ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 45 : PALI ROMAN Nid.A.1 (saddhammapaj.)

page281.

8. Pasūrasuttaniddesavaṇṇanā [59] Aṭṭhame pasūrasuttaniddese paṭhamagāthāya tāva saṅkhepo:- ime diṭṭhigatikā attano diṭṭhiṃ sandhāya "idheva suddhī"ti vadanti. Aññesu pana dhammesu visuddhiṃ nāhu eva, 1- yaṃ attano satthārādiṃ nissitā, tattheva "esa vādo subho"ti evaṃ subhavādā hutvā puthū samaṇabrāhmaṇā "sassato loko"tiādīsu paccekasaccesu niviṭṭhā. Sabbe paravāde khipantīti sabbā paraladdhiyo chaḍḍenti. Ukkhipantīti dūrato khipanti. Parikkhipantīti samantato khipanti. Subhavādāti niddesassa uddesapadaṃ. Sobhanavādāti "evaṃ 2- sundaran"ti kathentā. Paṇḍitavādāti "paṇḍitā mayan"ti evaṃ kathentā. Dhīravādāti 3- "niddosavādaṃ vadāmā"ti kathentā. Ñāyavādāti "yuttavādaṃ vadāmā"ti kathentā. Hetuvādāti "kāraṇasahitaṃ vadāmā"ti kathentā. Lakkhaṇavādāti "sallakkhetabbaṃ vadāmā"ti vadantā. Kāraṇavādāti "udāharaṇayuttavādaṃ vadāmā"ti kathentā. Ṭhānavādāti "pakkamituṃ asakkuṇeyyavādaṃ vadāmā"ti vadantā. Niviṭṭhāti antopaviṭṭhā. Patiṭṭhitāti tattheva ṭhitā. [60] Evaṃ niviṭṭhāva "te vādakāmā"ti dutiyagāthā. Tattha bālaṃ dahanti mithū aññamaññanti "ayaṃ bālo, ayaṃ bālo"ti evaṃ dvepi janā aññamaññaṃ bālaṃ dahanti, bālato passanti. Vadanti te aññasitā kathojjanti te aññamaññasatthārādinissitā kalahaṃ vadanti. Pasaṃsakāmā kusalāvadānāti pasaṃsatthikā ubhopi "mayaṃ kusalāvadānā paṇḍitavādā"ti evaṃ saññino hutvā. @Footnote: 1 cha.Ma. evaṃ 2 cha.Ma. etaṃ 3 cha.Ma. thiravādāti

--------------------------------------------------------------------------------------------- page282.

Vādatthikāti vādena atthikā. Vādādhippāyāti vādajjhāsayā. Vādapurekkhārāti vādameva purato katvā caramānā. Vādapariyesanaṃ carantāti vādameva gavesanaṃ caramānā. Vigayhāti pavisitvā. Ogayhāti otaritvā. Ajjhogāhetvāti nimujjitvā. Pavisitvāti anto gantvā. 1- Anojavantīti na ojavatī, 2- tejavirahitāti attho. Sā kathāti esā vācā. Kathojjaṃ vadantīti nittejaṃ bhaṇanti. Evaṃ vadānesu ca tesu eko niyamato eva. [61] Yutto kathāyanti gāthā. Tattha yutto kathāyanti vādakathāya ussukko. Pasaṃsamicchaṃ vinighāti hotīti attano pasaṃsaṃ icchanto "kathannu kho niggaṇhissāmī"tiādinā nayena pubbeva vādā kathaṃkathī vinighātī hoti. Apāhatasminti pañhavīmaṃsakehi "atthāpagatante bhaṇitaṃ, byañjanāpagatante bhaṇitan"tiādinā nayena apaharite vāde. Nindāya so kuppatīti evaṃ apāhatasmiñca vāde uppannāya nindāya so kuppati. Randhamesīti parassa 3- randhameva gavesanto. Thomananti vaṇṇabhaṇanaṃ. Kittinti pākaṭakaraṇaṃ. Vaṇṇahāriyanti guṇavaḍḍhanaṃ. Pubbeva sallāpāti samullāpato puretarameva. "kathamidaṃ kathamidan"ti kathaṃkathā assa atthīti kathaṃkathī. Jayo nu kho meti mama jayo. Kathaṃ niggahanti kena pakārena niggaṇhanaṃ. Paṭikammaṃ karissāmīti mama laddhiṃ parisuddhiṃ karissāmi. Visesanti atirekaṃ. Paṭivisesanti punappunaṃ visesaṃ. Āveṭhiyaṃ karissāmīti pariveṭhanaṃ karissāmi. Nibbeṭhiyanti mama nibbeṭhanaṃ mocanaṃ nikkhamanaṃ. Chedananti vādacchindanaṃ. Maṇḍalanti vādasaṅghātaṃ. Pārisajjāti paricārikā. Pāsādaniyāti kāruṇikā. 4- Apaharantīti 5- paṭibāhanti. Atthāpagatanti atthato apagataṃ, attho natthīti. Atthato apaharantīti atthamhā paṭibāhanti. Attho te dunnītoti tava attho na sammā upanīto. Byañjanante @Footnote: 1 cha.Ma. antokatvā 2 cha.Ma. nihīnaojavatī 3 cha.Ma. yassa @4 cha.Ma. pāsārikāti kāraṇitā 5 Sī. apasādantīti

--------------------------------------------------------------------------------------------- page283.

Duropitanti tava byañjanaṃ duppatiṭṭhāpitaṃ. Niggaho te akatoti tayā niggaho na kato. Paṭikammante dukkaṭanti tayā attano laddhipatiṭṭhāpanaṃ duṭṭhu kataṃ. Visamaṃ kathaṃ dukkathitanti na sammā kathitaṃ. Dubbhaṇitanti bhaṇantenapi duṭṭhu bhaṇitaṃ. Dullapitanti na sammā vissajjitaṃ. Duruttanti aññathā bhaṇitaṃ. Dubbhāsitanti virūpaṃ bhāsitaṃ. Nindāyāti garahaṇena. Garahāyāti dosakathanena. Akittiyāti aguṇakathanena. Avaṇṇahārikāyāti aguṇavaḍḍhanena. Kuppatīti pakatibhāvaṃ jahetvā calati. Byāpajjatīti dosavasena pūtibhāvaṃ āpajjati. Patiṭṭhīyatīti kodhavasena ghanabhāvaṃ 1- gacchati. Kopañcāti kupitabhāvaṃ. Dosañcāti dussanaṃ. Appaccayañcāti atuṭṭhākārañca. Pātukarotīti pākaṭaṃ karoti. Randhamesīti antaragaveSī. Virandhamesīti chiddagaveSī. Aparandhamesīti 2- guṇaṃ apanetvā dosameva gaveSī. Khalitamesīti pakkhalanagaveSī. Galitamesīti patanagaveSī. "ghaṭṭitamesī"tipi pāṭho, tassa pīḷanagavesīti attho. Vivaramesīti dosagaveSī. [62] Na kevalañca so kuppati, api ca kho pana "yamassa vādan"ti gāthā. Tattha parihīnamāhu, apāhatanti atthabyañjanādinā 3- apāhataṃ parihīnaṃ vadanti. Paridevatīti tato nimittaṃ so "aññaṃ mayā āvajjitan"tiādīhi vippalapati. Socatīti "tassa jayo"tiādīni ārabbha socati. "upaccagā man"ti anutthunātīti "so maṃ vādena vādaṃ atikkanto"tiādinā nayena suṭṭhutaraṃ vippalapati. Parihāpitanti na vaḍḍhitaṃ. Aññaṃ mayā āvajjitanti aññaṃ kāraṇaṃ mayā avanamitaṃ. 4- Cintitanti vīmaṃsitaṃ. Mahāpakkhoti mahanto ñātipakkho etassāti mahāpakkho. Mahāparisoti mahāparicārikapariso. Mahāparivāroti mahādāsadāsīparivāro. Parisā @Footnote: 1 cha.Ma. gaṇabhāvaṃ 2 cha.Ma. aparaddhamesīti 3 cha.Ma. atthabyañjanādito 4 Sī. namitaṃ

--------------------------------------------------------------------------------------------- page284.

Cāyaṃ vaggāti ayañca parisā vaggavaggā, 1- na ekā. Puna bhañjissāmīti puna bhindissāmi. [63] Ete vivādā samaṇesūti ettha pana samaṇā vuccanti bāhiraparibbājakā. Etesu ugghātinigghāti hotīti etesu vādesu jayaparājayādivasena cittaugghātanigghātaṃ vā pāpuṇanto ugghāti ca nigghāti ca hoti. Virame kathojjanti pajaheyya kalahaṃ. Na haññadatthatthi pasaṃsalābhāti na hi ettha pasaṃsalābhato añño attho atthi. Uttāno vāti na gambhīroti attho "pañcime kāmaguṇā"tiādīsu 2- viya. Gambhīro vāti duppaveso appatiṭṭho paṭiccasamuppādo viya. Gūḷho vāti paṭicchanno hutvā ṭhito "abhirama nanda ahante pāṭibhogo"tiādīsu 3- viya. Paṭicchanno vāti apākaṭo "mātaraṃ pitaraṃ hantvā"tiādīsu 4- viya. Neyyo vāti nīharitvā kathetabbo "assaddho akataññū cā"tiādīsu 5- viya. Nīto vāti pāḷiyā ṭhitaniyāmena kathetabbo "cattārome bhikkhave ariyavaṃsā"tiādīsu 6- viya. Anavajjo vāti niddosattho "kusalā dhammā"tiādīsu 7- viya. Nikkileso vāti kilesavirahito vipassanā viya. Vodāno vāti parisuddho lokuttaraṃ viya. Paramattho vāti uttamattho uttamatthabhūto attho khandhadhātuāyatananibbānāni viya. [64] Chaṭṭhagāthāyattho:- yasmā ca na haññadatthatthi pasaṃsalābhā, tasmā paramaṃ lābhaṃ labhantopi "sundaro ayan"ti tattha diṭṭhiyā pasaṃsito vā pana hotīti taṃ vādaṃ parisamajjhe dīpetvā tato so tena jayaṭṭhena tuṭṭhiṃ vā dantavidaṃsakaṃ vā āpajjanto hasati, mānena ca uṇṇamati. Kiṃ kāraṇaṃ? yasmā taṃ jayatthaṃ pappuyya yathā mano jāto. @Footnote: 1 cha.Ma. vaggā 2 aṅ.navaka. 23/34/340 3 khu.u. 25/22/122 4 khu.dha. 25/294/67 @5 khu.dha. 25/96/34 6 aṅ.catukka. 21/28/32 7 abhi.saṅ. 34/1/1

--------------------------------------------------------------------------------------------- page285.

Thambhayitvāti pūretvā. Brūhayitvāti vaḍḍhetvā. Imissā gāthāya niddeso uttānattho. [65] Evaṃ uṇṇamato ca "yā uṇṇatī"ti gāthā. Tattha mānātimānaṃ vadate panesoti eso pana taṃ uṇṇatiṃ "vighātabhūmī"ti abujjhamāno mānañca atimānañca vadati. Evaṃ imissāpi gāthāya niddeso uttānattho. [66] Evaṃ vāde dosaṃ dassetvā idāni tassa vādaṃ asampaṭicchanto "sūro"ti gāthamāha. Tattha rājakhādāyāti rājakhādanīyena, bhattavetanenāti vuttaṃ hoti. Abhigajjameti paṭisūramicchanti yathā so paṭisūraṃ icchanto abhigajjanto eti, evaṃ diṭṭhigatiko diṭṭhigatikanti dasseti. Yeneva so tena palehīti yena so tuyhaṃ paṭisūro, tena gaccha. Pubbeva natthi yadidaṃ yuddhāyāti 1- yaṃ panidaṃ kilamathattaṃ 2- yuddhāya siyā, taṃ idha pubbeva natthi, bodhimūleyeva 3- pahīnanti dasseti. Sūroti niddesassa uddesapadaṃ. Suṭṭhu uro sūro, vissaṭṭhauro dinnauroti 4- attho. Vīroti parakkamavanto. Vikkantoti saṅgāmaṃ pavisanto. Abhīrūtiādayo vuttanayā eva. Puṭṭhoti niddesassa uddesapadaṃ. Positoti balakato. 5- Āpāditoti upecca pālito 6- paṭipādito. Vaḍḍhitoti tato tato bhāvito. Gajjantoti abyattapadena 7- gajjanto. Uggajjantoti ukkuṭṭhiṃ karonto. Abhigajjantoti sīhanādaṃ karonto. Etīti āgacchati. Upetīti tato samīpaṃ gacchati. Upagacchatīti tato samīpaṃ gantvā na nivattati. Paṭisūranti nibbhayaṃ. Paṭipurisanti sattupurisaṃ. Paṭisattunti sattu hutvā abhimukhe ṭhitaṃ. Paṭimallanti paṭisedhaṃ hutvā yujjhantaṃ. Icchantoti ākaṅkhamāno. @Footnote: 1 cha.Ma. yudhāyāti 2 cha.Ma. yaṃ pana kilesajātaṃ 3 cha.Ma. bodhimūleyevassa 4 cha.Ma. @ninnauroti 5 Sī.,cha.Ma. thūlakato 6 cha.Ma. upaḍḍhabalito 7 cha.Ma. abyattasarena

--------------------------------------------------------------------------------------------- page286.

Palehīti gaccha. Vajjāti 1- mā tiṭṭha. Gacchāti samīpaṃ upasaṅkama. Abhikkamāti parakkamaṃ karohi. Bodhiyā mūleti mahābodhirukkhassa samīpe. Ye paṭisenikarā kilesāti ye kilesā paṭipakkhakaRā. Paṭilomakarāti paṭānikaRā. 2- Paṭikaṇṭakakarāti vinivijjhanakaRā. Paṭipakkhakarāti sattukaRā. [67] Ito paraṃ sesagāthā pākaṭasambandhā eva. Tattha vivādayantīti vivadanti. Paṭisenikattāti paṭilomakārakā. "na tvaṃ imaṃ dhammavinayaṃ ājānāsī"tiādinā nayena viruddhavacanaṃ vivādo. Sahitammeti mama vacanaṃ atthasañhitaṃ. Asahitanteti tava vacanaṃ anatthasañhitaṃ. Adhiciṇṇante viparāvattanti yantaṃ adhiciṇṇaṃ cirakālasevanavasena paguṇaṃ, taṃ mama vādaṃ āgamma nivattaṃ. Āropito te vādoti tuyhaṃ upari mayā doso āropito. Cara vādappamokkhāyāti bhattapuṭaṃ ādāya taṃ taṃ upasaṅkamitvā vādappamokkhatthāya 3- uttaraṃ 4- pariyesamāno vicara. Nibbeṭhehi vāti atha vā mayā āropitadosato attānaṃ mocehi. Sace pahosīti sace sakkosi. Āveṭhiyāya āveṭhiyanti āveṭhetvā nivattanena nivattanaṃ. Nibbeṭhiyāya nibbeṭhiyanti dosato mocanena mocanaṃ. Chedena chedanti evamādi heṭṭhā vuttanayattā yathāyogaṃ yojetabbaṃ. [68] Visenikatvāti kilesasenaṃ vināsetvā. Kiṃ labhethāti paṭimallaṃ kiṃ labhissasi. Pasūrāti taṃ paribbājakaṃ ālapati. Yesīdha natthīti yesaṃ idha natthi. Imāyapi gāthāya niddeso uttānatthoyeva. @Footnote: 1 cha.Ma. vajāti 2 Sī. jānikarā, cha.Ma. paṭāṇīkarā @3 cha.Ma. vādā pamokkhatthāya 4 Ma. uttariṃ

--------------------------------------------------------------------------------------------- page287.

[69] Pavitakkanti "jayo nu kho me bhavissatī"tiādīni vitakkento. Dhonena yugaṃ samāgamāti dhutakilesena buddhena saddhiṃ yugaggāhaṃ samāpanno. Na hi tvaṃ sakkhasi sampayātaveti kotthuādayo viya sīhādīhi dhonena saha yugaṃ gahetvā ekasamaṃ mama 1- sampāpituṃ 2- yugaggāhameva vā taṃ sampādetuṃ na sakkhissasīti. Manoti niddesassa uddesapadaṃ. Yaṃ cittanti 3- cittavicittatāya 4- cittaṃ. Ārammaṇaṃ manati 5- jānātīti mano. Mānasanti mano eva. "antalikkhacaro pāso, yvāyaṃ carati mānaso"ti 6- hi ettha pana sampayuttakadhammo mānasoti vutto. "kathaṃ hi bhagavā tuyhaṃ sāvako sāsane rato appattamānaso sekkho kālaṃ kayirā janesutā"ti 7- ettha arahattaṃ mānasanti vuttaṃ. Idha pana manova mānasaṃ, byañjanavasena mānasanti padaṃ vaḍḍhitaṃ. 8- Hadayanti cittaṃ. "cittaṃ vā te khipissāmi, hadayaṃ vā te phālessāmī"ti 9- ettha uraṃ 10- hadayanti vuttaṃ. "hadayāhadayaṃ maññe aññāya tacchatī"ti 11- ettha cittaṃ. "vakkaṃ hadayan"ti 12- ettha hadayavatthu. Idha pana cittameva abbhantaraṭṭhena "hadayan"ti vuttaṃ. Tameva parisuddhaṭṭhena paṇḍaraṃ, bhavaṅgaṃ sandhāyetaṃ vuttaṃ. Yathāha "pabhassaramidaṃ bhikkhave cittaṃ, tañca kho āgantukehi upakkilesehi upakkiliṭṭhan"ti. 13- Tato nikkhantaṃ 14- pana akusalampi gaṅgāya nikkhantā nadī gaṅgā viya godhāvarito nikkhantā godhāvarī viya ca "paṇḍaran"tveva vuttaṃ. Mano manāyatananti idha pana manogahaṇaṃ manaso āyatanabhāvadīpanatthaṃ. Tenetaṃ @Footnote: 1 Sī. ekasamīpampi, cha.Ma. ekapadampi 2 cha.Ma. sampayātuṃ 3 cha.Ma. cittanti 4 cha.Ma. @cittatāya 5 Sī.,cha.Ma. minamānaṃ 6 vi.mahā. 4/33/28, saṃ.sa. 15/151/135 7 saṃ.sa. @15/159/146 8 cha.Ma. byañjanavasena hetaṃ padaṃ vaḍḍhitaṃ 9 khu.su. 25/-/369 10 cha.Ma. @uro 11 Ma.mū. 12/62/41 12 dī.mahā. 10/377/251, Ma.mū. 12/110/79, khu.khu. @25/-/2 13 aṅ.ekaka. 20/51/9 14 Sī.,cha.Ma. nikkhantattā

--------------------------------------------------------------------------------------------- page288.

Dīpeti "nayidaṃ devāyatanaṃ viya manassa āyatanaṃ 1- manāyatanaṃ, atha kho mano eva āyatanaṃ manāyatanan"ti. Tattha nivāsaṭṭhānaṭṭhena ākaraṭṭhena samosaraṇaṭṭhānaṭṭhena sañjātidesaṭṭhena kāraṇaṭṭhena ca āyatanaṃ veditabbaṃ. Tathā hi loke "issarāyatanaṃ vāsudevāyatanan"tiādīsu nivāsaṭṭhānaṃ āyatananti vuccati. "suvaṇṇāyatanaṃ ratanāyatanan"tiādīsu 2- ākaro. Sāsane pana "manorame āyatane, sevanti naṃ vihaṅgamā"tiādīsu 3- samosaraṇaṭṭhānaṃ. "dakkhiṇāpatho gunnaṃ āyatanan"tiādīsu sañjātideso. "tatra tatreva sakkhibyataṃ pāpuṇāti sati satiāyatane"tiādīsu 4- kāraṇaṃ. Idha pana sañjātidesaṭṭhena samosaraṇaṭṭhānaṭṭhena kāraṇaṭṭhenāti tidhāpi vaṭṭati. Phassādayo hi dhammā ettha sañjāyantīti sañjātidesaṭṭhenapi etaṃ āyatanaṃ. Bahiddhā rūpasaddagandharasaphoṭṭhabbārammaṇā sabhāvenettha 5- osarantīti samosaraṇaṭṭhānaṭṭhenapi āyatanaṃ. Phassādīnaṃ pana sahajātādipaccayaṭṭhena kāraṇattā kāraṇaṭṭhenapi āyatananti veditabbaṃ. Manindriyaṃ vuttatthameva. Vijānātīti viññāṇaṃ. Viññāṇameva khandho viññāṇakkhandho. Tassa rāsiādivasena attho veditabbo. "mahāudakakkhandhotveva saṅkhyaṃ gacchatī"ti 6- ettha hi rāsaṭṭhena khandho vutto. "sīlakkhandho samādhikkhandho"tiādīsu 7- guṇaṭṭhena. "addasa kho bhagavā mahantaṃ dārukkhandhan"ti 8- ettha paṇṇattimattaṭṭhena. Idha pana rūḷhito khandho vutto. Rāsaṭṭhena hi viññāṇakkhandhassa ekadeso ekaṃ viññāṇaṃ. Tasmā yathā rukkhassa ekadesaṃ chindanto rukkhaṃ chindatīti vuccati, evameva viññāṇakkhandhassa ekadesabhūtaṃ ekampi viññāṇaṃ rūḷhito viññāṇakkhandhoti vuttaṃ. Tajjā manoviññāṇadhātūti tesaṃ phassādīnaṃ dhammānaṃ anucchavikā @Footnote: 1 cha.Ma. āyatanattā 2 cha.Ma. rajatāyatananti @3 aṅ.pañcaka. 22/38/46 (syā) 4 cha.Ma. sakkhibhabbataṃ (aṅ.tika. 20/102/248, Ma.u. @14/158/144) 5 cha.Ma. rūpasaddagandharasaphoṭṭhabbā ārammaṇabhāvenettha 6 aṅ.catukka. @21/51/62 7 dī.pā. 11/311/204 8 saṃ.saḷā. 18/241/167

--------------------------------------------------------------------------------------------- page289.

Manoviññāṇadhātu. Imasmiṃ hi pade ekameva cittaṃ mananaṭṭhena mano, vijānanaṭṭhena viññāṇaṃ, sabhāvaṭṭhena nissattaṭṭhena vā dhātūti tīhi nāmehi vuttaṃ. Saddhiṃ yugasamāgamāti 1- ekappahārena saddhiṃ. Samāgantvāti pāpuṇitvā. Yugaggāhaṃ gaṇhitvāti yugaggāhaṃ paṭibhāgaṃ 2- gahetvā. Sākacchetunti saddhiṃ kathetuṃ. Sallapitunti allāpasallāpaṃ kātuṃ. Sākacchaṃ samāpajjitunti saddhiṃ kathanaṃ paṭipajjituṃ. Na paṭibalabhāve ca kāraṇaṃ dassetuṃ "taṃ kissa hetu, pasūro paribbājako hīno"tiādimāha. So hi bhagavā aggo cāti asadisattā 3- asamānapaññattā aggo ca. Seṭṭho cāti sabbaguṇehi appaṭisamaṭṭhena appaṭisamaṭṭhena seṭṭho ca. Mokkho cāti savāsanehi kilesehi muttattā mokkho ca. Uttamo cāti attano uttaritaravirahitattā uttamo ca. Pavaro cāti sabbalokena abhipatthanīyattā pavaro ca. Mattena mātaṅgenāti pabhinnamadena hatthinā. Kotthukoti jīraṇasigālo. 4- Sīhena migaraññā saddhinti kesarasīhena migarājena saha. Taruṇakoti chāpako. Dhenupakoti khīrapako. Usabhenāti maṅgalasammatena usabhena. Valakakunā 5- saddhinti valamānakakunā 6- saddhiṃ. Dhaṅkoti kāko. Garuḷena venateyyena saddhinti ettha garuḷenāti jātivasena nāmaṃ. Venateyyenāti gottavasena. Caṇḍāloti jaccacaṇḍālo. 7- Raññā cakkavattināti cātuddīpikacakkavattinā. Paṃsupisācakoti kacavarachaḍḍanaṭṭhāne nibbatto yakkho. Indena devaraññā saddhinti sakkena devarājena saha. So hi bhagavā mahāpaññotiādīni chappadāni heṭṭhā vitthāritāni. Tattha paññāpabhedakusaloti attano anantavikappe paññāpabhede cheko. Pabhinnañāṇoti anantappabhedapattañāṇo. Etena paññāpabhedakusalattepi sati tāsaṃ paññānaṃ anantabhedattaṃ dasseti. Adhigatapaṭisambhidoti paṭiladdhaaggacatupaṭisambhidañāṇo. Catuvesārajjappattoti cattāri visāradabhāvasaṅkhātāni ñāṇāni patto. Yathāha:- @Footnote: 1 cha.Ma. saddhiṃ yugaṃ samāgamanti 2 cha.Ma. yugapaṭibhāgaṃ 3 cha.Ma. asadisadānaaggattā @4 cha.Ma. jiraṇasiṅgālo 5 Sī.cha.Ma. calakakunā 6 cha.Ma. calamānakakunā 7 cha.Ma. chavacaṇḍālo

--------------------------------------------------------------------------------------------- page290.

Sammāsambuddhassa te paṭijānato "ime dhammā anabhisambuddhā"ti, tatra vata maṃ samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṃ saha dhammena paṭicodessatīti nimittametaṃ bhikkhave na samanupassāmi, etamahaṃ bhikkhave nimittaṃ asamanupassanto khemap- patto abhayappatto vesārajjappatto viharāmi. Khīṇāsavassa te paṭijānato "ime āsavā aparikkhīṇā"ti .pe. "ye kho pana te antarāyikā dhammā vuttā, te paṭisevato nālaṃ antarāyāyā"ti .pe. Yassa kho pana te atthāya dhammo desito, so na niyyāti takkarassa sammā dukkhakkhayāyāti, tatra vata maṃ samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṃ sahadhammena paṭicodessatīti nimittametaṃ bhikkhave na samanupassāmi, etamahaṃ bhikkhave nimittaṃ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmī"ti. 1- Dasabalabaladhārīti dasa balāni etesanti dasabalā, dasabalānaṃ balāni dasabalabalāni, tāni dhāretīti 2- dasabalabaladhārī, dasabalañāṇabaladhārīti attho. Etehi tīhi vacanehi anantappabhedānaṃ neyyānaṃ pabhedamukhamattaṃ dassitaṃ. Soyeva paññāpayogavasena abhimaṅgalasammataṭṭhena purisāsabho. Asantāsaṭṭhena purisasīho. Mahantaṭṭhena purisanāgo. Sañjānanaṭṭhena purisājañño. Lokakiccadhuravahanaṭṭhena purisadhorayho. Atha tejādikaṃ anantañāṇato laddhaṃ guṇavisesaṃ dassetukāmo tesaṃ tejādīnaṃ anantañāṇamūlakabhāvaṃ dassento "anantañāṇo"ti vatvā "anantatejo"tiādimāha. Tattha anantañāṇoti guṇavasena ca sabhāvavasena ca 3- antavirahitañāṇo. Anantatejoti @Footnote: 1 aṅ.catukka. 21/8/10, Ma.mū. 12/150/110 2 cha.Ma. tāni dasabalabalāni dhārayatīti @3 cha.Ma. gaṇanavasena ca pabhāvavasena ca

--------------------------------------------------------------------------------------------- page291.

Veneyyasantāne mohatamavidhamanena anantañāṇatejo. Anantayasoti paññāguṇeheva lokattayavitthatānantakittighoso. Aḍḍhoti paññādhanasamiddhiyā samiddho. Mahaddhanoti paññādhanamahattenapi 1- sabhāvamahattena mahantaṃ pavattaṃ paññādhanamassāti mahaddhano. "mahādhano"tipi pāṭho. Dhanavāti pasaṃsitabbapaññādhanavattā niccayuttapaññādhanavattā atisayabhāvena paññādhanavattā dhanavā. Etesupi hi tīsu atthesu idaṃ vacanaṃ saddavidū icchanti. Evaṃ paññāguṇena bhagavato attasampattisiddhiṃ dassetvā puna paññāguṇeneva lokahitasampattisiddhiṃ dassento "netā"tiādimāha. Tattha veneyye saṃsārasaṅkhātabhayaṭṭhānato nibbānasaṅkhātaṃ khemaṭṭhānaṃ netā. Tattha vinayanakāle 2- eva saṃvaravinayapahānavinayavasena veneyyānaṃ 3- vinetā. Dhammadesanākāle eva saṃsayacchedanena anunetā. Saṃsayaṃ chinditvā paññāpetabbaṃ 4- atthaṃ paññāpetā. Tathā paññāpitānaṃ nicchayakaraṇena nijjhāpetā. Tathā nijjhāpitassa atthassa paṭipattiyojanavasena pekkhatā. 5- Tathāpaṭipanne paṭipattiphalena pasādetā. So hi bhagavāti ettha hikāro anantaraṃ vuttassa atthassa kāraṇopadese nipāto. Anuppannassa maggassa uppādetāti sakasantāne anuppannapubbassa chaasādhāraṇañāṇahetubhūtassa ariyamaggassa bodhimūle lokahitatthaṃ sakasantāne uppādetā. Asañjātassa maggassa sañjanetāti veneyyasantāne asañjātapubbassa sāvakapāramīñāṇahetubhūtassa aggamaggassa 6- dhammacakkappavattanato pabhūti yāvajjakālā veneyyasantāne sañjanetā. Sāvakaveneyyānampi hi santāne bhagavatā 7- vuttavacaneneva ariyamaggasañjananato bhagavā sañjanetā nāma hoti. Anakkhātassa maggassa akkhātāti aṭṭhadhammasamannāgatānaṃ buddhabhāvāya katābhinīhārānaṃ bodhisattānaṃ @Footnote: 1 cha.Ma. paññādhanavaḍḍhattepi 2 cha.Ma. nayanakāle 3 cha.Ma. veneyye 4 cha.Ma. @saññāpetabbaṃ 5 cha.Ma. pekkhetā 6 cha.Ma. ariyamaggassa 7 Ma. bhagavato

--------------------------------------------------------------------------------------------- page292.

Buddhabhāvāya byākaraṇaṃ datvā anakkhātapubbassa pāramitāmaggassa "buddho bhavissatī"ti byākaraṇamatteneva vā 1- bodhimūle uppajjitabbassa ariyamaggassa akkhātā. Ayaṃ nayo paccekabodhisattabyākaraṇepi labbhatiyeva. Maggaññūti paccavekkhaṇāvasena attano uppāditassa ariyamaggassa ñātā. Maggavidūti veneyyasantāne janetabbassa ariyamaggassa kusalo. Maggakovidoti bodhisattānaṃ akkhātabbamagge vicakkhaṇo. Atha vā abhisambodhipaṭipatti maggaññū, paccekabodhipaṭipatti maggavidū, sāvakabodhipaṭipatti maggakovido. Atha vā:- "etena maggena tariṃsu pubbe tarissanti ye ca taranti oghan"ti 2- vacanato yathāyogaṃ atītānāgatapaccuppannabuddhapaccekabuddhasāvakānaṃ maggavasena ca suññatānimittappaṇihitamaggavasena ca ugghatitaññūvipacitaññūneyyapuggalānaṃ maggavasena ca yathākkamenettha yojanaṃ karonti. Maggānugā ca panāti bhagavatā 3- gatamaggānugāmino hutvā. Ettha casaddo hetuatthe nipāto, etena bhagavatā 4- magguppādanādi- guṇādhigamāya hetu vutto hoti. Panasaddo katatthe nipāto, tena bhagavatā katamaggakaraṇaṃ vuttaṃ hoti. Pacchā samannāgatāti paṭhamaṃ gatassa bhagavato pacchā sīlādiguṇena samannāgatā. Iti thero "anuppannassa maggassa uppādetā"tiādīhi yasmā sabbepi bhagavato sīlādayo guṇā arahattamaggameva nissāya āgatā, tasmā arahattamaggameva nissāya guṇaṃ kathesi. Jānaṃ jānātīti jānitabbaṃ jānāti, sabbaññutāya yaṃ kiñci paññāya jānitabbaṃ nāma atthi, sabbañca neyyapathabhūtaṃ 5- paññāya jānātīti attho. Passaṃ passatīti passitabbaṃ passati, sabbadassāvitāya taṃyeva neyyapathaṃ cakkhunā diṭṭhaṃ viya karonto @Footnote: 1 cha.Ma. ayaṃ saddo na dissati 2 saṃ.mahā. 19/409/162 @3 cha.Ma. panassāti bhagavato 4 Ma. bhagavato 5 cha.Ma. taṃ sabbaṃ pañcaneyyapathabhūtaṃ

--------------------------------------------------------------------------------------------- page293.

Paññācakkhunā passatīti attho. Yathā vā ekacco vīparītaṃ gaṇhanto jānantopi na jānāti, passantopi na passati, na evaṃ bhagavā. Bhagavā pana yathāsabhāvaṃ gaṇhanto jānanto jānātiyeva, pasasanto passatiyeva. Svāyaṃ dassanapariṇāyakaṭṭhena 1- cakkhubhūto. Viditakāriaṭṭhena 2- ñāṇabhūto. Aviparītasabhāvaṭṭhena vā pariyattidhamme pavattanato hadayena cintetvā vācāya nicchāritadhammamayoti vā dhammabhūto. Seṭṭhaṭṭhena brahmabhūto. Atha vā cakkhu viya bhūtoti cakkhubhūto. Ñāṇaṃ viya bhūtoti ñāṇabhūto. Dhammo 3- viya bhūtoti dhammabhūto. Brahmā viya bhūtoti brahmabhūto. Svāyaṃ 4- dhammassa vacanato vattanato vā vattā. Nānappakārehi vacanato vattanato vā pavattā. Atthaṃ nīharitvā dassanato atthassa ninnetā. Amatādhigamāya paṭipattidesanato, amatappakāsanāya vā dhammadesanāya amatassa adhigamāpanato amatassa dātā. Lokuttaradhammassa uppāditattā veneyyānurūpena yathāsukhaṃ lokuttaradhammassa dānena ca dhammesu issaroti dhammassāmi. Tathāgatapadaṃ heṭṭhā vuttatthaṃ. Idāni "jānaṃ jānātī"tiādīhi vuttaguṇaṃ sabbaññutāya visesetvā dassetukāmo sabbaññutaṃ sādhento "natthī"tiādimāha. Evaṃ bhūtassa hi tassa bhagavato pāramitāpuññaphalappabhāvanipphannena arahattamaggañāṇena sabbadhammesu savāsanassa sammohassa vigatattā 5- asammohato sabbadhammānaṃ ñātattā aññātaṃ nāma natthi. Tatheva ca sabbadhammānaṃ cakkhunā viya ñāṇacakkhunā diṭṭhattā adiṭṭhaṃ nāma natthi. Ñāṇena pattattā aviditaṃ nāma natthi. Asammohasacchikiriyāya sacchikatattā asacchikataṃ nāma natthi. Asammohapaññāya phuṭṭhattā paññāya aphusitaṃ nāma natthi. Paccuppannanti paccuppannaṃ kālaṃ vā dhammaṃ vā. Upādāyāti ādāya, antokatvāti attho. Upādāyavacaneneva kālavinimuttaṃ nibbānampi gahitameva hoti. @Footnote: 1 cha.Ma. nayanapariṇāyakaṭṭhena 2 cha.Ma. viditatādiatthena @3 cha.Ma. aviparītadhammo 4 cha.Ma. yvāyaṃ 5 cha.Ma. vihatattā

--------------------------------------------------------------------------------------------- page294.

"atītā"tiādivacanāni ca "natthī"tiādivacanena vā ghaṭiyanti, "sabbe dhammā"tiādivacanena 1- vā. Sabbe dhammāti sabbasaṅkhatāsaṅkhatadhammapariyādānaṃ. Sabbākārenāti sabbadhammesu ekekasseva dhammassa aniccākārādisabbākārapariyādānaṃ. Ñāṇamukheti ñāṇābhimukhe. Āpāthaṃ āgacchantīti osaraṇaṃ upenti. Jānitabbanti padaṃ neyyanti padassa atthavivaraṇatthaṃ vuttaṃ. Attattho vātiādīsu vāsaddo samuccayattho. Attatthoti attano attho. Paratthoti paresaṃ tiṇṇaṃ lokānaṃ attho. Ubhayatthoti attano ca paresañcāti sakiṃyeva ubhinnaṃ attho. Diṭṭhadhammikoti diṭṭhadhamme niyutto, diṭṭhadhammappayojano vā attho. Samparāye niyutto, samparāyappayojano vā samparāyiko. Uttāno tiādīsu vohāravasena vattabbo sukhappatiṭṭhattā uttāno. Vohāraṃ atikkamitvā vattabbo suññatāpaṭisaṃyutto dukkhappatiṭṭhattā gambhīro. Lokuttaro accantatirokkhattā 2- gūḷho. Aniccatādimohaghanādīhi 3- paṭicchannattā paṭicchanno. Appacuravohārena vattabbo yathāvuttaṃ 4- aggahetvā adhippāyassa netabbato neyyo. Pacuravohārena vattabbo vacanamatteneva adhippāyassa nītattā nīto. Suparisuddhasīlasamādhivipassanattho tadaṅgavikkhambhanavasena vajjavirahitattā anavajjo. Kilesasamucchedanato ariyamaggattho nikkileso. Kilesapaṭipassaddhattā ariyaphalattho vodāno. Saṅkhatāsaṅkhatesu aggadhammattā nibbānaṃ paramattho. Parivattatīti buddhañāṇassa visayabhāvato abahibhūtattā antobuddhañāṇe byāpitvā 5- vā samantā vā alaṅkaritvā vā visesena vā vattati. "sabbaṃ kāyakamman"tiādīhi bhagavato ñāṇavisayataṃ 6- dasseti. Ñāṇānuparivattīti ñāṇaṃ anuparivatti, ñāṇavirahitaṃ na hotīti attho. Appaṭihatanti nirāvaraṇattaṃ dasseti. Puna sabbaññutaṃ upamāya sādhetukāmo "yāvatakan"tiādimāha. Tattha @Footnote: 1 cha.Ma. sabbeti 2 Sī. accantatimokkhattā 3 cha.Ma. aniccatādiko ghanādīhi @4 cha.Ma. yathārutaṃ 5 Ma. byāpetvā 6 Ma. ñāṇamayataṃ, ñāṇapassataṃ

--------------------------------------------------------------------------------------------- page295.

Jānitabbanti neyyaṃ. Neyyapariyanto neyyāvasānamassa atthīti neyyapariyantikaṃ. Asabbaññūnaṃ pana neyyāvasānameva natthi. Ñāṇapariyantikepi eseva nayo. Purimayamake vuttatthameva iminā yamakena visesetvā dasseti, tatiyayamakena paṭisedhavasena niyametvā dasseti. Ettha ca neyyaṃ ñāṇassa pathattā neyyapatho. Aññamaññapariyantaṭṭhāyinoti neyyañca ñāṇañca byāpetvā 1- ṭhānato aññamaññassa pariyante ṭhānasīlā. Āvajjanapaṭibaddhāti manodvārāvajjanāyattā, āvajjanānantarameva 2- jānātīti attho. Ākaṅkhapaṭibaddhāti ruciāyattā, āvajjanānantaraṃ javanañāṇena jānātīti attho. Itarāni dve padāni imesaṃ dvinnaṃ padānaṃ yathākkamena atthappakāsanatthaṃ vuttāni. Āsayaṃ jānātīti ettha āsayanti nissayanti etthāti āsayo, micchādiṭṭhiyā, sammādiṭṭhiyā kāmādīhi nekkhammādīhi vā paribhāvitassa santānassetaṃ adhivacanaṃ. Sattasantānaṃ anusenti anuparivattentīti anusayā, thāmagatānaṃ kāmarāgādīnaṃ etaṃ adhivacanaṃ. Anusayaṃ jānātīti anusayakathā heṭṭhā vuttāyeva. Caritanti pubbe kataṃ kusalākusalakammaṃ. Adhimuttinti sampati kusale vā akusale vā cittavossaggo. Apparajakkheti paññāmaye akkhimhi appaṃ rāgādirajaṃ 3- etesanti apparajakkhā. Appaṃ rāgādirajaṃ etesanti vā apparajakkhā, te apparajakkhe. Mahārajakkheti ñāṇamaye akkhimhi mahantaṃ rāgādirajaṃ etesanti mahārajakkhā. Mahantaṃ rāgādirajaṃ etesanti vā mahārajakkhā, te mahārajakkhe. Tikkhindriye mudindriyeti tikkhāni saddhādīni indriyāni etesanti tikkhindriyā. Mudūni saddhādīni indriyāni etesanti mudindriyā. Svākāre dvākāreti sundarā saddhādayo ākārā koṭṭhāsā etesanti svākāRā. Kucchitā garahitā assaddhādayo ākārā koṭṭhāsā etesanti dvākāRā. Suviññāpaye dubbiññāpayeti ye kathitaṃ kāraṇaṃ sallakkhenti sukhena sakkā honti viññāpetuṃ, te suviññāpayā. Tabbiparītā dubbiññāpayā. @Footnote: 1 cha.Ma. khepetvā 2 cha.Ma. āvajjitānantarameva 3 cha.Ma. rāgādirajo. evamuparipi

--------------------------------------------------------------------------------------------- page296.

Bhabbābhabbeti bhabbe ca abhabbe ca. Ariyāya jātiyā bhavanti jāyantīti bhabbā. Vattamānasamīpe vattamānavacanaṃ. Bhavissanti jāyissanti vāti bhabbā, bhājanabhūtāti attho. Ye ariyamaggapaṭivedhassa anucchavikā upanissayasampannā, te bhabbā. Vuttapaṭipakkhā abhabbā. Satte pajānātīti rūpādiārammaṇe lagge laggite satte pajānāti. Sadevako lokoti saha devehi sadevako. Saha mārena samārako. Saha brahmunā sabrahmako. Saha samaṇabrāhmaṇehi sassamaṇabrāhmaṇī. Pajātattā pajā. Saha devamanussehi sadevamanussā. "pajā"ti sattalokassa pariyāyavacanametaṃ. Tattha sadevakavacanena pañcakāmāvacaradevaggahaṇaṃ, samārakavacanena chaṭṭhakāmāvacaradevaggahaṇaṃ. Sabrahmakavacanena brahmakāyikādibrahmaggahaṇaṃ. Sassamaṇabrāhmaṇīvacanena sāsanassa paccatthikapaccāmittasamaṇabrāhmaṇaggahaṇaṃ samitapāpabāhitapāpasamaṇabrāhmaṇaggahaṇañca. Pajāvacanena sattalokaggahaṇaṃ. Sadevamanussavacanena sammutidevaavasesamanussaggahaṇaṃ. Evamettha tīhi padehi okāsaloko. Dvīhi pajāvasena sattaloko gahitoti veditabbo. Aparo nayo:- sadevakaggahaṇena arūpāvacaraloko gahito, samārakaggahaṇena chakāmāvacaradevaloko, sabrahmakaggahaṇena rūpāvacarabrahmaloko, sassamaṇabrāhmaṇādiggahaṇena catuparisavasena sammatidevehi vā saha manussaloko, avasesasattaloko 1- vā. Api cettha sadevakavacanena ukkaṭṭhaparicchedo 2- sabbassāpi lokassa antobuddhañāṇe parivattanabhāvaṃ sādheti. Tato yesaṃ siyā "māro mahānubhāvo chakāmāvacarissaro vasavatti, kiṃ sopi antobuddhañāṇe parivattatī"ti. Tesaṃ vimatiṃ vidhamento "samārako"ti āha. Yesaṃ pana siyā "brahmā mahānubhāvo, ekaṅguliyā ekasmiṃ cakkavāḷasahasse ālokaṃ pharati. Dvīhi .pe. Dasahi aṅgulīhi dasasu cakkavāḷasahassesu ālokaṃ pharati, anuttarañca jhānasamāpattisukhaṃ paṭisaṃvedeti, kiṃ @Footnote: 1 cha.Ma. avasesasabbasattaloko 2 cha.Ma. ukkaṭṭhaparicchedato

--------------------------------------------------------------------------------------------- page297.

Sopi antobuddhañāṇe parivattatī"ti. Tesaṃ vimatiṃ vidhamento "sabrahmako"ti āha. Tato yesaṃ siyā "puthusamaṇabrāhmaṇā sāsanapaccatthikā, kiṃ tepi antobuddhañāṇe parivattantī"ti. Tesaṃ vimatiṃ vidhamento "sassamaṇabrāhmaṇī pajā"ti āha. Evaṃ ukkaṭṭhānaṃ antobuddhañāṇe parivattanabhāvaṃ pakāsetvā atha sammutideve ca avasesamanusse ca upādāya ukkaṭṭhaparicchedavasena sesasattalokassa antobuddhañāṇe parivattanabhāvaṃ pakāsento "sadevamanussā"ti āha. Ayamettha anusandhikkamo. Porāṇā panāhu "sadevakoti devatāhi saddhiṃ avasesaloko. Samārakoti mārena saddhiṃ avasesaloko. Sabrahmakoti brahmehi saddhiṃ avasesaloko. Evaṃ sabbepi tibhavūpage satte tīhākārehi tīsu padesu pakkhipitvā puna dvīhākārehi pariyādātuṃ `sassamaṇabrāhmaṇī pajā sadevamanussā'ti vuttaṃ. Evaṃ pañcahi padehi tena tena ākārena tedhātukameva pariyādinnaṃ hotī"ti. Antamasoti uparimantena. Timitimiṅgalanti ettha timi nāma ekā macchajāti, timiṃ gilituṃ samatthā tato mahantasarīrā timiṅgalā nāma ekā macchajāti, timiṅgalampi gilituṃ samatthā pañcayojanasatikasarīrā timitimiṅgalā nāma ekā macchajāti. Idha jātiggahaṇena ekavacanaṃ katanti veditabbaṃ. Garuḷaṃ venateyyanti ettha garuḷoti jātivasena nāmaṃ. Venateyyoti gottavasena. Padeseti ekadese. Sāriputtasamāti sabbabuddhānaṃ dhammasenāpatitthere gahetvā vuttanti veditabbaṃ. Sesasāvakā hi paññāya dhammasenāpatittherena samā nāma natthi. Yathāha "etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ mahāpaññānaṃ yadidaṃ sāriputto"ti. 1- Aṭṭhakathāyañca 2- vuttaṃ:- "lokanāthaṃ ṭhapetvāna ye caññe santi pāṇino paññāya sāriputtassa kalaṃ nāgghanti soḷasin"ti. @Footnote: 1 aṅ.ekaka. 20/188/23 2 visuddhi. 2/7, paṭisaṃ.A. 2/300

--------------------------------------------------------------------------------------------- page298.

Pharitvāti buddhañāṇaṃ sabbadevamanussānampi paññaṃ pāpuṇitvā ṭhānato tesaṃ paññaṃ pharitvā byāpitvā tiṭṭhati. Abhibhavitvāti sabbadevamanussānampi paññaṃ atikkamitvā, tesaṃ avisayabhūtampi 1- sabbaneyyaṃ abhibhavitvā tiṭṭhatīti attho. Paṭisambhidāya 2- pana "atighaṃsitvā"ti pāṭho, ghaṃsitvā turitvāti 3- attho. Yepi tetiādīhi evaṃ pharitvā abhibhavitvā ṭhānassa paccakkhakāraṇaṃ dasseti. Tattha paṇḍitāti paṇḍiccena samannāgatā. Nipuṇāti saṇhā sukhumabuddhino sukhume atthantare paṭivijjhanasamatthā. Kataparappavādāti ñātaparappavādā 4- ceva parehi saddhiṃ katavādaparicayā ca. Vālavedhirūpāti vālavedhidhanuggahasadisā. Vo bhindantā maññe caranti paññāgatena diṭṭhigatānīti vālasukhumānipi 5- paresaṃ diṭṭhigamanāni attano paññāgamanena bhindantā viya carantīti attho. Atha vā "gūthagataṃ muttagatan"tiādīsu 6- viya paññā eva paññāgataṃ. Diṭṭhiyo eva diṭṭhigatāni. Pañhe abhisaṅkharitvā abhisaṅkharitvāti dvipadampi tipadampi catupadampi pucchaṃ racayitvā tesaṃ pañhānaṃ atibahukattā sabbasaṅgahatthaṃ dvikkhattuṃ vuttaṃ. Gūḷhāni ca paṭicchannāni ca atthajātāni vāti pāṭhaseso. Tesaṃ tathā vinayaṃ disvā attanā abhisaṅkhatapañhaṃ pucchantūti 7- evaṃ bhagavatā adhippetattā pañhaṃ pucchanti. Aññesaṃ pana pucchāya okāsameva adatvā bhagavā upasaṅkamantānaṃ dhammaṃ deseti. Yathāha:- "te pañhaṃ abhisaṅkharonti `imaṃ mayaṃ pañhaṃ samaṇaṃ gotamaṃ upasaṅkamitvā pucchissāma, sace no samaṇo gotamo evaṃ puṭṭho evaṃ byākarissati, evamassa mayaṃ vādaṃ āropessāma, evaṃ cepi no puṭṭho evaṃ byākarissati, evaṃpissa mayaṃ vādaṃ āropessāmā"ti. Te suṇanti `samaṇo khalu bho gotamo amukaṃ nāma gāmaṃ vā nigamaṃ vā osaṭo'ti. Te yena samaṇo gotamo tenupasaṅkamanti. Te samaṇo gotamo dhammiyā kathāya sandasseti @Footnote: 1 Ma. visayabhūtampi 2 khu.paṭi. 31/5/409 3 cha.Ma. tuditvāti 4 cha.Ma. @viññātaparappavādā 5 cha.Ma. vālavedhī viya vālaṃ sukhumānipi 6 aṅ.navaka. 23/11/309 @7 cha.Ma. pucchantīti

--------------------------------------------------------------------------------------------- page299.

Samādapeti samuttejeti sampahaṃseti. Te samaṇena gotamena dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā na ceva samaṇaṃ gotamaṃ pañhaṃ pucchanti, kutossa vādaṃ āropessanti, aññadatthu samaṇasseva gotamassa sāvakā sampajjantī"ti. 1- Kasmā pañhe na pucchantīti ce? bhagavā kira parisamajjhe dhammaṃ desento parisāya ajjhāsayaṃ oloketi, tato passati "ime paṇḍitā gūḷhaṃ rahassaṃ pañhaṃ ovaṭṭikasāraṃ katvā āgatā"ti. So tehi apuṭṭhoyeva "pañhapucchāya ettakā dosā, vissajjane ettakā, atthe, pade, akkhare ettakāti imaṃ pañhaṃ pucchanto evaṃ puccheyya, vissajjento evaṃ vissajjeyyā"ti iti ovaṭṭikasāraṃ katvā ānīte pañhe dhammakathāya antare pakkhipitvāpi dasseti. 2- Te paṇḍitā "seyyo vata no, yaṃ 3- mayaṃ ime pañhe na pucchimhā. Sacepi mayaṃ puccheyyāma, appatiṭṭhite no katvā samaṇo gotamo khipeyyā"ti attamanā bhavanti. Api ca buddhā nāma dhammaṃ desentā parisaṃ mettāya pharanti, mettāpharaṇena dasabalesu mahājanassa cittaṃ pasīdati, buddhā nāma rūpaggappattā honti dassanasampannā madhurassarā mudujivhā suphusitadantāvaraṇā amatena hadayaṃ siñcantā viya dhammaṃ kathenti. Tatra nesaṃ mettāpharaṇena pasannacittānaṃ evaṃ hoti:- "evarūpaṃ advejjhakathaṃ amoghakathaṃ niyyānikakathaṃ kathentena bhagavatā saddhiṃ na sakkhissāma paccanīkaggāhaṃ gaṇhitun"ti attano pasannabhāveneva pañhe na pucchantīti. Kathitā vissajjitā cāti 4- "evaṃ tumhe pucchathā"ti apucchitapañhānaṃ 5- uccāraṇena te pañhā bhagavatā kathitā eva honti. Yathā ca te vissajjetabbā, tathā vissajjitā eva honti. Niddiṭṭhakāraṇāti iminā kāraṇena iminā hetunā @Footnote: 1 Ma.mū. 12/288/253 2 Sī. viddhaṃseti, Ma. vidaṃseti 3 cha.Ma. ye @4 cha.Ma. vāti 5 cha.Ma. pucchitapañhānaṃ (paṭisaṃ.A. 2/259)

--------------------------------------------------------------------------------------------- page300.

Evaṃ hontīti evaṃ sahetukaṃ katvā vissajjanena bhagavatā niddiṭṭhakāraṇā eva honti te pañhā, upakkhittakā ca te bhagavato sampajjantīti khattiyapaṇḍitādayo bhagavato vissajjaneneva 1- bhagavato samīpe khittakā pakkhittakā 2- sampajjanti, sāvakā vā sampajjanti upāsakā vāti attho, sāvakasampattiṃ vā pāpuṇanti, upāsakasampattiṃ vāti vuttaṃ hoti. Athāti anantaratthe, tesaṃ upakkhittakasampattisamanantaramevāti attho. Tatthāti tasmiṃ ṭhāne, tasmiṃ adhikāre vā. Atirocatīti ativiya jotati pakāsati. Yadidaṃ paññāyāti yā ayaṃ bhagavato paññā, tāya paññāya bhagavā ca atirocatīti attho. Itisaddo kāraṇatthe, 3- iminā kāraṇenāti attho. Sesaṃ sabbattha pākaṭamevāti. Saddhammapajjotikāya mahāniddesaṭṭhakathāya pasūrasuttaniddesavaṇṇanā niṭṭhitā. Aṭṭhamaṃ. ---------------- @Footnote: 1 cha.Ma. pañhavissajjaneneva 2 Ma. pādakkhittakā 3 cha.Ma. kāraṇattho


             The Pali Atthakatha in Roman Book 45 page 281-300. http://84000.org/tipitaka/atthapali/read_rm.php?B=45&A=6518&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=45&A=6518&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=29&i=268              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=29&A=3568              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=29&A=3873              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=29&A=3873              Contents of The Tipitaka Volume 29 http://84000.org/tipitaka/read/?index_29

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]