ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 45 : PALI ROMAN Nid.A.1 (saddhammapaj.)

page301.

9. Māgandiyasuttaniddesavaṇṇanā 1- [70] Navame māgandiyasuttaniddese paṭhamagāthāyaṃ tāva ajapālanigrodhamūle nānārūpāni nimminitvā abhikāmaṃ āgataṃ māradhītaraṃ disvāna taṇhaṃ aratiṃ rāgañca chandamattampi methunasmiṃ nāhosi, kimevidaṃ imissā dārikāya muttakarīsapuṇṇaṃ rūpaṃ disvā bhavissati, sabbathā pādāpi naṃ samphusituṃ na icche, kutonena saṃvasitunti. Muttapuṇṇanti āhārautuvasena vatthipuṭantaraṃ pūretvā ṭhitamuttena pūritaṃ. Karīsapuṇṇanti pakkāsayasaṅkhāte heṭṭhānābhipiṭṭhikaṇṭakamūlānaṃ antare ubbedhena aṭṭhaṅgulamatte antāvasāne ṭhitavaccena puṇṇaṃ. Semhapuṇṇanti udarapaṭale ṭhitaekapattappamāṇena semhena pūritaṃ. Ruhirapuṇṇanti yakanassa heṭṭhābhāgaṃ pūretvā hadayavakkapapphāsānaṃ 2- upari thokaṃ thokaṃ paggharantena vakkahadayayakanapapphāse temayamānena ṭhitena ekapattassa pūraṇamattena sannicitalohitasaṅkhātena ca kesalomanakhadantānaṃ maṃsavinimuttaṭṭhānañceva thaddhasukkhacammañca ṭhapetvā dhamanijālānusārena sabbaṃ upādinnakasarīraṃ pharitvā ṭhitasaṃsaraṇalohitasaṅkhātena ca duvidhena ruhirena puṇṇaṃ. Aṭṭhisaṅghāṭanti sakalasarīre heṭṭhā aṭṭhīnaṃ upari ṭhitāni sādhikāni tīṇi aṭṭhisatāni, tehi aṭṭhīhi ghaṭitaṃ. Nhārusambandhanti sakalasarīre aṭṭhīni ābandhitvā ṭhitāni nava nhārusatāni, tehi nhārūhi sambandhaṃ ābandhaṃ. Ruhiramaṃsalepananti 3- saṃsaraṇalohitena ca sādhikāni tīṇi aṭṭhisatāni anulimpetvā ṭhitena navamaṃsapesisatena ca anulittaṃ sarīraṃ. Cammavinaddhanti sakalasarīraṃ pariyonaddhitvā 4- pākaṭakilomakassa upari chaviyā heṭṭhā ṭhitaṃ cammaṃ, tena cammena vinaddhaṃ pariyonaddhaṃ. "cammāvanaddhan"tipi pāḷi. Chaviyā paṭicchannanti atisukhumacchaviyā paṭicchannaṃ chādetvā ṭhitaṃ. @Footnote: 1 cha.Ma. māgaṇḍiYu..., evamuparipi 2 Sī. hadayavatthupapphāsānaṃ @3 cha.Ma. rudhiramaṃsāvalepananti 4 cha.Ma. pariyonandhitvā

--------------------------------------------------------------------------------------------- page302.

Chiddāvachiddanti anekachiddaṃ. Uggharantanti akkhimukhādīhi uggharantaṃ. Paggharantanti adhobhāgena paggharantaṃ. Kimisaṅghanisevitanti sūcimukhādīhi nānāpāṇakulasamūhehi āsevitaṃ. Nānākalimalaparipūranti anekavidhehi asucikoṭṭhāsehi pūritaṃ. [71] Tato māgandiyo "pabbajitā nāma mānusake kāme pahāya dibbakāmatthāya pabbajanti, ayañca dibbepi kāme na icchati, idampi itthiratanaṃ, kā nu assa diṭṭhī"ti pucchituṃ dutiyagāthamāha. Tattha etādisañce ratananti dibbitthiratanaṃ sandhāya bhaṇati. Nārinti attano dhītaraṃ sandhāya. Diṭṭhigataṃ sīlabbataṃ nu jīvitanti diṭṭhiñca sīlañca vatañca jīvitañca. Bhavūpapattiñca vadesi kīdisanti attano bhavūpapattiṃ vā tuvaṃ kīdisaṃ vadesīti. [72] Ito parā dve gāthā vissajjanapucchānayena pavattattā pākaṭasambandhāyeva. Tāsaṃ 1- paṭhamagāthāya saṅkhepattho:- tassa mayhaṃ māgandiya dvāsaṭṭhidiṭṭhigatadhammesu nicchinitvā "idameva saccaṃ, moghamaññan"ti 2- evaṃ idaṃ vadāmīti samuggahitaṃ na hoti natthi na vijjati, kiṃkāraṇā? ahaṃ hi passanto diṭṭhīsu ādīnavaṃ kañci diṭṭhiṃ aggahetvā saccāni pavicinanto ajjhattaṃ rāgādīnaṃ santabhāvena 3- ajjhattasantisaṅkhātaṃ nibbānameva addasanti. Ādīnavanti upaddavaṃ. Sadukkhanti kāyikadukkhena sadukkhaṃ. Savighātanti cetasikadukkhena sahitaṃ. Saupāyāsanti upāyāsasahitaṃ. Sapariḷāhanti sadarathaṃ. Na nibbidāyāti na vaṭṭe nibbindanatthāya. Na virāgāyāti na vaṭṭe virāgatthāya. Na nirodhāyāti na vaṭṭassa nirodhatthāya. Na upasamāyāti na vaṭṭassa upasamanatthāya. Na abhiññāyāti na vaṭṭassa abhijānanatthāya. Na sambodhāyāti na kilesanirodhādhigamena 4- vaṭṭato sambujjhanatthāya. Na nibbānāyāti na amatanibbānatthāya. Ettha pana "nibbidāyā"ti @Footnote: 1 cha.Ma. tāsu 2 Ma.u. 14/27/22 3 cha.Ma. santibhāvena 4 Sī.,cha.ma kilesaniddāvigamena

--------------------------------------------------------------------------------------------- page303.

Vipassanā. "virāgāyā"ti maggo. "nirodhāya upasamāyā"ti nibbānaṃ. "abhiññāya sambodhāyā"ti maggo. "nibbānāyā"ti nibbānameva. Evaṃ ekasmiṃ ṭhāne vipassanā, tīsu maggo, tīsu nibbānaṃ vuttanti evaṃ vavatthānakathā veditabbā. Pariyāyena pana sabbāni petāni maggavevacanānipi nibbānavevacanānipi hontiyeva. Ajjhattaṃ rāgassa santinti ajjhattarāgassa santabhāvena nibbutabhāvena ajjhattasantisaṅkhātaṃ nibbānaṃ olokesi. 1- Dosassa santintiādīsupi eseva nayo. Pacinanti niddesassa uddesapadaṃ. Vicinantoti saccāni vaḍḍhento vibhāvento. Pavicinantoti tāneva paccekaṃ vibhāvento. Keci "gavesanto"ti vaṇṇayanti. Addasanti 2- olokesiṃ. Adakkhinti vinivijjhiṃ. Aphusinti 3- paññāya phusiṃ. Paṭivijjhinti ñāṇena paccakkhaṃ akāsiṃ. [73] Dutiyagāthāya saṅkhepattho:- yānīmāni diṭṭhigatāni tehi tehi sattehi vinicchinitvā gahitattā "vinicchayā"ti ca attano paccayehi abhisaṅkhatabhāvādinā nayena "pakappitānī"ti ca vuccanti, te ve muni diṭṭhigatadhamme aggahetvā ajjhattasantīti yametamatthaṃ brūsi, ācikkha me, kathaṃ nu dhīrehi paveditaṃ taṃ kathaṃ pakāsitaṃ dhīrehīti vadati. Imissā gāthāya niddeso uttānattho ṭhapetvā paramatthapadaṃ. Tattha yaṃ paramatthanti yaṃ uttamaṃ nibbānaṃ. [74] Athassa bhagavā yathā yena upāyena taṃ padaṃ dhīrehi pakāsitaṃ, taṃ upāyaṃ sapaṭipakkhaṃ dassento "na diṭṭhiyā"ti gāthamāha. Tattha na diṭṭhiyātiādīhi samāpattiñāṇā bāhirasīlabbatāni 4- paṭikkhipati. "suddhimāhā"ti ettha vuttaṃ āhasaddaṃ sabbattha nakārena saddhiṃ yojetvā purimapadattayaṃ netvā "diṭṭhiyā @Footnote: 1 cha.Ma. olokesiṃ 2 cha.Ma. adassanti 3 cha.Ma. aphassinti 4 cha.Ma. @diṭṭhisutiaṭṭhasamāpattiñāṇabāhirasīlabbatāni

--------------------------------------------------------------------------------------------- page304.

Suddhiṃ nāha na kathesī"ti 1- evamattho veditabbo. Yathā cettha, evaṃ uttarapadesupi. Tattha ca adiṭṭhiyā nāhāti dasavatthukaṃ sammādiṭṭhiṃ vinā na kathemi. Tathā assutiyāti na ca savanaṃ vinā. 2- Añāṇāti kammassakatasaccānulomikañāṇaṃ vinā. Asīlatāti pātimokkhasaṃvaraṃ vinā. Abbatāti dhutaṅgavataṃ vinā. Nopi tenāti etesu ekekena 3- diṭṭhiādimattakenāpi na kathemīti evamattho veditabbo. Ete ca nissajja anuggahāyāti ete ca purimadiṭṭhiādibhede kaṇhapakkhike dhamme samugghātakaraṇena nissajja, pacchime diṭṭhiādibhede 4- sukkapakkhikepi asamugghātāpajjanena 5- anuggahāya. Santo anissāya bhavaṃ na jappeti imāya paṭipattiyā rāgādivūpasamena santo cakkhvādīsu kañci dhammaṃ anissāya ekampi bhavaṃ na jappe, apihetuṃ apatthetuṃ samatthopi siyā, ayamassa ajjhattasantīti adhippāyo. Savanampi icchitabbanti suttādivasena suṇanampi ākaṅkhitabbaṃ. Sambhārā ime dhammāti sammādiṭṭhiādikā ime dhammā upakāraṭṭhena sambhārā honti. Kaṇhapakkhikānanti akusalapakkhe gatānaṃ. 6- Samugghātato pahānaṃ icchitabbanti sammā hananato samucchedato pahānaṃ ākaṅkhitabbaṃ. Tedhātukesu kusalesu dhammesūti kāmarūpārūpasaṅkhātesu tebhūmakesu kosallasambhūtesu. Atammayatāti nittaṇhabhāvo. [75] Evaṃ vutte vacanatthaṃ asallakkhento māgandiyo "no ce kirā"ti gāthamāha. Tattha diṭṭhādīni vuttanayāneva. Kaṇhapakkhikāniyeva pana sandhāya ubhayatthāpi 7- āha. Āhasaddaṃ pana nocekirasaddena 8- yojetvā no ce kirāha no ce kira kathesīti evaṃ attho daṭṭhabbo. Momūhanti atimūḷhaṃ, mohanaṃ vā. 9- Paccentīti jānanti. Imissāpi gāthāya niddeso uttāno. @Footnote: 1 cha.Ma. kathemīti 2 cha.Ma. navaṅgaṃ savanaṃ vinā 3 cha.Ma. tesu ekamekena @4 cha.Ma. adiṭṭhiādibhede 5 Sī.,cha.Ma. atammayatāpajjanena 6 cha.Ma. bhavānaṃ @7 cha.Ma. ubhayatrāpi 8 cha.Ma. no ceti saddena 9 Ma. mohabahalaṃ vā

--------------------------------------------------------------------------------------------- page305.

[76] Athassa bhagavā taṃ diṭṭhiṃ nissāya pucchaṃ paṭikkhipanto "diṭṭhiṃ sunissāyā"ti 1- gāthamāha. Tassattho:- tvaṃ māgandiya diṭṭhiṃ nissāya punappunaṃ pucchamāno yāni te diṭṭhigatāni samuggahitāni, tesveva samuggahitesu pamohaṃ āgato tvaṃ ito ca mayā vuttaajjhattasantito paṭipattito dhammadesanato vā aṇumpi yuttasaññaṃ na passasi, tena kāraṇena tvaṃ imaṃ dhammaṃ momūhato passasīti. Lagganaṃ nissāya laggananti diṭṭhilagganaṃ allīyitvā diṭṭhilagganaṃ. Bandhananti diṭṭhibandhanaṃ. Palibodhanti diṭṭhipalibodhaṃ. Andhakāraṃ pakkhantosīti 2- bahalandhakāraṃ paviṭṭhosi. Yuttasaññanti samaṇadhamme yuttasaññaṃ. Pattasaññanti samaṇadhamme paṭiladdhasaññaṃ. Lagganasaññanti sañjānitasaññaṃ. Kāraṇasaññanti hetusaññaṃ. Ṭhānasaññanti kāraṇasaññaṃ. Na paṭilabhasīti na vindasi. Kuto ñāṇanti maggañāṇaṃ pana kena kāraṇena labhissasi. Aniccaṃ vāti hutvā abhāvaṭṭhena pañcakkhandhā aniccaṃ. Aniccasaññānulomaṃ vāti "pañcakkhandhā aniccā"ti uppannā saññā aniccasaññā, tāya saññāya anulomaṃ appaṭikūlaṃ aniccasaññānulomaṃ. Kiṃ taṃ? vipassanāñāṇaṃ. Dvinnaṃ vipassanāñāṇānaṃ dukkhānattasaññānulomānampi eseva nayo. [77] Evaṃ samuggahitesu ca sammohena 3- māgandiyassa vivādāpattiṃ dassetvā idāni tesu aññesu ca dhammesu vigatappamohassa attano nibbivādataṃ dassento "samo visesī"ti gāthamāha. Tassattho:- yo evaṃ tidhā mānena vā diṭṭhiyā vā puggalena vā maññati, so tena mānena vā tāya vā diṭṭhiyā tena vā puggalena vivadeyya. Yo pana amhādiso imāsu tīsu vidhāsu avikampamāno, samo visesīti na tassa hoti, na ca hīnoti pāṭhaseso. Imissāpi gāthāya niddeso uttānova. @Footnote: 1 cha.Ma. diṭṭhiñca nissāyāti 2 cha.Ma. pakkhandosīti 3 cha.Ma. pamohena

--------------------------------------------------------------------------------------------- page306.

[78] Kiñci bhiyyo:- "saccanti so"ti gāthā. Tassattho:- so evarūpo pahīnamānadiṭṭhiko "mādiso `bāhitapāpattā'dinā nayena brāhmaṇo, idameva saccan"ti kiṃ vadeyya kiṃ vatthuṃ bhaṇeyya, kena vā kāraṇena bhaṇeyya, "mayhaṃ saccaṃ, tuyhaṃ musā"ti vā kena mānena diṭṭhiyā puggalena vā vivadeyya. Yasmiṃ mādise khīṇāsave "sadisohamasmī"ti pavattiyā samaṃ vā, itaradvayabhāvena pavattiyā visamaṃ vā, maññitaṃ natthi, samānādīsu kena vādaṃ paṭipphareyyāti. 1- Imissāpi gāthāya niddeso uttāno. [79] Nanu ekaṃseneva evarūpo puggalo? "okampahāyā"ti gāthā. Tattha Okampahāyāti rūpadhātvādiviññāṇassokāsaṃ 2- tattha chandarāgappahānena chaḍḍetvā. Aniketasārīti rūpanimittaniketādīni taṇhāvasena asaranto. Kāme 3- akubbaṃ muni santhavānīti kāme gihisanthavāni akaronto. Kāmehi rittoti kāmesu chandarāgābhāvena sabbakāmehi puthubhūto. Apurekkharānoti āyatiṃ attabhāvaṃ anabhinibbattento. Kathannu viggayha janena kayirāti janena saddhiṃ viggāhikakathaṃ katheyya. Hāliddakānīti evaṃnāmako gahapati. Yenāyasmā mahākaccāno tenupasaṅkamīti yenāti bhummatthe karaṇavacanaṃ. Tasmā yattha mahākaccāno, tattha upasaṅkamīti evamettha attho daṭṭhabbo. Yena vā kāraṇena mahākaccāno devamanussehi upasaṅkamitabbo, tena kāraṇena upasaṅkamīti evamettha attho daṭṭhabbo. Kena vā kāraṇena mahākaccāno upasaṅkamitabbo? nānappakāraguṇavisesādhigamādhippāyena, sādhuphalūpabhogādhippāyena dijagaṇehi niccaphalitamahārukkho viya. Upasaṅkamīti upagatoti vuttaṃ hoti. Upasaṅkamitvāti upasaṅkamanapariyosānadīpanaṃ. Atha vā evaṃ gato tato āsannataraṃ ṭhānaṃ mahākaccānassa samīpasaṅkhātaṃ gantvātipi vuttaṃ hoti. @Footnote: 1 cha.Ma. paṭisaṃyujeyya paṭipphareyyāti 2 rūpavatthādi... (su.A. 2/386) 3 cha.Ma. @gāme

--------------------------------------------------------------------------------------------- page307.

Abhivādetvāti pañcapatiṭṭhitena vanditvā. Idāni yenatthena mahākaccānassa upaṭṭhānaṃ āgato, taṃ pucchitukāmo dasanakhasamodhānasamujjalaṃ añjaliṃ sirasi patiṭṭhāpetvā ekamantaṃ nisīdi. Ekamantanti bhāvanapuṃsakaniddeso "visamaṃ candimasūriyā parivattantī"tiādīsu 1- viya. Tasmā yathā nisinno ekamantaṃ nisinno hoti, evaṃ nisīdīti evamettha attho daṭṭhabbo. Bhummatthe vā etaṃ upayogavacanaṃ. Nisīdīti nisajjaṃ kappesi. Paṇḍitā hi devamanussā garuṭṭhānīyaṃ upasaṅkamitvā āsanakusalatāya ekamantaṃ nisīdanti. Ayañca gahapati tesaṃ aññataro, tasmā ekamantaṃ nisīdi. Kathaṃ nisinno ca pana ekamantaṃ nisinno hoti? cha nisajjadose vajjetvā. Seyyathīdaṃ? atidūraṃ accāsannaṃ uparivātaṃ uṇṇatappadesaṃ atisammukhaṃ atipacchāti. Atidūre nisinno hi sace kathetukāmo hoti, uccāsaddena kathetabbaṃ hoti. Accāsanne nisinno saṅghaṭṭanaṃ karoti. Uparivāte nisinno sarīragandhena bādhati. Uṇṇatappadese nisinno agāravaṃ pakāseti. Atisammukhā nisinno sace daṭṭhukāmo hoti, cakkhunā cakkhuṃ āhacca daṭṭhabbaṃ hoti. Atipacchā nisinno sace daṭṭhukāmo hoti, gīvaṃ pasāretvā daṭṭhabbaṃ hoti. Tasmā ayampi ete cha nisajjadose vajjetvā nisīdi. Tena vuttaṃ "ekamantaṃ nisīdī"ti. Etadavocāti etaṃ avoca. Vuttamidaṃ bhante kaccāna bhagavatā aṭṭhakavaggiye māgandiyapañheti aṭṭhakavaggiyamhi māgandiyapañho nāma atthi, tasmiṃ pañhe. Rūpadhātūti rūpakkhandho adhippeto. Rūpadhāturāgavinibandhanti rūpadhātumhi rāgavinibandhaṃ. 2- Viññāṇanti kammaviññāṇaṃ. Okasārīti gehādiālayasārī. 3- Kasmā panettha "viññāṇadhātu kho gahapatī"ti na vuttanti? sammohavighātatthaṃ. "oko"ti hi atthato paccayo vuccati, purejātañca kammaviññāṇaṃ pacchājātassa kammaviññāṇassapi vipākaviññāṇassapi, vipākaviññāṇañca vipākaviññāṇassapi kammaviññāṇassapi @Footnote: 1 aṅ.catukka. 21/70/85 2 cha.Ma. rāgena vinibaddhaṃ 3 cha.Ma. gehasārī ālayasārī

--------------------------------------------------------------------------------------------- page308.

Paccayo hoti, tasmā "kataraṃ nu kho idha viññāṇan"ti samumoho bhaveyya, tassa vighātatthaṃ taṃ aggahetvā asambhinnāva desanā katāti. Api ca vipākārammaṇavasena catasso abhisaṅkhāraviññāṇaṭṭhitiyo vuttā 1- tā dassetumpi idha viññāṇaṃ na gahitaṃ. Upāyupādānāti 2- taṇhupāyadiṭṭhupāyavasena dve upāyā, kāmupādānādīni cattāri upādānāni ca. Cetaso adhiṭṭhānābhinivesānusayāti akusalacittassa adhiṭṭhānabhūtā ceva abhinivesabhūtā ca anusayabhūtā ca. Tathāgatassāti sammāsambuddhassa. Sabbesampi hi khīṇāsavānaṃ ete pahīnāva, satthu pana khīṇāsavabhāvo loke atipākaṭoti uparimakoṭiyā etaṃ 3- vuttaṃ. Viññāṇadhātuyāti idha viññāṇaṃ kasmā gahitaṃ? kilesappahānadassanatthaṃ. Kilesā hi na kevalaṃ catūsuyeva khandhesu pahīyanti, 4- pañcasu pahīyanti vāti 5- kilesappahānadassanatthaṃ gahitaṃ. Evaṃ kho gahapati anokasārī hotīti evaṃ kammaviññāṇena okaṃ asaranto 6- anokasārī nāma hoti. Rūpanimittaniketasāravinibandhāti rūpameva kilesānaṃ paccayaṭṭhena nimittaṃ, ārammaṇakiriyasaṅkhātena nivāsaṭṭhena 7- niketanti rūpanimittaniketaṃ. Sāro ca vinibandho ca sāravinibandhaṃ. 8- Ubhayenapi hi kilesānaṃ patthaṭabhāvo ca vinibandhanabhāvo ca vutto, rūpanimittanikete sāravinibandhaṃ rūpanimittaniketasāravinibandhaṃ, 9- tasmā rūpanimittaniketasāravinibandhā 10- rūpanimittaniketamhi uppannena kilesasārena ceva kilesavinibandhanena cāti attho. Niketasārīti vuccatīti ārammaṇakaraṇavasena nivāsaṭṭhānaṭṭhena niketasārīti 11- vuccati. Pahīnāti te rūpanimittaniketakilesasāravinibandhā pahīnā. @Footnote: 1 cha.Ma....ṭhitiyoti vuttāti 2 cha.Ma. upayupādānāti. evamuparipi 3 cha.Ma. evaṃ @4 cha.Ma. pahīnā pahīyanti 5 cha.Ma. pahīyantiyevāti 6 cha.Ma. asarantena @7 nivāsanaṭṭhānaṭṭhena (saṃ.A. 2/285) 8 cha.Ma. visāro ca vinibandho ca visāravinibandhā @9 cha.Ma. visāravinibandhāti rūpa...visāravinibandhā 10 cha.Ma. ayaṃ pāṭho na dissati @11 ārammaṇakaraṇavasena nivāsanaṭṭhānaṃ sārīti. (saṃ.A. 2/285)

--------------------------------------------------------------------------------------------- page309.

Kasmā panettha pañcakkhandhā "okā"ti vuttā, cha ārammaṇāni "niketan"ti? chandarāgassa balavadubbalatāya. Samānepi hi etesaṃ ālayaṭṭhena visesabhāve 1- okoti nippariyāyena suddhagehameva 2- vuccati, niketanti "ajja asukaṭṭhāne kīḷissāmā"ti katasaṅketānaṃ nivāsanaṭṭhānauyyānādi. Tattha yathā puttadāradhanadhaññapuṇṇagehe chandarāgo balavā hoti, evaṃ ajjhattikesu khandhesu. Yathā pana uyyānaṭṭhānādīsu tato dubbalataro hoti, evaṃ bāhiresu chasu ārammaṇesūti chandarāgassa balavadubbalatāya evaṃ desanā katāti veditabbā. Sukhitesu sukhitoti upaṭṭhākesu dhanadhaññalābhādivasena sukhitesu "idānāhaṃ manāpaṃ cīvaraṃ manāpaṃ bhojanaṃ labhissāmī"ti gehassitasukhena sukhito hoti, tehi pattasampattiṃ 3- attanā anubhavamāno vicarati. 4- Dukkhitesu dukkhitoti tesaṃ kenacideva kāraṇena dukkhe uppanne sayaṃ dviguṇena dukkhena dukkhito hoti. Kiccakaraṇīyesūti kiccasaṅkhātesu karaṇīyesu. Voyogaṃ āpajjatīti upayogaṃ sayaṃ tesaṃ kiccānaṃ kattabbataṃ āpajjati. Kāmesūti vatthukāmesu. Evaṃ kho gahapati kāmehi aritto hotīti evaṃ kilesakāmehi aritto hoti. Antokāmānaṃ bhāvena 5- atuccho. Sukkapakkhe 6- tesaṃ abhāvena ritto tucchoti veditabbo. Purekkharāno 7- ti vaṭṭaṃ purato kurumāno. Evaṃrūpo siyantiādīsu dīgharassakāḷodātādīsu rūpesu evaṃrūpo nāma bhaveyyanti pattheti. Sukhādīsu vedanāsu evaṃvedano nāma. Nīlasaññādīsu saññāsu evaṃsañño nāma. Puññābhisaṅkhārādīsu saṅkhāresu evaṃsaṅkhāro nāma. Cakkhuviññāṇādīsu viññāṇesu evaṃviññāṇo nāma bhaveyyanti pattheti. @Footnote: 1 cha.Ma. visayabhāve 2 niccanivāsanaṃ gehameva (saṃ.A. 2/285) 3 Sī. tehi saha sampattiṃ @4 Sī. vadati, cha.Ma. viya carati 5 Sī. sabbhāvena 6 cha.Ma. sukkapakkho 7 cha.Ma. @purakkharāno. evamuparipi

--------------------------------------------------------------------------------------------- page310.

Apurekkharānoti vaṭṭaṃ purato akurumāno. Sahitamme, asahitanteti tuyhaṃ vacanaṃ asahitaṃ asisiṭṭhaṃ, mayhaṃ sahitaṃ siliṭṭhaṃ madhuraṃ madhurapānasadisaṃ. Adhiciṇṇante viparāvattanti yaṃ tuyhaṃ dīghena kālena paricitaṃ suppaguṇaṃ, taṃ mama vādaṃ āgamma sabbaṃ khaṇena viparāvattaṃ nivattaṃ. Āropito te vādoti tuyhaṃ doso mayā āropito. Cara vādappamokkhāyāti taṃ taṃ ācariyaṃ upasaṅkamitvā uttaraṃ pariyesanto imassa vādassa mokkhāya cara āhiṇḍa. Nibbeṭhehi vā sace pahosīti atha sayameva pahosi, idheva nibbeṭhehīti. [80] So evarūpo "yehi vivitto"ti gāthā. Tattha yehīti yehi diṭṭhigatādīhi. Vivitto vicareyyāti ritto vicareyya. Na tāni uggayha vadeyya nāgoti "āguṃ na karotī"tiādinā 1- nayena nāgo tāni diṭṭhigatāni uggahetvā na vadeyya. 2- Elambujanti elasaṅkhāte 3- ambumhi jātaṃ kaṇṭakavārijanti 4- kaṇṭakanāḷaṃ vārijaṃ, padumanti vuttaṃ hoti. Yathā jalena paṅkena canūpalittanti taṃ padumaṃ yathā jalena ca paṅkena ca anupalittaṃ hoti. Evaṃ muni santivādo agiddhoti evaṃ ajjhattasantivādo muni gedhābhāvena agiddho. Kāme ca loke ca anūpalittoti duvidhepi kāme apāyādike ca loke dvīhi kilesehi anūpalitto hoti. Āguṃ na karotīti akusalādidosaṃ na karoti. Na gacchatīti agativasena na gacchati. Nāgacchatīti pahīnakilese na upeti. Pāpakāti lāmakā. Akusalāti akosallasambhūtā. Te kilese na punetīti ye kilesā pahīnā, te kilese puna na eti. Na paccetīti paṭi na upeti. Na paccāgacchatīti puna na nivattati. Kharadaṇḍoti kharapattadaṇḍo pharusadaṇḍo. Cattagedhoti vissaṭṭhagedho. Vantagedhoti vamitagedho. Muttagedhoti chinnabandhanagedho. Pahīnagedhoti pajahitagedho. Paṭinissaṭṭhagedhoti yathā na puna cittaṃ āruhati, evaṃ paṭivissajjitagedho. Upari @Footnote: 1 khu.cūḷa. 30/417,574/199,280 (syā) 2 cha.Ma. na careyya @3 cha. elasaññite, Ma. jalambujanti jalasaññite 4 cha.Ma. ayaṃ pāṭho na dissati

--------------------------------------------------------------------------------------------- page311.

Cattarāgādīsupi 1- eseva nayo. Sabbāneva tāni gahitaggahaṇassa vissaṭṭhabhāvavevacanāni. [81] Kiñci bhiyyo:- "na vedagū"ti gāthā. Tattha na vedagū diṭṭhiyāti 2- catumaggavedagū mādiso diṭṭhiyāyako 3- na hoti, diṭṭhiyā gacchanto vā, taṃ sārato paccento vā na hoti. Tattha vacanattho:- diṭṭhiyā 4- yāyatīti diṭṭhiyāyako. 5- Karaṇavacanena diṭṭhiṃ yātīti diṭṭhiyāyako. 6- Upayogatthena 7- sāmivacanenapi diṭṭhiyā yātītipi diṭṭhiyā. 8- Na mutiyā sa mānametīti mutarūpādibhedāya mutiyāpi so mānaṃ na eti. Na hi tammayo soti taṇhādiṭṭhivasena tammayo na hoti tapparāyano, 9- ayampana na tādiso. Na kammunā nāpi sutena neyyoti puññābhisaṅkhārādinā kammunā vā, sutasuddhiādinā sutena vā so netabbo na hoti. Anūpanīto sa nivesanesūti so dvinnampi upayānaṃ pahīnattā sabbesu taṇhādiṭṭhinivesanesu anupanīto. Mutarūpena vāti ettha mutarūpaṃ nāma gandharasaphoṭṭhabbāni. Mānaṃ netīti asmimānaṃ na eti. Na upetīti samīpaṃ na eti. Na upagacchatīti upagantvā na tiṭṭhati. Tammayoti tappakato. [82] Tassa ca evaṃvidhassa "saññāvirattassā"ti gāthā. Tattha saññāvirattassāti nekkhammasaññāpubbaṅgamāya bhāvanāya pahīnakāmādisaññassa. Iminā padena ubhatobhāgavimutto samathayāniko adhippeto. Paññāvimuttassāti vipassanāpubbaṅgamāya bhāvanāya sabbakilesehi vimuttassa. Iminā sukkhavipassako adhippeto. Saññañca diṭṭhiñca ye aggahesuṃ, te ghaṭṭamānā vivadanti 10- loketi ye pana kāmasaññādikaṃ saññaṃ aggahesuṃ, te visesato gahaṭṭhā kāmādhikaraṇaṃ, ye ca diṭṭhiṃ aggahesuṃ, te visesato pabbajitā dhammādhikaraṇaṃ aññamaññaṃ ghaṭṭentā vivadantīti. @Footnote: 1 cha.Ma. vītarāgādīsupi 2 cha.Ma. vedagū diṭṭhiyāyakoti 3 Sī. tādiso diṭṭhiyā yāto @4 cha.Ma. ayaṃ pāṭho na dissati 5 Sī. diṭṭhiyā, cha.Ma. yāyako 6 cha.Ma. diṭṭhiyā @yāyatīti diṭṭhiyāyako 7 cha.Ma. upayogatthe 8 cha.Ma. diṭṭhiyāyako 9 cha.Ma. tammayo @hoti tapparāyaṇo 10 cha.Ma. vicaranti. evamuparipi

--------------------------------------------------------------------------------------------- page312.

Yo samathapubbaṅgamaṃ ariyamaggaṃ bhāvetīti yo puggalo samathapubbaṅgamaṃ purecārikaṃ katvā sahavipassanaṃ ariyamaggaṃ bhāveti, paṭhamaṃ samādhiṃ uppādetvā pacchā sahavipassanaṃ ariyamaggaṃ uppādetīti attho. Tassa āditoti tassa puggalassa paṭhamajjhānādito. Upādāyāti paṭicca āgamma. Ganthā vikkhambhitā hontīti ganthā dūrīkatā bhavanti. Arahattappatteti arahattaphalaṃ patte. Arahatoti arahattaphale ṭhitassa. Ganthā ca mohā cātiādayo sabbe kilesā pahīnā honti. Yo vipassanāpubbaṅgamaṃ ariyamaggaṃ bhāvetīti yo puggalo vipassanaṃ pubbaṅgamaṃ purecārikaṃ katvā ariyamaggaṃ bhāveti, paṭhamaṃ vipassanaṃ uppādetvā pacchā ariyamaggasampayuttaṃ samādhiṃ bhāvetīti attho. Tassa ādito upādāyāti tassa puggalassa vipassanato paṭṭhāya vipassanaṃ paṭicca. Mohā vikkhambhitā hontīti ettha vikkhambhitāti dūraṃ pāpitā saññāvasena. 1- Ghaṭṭentīti ye kāmasaññādiṃ gaṇhanti, te saññāvasena pīḷenti. Saṅghaṭṭentīti tato tato pīḷenti. Idāni ghaṭṭente dassetuṃ "rājānopi rājūhi vivadantī"tiādinā nayena vitthāro vutto. Aññamaññaṃ pāṇīhipi upakkamantīti ettha aññamaññaṃ hatthehi paharanti. Leḍḍūhīti kapālakhaṇḍehi. Daṇḍehīti aḍḍhadaṇḍakehi. Satthehīti ubhatodhārehi satthehi. Abhisaṅkhārānaṃ appahīnattāti puññādiabhisaṅkhārānaṃ appahīnabhāvena. Gatiyā ghaṭṭentīti gantabbāya patiṭṭhābhūtāya gatiyā pīḷenti ghaṭṭanaṃ āpajjanti. Nirayādīsupi eseva nayo. Sesamettha vuttanayattā uttānameva. Saddhammapajjotikāya mahāniddesaṭṭhakathāya māgandiyasuttaniddesavaṇṇanā niṭṭhitā. Navamaṃ. ------------------- @Footnote: 1 Ma. paññāvasena


             The Pali Atthakatha in Roman Book 45 page 301-312. http://84000.org/tipitaka/atthapali/read_rm.php?B=45&A=6967&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=45&A=6967&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=29&i=321              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=29&A=4023              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=29&A=4364              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=29&A=4364              Contents of The Tipitaka Volume 29 http://84000.org/tipitaka/read/?index_29

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]