ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 45 : PALI ROMAN Nid.A.1 (saddhammapaj.)

                    11. Kalahavivādasuttaniddesavaṇṇanā
    [97] Ekādasame kalahavivādasuttaniddese kuto pahūtā kalahā vivādāti
kalaho ca tassa pubbabhāgo vivādo cāti ime kuto jātā. Paridevasokā sahamaccharā
cāti paridevasokā ca sahamaccharā ca kuto pahūtā. Mānātimānā sahapesuṇā
cāti mānā ca atimānā ca pesuṇā ca kuto pahūtā. Teti te sabbepi
aṭṭha kilesadhammā. Tadiṅgha brūhīti taṃ mayā pucchitamatthaṃ brūhi, yācāmi taṃ ahanti.
Yācanattho hi iṅghāti nipāto.
    Ekenākārenāti ekena kāraṇena. Aparena ākārenāti aparena kāraṇena.
Āgārikā daṇḍapasutāti gahapatino vihesamānā. Pabbajitā āpattiṃ āpajjantāti
anāgārikā sattasu āpattikkhandhesu aññataraṃ āpajjamānā.
    Kuto pahūtāti kuto bhūtā. Kuto jātāti kuto paṭiladdhattabhāvā. 1- Kuto
sañjātāti upasaggena padaṃ vaḍḍhitaṃ. Kuto nibbattāti kuto nibbattalakkhaṇaṃ pattā.
Upasaggena padaṃ vaḍḍhetvā "kuto abhinibbattā"ti vuttaṃ. Kuto pātubhūtāti kuto
pākaṭībhūtā. Kiṃnidānātiādīsu attano phalaṃ nidetīti nidānaṃ. Etasmā phalaṃ samudetīti
samudayo. Etasmā phalaṃ jāyatīti jāti. Etasmā phalaṃ pabhavatīti pabhavo. Mūlaṃ pucchatīti
kalahassa kāraṇaṃ pucchati. Kāraṇaṃ hi patiṭṭhaṭṭhena mūlaṃ. Attano phalanipphādanatthaṃ
hinoti pavattatīti hetu. "handa naṃ gaṇhathā"ti dassentaṃ viya attano phalaṃ nidetīti
nidānaṃ. Etasmā phalaṃ sambhavatīti sambhavo. Pabhavati phalaṃ etasmāti pabhavo. Samuṭṭhāti
ettha phalaṃ, etena vā samuṭṭhātīti samuṭṭhānaṃ. Attano phalaṃ āharatīti āhāro.
Appaṭikkhipitabbaṭṭhena attano phalaṃ ārametīti ārammaṇaṃ. Etaṃ paṭicca
appaṭikkhipitvā phalaṃ eti pavattatīti paccayo. Etasmā phalaṃ samudetīti samudayoti
evametesaṃ padānaṃ
@Footnote: 1 cha.Ma. paṭiladdhabhāvā
Vacanattho veditabbo. Taṃ sandhāya "kalahassa ca vivādassa ca mūlaṃ pucchatī"tiādinā
nayena desanā vuttā.
    [98] Piyappahūtāti piyavatthuto jātā. Maccherayuttā kalahā vivādāti iminā
kalahavivādādīnaṃ na kevalaṃ piyavatthumeva, macchariyampi paccayaṃ dasseti. Kalahavivādasīsena
cettha sabbepi te dhammā vuttāti veditabbā. Yathā ca etesaṃ macchariyaṃ, tathā
pesuṇānañca vivādaṃ. Tenāha "vivādajātesu ca pesuṇānī"ti. Imissā gāthāya
niddeso uttānatthoyeva.
    [99] Piyā su lokasmiṃ kutonidānā, ye vāpi 1- lobhā vicaranti loketi
"piyappahūtā kalahā"ti ye ettha vuttā, te piyā su lokasmiṃ kutonidānā,
na kevalañca piyā, ye vāpi khattiyādayo loke vicaranti lobhahetu lobhenābhibhūtā
vicaranti, tesaṃ so lobho ca kutonidānoti dve atthe ekāya pucchāya pucchati.
Kutonidānāti cettha kiṃnidānā kiṃhetukāti paccattavacanassa toādeso veditabbo,
samāse cassa lopābhāvo. Atha vā nidānāti jātā, uppannāti attho. Tasmā
2- kuto nidānā 2- kuto jātā kuto uppannāti vuttaṃ hoti. Āsā ca ni
cāti āsā ca tassā āsāya samiddhi ca. Ye samparāyāya narassa hontīti
ye narassa samparāyāya honti, parāyanā hontīti vuttaṃ hoti. Ekā evāyampi
pucchā.
    Dīpā hontīti patiṭṭhā bhavanti. Saraṇā hontīti dukkhanāsanā honti.
Niṭṭhā parāyanā hontīti samiddhiparāyanā honti.
    [100] Chandānidānānīti kāmacchandādichandanidānāni. Ye vāpi 1- lobhā
vicarantīti ye vāpi khattiyādayo lobhā vicaranti, tesaṃ lobhopi chandanidānoti
@Footnote: 1 cha.Ma. cāpi  2-2 cha.Ma. ime pāṭhā na dissanti
Dvepi atthe ekato vissajjeti. Itonidānāti chandanidānā evāti vuttaṃ hoti.
"ito nidānā"ti hi chandaṃ sandhāyāha. Chandanidānā hi lobhādayo. "itonidānā"ti
saddasiddhi cettha "kutonidānā"ti ettha vuttanayeneva veditabbā. Āsāya samiddhi
vuccati niṭṭhāti ajjhāsayanibbattipaṭilābho kathīyati.
    [101] Vinicchayāti taṇhādiṭṭhivinicchayā. Ye cāpi dhammā samaṇena vuttāti
ye ca aññepi kodhādīhi sampayuttā, tathārūpā vā akusalā dhammā buddhasamaṇena
vuttā, te kutopahūtāti.
    Aññajātikāti aññasabhāvā. Aññavihitakāti aññenākārena ṭhitā. Samitapāpenāti
nibbutapāpena. 1- Bāhitapāpadhammenāti pahīnalāmakadhammena. Bhinnakilesamūlenāti
kilesamūlāni bhinditvā ṭhitena. Sabbākusalabandhanā 2- pamuttenāti dvādasākusalabandhanaṃ
mocetvā ṭhitena. Vuttāti kathitā. Pavuttāti pakārena kathitā.
    [102] Tamūpanissāya pahoti chandoti taṃ sukhadukkhavedanaṃ tadubhayavatthusaṅkhātaṃ
sātāsātaṃ upanissāya saṃyogaviyogapatthanāvasena chando pahoti. Ettāvatā "../../bdpicture/chando
nu lokasmiṃ kutonidāno"ti ayaṃ pañho vissajjito hoti. Rūpesu disvā vibhavaṃ
bhavañcāti rūpesu vayañca uppādañca disvā. Vinicchayaṃ kurute 3- jantu loketi
apāyādike loke ayaṃ jantu bhogādhigamatthaṃ taṇhāvinicchayaṃ "attā me
uppanno"tiādinā nayena diṭṭhivinicchayañca kurute. Ettāvatā "vinicchayā cāpi
kutopahūtā"ti ayaṃ pañho vissajjito hoti.
    Sātāsātaṃ nissāyāti madhurañca amadhurañca upanissayaṃ katvā. Iṭṭhāniṭṭhanti
iṭṭhārammaṇañca aniṭṭhārammaṇañca.
@Footnote: 1 cha.Ma. nibbāpitapāpena  2 cha.Ma. sabbākusalamūlabandhanā  3 cha.Ma. kubbati
    Surāmerayamajjapamādaṭṭhānānuyoganti ettha surāti piṭṭhasurā pūvasurā odanasurā
kiṇṇapakkhittā sambhārasaṃyuttāti pañca suRā. Merayanti pupphāsavo phalāsavo
madhvāsavo guḷāsavo sambhārasaṃyuttoti pañca āsavā. Taṃ sabbampi madakaraṇavasena
majjaṃ. Pamādaṭṭhānanti pamādakāraṇaṃ, yāya cetanāya taṃ majjaṃ pivati, tassetaṃ
adhivacanaṃ. Anuyoganti taṃ surāmerayamajjappamādaṭṭhānānuyogaṃ anuāyogaṃ punappunaṃ
karaṇaṃ. Yasmā ca pana taṃ anuyuttassa me uppannā ceva bhogā parihāyanti, anuppannā
ca nuppajjanti, tasmā "me bhogā parikkhayaṃ khīṇabhāvaṃ gacchantī"ti jānāti. Evaṃ
sabbattha. Vikālavisikhācariyānuyoganti avelāya visikhāsu cariyānuyuttaṃ.
Samajjābhicaraṇanti naccādidassanavasena samajjābhigamanaṃ. Ālasyānuyoganti
kāyālasiyayuttappayuttaṃ. 1- Apāyamukhāni na sevatīti bhogānaṃ vināsadvārāni na sevati.
    Kasiyā vāti kasikammena vā. Vaṇijjāya vāti dhammikavāṇijakammena vā. Gorakkhena
vāti gopālakakammena vā. Issatthena vāti dhanusippena vā. Rājaporisena vāti
rājasevakakammena vā. Sippaññatarena vāti kumbhakārādisippānaṃ aññatarena vā.
Paṭipajjatīti payogaṃ karoti. Cakkhusmiṃ uppanne jānātīti sasambhāracakkhusmiṃ
uppanne jānāti. "attā me uppanno"ti diṭṭhiṃ gaṇhāti. Cakkhusmiṃ
antarahiteti tasmiṃ vinaṭṭhe. Attā me antarahitoti "mama attā vinaṭṭho"ti diṭṭhiṃ
gaṇhāti. Vigato me attāti vītikkanto 2- mama attā. Sotasmintiādīsupi eseva
nayo.
    [103] Etepi dhammā dvayameva santeti ete kodhādayo dhammā sātāsātadvaye
sante eva honti uppajjanti. Ettāvatā tatiyapañhopi vissajjito hoti. Idāni
yo evaṃ vissajjitesu etesu pañhesu kathaṃkathī bhaveyya, tassa kathaṃkathāpahānūpāyaṃ
dassento āha "kathaṃkathī ñāṇapathāya sikkhe"ti, ñāṇadassanañāṇādhigamanatthaṃ tisso
sikkhā sikkheyyāti vuttaṃ hoti. Kiṃkāraṇā? ñatvā pavuttā samaṇena dhammā.
@Footnote: 1 cha.Ma. kāyālasiyatāya yuttappayuttaṃ  2 Sī. atikkanto
Buddhasamaṇena hi ñatvā dhammā vuttā, natthi tassa dhammesu aññāṇaṃ, attano
pana ñāṇānubhāvena te ajānanto na jāneyya, na desanādosena. Tasmā
kathaṃkathī ñāṇapathāya sikkhe, ñatvā pavuttā samaṇena dhammāti.
    Pakkhepabandhanena vā baddhoti bandhanāgārikabandhanena vā 1- baddho. Parikkhepabandhanena
vāti vatiparikkhepabandhanena vā. Gāmabandhanenātiādīsu tasmā tasmā
ṭhānato nikkhamituṃ alabhanto gāmabandhanādīhi baddho nāma hoti. Tassa bandhanassa
mokkhatthāyāti etassa vuttappakārassa bandhanassa mocanatthaṃ.
    Ñāṇampi ñāṇapathoti pure uppannañāṇaṃ aparāparuppannassa ñāṇampi
ñāṇassa sañcaraṇamaggoti ñāṇampi ñāṇapatho. Ñāṇassa ārammaṇampi ñāṇapathoti
ñāṇassa paccayopi taṃ ālambitvā uppajjanato ñāṇapatho. Ñāṇasahabhunopi dhammā
ñāṇapathoti ñāṇena sahuppannā avasesā cittacetasikā dhammāpi ñāṇapatho. Idāni
upamāya sādhento "yathā ariyamaggo ariyapatho"tiādimāha.
    Kathaṃkathī puggaloti vicikicchāvanto puggalo. Sakaṅkhoti sadveḷhako. Savilekhoti
cittarājivanto. Sadveḷhakoti kaṅkhāvanto. Savicikicchoti sandehavanto.
Ñāṇādhigamāyāti ñāṇapaṭilābhatthāya. Ñāṇaphusanāyāti 2- ñāṇapaṭivijjhanatthāya. Atha
vā ñāṇavindanatthāya. 3- Ñāṇasacchikiriyāyāti ñāṇassa paccakkhakaraṇatthāya.
Sanidānāhanti ahaṃ sanidānaṃ sappaccayaṃ katvā dhammadesanaṃ karomi. Sappāṭihāriyanti
niyyānikaṃ katvā. No appāṭihāriyanti aniyyānikaṃ akatvā dhammadesanaṃ karomi.
    [104] Sātaṃ asātañca kutonidānāti ettha sātāsātanti sukhadukkhavedanā
eva adhippetā. Na bhavanti heteti na bhavanti hi 4- ete. Vibhavaṃ bhavañcāpi
yametamatthaṃ, etaṃ me pabrūhi yatonidānanti sātāsātānaṃ vibhavaṃ bhavañca etampi
@Footnote: 1 cha.Ma. nāgarikabandhena  2 Sī. ñāṇadassanāyāti  3 Sī. ñāṇanipphādanatthāya  4 cha.Ma.
@hisaddo na dissati
Yaṃ atthaṃ. Liṅgabyattayo ettha kato. Idampana vuttaṃ hoti:- sātāsātānaṃ vibhavo
bhavo cāti yo esa attho, etamme pabrūhi yatonidānanti. Ettha ca sātāsātānaṃ
vibhavabhavavatthukā vibhavabhavadiṭṭhiyo eva vibhavabhavāti atthato veditabbā. Tathā hi imassa
pañhassa vissajjanapakkhe "bhavadiṭṭhipi phassanidānā, vibhavadiṭṭhipi phassanidānā"ti
upari niddese 1- vakkhati. Imāya gāthāya niddese vattabbaṃ natthi.
    [105] Itonidānanti phassanidānaṃ. Imāyapi vattabbaṃ natthi.
    [106] Kismiṃ vibhūte na phusanti phassāti kismiṃ vītivatte cakkhusamphassādayo
pañca phassā na phusanti. Imāyapi vattabbaṃ natthi.
    [107] Nāmañca rūpañca paṭiccāti sampayuttakanāmañca vatthārammaṇarūpañca
paṭicca. Rūpe vibhūte na phusanti phassāti rūpe vītivatte pañca phassā na phusanti.
    Tiṇṇaṃ saṅgati phassoti cakkhurūpaviññāṇānaṃ tiṇṇannaṃ saṅgatiyā phasso
jāyati. Cakkhuñca rūpā ca rūpasminti pasādacakkhuñca rūpārammaṇāni ca rūpabhāge
rūpakoṭṭhāse katvā. Cakkhusamphassaṃ ṭhapetvāti tiṇṇaṃ saṅgatiyā uppannaphassaṃ
muñcitvā. Sampayuttakā dhammā nāmasminti avasesā vedanādayo phassena
sahajātā  dhammā nāmabhāge. Sotañca paṭiccātiādīsupi eseva nayo.
    Catūhākārehi rūpaṃ vibhūtaṃ hotīti catūhi kāraṇehi rūpaṃ vītivattaṃ hoti.
Ñātavibhūtenāti pākaṭaṃ katvā vītivattena. Tīraṇavibhūtenāti aniccādito tīretvā
vītivattena. Pahānavibhūtenāti chandarāgappahānato vītivattena. Samatikkamavibhūtenāti
catunnaṃ arūpasamāpattīnaṃ paṭilābhavasena vītivattena.
    [108] Kathaṃ sametassāti kathaṃ paṭipannassa. Vibhoti rūpanti rūpaṃ vibhavati,
na bhaveyya vā. Sukhaṃ dukkhaṃ vāti 2- iṭṭhāniṭṭharūpameva pucchati.
@Footnote: 1 khu.mahā 29/484/329 (syā)  2 cha.Ma. dukhañca
    Jāneyyāmāti jānissāma. Ājāneyyāmāti visesena jānissāma.
Vijāneyyāmāti anekavidhena jānissāma. Paṭivijāneyyāmāti sammā jānissāma.
Paṭivijjheyyāmāti cittena bujjhissāma.
    [109] Na saññasaññīti yathā sametassa vibhoti rūpaṃ, so pakatisaññāya
saññīpi na hoti. Na visaññasaññīti visaññāyapi virūpāya saññāya visaññī
na hoti ummattako vā khittacitto vā. Nopi asaññīti saññāvirahitopi na
hoti nirodhasamāpanno vā asaññasatto vā. Na vibhūtasaññīti "sabbaso
rūpasaññānan"tiādinā 1- nayena samatikkantasaññīpi na hoti arūpajjhānalābhī. Evaṃ
sametassa vibhoti rūpanti etasmiṃ saññasaññitādibhāve aṭṭhatvā yadetaṃ vuttaṃ
"so evaṃ samāhite citte .pe. Ākāsānañcāyatanasamāpattipaṭilābhatthāya cittaṃ
abhinīharatī"ti, evaṃ sametassa arūpamaggasamaṅgino 2- vibhoti rūpaṃ. Saññānidānā hi
papañcasaṅkhāti evaṃ paṭipannassāpi ca yā saññā, taṃnidānā taṇhādiṭṭhipapañcāssa
appahīnāva hontīti dasseti.
    Asaññino vuccanti nirodhasamāpannāti saññāvedanā nirodhetvā nirodhasamāpannā
saññābhāvena asaññinoti kathiyanti. Asaññasattāti sabbena sabbaṃ saññābhāvena
asaññabhave nibbattā.
    So evaṃ samāhite citteti tattha soti so bhikkhu. Evanti catutthajjhānak-
kamanidassanametaṃ, iminānukkamena catutthajjhānaṃ paṭilabhitvāti vuttaṃ hoti.
Samāhiteti iminā catutthajjhānasamādhinā samāhite. Parisuddhetiādīsu pana
upekkhāsatipārisuddhibhāvena parisuddhe. Parisuddhattāyeva pariyodāte, pabhassareti
vuttaṃ hoti. Sukhādīnaṃ paccayānaṃ ghātena vihatarāgādiaṅgaṇattā anaṅgaṇe.
Anaṅgaṇattāyeva ca vigatūpakkilese. Aṅgaṇena hi cittaṃ upakkilissati. Subhāvitattā
mudubhūte, vasībhāvappatteti vuttaṃ hoti. Vase vattamānaṃ hi cittaṃ mudūti vuccati.
Muduttāyeva
@Footnote: 1 abhi.vi. 35/508/295  2 Sī. arūpacittasamaṅgino
Ca kammaniye, kammakkhame kammayoggeti vuttaṃ hoti. Muduñhi cittaṃ kammaniyaṃ hoti
suddhantamiva suvaṇṇaṃ. Tadubhayampi ca subhāvitattāyeva. Yathāha "nāhaṃ bhikkhave aññaṃ
ekadhammampi samanupassāmi, yaṃ evaṃ bhāvitaṃ kammaniyaṃ hoti yathayidaṃ bhikkhave
cittan"ti. 1-
    Etesu hi parisuddhabhāvādīsu ṭhitattā ṭhite. Ṭhitattāyeva āneñjappatte acale
niriñjaneti vuttaṃ hoti. Mudukammaññabhāvena vā attano vase ṭhitattā ṭhite.
Saddhādīhi pariggahitattā āneñjappatte. Saddhāpariggahitañhi cittaṃ assaddhiyena
na iñjati, vīriyapariggahitaṃ kosajjena na iñjati, satipariggahitaṃ pamādena na iñjati,
samādhipariggahitaṃ uddhaccena na iñjati, paññāpariggahitaṃ avijjāya na iñjati,
obhāsapariggahitaṃ 2- kilesandhakārena na iñjati. Imehi chahi dhammehi pariggahitaṃ
āneñjappattaṃ hoti. Evaṃ aṭṭhaṅgasamannāgataṃ cittaṃ abhinīhārakkhamaṃ hoti
ākāsānañcāyatanasamāpattipaṭilābhatthāya.
    Aparo nayo:- catutthajjhānasamādhinā samāhite. Nīvaraṇadūrībhāvena parisuddhe.
Vitakkādisamatikkamena pariyodāte. Jhānapaṭilābhapaccanīkānaṃ pāpakānaṃ icchāvacarānañca
abhāvena anaṅgaṇe. Icchāvacarānanti icchāya avacarānaṃ, icchāvasena otiṇṇānaṃ
pavattānaṃ nānappakārānaṃ kodhaappaccayānanti attho. Abhijjhādīnañca cittūpakkilesānaṃ
vigamena vigatūpakkilese. Ubhayampi cetaṃ anaṅgaṇasuttavatthasuttānusārena 3-
veditabbaṃ. Vasībhāvappattiyā 4- mudubhūte. Iddhipādabhāvūpagamanena kammaniye.
Bhāvanāpāripūriyā paṇītabhāvūpagamena ṭhite āneñjappatte, yathā āneñjabhāvaṃ
āneñjappattaṃ hoti, evaṃ ṭhiteti attho. Evampi aṭṭhaṅgasamannāgataṃ 5- cittaṃ
abhinīhārakkhamaṃ hoti ākāsānañcāyatanasamāpattipaṭilābhatthāya pādakaṃ padaṭṭhānabhūtaṃ.
    Arūpamaggasamaṅgīti 6- arūpasamāpattiyā gamanamaggena aparihīno. Papañcāyeva
papañcasaṅkhāti taṇhādipapañcāyeva papañcasaṅkhā.
@Footnote: 1 aṅ.ekaka. 20/22/4  2 cha.Ma. obhāsagataṃ  3 cha.Ma. aṅgaṇa..., Ma.mū. 12/32
@4 cha.Ma. vasippattiyā  5 cha.Ma. aṭṭhaṅgasamannāgamena  6 cha.Ma. āruppamaggasamaṅgīti
    [110] Ettāvataggaṃ nu vadanti heke, yakkhassa suddhiṃ idha paṇḍitāse.
Udāhu aññampi vadanti ettoti ettāvatā nu idha paṇḍitā samaṇabrāhmaṇā
aggaṃ suddhiṃ sattassa vadanti, udāhu aññampi etto arūpasamāpattito adhikaṃ
ca vadantīti pucchati.
    Etto arūpatoti 1- etasmā arūpasamāpattito.
    [111] Ettāvataggampi vadanti heketi eke sassatavādā samaṇabrāhmaṇā
paṇḍitamānino ettāvatāpi aggaṃ suddhiṃ vadanti. Tesaṃ paneke samayaṃ vadantīti
tesaññeva eke ucchedavādā samayaṃ ucchedaṃ vadanti. Anupādisese kusalāvadānāti
anupādisese kusalavādā samānā.
    Bhavatajjitāti bhavato bhītā. Vibhavaṃ abhinandantīti ucchedaṃ paṭicca tussanti.
Te sattassa samanti te ucchedavādino puggalassa samaṃ anuppattiṃ vadanti. Upasamanti
atīva samaṃ. Vūpasamanti santiṃ. 2- Nirodhanti anuppādaṃ. Paṭipassaddhinti
anuppattiṃ. 3-
    [112] Ete ca ñatvā upanissitāti ete ca diṭṭhigatike sassatucchedadiṭṭhiyo
nissitāti ñatvā. Ñatvā munī nissaye so vīmaṃsīti nissaye ca ñatvā so vīmaṃsī
paṇḍito buddhamuni. Ñatvā vimuttoti dukkhāniccādito dhamme ñatvā vimutto.
Bhavābhavāya na sametīti punappunaṃ upapattiyā na samāgacchati. Aparāmasanti
aparāmasanto. Parāmāsaṃ nāpajjantoti attho.
                  Saddhammapajjotikāya mahāniddesaṭṭhakathāya
                   kalahavivādasuttaniddesavaṇṇanā niṭṭhitā.
                            Ekādasamaṃ.
@Footnote: 1 cha.Ma. etto arūpasamāpattitoti  2 cha.Ma. santaṃ  3 cha.Ma. apunuppattiṃ



             The Pali Atthakatha in Roman Book 45 page 352-360. http://84000.org/tipitaka/atthapali/read_rm.php?B=45&A=8151              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=45&A=8151              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=29&i=442              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=29&A=5617              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=29&A=6094              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=29&A=6094              Contents of The Tipitaka Volume 29 http://84000.org/tipitaka/read/?index_29

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]