāti papphoṭetvā. Saccaṃ vissajjaṃ 1-
karontīti visaṅkharitvā aparibhogaṃ karonti. Vikopentīti cuṇṇavicuṇṇaṃ karonti.
    [148] Kiñci bhiyyo:- so evarūpo:- pubbāsaveti gāthā. Tattha pubbāsaveti
atītarūpādīni ārabbha uppajjanadhammakilese. Naveti paccuppannarūpādīni ārabbha
uppajjanadhamme. Na chandagūti chandādivasena na gacchati. Anattagarahīti katākatavasena
attānaṃ agarahanto.
    [149] Evaṃ anattagarahī ca:- sa sabbadhammesūti gāthā. Tattha sabbadhammesūti
dvāsaṭṭhidiṭṭhidhammesu "yaṃ kiñci diṭṭhaṃ vā"ti evaṃ pabhedesu. Pannabhāroti
patitabhāro. Na kappetīti na kappiyo, duvidhampi kappaṃ na karotīti attho. Nūparatoti
puthujjanakalyāṇakasekkhā viya uparatisamaṅgīpi no  hoti. Na patthiyoti nittaṇho.
Taṇhā hi patthayatīti patthiyā, nāssa patthiyāti na patthiyo. Ito parañca
@Footnote: 1 ka. sajjaṃ visajjaṃ
Heṭṭhā ca tattha tattha vuttanayattā uttānatthameva. Evaṃ arahattanikūṭeneva desanaṃ
niṭṭhāpesi, desanāpariyosāne purābhedasutte 1- vuttasadiso evābhisamayo ahosīti.
                  Saddhammapajjotikāya mahāniddesaṭṭhakathāya
                   mahāviyūhasuttaniddesavaṇṇanā niṭṭhitā.
                       -------------------
@Footnote: 1 khu.mahā. 29/274/251 (syā)



             The Pali Atthakatha in Roman Book 45 page 367-374. http://84000.org/tipitaka/atthapali/read_rm.php?B=45&A=8477              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=45&A=8477              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=29&i=600              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=29&A=6833              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=29&A=7358              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=29&A=7358              Contents of The Tipitaka Volume 29 http://84000.org/tipitaka/read/?index_29

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]