ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 45 : PALI ROMAN Nid.A.1 (saddhammapaj.)

                   7. Tissametteyyasuttaniddesavaṇṇanā
    [49] Sattame tissametteyyasutte methunamanuyuttassāti methunadhammasamāyuttassa.
Itīti evamāha. Āyasmāti piyavacanametaṃ. Tissoti nāmaṃ tassa therassa. Sopi hi
tissoti nāmena. Metteyyoti gottavaseneva 1- esa pākaṭo ahosi. Tasmā
atthuppattiyaṃ 2- vuttaṃ "tissametteyyā nāma dve sahāyā"ti. Vighātanti
upaghātaṃ. Brūhīti ācikkha. Mārisāti piyavacanametaṃ. Niddukkhāti vuttaṃ hoti.
Sutvāna tava sāsananti tava vacanaṃ sutvā. Viveke sikkhissāmaseti sahāyaṃ ārabbha
dhammadesanaṃ yācanto bhaṇati, so pana sikkhitasikkhoyeva.
    Methunadhammo nāmāti idaṃ niddisitabbassa methunadhammassa uddesapadaṃ. 3-
Asaddhammoti asataṃ nīcajanānaṃ dhammo. Gāmadhammoti gāmavāsīnaṃ sevanadhammo.
Vasaladhammoti vasalānaṃ dhammo, kilesavassanato vā vassameva 4- vasalo dhammoti vasaladhammo.
Duṭṭhulloti duṭṭho ca kilesehi duṭṭhattā, thūlo ca anipuṇabhāvatoti duṭṭhullo.
Yasmā ca tassa dhammassa parivārabhūtaṃ dassanampi gahaṇampi āmasanampi phusanampi ghaṭṭanampi
duṭṭhullaṃ,  tamhāpi duṭṭhullo so methunadhammo. Odakantikoti udakaṃ assa
ante suddhatthaṃ ādiyatīti udakanto, udakantoyeva odakantiko. Raho paṭicchanne
okāse kattabbatāya rahasso. Vinaye 5- pana "duṭṭhullaṃ odakantikaṃ rahassan"ti
pāṭho. Tattha tīsu padesu yo soti padaṃ parivattetvā yaṃ tanti katvā yojetabbaṃ
"yantaṃ duṭṭhullaṃ, so methunadhammo, yantaṃ odakantikaṃ so methunadhammo, yantaṃ
rahassaṃ, so methunadhammo"ti. Idha pana "yo so asaddhammo, so methunadhammo .pe. Yo
so rahasso, so methunadhammo"ti evaṃ yojanā veditabbā. Dvayena dvayena
samāpajjitabbato dvayaṃdvayasamāpatti. Tattha yojanā:- yā sā dvayaṃdvayasamāpatti,
@Footnote: 1 cha.Ma. gottaṃ, gottavaseneva  2 su.A. 2/371
@3 cha.Ma. upadesapadaṃ  4 cha.Ma. sayameva  5 vi.mahā. 1/39/25
So methunadhammo nāmāti. Kiṃkāraṇā vuccati methunadhammoti kena kāraṇena kena
pariyāyena methunadhammoti kathiyati. Taṃ kāraṇaṃ dassento "ubhinnaṃ rattānan"tiādimāha.
Tattha ubhinnaṃ rattānanti dvinnaṃ itthipurisānaṃ rāgena rañjitānaṃ. Sārattānanti
visesena suṭṭhu rañjitānaṃ. Avassutānanti kilesena tintānaṃ. Pariyuṭṭhitānanti
kusalācāraṃ pariyādiyitvā madditvā ca ṭhitānaṃ "magge corā pariyuṭṭhitā"tiādīsu
viya. Pariyādinnacittānanti kusalacittaṃ pariyādiyitvā khepetvā ṭhitacittānaṃ.
Ubhinnaṃ sadisānanti dvinnaṃ kilesena sadisānaṃ. Dhammoti sabhāvo. Taṃkāraṇāti tena
kāraṇena. Taṃ upamāya sādhento "ubho kalahakārakā"tiādimāha. Tattha ubho kalahakārakāti
pubbabhāge kalahakārakā dve. Methunakāti vuccantīti sadisāti vuccanti. Bhaṇḍanakārakāti
tattha tattha gantvā bhaṇḍanaṃ karontā. Bhassakārakāti vācākalahaṃ karontā.
Vivādakārakāti nānāvacanaṃ karontā. Adhikaraṇakārakāti vinicchayapāpuṇanavisesakāraṇaṃ
karontā. Vādinoti vādapaṭivādino. Sallāpakāti vācaṃ kathentā evamevanti
upamāsaṃsandanaṃ.
    Yuttassāti saññuttassa. Payuttassāti ādarena yuttassa. Āyuttassāti
visesena yuttassa. Samāyuttassāti ekato yuttassa. Tañcaritassāti taṃ 1-
karontassa. Tabbahulassāti taṃbahulaṃ karontassa. Taggarukassāti taṃgaruṃ karontassa.
Tanninnassāti tasmiṃ natacittassa. Tappoṇassāti tasmiṃ natakāyassa. Tappabbhārassāti
tasmiṃ abhimukhakāyassa. Tadadhimuttassāti tasmiṃ avasāritassa. 2- Tadadhipateyyassāti taṃ
adhipatiṃ jeṭṭhakaṃ katvā pavattassa.
    Vighātanti niddesassa uddesapadaṃ. 3- Vighātanti pīḷanaṃ. Upaghātanti samīpaṃ katvā
pīḷanaṃ. Pīḷananti ghaṭṭanaṃ. Ghaṭṭananti pīḷanaṃ. Sabbaṃ aññamaññavevacanaṃ. Upaddavanti
hiṃsanaṃ. Upasagganti tattha tattha upagantvā pīḷanākāraṃ. 4- Brūhīti kathehi.
Ācikkhāti
@Footnote: 1 cha.Ma. taccaritassāti taṃcaritaṃ  2 Sī.,cha.Ma. adhiharitassa  3 cha.Ma. uddesavacanaṃ
@4 Sī.,Ma. līnākāraṃ
Vissajjehi. Desehīti dassehi. Paññapehīti ñāpehi. Paṭṭhapehīti ṭhapehi. Vivarāti
pākaṭaṃ karohi. Vibhajāti bhājehi. Uttānīkarohīti tīraṃ pāpehi. Pakāsehīti pākaṭaṃ
karohi.
    Tuyhaṃ vacananti tava vācaṃ. Byappathanti vacanaṃ. Desananti ācikkhanaṃ. Anusāsananti
ovādaṃ. Anusiṭṭhanti anusāsanaṃ. Sutvāti sotena sutvā. Suṇitvāti tasseva
vevacanaṃ. Uggahetvāti sammā gahetvā. Upadhārayitvāti anāsetvā. Upalakkhayitvāti
sallakkhetvā.
    [50] Mussate vāpi sāsananti pariyattipaṭipattito duvidhampi sāsanaṃ nassati.
Vāpīti padapūraṇamattaṃ. Etaṃ tasmiṃ anariyanti tasmiṃ puggale etaṃ anariyaṃ, yadidaṃ
micchāpaṭipadā. Gāravādhivacananti guṇavisiṭṭhasattuttamagarūnaṃ garubhāvavācakavacanaṃ. 1-
Tenāhu porāṇā:-
        "bhagavāti vacanaṃ seṭṭhaṃ       bhagavāti vacanamuttamaṃ
        garugāravayutto so         bhagavā tena vuccatī"ti. 2-
    Catubbidhaṃ hi 3- nāmaṃ āvatthikaṃ, liṅgikaṃ, nemittikaṃ, adhiccasamuppannanti.
Adhiccasamuppannaṃ nāma lokiyavohārena "yadicchakan"ti vuttaṃ hoti. Tattha vaccho, damo,
balibaddoti evamādi āvatthikaṃ, daṇḍī, chattī, sikhī, karīti evamādi liṅgikaṃ,
tevijjo, chaḷabhiññoti evamādi nemittikaṃ, sirivaḍḍhako, dhanavaḍḍhakoti evamādi
vacanatthaṃ anapekkhitvā pavattaṃ adhiccasamuppannaṃ. Idampana bhagavāti nāmaṃ nemittikaṃ,
na mahāmāyāya, na suddhodanamahārājena, na asītiyā ñātisahassehi kataṃ, na
sakkasantusitādīhi devatāvisesehi kataṃ. Vakkhati ca "bhagavāti netaṃ nāmaṃ mātarā kataṃ
.pe. Paṭilābhā sacchikā paññatti yadidaṃ bhagavā"ti. 4-
@Footnote: 1 cha.Ma. guṇavisiṭṭhasabbasattuttamagarugāravādhivacanaṃ  2 visuddhi. 1/268
@3 cha.Ma. catubbidhaṃ vā  4 khu.mahā. 29/379/257 (syā)
        "bhāgyavā bhaggavā yutto    bhagehi ca vibhattavā
        bhattavā vantagamano         bhavesu bhagavā tato"ti. 1-
    Tattha:-
        "vaṇṇāgamo vaṇṇavipariyāyo,  dve cāpare vaṇṇavikāranāsā.
        Dhātūnamatthātisayena yogo,   taṃ vuccate 2- pañcavidhaṃ niruttin"ti
evaṃ vuttaṃ niruttilakkhaṇaṃ gahetvā padasiddhi veditabbā. Tattha "nakkhattarājāriva
tārakānan"ti ettha rakārāgamo viya avijjamānassa akkharassa āgamo vaṇṇāgamo
nāma. "hiṃsanā, hiṃso"ti vattabbe "sīho"ti viya vijjamānakkharānaṃ heṭṭhupariyavasena
parivattanaṃ  vaṇṇavipariyāyo nāma. "navicchandake dāne diyatīti 3- ettha akārassa
ekārāpajjanatā viya akkharassa 4- aññakkharāpajjanatā vaṇṇavikāro nāma. "jīvanassa
muto jīvanamuto"ti vattabbe "jīmuto"ti vanakārānaṃ vināso viya vijjamānakkharavināso
vaṇṇavināso nāma. "pharusāhi vācāhi pakrubbamāno āsajja maṃ tvaṃ vadasi
kumārā"ti ettha pakrubbamānoti padassa atibhavamānoti atthapaṭipādanaṃ viya tattha
tattha yathāyogaṃ visesatthayogo dhātūnaṃ atthātisayena yogo nāma.
    Evaṃ niruttilakkhaṇaṃ gahetvā 5- saddanayena vā 5- pisodarādipakkhepalakkhaṇaṃ
gahetvā yasmā lokiyalokuttarasukhābhinibbattakaṃ dānasīlādipārappattaṃ bhāgyamassa
atthi, tasmā "bhāgyavā"ti vattabbe "bhagavā"ti vuccatīti ñātabbaṃ.
    Yasmā pana lobha dosa moha viparīta manasikāra ahirikānottappa kodhūpanāha makkha
palāsa issā macchariya māyā sāṭheyya thambha sārambha mānātimāna madappamāda
taṇhāvijjā tividhākusalamūla duccaritasaṅkilesamala visamasaññā vitakka papañca catubbidha
vipariyesaāsava
@Footnote: 1 visuddhi. 1/269  2 Sī.,cha.Ma. taduccate  3 Sī. navacchedake, cha.Ma. nave channake
@dāni diyyati 4 cha.Ma. aññakkharassa  5-5 cha.Ma. saddanayena vā
@pisodarādinissito patiṭṭhānīti
Gantha ogha yogāgati taṇhūpādāna pañcacetokhīla vinibandha nīvaraṇābhinandana chavivādamūla
taṇhākāya sattānusaya aṭṭhamicchatta navataṇhāmūlakadasākusalakammapathadvāsaṭṭhidiṭṭhigata
aṭṭhasatataṇhāviparītappabheda sabbadarathapariḷāha kilesasatasahassāni, saṅkhepato vā
pañcakilesakkhandhaabhisaṅkhāramaccudevaputtamāre abhañji, tasmā bhaggattā etesaṃ
parissayānaṃ "bhaggavā"ti vattabbe "bhagavā"ti vuccati. Āha cettha:-
        "bhaggarāgo bhaggadoso      bhaggamoho anāsavo
        bhaggassa pāpakā dhammā      bhagavā tena vuccatī"ti. 1-
    Bhāgyavatāya panassa satapuññalakkhaṇadharassa 2- rūpakāyasampatti dīpitā hoti.
Bhaggadosatāya dhammakāyasampatti. Tathā lokiyaparikkhakānaṃ 3- bahumatabhāvo, gahaṭṭhapabbajitehi
abhigamanīyatā, abhigatānañca nesaṃ kāyacittadukkhāpanayane paṭibalabhāvo, āmisadānadhammadānehi
upakāritā, lokiyalokuttarasukhehi ca saññojanasamatthatā dīpitā hoti.
    Yasmā ca loke issariyadhammayasasirikāmappayattesu chasu dhammesu bhagasaddo pavattati,
paramañcassa sakacitte issariyaṃ, aṇimālaṅghimādikaṃ vā lokiyasammataṃ sabbākāraparipūraṃ
atthi, tathā lokuttaro dhammo, lokattayabyāpako yathābhuccaguṇādhigato
ativiya parisuddho yaso, rūpakāyadassanabyāvaṭajananayanamanappasādajananasamatthā
sabbākāraparipūrā sabbaṅgapaccaṅgasirī, yaṃ yaṃ etena icchitaṃ patthitaṃ attahitaṃ
vā parahitaṃ vā, tassa tassa tatheva abhinipphannattā icchitatthanipphattisaññito 4-
kāmo, sabbalokagarubhāvuppattihetubhūto sammāvāyāmasaṅkhāto payatto ca atthi,
tasmā imehi bhagehi yuttattāpi bhagā assa santīti iminā atthena "bhagavā"ti
vuccati.
    Yasmā pana kusalādīhi bhedehi sabbadhamme, khandhāyatanadhātusaccaindriyapaṭicca-
samuppādādīhi vā kusalādidhamme, pīḷanasaṅkhatasantāpavipariṇāmaṭṭhena vā dukkhaṃ
@Footnote: 1 samanta. 1/131, visuddhi. 1/271  2 cha.Ma. bhāgyavantatāya cassa satapuññajalakkhaṇavarassa
@3 cha.Ma. lokiyasarikkhakānaṃ  4 cha.Ma. icchiticchitattha...
Ariyasaccaṃ, āyūhananidānasaṃyogapalibodhaṭṭhena samudayaṃ, nissaraṇavivekāsaṅkhatāmataṭṭhena
nirodhaṃ, niyyānikahetudassanādhipateyyaṭṭhena maggaṃ vibhattavā, vibhajitvā vivaritvā
desitavāti vuttaṃ hoti, tasmā "vibhattavā"ti vattabbe "bhagavā"ti vuccati.
    Yasmā ca esa dibbabrahmaariyavihāre kāyacittaupadhiviveke suññatappaṇihitā-
nimittavimokkhe aññe ca lokiyalokuttare uttarimanussadhamme bhaji sevi bahulamakāsi,
tasmā "bhattavā"ti vattabbe "bhagavā"ti vuccati.
    Yasmā pana tīsu bhavesu taṇhāsaṅkhātaṃ gamanamanena vantaṃ, tasmā "bhavesu
vantagamano"ti vattabbe bhavasaddato bhakāraṃ gamanasaddato gakāraṃ vantasaddato
vakārañca dīghaṃ katvā ādāya "bhagavā"ti vuccati, yathā loke "mehanassa  khassa
mālā"ti vattabbe "mekhalā"ti vuccati.
    Puna aparampi pariyāyaṃ niddisanto "api ca bhaggarāgoti bhagavā"tiādimāha.
Tattha bhaggo rāgo assāti bhaggarāgo. Bhaggadosādīsupi eseva nayo. Kaṇṭakoti 1-
vinivijjhanaṭṭhena kilesā eva. Bhajīti uddesavasena vibhāgaṃ katvā bhājesi. Vibhajīti
niddesavasena vividhā bhājesi. Pavibhajīti paṭiniddesavasena pakārena vibhaji. Uggha
titaññūnaṃ vasena bhaji. Vipacitaññūnaṃ vasena vibhaji. Neyyānaṃ vasena pavibhaji.
    Dhammaratananti:-
        "cittīkataṃ mahagghañca         atulaṃ dullabhadassanaṃ
        anomasattaparibhogaṃ          ratanaṃ tena vuccatī"ti. 2-
Evaṃ vaṇṇitadhammaratanaṃ tividhena bhājesi. Bhavānaṃ antakaroti kāmabhavādīnaṃ navannaṃ
bhavānaṃ paricchedaṃ pariyantaṃ parivaṭumaṃ kārako. Bhāvitakāyoti vaḍḍhitakāyo. Tathā
@Footnote: 1 cha.Ma. kaṇḍakoti  2 khu.A. 149, dī.A. 2/38
Itaresupi. Bhajīti sevi. Araññavanapatthānīti gāmassa vā nagarassa vā indakhīlato
bahi araññaṃ. Vanapatthāni manussūpacārātikkantāni vanasaṇḍāni. Pantānīti yattha
manussā na kasanti na vapanti dūrāni senāsanāni. Keci pana "vanapattānīti
yasmā yattha byagghādayo atthi, taṃ vanaṃ te pālayanti rakkhanti, tasmā tehi
rakkhitattā vanapattānī"ti vadanti. Senāsanānīti seti ca āsati ceva etthāti
senāsanāni. Appasaddānīti vacanasaddena appasaddāni. Appanigghosānīti
gāmanagaranigghosādisaddena appanigghosāni. Vijanavātānīti antosañcaraṇakajanassa
sarīravātena virahitāni. "vijanavādānī"tipi pāṭho, antojanavādena virahitānīti attho.
"vijanapātānī"tipi pāṭho, janasañcāravirahitānīti attho. Manussarāhasseyyakānīti
manussānaṃ rahassakaraṇaṭṭhānāni. Paṭisallānasāruppānīti vivekānurūpāni. Bhāgī vāti
bhāgo cīvarādikoṭṭhāso assa atthīti bhāgī. Paṭilābhavasena attharasādibhāgo assa
atthīti bhāgī. Attharasassāti hetuphalasampattisaṅkhātassa attharasassa. Dhammarasassāti
hetusampattisaṅkhātassa dhammarasassa. Vuttañhetaṃ "hetuphale ñāṇaṃ atthapaṭisambhidā,
hetumhi ñāṇaṃ dhammapaṭisambhidā"ti. 1- Vimuttirasassāti phalasampattisaṅkhātassa
vimuttirasassa. Vuttampi cetaṃ "kiccasampattiatthena, raso nāma pavuccatī"ti. 2-
    Catunnaṃ jhānānanti paṭhamajjhānādīnaṃ catunnaṃ jhānānaṃ. Catunnaṃ appamaññānanti
mettādīnaṃ pharaṇappamāṇavirahitānaṃ catunnaṃ brahmavihārānaṃ. Catunnaṃ
arūpasamāpattīnanti ākāsānañcāyatanādīnaṃ catunnaṃ arūpajjhānānaṃ. Aṭṭhannaṃ
vimokkhānanti "rūpī rūpāni passatī"tiādinā 3- nayena vuttānaṃ ārammaṇavimuttānaṃ
aṭṭhannaṃ vimokkhānaṃ. Abhibhāyatanānanti ettha abhibhūtāni āyatanāni etesaṃ
jhānānanti abhibhāyatanāni, jhānāni. Āyatanānīti adhiṭṭhānaṭṭhena āyatanasaṅkhātāni
kasiṇārammaṇāni. Ñāṇuttariko hi puggalo visadañāṇoti kiṃ ettha
@Footnote: 1 abhi.vi. 35/720/360  2 paṭisaṃ.A. 1/18, visuddhi. 1/10  3 abhi.saṅ. 34/248/76
Ārammaṇe samāpajjitabbaṃ, na mayi cittekaggatākaraṇe bhāro atthīti tāni
ārammaṇāni abhibhavitvā samāpajjati. Saha nimittuppādenevettha appanaṃ
nibbattetīti attho. Evaṃ uppāditāni jhānāni abhibhāyatanānīti vuccanti, tesaṃ
aṭṭhannaṃ abhibhāyatanānaṃ. Navannaṃ anupubbavihārasamāpattīnanti pubbaṃ pubbaṃ anu
anupubbaṃ, anupubbaṃ viharitabbato samāpajjitabbato anupubbavihārasamāpatti,
anupaṭipāṭiyā samāpajjitabbāti attho, tāsaṃ navannaṃ anupubbavihārasamāpattīnaṃ.
Dasannaṃ  saññābhāvanānanti girimānandasutte 1- āgatānaṃ aniccasaññādīnaṃ
dasannaṃ saññābhāvanānaṃ. Dasannaṃ kasiṇasamāpattīnanti sakalaṭṭhena kasiṇasaṅkhātānaṃ
paṭhavīkasiṇajjhānādīnaṃ dasannaṃ jhānānaṃ. Ānāpānassatisamādhissāti
ānāpānassatisampayuttasamādhissa. Asubhasamāpattiyāti asubhajjhānasamāpattiyā. Dasannaṃ
tathāgatabalānanti dasabalabalānaṃ dasannaṃ. Catunnaṃ vesārajjānanti visāradabhāvānaṃ catunnaṃ
vesārajjānaṃ. Catunnaṃ paṭisambhidānanti paṭisambhidāñāṇānaṃ catunnaṃ. Channaṃ
abhiññānanti iddhividhādīnaṃ channaṃ abhiññāṇānaṃ. Channaṃ buddhadhammānanti "sabbaṃ
kāyakammaṃ ñāṇānuparivattī"tiādinā 2- nayena upari āgatānaṃ channaṃ buddhadhammānaṃ.
    Tattha cīvarādayo bhāgyasampattivasena vuttā. Attharasatiko paṭivedhavasena vutto.
Adhisīlatiko paṭipattivasena. Jhānattiko rūpārūpajjhānavasena. Vimokkhattiko
samāpattivasena. Saññācatukko upacārappanāvasena. Satipaṭṭhānādayo
sattatiṃsabodhipakkhiyadhammavasena. Tathāgatabalānantiādayo āveṇikadhammavasena vuttāti
veditabbā.
    Ito paraṃ bhagavāti netaṃ nāmantiādi "atthamanugatā ayaṃ paññattī"ti
upanayanatthaṃ 3- vuttaṃ. Tattha samaṇā pabbajjūpagatā. Brāhmaṇā bhovādino samitapāpā
bāhitapāpā vā. 4- Devatā sakkādayo brahmāno ca. Vimokkhantikanti vimokkho
arahattamaggo, vimokkhassa anto arahattaphalaṃ, tasmiṃ vimokkhante bhavaṃ vimokkhantikaṃ
@Footnote: 1 aṅ.dasaka. 24/60/86  2 khu.cūḷa. 30/492/239  3 Sī.,cha.Ma. ñāpanatthaṃ
@4 cha.Ma. samitapāpabāhitapāpā vā
Nāmaṃ. Sabbaññubhāvo hi arahattamaggena sijjhati, arahattaphalādhigamena siddho hoti.
Tasmā sabbaññubhāvo  vimokkhante bhavo hoti. Taṃ nemittikampi nāmaṃ vimokkhante
bhavaṃ nāmaṃ hoti. Tena vuttaṃ "vimokkhantikametaṃ buddhānaṃ bhagavantānan"ti. Bodhiyā
mūle saha sabbaññutañāṇassa paṭilābhāti mahābodhirukkhamūle yathāvuttakkhaṇe
sabbaññutañāṇassa paṭilābhena saha. Sacchikā paññattīti arahattaphalasacchikiriyāya
sabbadhammasacchikiriyāya vā jātā paññatti. Yadidaṃ bhagavāti yā ayaṃ bhagavāti
paññatti.
    Dvīhi kāraṇehīti dvīhi koṭṭhāsehi. Pariyattisāsananti tepiṭakaṃ buddhavacanaṃ.
Paṭipattīti paṭipajjati etāyāti paṭipatti. Yaṃ tassa pariyāpuṭanti tena puggalena
yaṃ pariyāpuṭaṃ sajjhāyitaṃ, karaṇatthe sāmivacanaṃ. "pariyāpuṭṭan"tipi pāṭho. Suttanti
ubhatovibhaṅganiddesakhandhakaparivārā, suttanipāte maṅgalasutta 1- ratanasutta 2-
tuvaṭakasuttāni, 3- aññampi ca suttanāmakaṃ tathāgatavacanaṃ suttanti veditabbaṃ.
Geyyanti sabbampi sagāthakaṃ suttaṃ geyyanti veditabbaṃ, visesena saṃyuttake sakalopi
sagāthavaggo. Veyyākaraṇanti sakalaṃ abhidhammapiṭakaṃ niggāthakasuttaṃ, yañca aññampi
aṭṭhahi aṅgehi asaṅgahitaṃ buddhavacanaṃ, taṃ "veyyākaraṇan"ti veditabbaṃ. Gāthāti
dhammapadatheragāthātherīgāthāsuttanipāte nosuttanāmikā suddhikagāthā ca "gāthā"ti
veditabbā. Udānanti somanassañāṇamissakagāthāpaṭisaṃyuttā 4- dveasīti suttantā
"udānan"ti veditabbaṃ. Itivuttakanti "vuttaṃ hetaṃ bhagavatā"tiādinayappavattā 5-
dasuttarasatasuttantā "itivuttakan"ti veditabbaṃ. Jātakanti apaṇṇakajātakādīni 6-
paṇṇāsādhikāni pañcajātakasatāni "jātakan"ti veditabbaṃ. Abbhutadhammanti "cattārome
bhikkhave acchariyā abbhutadhammā ānande"tiādinayappavattā 7- sabbepi
acchariyabbhutadhammapaṭisaṃyuttā suttantā
@Footnote: 1 khu.su. 25/1,-/3384  2 khu.su. 25/1/56  3 khu.su. 25/922/514
@4 Sī.,cha.Ma....mayika...  5 khu.iti. 25/1/233  6 khu.jā. 27/1/1
@7 dī.mahā. 10/209/127, aṅ.catukka. 21/130/150
"abbhutadhamman"ti veditabbaṃ. Vedallanti cūḷavedallamahāvedallasammādiṭṭhisakkapañha-
saṅkhārabhājaniyamahāpuṇṇamasuttādayo 1- 3- 4- 5- sabbepi vedañca tuṭṭhiñca laddhā
laddhā pucchitasuttantā "vedallan"ti veditabbaṃ. Idaṃ pariyattisāsananti idaṃ
vuttappakāraṃ tepiṭakaṃ buddhavacanaṃ pariyāpuṇitabbaṭṭhena pariyatti, anusāsanaṭṭhena
sāsananti katvā pariyattisāsanaṃ. Tampi mussatīti tampi pariyattisāsanaṃ nassati.
Parimussatīti 6- ādito nassati. Paribāhiro hotīti parammukho hoti.
    Katamaṃ paṭipattisāsananti lokuttaradhammato pubbabhāgo tadatthaṃ paṭipajjiyatīti
paṭipatti. Sāsiyanti ettha veneyyāti sāsanaṃ. Sammāpaṭipadātiādayo vuttanayā eva.
    Pāṇampi hanatīti jīvitindriyampi ghāteti. Adinnampi ādiyatīti
parapariggahitampi vatthuṃ gaṇhāti. Sandhimpi chindatīti gharasandhimpi chindati.
Nillopampi haratīti gāme paharitvā mahāvilopampi karoti. Ekāgārikampi karotīti
paṇṇāsamattehipi saṭṭhimattehipi parivāretvā jīvaggāhaṃ gahetvāpi dhanaṃ āharāpeti.
Paripanthepi tiṭṭhatīti panthadūhanakammaṃ karoti. Paradārampi gacchatīti paradāresu cārittaṃ
āpajjati. Musāpi bhaṇatīti atthabhañjanakaṃ musāpi vadati. Anariyadhammoti anariyasabhāvo.
    [51] Eko pubbe caritvānāti pabbajjāsaṅkhātena vā gaṇāvavassaggaṭṭhena
vā pubbe loke vicaritvā. 7- Yānaṃ bhantaṃva taṃ loke, hīnamāhu puthujjananti taṃ
vibbhantakaṃ puggalaṃ yathā hatthiyānādiyānaṃ adantaṃ visamampi ārohati, ārohanakampi
bhañjati, papātepi papatati, evaṃ kāyaduccaritādivisamārohanena nirayādīsu,
atthabhañjanena jātipapātādīsu papatanena ca yānaṃ bhantaṃva hīnaṃ puthujjanañca āhūti.
    Pabbajjāsaṅkhātena vāti pabbajjākoṭṭhāsena vā "pabbajito samaṇo"ti
gaṇanāropanena vā. Gaṇāvavassaggaṭṭhena vāti gaṇasaṅgaṇikārāmataṃ vissajjetvā
caraṇaṭṭhena 8- vā.
@Footnote: 1 Ma.mū. 12/460/410  2 Ma.mū. 12/449/401  3 Ma.mū. 12/89/63
@4 dī.mahā. 10/344/226  5 Ma.u. 14/85/67  6 cha.Ma. sammussatīti
@7 Sī.,cha.Ma. viharitvā  8 cha.Ma. vassaggaṭṭhena
    Eko paṭikkamatīti ekakova gāmato nivattati. Yo nisevatīti niddesassa uddesapadaṃ.
Aparena samayenāti aññasmiṃ kāle  aparabhāge. Buddhanti sabbaññubuddhaṃ.
Dhammanti svākkhātatādiguṇayuttaṃ dhammaṃ. Saṃghanti suppaṭipannatādiguṇayuttaṃ saṃghaṃ.
Sikkhanti adhisīlādisikkhitabbaṃ sikkhaṃ. Paccakkhāyāti buddhādiṃ paṭikkhipitvā.
Hīnāyāti hīnatthāya gihibhāvāya. Āvattitvāti nivattitvā. Sevatīti ekavāraṃ
sevati. Nisevatīti anekavidhena sevati. Saṃsevatīti allīyitvā sevati. Paṭisevatīti
punappunaṃ sevati.
    Bhantanti vibbhantaṃ. Adantanti dantabhāvaṃ anupanītaṃ. Akāritanti susikkhitakiriyaṃ
asikkhāpitaṃ. Avinītanti ācārasampattiyā 1- asikkhitaṃ. Uppathaṃ gaṇhātīti
vuttappakāraṃ yānaṃ adantatādiyuttaṃ 2- bhantaṃ visamamaggaṃ upeti. Visamaṃ khāṇumpi
pāsāṇampi abhiruhatīti visamaṃ hutvā ṭhitaṃ khadirādikhāṇumpi 3- tathā pabbatapāsāṇampi
ārohati. Yānampi ārohanakampi bhañjatīti vayhādiyānaṃ ārohantassa pājentassa
hatthapādādimpi bhindati. Papātepi papatatīti ekato chinnapabbhārapapātepi pāteti. So
vibbhantakoti so paṭikkantako. Bhantayānapaṭibhāgoti anavaṭṭhitayānasadiso. Uppathaṃ
gaṇhātīti kusalakammapathato paṭikkamitvā apāyapathabhūtaṃ uppathaṃ micchāmaggaṃ upeti.
Visamaṃ kāyakammaṃ abhiruhatīti samassa paṭipakkhaṃ kāyaduccaritasaṅkhātaṃ visamaṃ kāyakammaṃ
ārohati. Sesesupi eseva nayo. Niraye attānaṃ bhañjatīti nirassādasaṅkhāte niraye
attabhāvaṃ cuṇṇavicuṇṇaṃ karoti. Manussaloke attānaṃ bhañjatīti vividhakammakaraṇavasena
bhañjati. Devaloke attānaṃ bhañjatīti piyavippayogādidukkhavasena. Jātipapātampi papatatīti
jātipapātepi pāteti. Jarāpapātādīsupi eseva nayo. Manussaloketi idha adhippetalokameva
dasseti.
    Puthujjanāti niddesassa uddesapadaṃ. Tattha puthujjanāti:-
        puthūnaṃ jananādīhi            kāraṇehi puthujjano
        puthujjanantogadhattā         puthuvāyaṃ jano iti.
@Footnote: 1 cha.Ma. na vinītaṃ ācārasampattiyā  2 cha.Ma. adantātiyuttaṃ  3 cha.Ma. kharakhāṇumpi
    So hi puthūnaṃ nānappakārānaṃ kilesādīnaṃ jananādīhipi kāraṇehi puthujjano.
Taṃ vibhāgato dassetuṃ "puthu kilese janentī"tiādimāha. Tattha bahūnaṃ nānappakārānaṃ
sakkāyadiṭṭhīnaṃ avihatattā tā janenti, tāhi janitāti vā puthujjanā. Avihatameva vā 1-
janasaddo vadati. Puthu satthārānaṃ mukhullokikāti ettha puthu janā 2- satthupaṭiññā
etesanti puthujjanāti vacanattho. Puthu sabbagatīhi avuṭṭhitāti ettha janetabbā
jāyanti 3- vā etthāti janā, gatiyo. Puthu janā etesanti puthujjanā. Ito
pare jāyanti etehīti janā, abhisaṅkhārādayo. Te etesaṃ vijjantīti puthujjanā.
Abhisaṅkharaṇādiattho eva janasaddo daṭṭhabbo. Nānāsantāpehi santappantīti
rāgaggiādayo santāpā. Te eva vā sabbepi vā kilesapariḷāhā. Puthu pañcasu
kāmaguṇesūti ettha jāyatīti jano, rāgo gedhoti evamādiko, puthu jano etesanti
puthujjanā. Puthu jātā rattāti evaṃ rāgādiatthe 4- eva vā janasaddo daṭṭhabbo.
Palibuddhāti sambaddhā. 5- Āvutāti āvunitā. 6- Nivutāti vāritā. Ophuṭāti 7-
uparibhāgena 8- pihitā. Pihitāti heṭṭhābhāgena pihitā. Paṭicchannāti apākaṭā.
Paṭikujjitāti adhomukhā katā. 9-
    Atha vā puthūnaṃ vā gaṇanapathamatītānaṃ ariyadhammaparammukhānaṃ nīcadhammasamācārānaṃ
janānaṃ antogadhattāpi puthujjanā. Puthu vā ayaṃ visuṃyeva saṅkhyaṅgato, visaṃsaṭṭho
sīlasutādiguṇayuttehi ariyehi janotipi puthujjano.
    Evaṃ ye te:-
        "duve puthujjanā vuttā      buddhenādiccabandhunā
        andho puthujjano eko      kalyāṇeko puthujjano"ti
dve puthujjanā vuttā, tesu andhaputhujjano vutto hotīti veditabbo.
@Footnote: 1 cha.Ma. avihatamevatthaṃ  2 cha.Ma. puthū nānā janā  3 cha.Ma. janayanti  4 cha.Ma. rāgādiattho
@5 Sī. paripannā  6 cha.Ma. āvaritā  7 cha.Ma. ovutāti  8 cha.Ma. uparito
@9 cha.Ma. adhomukhagatā
    [52] Yaso kitti cāti lābhasakkāro pasaṃsā ca. Pubbeti pabbajitabhāve.
Hāyate vāpi tassa sāti tassa vibbhantakassa sato so ca yaso sā ca kitti
hāyati. Etampi disvāti etampi pubbe yasakittīnaṃ lābhaṃ pacchā ca hāniṃ disvā.
Sikkhetha  methunaṃ vippahātaveti tisso sikkhāyo sikkhetha. Kiṃkāraṇā? methunaṃ
Vippahātave, methunappahānatthāyāti vuttaṃ hoti.
    Kittivaṇṇabhatoti 1- bhatakittivaṇṇo, 2- kittisaddañceva guṇavaṇṇañca 3-
ukkhipitvā vadanto hotīti attho. Cittaṃ nānānayena kathanaṃ assa atthīti cittakathī.
Kalyāṇapaṭibhānoti sundarapañño.
    Hāyatīti niddesassa uddesapadaṃ. Parihāyatīti samantato hāyati. Paridhaṃsatīti
adho 4- patati. Paripatatīti samantato apagacchati. Antaradhāyatīti adassanaṃ yāti.
Vippalujjatīti ucchijjati.
    Khuddako sīlakkhandhoti thullaccayādīni. 5- Mahanto sīlakkhandhoti
pārājikasaṃghādisesā.
    Methunadhammassa pahānāyāti tadaṅgādippahānena pajahanatthāya. Vūpasamāyāti
malānaṃ vūpasamanatthāya. Paṭinissaggāyāti pakkhandanapariccāgapaṭinissaggatthāya.
Paṭipassaddhiyāti paṭipassaddhisaṅkhātassa phalassa atthāya.
    [53] Yo hi methunaṃ na vippajahāti saṅkappehi .pe. Tathāvidhoti. 6- Tattha
paretoti samannāgato. Paresaṃ nigghosanti upajjhāyādīnaṃ nindāvacanaṃ. Maṅku hotīti
dummano hoti.
@Footnote: 1 cha.Ma. kittivaṇṇagatoti  2 cha.Ma. bhagavā kittivaṇṇo  3 cha.Ma. guṇñca
@4 cha.Ma. adhopathaviṃ  5 cha.Ma. thullaccayādi  6 cha.Ma. itisaddo na dissati
    Kāmasaṅkappenāti kāmapaṭisaṃyuttena vitakkena. Upariṭṭhepi eseva nayo. Phuṭṭhoti
vitakkehi phusito. Paretoti aparihīno. Samohitoti sammā ohito anto paviṭṭho. Kapaṇo
viyāti duggatamanusso viya. Mando viyāti aññāṇī viya. Momūho viyāti sammohabhūto
viya. Jhāyatīti cinteti. Pajjhāyatīti bhusaṃ cinteti. Nijjhāyatīti anekavidhena
cinteti. Apajjhāyatīti tato apagantvā cinteti. Ulūkoti ulūkasakuṇo. Rukkha-
sākhāyanti rukkhe uṭṭhitasākhāyaṃ, viṭape vā. Mūsikaṃ magayamānoti mūsikaṃ gavesamāno,
"maggayamāno"tipi paṭhanti. Kotthūti sigālo. Biḷāroti babbu. Sandhisamalasapaṅkatīre-
ti 1- dvinnaṃ gharānaṃ antare ca udakaniddhamanacikkhallakacavaranikkhipanaṭṭhāne ca thaṇḍile
ca. Vahacchinnoti piṭṭhigīvamaṃsacchinno. Ito parā gāthā pākaṭasambandhā eva.
    [54] Tāsu satthānīti kāyaduccaritādīni. Tāni hi attano paresañca chedanaṭṭhena
"satthānī"ti vuccanti. Tesu cāyaṃ 2- visesena tāva ādito musāvacanasatthāneva
karoti, "iminā kāraṇenāhaṃ vibbhanto"ti bhaṇanto. Tenevāha "esa khvassa
mahāgedho, mosavajjaṃ pagāhatī"ti. Tattha esa khvassāti esa kho assa. Mahāgedhoti
mahābandhanaṃ. Katamoti ce? yadidaṃ mosavajjaṃ pagāhati, svāssa 3- musāvādajjhogāho
"mahāgedho"ti veditabbo.
    Tīṇi satthānīti tayo chedakā. Kāyaduccaritaṃ kāyasatthaṃ. Vacīsatthādīsupi eseva
nayo. Taṃ vibhāgato dassetuṃ "tividhaṃ kāyaduccaritaṃ kāyasatthan"ti āha. Sampajānamusā
bhāsatīti jānanto tucchaṃ vācaṃ bhāsati. Abhirato ahaṃ bhante ahosiṃ pabbajjāyāti
sāsane pabbajjāya anabhirativirahito ahaṃ āsiṃ. Mātā me posetabbāti mātā
mayā positabbā. Tenamhi vibbhantoti bhaṇatīti tena kāraṇena paṭikkanto asmīti
katheti. Pitā mayā posetabbotiādīsupi eseva nayo.
@Footnote: 1 cha.Ma. sandhisamalasaṅkaṭireti  2 cha.Ma. vāyaṃ  3 cha.Ma. svāyaṃ
    Eso tassa mahāgedhoti tassa puggalassa eso mahābandho. Mahāvananti
mahantaṃ vanaṃ. 1- Gahananti duratikkamaṃ. Kantāroti corakantārādisadiso. Visamoti
kaṇṭakavisamo. Kuṭiloti vaṅkasadiso. 2- Paṅkoti pallalasadiso. Palipoti kaddamasadiso.
Palibodhoti mahāduggo. 3- Mahābandhananti mahantaṃ dummocayabandhanaṃ. Yadidaṃ
sampajānamusāvādoti yo ayaṃ sampajānamusāvādo.
    Sabhaggato vāti sabhāyaṃ ṭhito vā. Parisaggato vāti gāmaparisāya ṭhito vā.
Ñātimajjhagato vāti dāyādānaṃ majjhe ṭhito vā. Pūgamajjhagato vāti senīnaṃ majjhe
ṭhito vā. Rājakulamajjhagato vāti rājakulassa majjhe mahāvinicchaye ṭhito vā. Abhinītoti
pucchanatthāya nīto. Sakkhipuṭṭhoti sakkhiṃ katvā pucchito. Ehi bho purisāti 4-
ālapanametaṃ. Attahetu vā parahetu vāti attano vā parassa vā hatthapādādihetu vā dhanahetu
vā. Āmisakiñcikkhahetu vāti ettha āmisanti lābho adhippeto. Kiñcikkhanti yaṃ
vā taṃ vā appamattakaṃ, antamaso tittiravaṭṭakasappipiṇḍanavanītapiṇḍādimattakassapi 5-
kassaci 6- lābhassa hetūti attho. Sampajānamusā bhāsatīti jānantoyeva musāvādaṃ karoti.
    Puna aññaṃ pariyāyaṃ dassento "api ca tīhākārehi musāvādo hoti,
pubbevassa hotī"tiādimāha. Tattha tīhākārehīti sampajānamusāvādassa aṅgabhūtehi
tīhi kāraṇehi. Pubbevassa hotīti pubbabhāgeyeva assa puggalassa evaṃ hoti
"musā bhaṇissan"ti. Bhaṇantassa hotīti bhaṇamānassa hoti. Bhaṇitassa hotīti bhaṇite
assa hoti. Yaṃ vattabbaṃ tasmiṃ vutte hotīti attho. Atha vā bhaṇitassāti vuttavato
niṭṭhitavacanassa hotīti. Evaṃ yo pubbabhāgepi jānāti, bhaṇantopi jānāti, pacchāpi
jānāti "musā mayā bhaṇitan"ti, so evaṃ vadanto musāvādakammunā bajjhatīti
ayamettha attho dassito. Kiñcāpi dassito, atha kho ayamettha viseso:- pucchā
@Footnote: 1 cha.Ma. duṭṭhavanaṃ  2 cha.Ma. vaṅkakaṭakasadiso  3 cha.Ma. mahādukkho
@4 cha.Ma. ehambho purisāti  5 ka....mattaṃ  6 cha.Ma. ayaṃ pāṭho na dissati
Tāva hoti, "musā bhaṇissan"ti pubbabhāgo atthi, "musā mayā bhaṇitan"ti pacchābhāgo
natthi. Vuttamattameva hi koci pamussati kiṃ tassa musāvādo hoti, na hotīti? sā
evaṃ aṭṭhakathāsu vissajjitā:- pubbabhāge "musā bhaṇissan"ti ca, bhaṇantassa "musā
bhaṇāmī"ti ca jānato pacchābhāge "musā mayā bhaṇitan"ti na sakkā na bhavituṃ, sacepi
na hoti, musāvādoyeva. Purimameva hi aṅgadvayaṃ pamāṇaṃ. Yassāpi pubbabhāge "musā
bhaṇissan"ti ābhogo natthi, bhaṇanto pana "musā bhaṇāmī"ti jānāti. Bhaṇitepi "musā
mayā bhaṇitan"ti jānāti. So musāvādena na kāretabbo. Pubbabhāgo hi pamāṇataro.
Tasmiṃ asati davā bhaṇitaṃ vā, ravā bhaṇitaṃ vā hotīti.
    Ettha ca taññāṇatā ca ñāṇasamodhānañca pariccajitabbaṃ. Taññāṇatā
pariccajitabbāti yena cittena "musā bhaṇissan"ti jānāti, teneva "musā bhaṇāmī"ti
ca, "musā mayā bhaṇitan"ti ca jānātīti evaṃ ekacitteneva tīsu khaṇesu jānātīti
ayaṃ taññāṇatā pariccajitabbā. Na hi sakkā teneva cittena taṃ cittaṃ jānituṃ,
yathā na sakkā teneva asinā so asi chinditunti. Purimaṃ purimaṃ pana cittaṃ
pacchimassa pacchimassa cittassa yathāuppattipaccayo 1- hutvā nirujjhati. Tenetaṃ
vuccati:-
        "pamāṇaṃ pubbabhāgo ca       tasmiṃ sati na hessati
        sesadvayanti nattheta-       miti vācā tivaṅgikā"ti. 2-
    Ñāṇasamodhānaṃ pariccajitabbanti etāni tīṇi cittāni ekakkhaṇe uppajjantīti
na gahetabbāni. Idaṃ hi cittaṃ nāma:-
        "aniruddhamhi paṭhame         na uppajjati pacchimaṃ
        nirantaruppajjanato          ekaṃ viya pakāsatī"ti. 2-
@Footnote: 1 cha.Ma. tathā uppattiyā paccayo  2 samanta. 1/610
    Ito paraṃ pana yvāyaṃ ajānaṃyeva "jānāmī"tiādinā nayena sampajānamusā
bhaṇati, yasmā so "idaṃ abhūtan"ti evaṃdiṭṭhiko hoti, tassa hi attheva ayaṃ
laddhi. Tathā "idaṃ abhūtan"ti evamassa khamati ceva ruccati ca. Evamassa saññā,
evaṃ sabhāvameva cassa cittaṃ "idaṃ abhūtan"ti. Yadā pana musā vattukāmo hoti, tadā taṃ
diṭṭhiṃ vā diṭṭhiyā saha khantiṃ vā diṭṭhikhantīhi saddhiṃ ruciṃ vā diṭṭhikhantirucīhi
saddhiṃ saññaṃ vā diṭṭhikhantirucisaññāhi saddhiṃ bhāvaṃ vā vinidhāya nikkhipitvā
paṭicchādetvā avibhūtaṃ 1- katvā bhaṇati. Tasmā tesampi vasena aṅgabhedaṃ dassetuṃ
"api ca catūhākārehī"tiādi vuttaṃ.
    Ettha ca vinidhāya diṭṭhinti balavadhammavinidhānavasenetaṃ vuttaṃ. Vinidhāya
khantintiādīni tato dubbalānaṃ vinidhānavasena vinidhāya saññanti idampanettha
sabbadubbaladhammavinidhānavasena. Saññāmattampi nāma avinidhāya sampajānamusā bhāsissatīti
netaṃ ṭhānaṃ vijjatīti.
    [55] Mandova parikissatīti pāṇavadhādīni karonto tatonidānañca
dukkhamanubhonto bhogapariyesanārakkhaṇāni ca karonto momūho viya parikilissati.
    Tamenaṃ rājāno gahetvā vividhā kammakāraṇā kārentīti na rājāno karonti,
rājavidhānapurisā 2- nānāvidhāni kammakāraṇāni karonti. Kasāhipi tāḷentīti
kusadaṇḍakehipi tajjenti. 3- Vettehīti vettalatāhi. Aḍḍhadaṇḍakehīti muggarehi,
pahārasādhanatthaṃ vā catuhatthadaṇḍaṃ dvidhā chinditvā 4- gahitadaṇḍakehi.
Bilaṅgathālikanti kañjikaukkhalikakammakāraṇaṃ. Taṃ karontā sīsakapālaṃ uppāṭetvā
tattaṃ ayoguḷaṃ saṇḍāsena gahetvā tattha pakkhipanti, tena matthaluṅgaṃ
pakkuṭṭhitvā upari uttarati. Saṅkhamuṇḍikanti saṅkhamuṇḍakammakāraṇaṃ. Taṃ karontā
uttaroṭṭhaubhatokaṇṇacūḷikagalavāṭakaparicchedena cammaṃ chinditvā sabbakese ekato
gaṇṭhiṃ katvā daṇḍakena
@Footnote: 1 cha.Ma. abhūtaṃ  2 cha.Ma. rājādhinapurisā  3 cha.Ma. kasādaṇḍakehipi vitajjenti
@4 cha.Ma. dvedhā chetvā
Veṭhetvā uppāṭenti, saha kesehi cammaṃ uṭṭhahati. Tato sīsakaṭāhaṃ thūlasakkharāhi
ghaṃsitvā dhovantā saṅkhavaṇṇaṃ karonti. Rāhumukhanti rāhumukhakammakāraṇaṃ. Taṃ karontā
saṅkunā mukhaṃ vivaritvā antomukhe dīpaṃ jālenti, kaṇṇacūḷikāhi vā paṭṭhāya
mukhaṃ nikhādanena khananti, lohitaṃ paggharitvā mukhaṃ pūreti.
    Jotimālikanti sakalasarīraṃ telapilotikāya veṭhetvā ālimpenti. Hatthapajjotikanti
hatthe telapilotikāya veṭhetvā dīpaṃ viya pajjālenti. Erakavattikanti
erakavattakammakāraṇaṃ. Taṃ karontā heṭṭhāgīvato paṭṭhāya cammavaṭṭe 1- kantitvā 2-
gopphake pātenti. Atha naṃ yottehi bandhitvā kaḍḍhanti. So attano cammavaṭṭe
akkamitvā akkamitvā patati. Cirakavāsikanti cirakavāsikakammakāraṇaṃ. Taṃ karontā tatheva
cammavaṭṭe kantitvā kaṭiyaṃ ṭhapenti, kaṭito paṭṭhāya kantitvā gopphakesu ṭhapenti,
uparimehi heṭṭhimasarīraṃ cirakanivāsananivatthaṃ viya hoti. Eṇeyyakanti
eṇeyyakakammakāraṇaṃ. Taṃ karontā ubhosu kappuresu jaṇṇukesu ca ayovalayāni datvā
ayasūlāni koṭṭenti, so catūhi ayasūlehi bhūmiyaṃ patiṭṭhahati. Atha naṃ parivāretvā
aggiṃ karonti. "eṇeyyako jotipariggaho yathā"ti āgataṭṭhānepi idameva vuttaṃ.
Taṃ sandhito 3- sūlāni apanetvā catūhi aṭṭhikoṭīhiyeva ṭhapenti. Evarūpā kāraṇā 4-
nāma natthi.
    Baḷisamaṃsikanti ubhatomukhehi baḷisehi paharitvā cammamaṃsanhārūni uppāṭenti.
Kahāpaṇikanti sakalasarīraṃ tiṇhāhi vāsīhi koṭito paṭṭhāya kahāpaṇamattaṃ 5- pātentā
koṭṭenti. Khārāpatacchikanti sarīraṃ tattha tattha āvudhehi paharitvā kocchehi khāraṃ
ghaṃsenti, cammamaṃsanhārūni paggharitvā savanti, aṭṭhikasaṅkhalikā va tiṭṭhati.
Palighaparivattikanti ekena passena nipajjāpetvā kaṇṇacchiddena ayasūlaṃ koṭṭetvā
paṭhaviyā ekābaddhaṃ karonti. Atha naṃ pāde gahetvā āvijjhanti. 6- Palālapīṭhakanti
@Footnote: 1 Ma. cammabandhe  2 Sī. akkamitvā akkamitvā  3 cha.Ma. sandhito sandhito
@4 cha.Ma. kammakāraṇā  5 cha.Ma. kahāpaṇamattaṃ kahāpaṇamattaṃ  6 cha.Ma. āviñchanti
Chekā kāraṇikā chavicammaṃ acchinditvā nisadapotakāhi aṭṭhīni bhinditvā 1- kesesu
gahetvā ukkhipanti, maṃsarāsiyeva hoti. Atha naṃ keseheva pariyonandhitvā gaṇhanti,
palālapīṭhaṃ viya katvā paliveṭhenti. Sunakhehipīti katipayāni divasāni āhāraṃ adatvā
chātasunakhehi khādāpenti. Te muhuttena aṭṭhisaṅkhalikameva karonti. Evampi kissatīti
evampi vighātaṃ pāpuṇāti. Parikissatīti sabbabhāgena vighātaṃ pāpuṇāti.
Parikilissatīti utrāsaṃ 2- pāpuṇāti.
    Puna aññaṃ kāraṇaṃ dassento "atha vā kāmataṇhāya abhibhūto"tiādimāha. Tattha
kāmataṇhāyāti pañcakāmaguṇikalobhena. Abhibhūtoti maddito. 3- Pariyādinnacittoti
kusalācāraṃ khepetvā gahitacitto. Bhoge pariyesantoti dhanaṃ gavesamāno.
Nāvāya mahāsamuddaṃ pakkhandatīti taraṇīsaṅkhātāya nāvāya mahantaṃ loṇasāgaraṃ pavisati.
Sītassa purakkhatoti sītaṃ purato katvā. Uṇhassa purakkhatoti uṇhaṃ purato katvā.
Ḍaṃsāti piṅgalamakkhikā. Makasāti makasā eva. Rissamānoti 4- ḍaṃsādisamphassehi
hesiyamāno. 5- Khuppipāsāya pīḷiyamānoti 6- khuddāpipāsāya maddiyamāno. 7-
Gumbaṃ 8- gacchatītiādīni mūlapadaṃ gacchatītipariyosānāni catuvīsati padāni raṭṭhanāmena
vuttāni. Marukantāraṃ gacchatīti vālikakantāraṃ 9- tārakasaññāya gacchati. Jaṇṇupathanti
jāṇūhi gantabbamaggaṃ. Ajapathanti ajehi gantabbamaggaṃ. Meṇḍapathepi eseva nayo.
    Saṅkupathanti khāṇuke koṭṭetvā tehi okkamitabbaṃ khāṇumaggaṃ, taṃ gacchamāno
pabbatapāde ṭhatvā ayasiṅghāṭakaṃ yottena bandhitvā  uddhaṃ khipitvā pabbate
laggāpetvā yottenāruyha vajiraggena lohadaṇḍena pabbataṃ vijjhitvā khāṇukaṃ
koṭṭetvā tattha ṭhatvā siṅghāṭakaṃ ākaḍḍhitvā puna upari laggāpetvā tattha
ṭhito cammayottaṃ olambetvā taṃ ādāya otaritvā heṭṭhimakhāṇuke bandhitvā
vāmahatthena yottaṃ gahetvā dakkhiṇahatthena muggaraṃ ādāya yottaṃ paharitvā
@Footnote: 1 cha.Ma. chinditvā  2 cha.Ma. upatāpaṃ  3 cha.Ma. tena maddito  4 cha.Ma. pīḷiyamānoti
@5 cha.Ma. vihesiyamāno  6 cha.Ma. miyyamānoti  7 cha.Ma. maramāno  8 cha.Ma. tigumbaṃ
@9 cha.Ma. vālukakantāraṃ
Khāṇukaṃ nīharitvā puna abhiruhati. Etenupāyena pabbatamatthakaṃ abhiruyha parato otaranto
purimanayeneva paṭhamaṃ pabbatamatthake khāṇukaṃ koṭṭetvā cammapasibbake yottaṃ bandhitvā
khāṇuke veṭhetvā sayaṃ antopasibbake nisīditvā makkaṭakānaṃ suttavissajjanākārena
yottaṃ viniveṭhetvā otarati. Tena vuttaṃ "khāṇuke koṭṭetvā tehi okkamitabbaṃ
maggan"ti. 1- Chattapathanti cammachattena vātaṃ gahetvā 2- sakuṇehi viya otaritabbaṃ
maggaṃ. Vaṃsapathanti veṇugumbaṃ chedanasatthena chinditvā rukkhe pharasunā koṭṭetvā
maggaṃ karonto veḷuvane nisseṇiṃ katvā veḷugumbe āruyha veḷuṃ chinditvā
aparassa veḷugumbassa upari pātetvā veḷugumbamatthakeneva gantabbaṃ maggaṃ sandhāya
"vaṃsapathaṃ gacchatī"ti vuttanti veditabbaṃ.
    Gavesanto na vindati, alābhamūlakampi dukkhaṃ domanassaṃ paṭisaṃvedetīti
avindanamūlakampi kāyikacetasikaṃ dukkhaṃ paṭilabhati.
    Laddhāti labhitvā. Ārakkhamūlakanti rakkhanamūlakampi. Kinti me bhogeti kena
upāyena mama bhoge. Neva rājāno hareyyuṃ .pe. Na appiyā dāyādā hareyyunti.
Gopayatoti mañjusādīhi gopayantassa. Vippalujjantīti vinassanti.
    [56] Etamādīnavaṃ ñatvā, muni pubbāpare idhāti etaṃ "yaso kittī ca
yā pubbe, hāyate vāpi tassa sā"ti ito pabhūti vuttaṃ pubbāparaṃ 3- imasmiṃ
sāsane pubbato apare samaṇabhāvato vibbhantakabhāve ādīnavaṃ muni ñatvā.
    Daḷhaṃ kareyyāti niddesapadassa uddesapadaṃ. Thiraṃ kareyyāti asithilaṃ kareyya.
Daḷhaṃ samādāno assāti thirapaṭiñño bhaveyya. Avaṭṭhitasamādānoti sanniṭṭhānapaṭiñño.
    [57] Etaṃ ariyānamuttamanti yadidaṃ vivekacariyā, etaṃ buddhādīnaṃ  ariyānaṃ
uttamaṃ. Tasmā vivekaṃyeva sikkhethāti adhippāyo. Na tena seṭṭho maññethāti
@Footnote: 1 cha.Ma. khāṇumagganti  2 cha.Ma. gāhāpetvā  3 cha.Ma. vutte pubbāpare idha
Tena ca pavivekena attānaṃ "seṭṭho ahan"ti na maññeyya, tena mānatthaddho
na bhaveyyāti vuttaṃ hoti.
    Uṇṇatinti ussāpanaṃ. Uṇṇamanti uggantvā paṭṭhapanaṃ. Mānanti ahaṅkāraṃ.
1- Thambhanti balakkāraṃ. Bandhanti bandhakāraṇaṃ. 1- Thaddhoti amaddavo. 2- Patthaddhoti
visesena amaddavo. Paggahitasiroti uṭṭhitasīso. Samantāti na ārakā. Āsanneti na
dūre. Avidūreti samīpe. Upakaṭṭheti santike.
    [58] Rittassāti vivittassa, kāyaduccaritādīhi virahitassa. Oghatiṇṇassa
pihayanti, kāmesu gadhitā pajāti vatthukāmesu laggā sattā tassa caturoghatiṇṇassa
pihayanti iṇāyikā viya anaṇassāti 3- arahattanikūṭena desanaṃ niṭṭhāpesi.
    Rittassāti sabbakilesehi tucchassa. Vivittassāti suññassa. Pavivittassāti
ekakassa. Idāni yehi ritto hoti, te dassento "kāyaduccaritena
rittassā"tiādimāha. Tattha kilesapaṭipāṭiyā maggapaṭipāṭiyāti dvidhā rittatā
veditabbā. Kilesapaṭipāṭiyā tāva rāgo moho thambho sārambho māno madoti imehi chahi
kilesehi arahattamaggena ritto hoti, doso kodho upanāho pamādoti imehi
catūhi kilesehi anāgāmimaggena ritto hoti, atimāno makkho palāso issā
macchariyaṃ māyā sāṭheyyanti imehi sattahi sotāpattimaggena ritto hoti.
    Maggapaṭipāṭiyā pana sotāpattimaggena atimāno makkho palāso issā
macchariyaṃ māyā sāṭheyyanti imehi sattahi ritto hoti, anāgāmimaggena doso
kodho upanāho pamādoti imehi catūhi, arahattamaggena rāgo moho thambho sārambho
māno madoti imehi chahi ritto hoti. Tīṇi duccaritāni sabbakilesehītiādinā nayena
avasesāpi yathāyogaṃ yojetabbā.
@Footnote: 1-1 Sī.,cha.Ma. thāmanti balakkāraṃ. thambhanti thaddhakaraṇaṃ  2 Sī.abandhuro
@3 cha.Ma. āṇaṇyassāti
    Vatthukāme parijānitvāti tebhūmake vatthukāme ñātatīraṇapariññāhi samāpanavasena
jānitvā. Kilesakāme pahāyāti chandādayo kilesakāme pahānapariññāya jahitvā.
Byantīkaritvāti vigatantaṃ vigatakoṭiṃ karitvā.
    Kāmoghaṃ tiṇṇassāti anāgāmimaggena āvaṭṭanasaṅkhātaṃ 1- kāmoghaṃ taritvā
ṭhitassa. Bhavoghanti arahattamaggena. Diṭṭhoghanti sotāpattimaggena. Avijjoghanti
arahattamaggena. Sabbasaṅkhārapathanti 2- sabbakhandhadhātuāyatanapaṭipāṭisaṅkhātaṃ pathaṃ
arahattamaggeneva taritvā ṭhitassa. Sotāpattimaggena uttiṇṇassa. Sakadāgāmimaggena
nittiṇṇassa. Anāgāmimaggena kāmadhātuṃ atikkantassa. Arahattamaggena sabbabhavaṃ
samatikkantassa. Phalasamāpattivasena vītivattassa. Pāraṃ gatassātiādīni nibbānavasena
vuttāni. Yathā iṇāyikā ānaṇyanti saṃvaḍḍhikaiṇaṃ 3- ādāya vicarantā ānaṇyaṃ.
Patthentīti patthanaṃ uppādenti. Ābādhikā ārogyanti pittādirogāturā 4-
bhesajjakiriyāya rogavūpasamanaṃ 5- ārogyaṃ. Yathā bandhanabandhāti nakkhattadivase bandhanāgāre
bandhapurisā. 6- Yathā dāsā bhujissanti yasmā bhujissā purisā yaṃ icchanti, taṃ
karonti, na naṃ koci balakkārena tato nivatteti, tasmā dāsā bhujissabhāvaṃ
patthenti. Yathā kantāraddhānaṃ pakkhannāti 7- yasmā balavanto purisā hatthabhāraṃ
gahetvā sajjitāvudhā 8- saparivārā kantāraṃ paṭipajjanti, te corā dūratova disvā
palāyanti. Te sotthinā kantāraṃ nittharitvā khemantaṃ patvā haṭṭhatuṭṭhā honti.
Tasmā 9- kantārapakkhannā purisā 9- khemantabhūmiṃ patthenti. Desanāpariyosāne tisso
sotāpattiphalaṃ patvā pacchā pabbajitvā arahattaṃ sacchākāsīti. 10-
                  Saddhammapajjotikāya mahāniddesaṭṭhakathāya
                 tissametteyyasuttaniddesavaṇṇanā niṭṭhitā.
                              Sattamaṃ.
@Footnote: 1 cha.Ma. avasānasaṅkhātaṃ  2 cha.Ma. sabbaṃ saṃsārapathanti  3 cha.Ma. saṃvaḍḍhikaiṇaṃ
@4 cha.Ma. pittādirogāturo  5 cha.Ma. taṃ rogavūpasamanatthaṃ  6 cha.Ma. baddhapurisā
@7 cha.Ma. pakkhandāti  8 cha.Ma. sajjāvudhā  9-9 cha.Ma. kantārapakkhandā
@10 cha.Ma. itisaddo na dissati



             The Pali Atthakatha in Roman Book 45 page 259-280. http://84000.org/tipitaka/atthapali/read_rm.php?B=45&A=5998              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=45&A=5998              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=29&i=224              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=29&A=3084              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=29&A=3333              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=29&A=3333              Contents of The Tipitaka Volume 29 http://84000.org/tipitaka/read/?index_29

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]