ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 45 : PALI ROMAN Nid.A.1 (saddhammapaj.)

                     4. Suddhaṭṭhakasuttaniddesavaṇṇanā
    [23] Catutthe suddhaṭṭhake paṭhamagāthāyaṃ 1- tāvattho:- na bhikkhave evarūpena
dassanena suddhi hoti, api ca kho kilesamalīnattā asuddhaṃ, kilesarogānaṃ adhigamā
sarogameva candābhaṃ brāhmaṇaṃ, 2- aññaṃ vā evarūpaṃ disvā diṭṭhigatiko bālo
abhijānāti "passāmi suddhaṃ paramaṃ ārogyaṃ, 3- tena ca diṭṭhisaṅkhātena dassanena
saṃsuddhi narassa hotī"ti, so evaṃ abhijānanto taṃ dassanaṃ "paraman"ti ñatvā
tasmiṃ dassane suddhānupassī samāno taṃ dassanaṃ "maggañāṇan"ti pacceti. Tampana
maggañāṇaṃ na hoti.
    Paramaṃ ārogyaṃ pattanti uttamaṃ nibyādhiṃ pāpuṇitvā ṭhitaṃ. Tāṇappattanti
tathā pālanappattaṃ. Leṇappattanti nilīyanappattaṃ. Saraṇappattanti patiṭṭhāpattaṃ,
dukkhanāsanaṃ vā pattaṃ. Abhayappattanti nibbhayabhāvappattaṃ. Accutappattanti
niccabhāvappattaṃ. 4- Amatappattanti amataṃ mahānibbānaṃ pattaṃ. Nibbānappattanti
vānavirahitappattaṃ.
    Abhijānantoti visesena jānanto. Ājānantoti atthaṃ jānamāno. 5- Vijānantoti
anekavidhena jānamāno. Paṭivijānantoti taṃ taṃ paṭicca vijānamāno. Paṭivijjhantoti
hadaye kurumāno.
    Cakkhuviññāṇena rūpadassananti 6- cakkhuviññāṇena rūpassa dassanaṃ. Ñāṇanti
paccetīti paññā iti saddahati. Maggoti paccetīti "upāyo"ti saddahati. Pathoti
sañcāro. Nīyānanti gahetvā yānaṃ. 7- "niyyānan"ti vā pāṭho.
@Footnote: 1 cha.Ma. paṭhamagāthāya  2 Sī. candaṃ ābhabbanikaṃ  3 cha.Ma. arogaṃ  4 Sī.,cha.Ma. niccalabhāvaṃ
@pattaṃ  5 cha.Ma. ājānamāno  6 cha.Ma. cukkhuviññāṇaṃ rūpadassanenāti  7 cha.Ma. yātīti
@nīyānaṃ
    [24] "diṭṭhena ce suddhī"ti dutiyagāthā. Tassattho:- tena rūpadassanasaṅkhātena
diṭṭhena yadi kilesasuddhi narassa hoti, tena vā ñāṇena so yadi jātiādidukkhaṃ
pajahāti, evaṃ sante ariyamaggato aññena asuddhimaggeneva so sujjhati,
rāgādiupadhīhi saupadhiko eva ca samāno sujjhatīti vattabbataṃ āpanno
hoti, na ca evaṃvidho sujjhati. Yasmā 1- diṭṭhī hi naṃ pāva tathā vadānaṃ, sā
naṃ diṭṭhiyeva "micchādiṭṭhiko ayan"ti katheti, diṭṭhiyā anurūpaṃ "sassato
loko"tiādinā nayena tathā tathā vadatīti.
    Rāgena saha vattatīti sarāgo, rāgavāti attho. Sadosotiādīsupi eseva
nayo.
    [25] Na brāhmaṇoti tatiyagāthā. Tassattho:- yo pana bāhitapāpattā
brāhmaṇo hoti, so maggena adhigatāsavakkhayo khīṇāsavabrāhmaṇo ariyamaggañāṇato
aññena abhimaṅgalasammatarūpasaṅkhāte diṭṭhe  tathāvidhasaddasaṅkhāte sute avītikkamasaṅkhāte
sīle hatthivatābhibhede vate paṭhavīādibhede mute ca uppannena micchāñāṇena
suddhiṃ na āhāti. Khīṇāsavabrāhmaṇassa 2- vaṇṇabhaṇanāya vuttaṃ. So hi tedhātukapuññe
sabbasmiṃ ca pāpe anūpalitto, kasmā? tassa pahīnattā tassa attadiṭṭhiyā,
yassa kassaci vā gahaṇassa pahīnattā attañjaho, puññābhisaṅkhārādīnaṃ
akaraṇato "nayidha pakubbamāno"ti vuccati. Tasmā naṃ evaṃ pasaṃsanto āha.
Sabbasseva cassa purimapadena 3- sambandho veditabbo:- puññe ca pāpe ca
anūpalitto attañjaho nayidha pakubbamāno na brāhmaṇo aññato suddhimāhāti.
Nāti paṭikkhepoti na iti paṭisedho.
    Bāhetvā sabbapāpakānīti gāthāyattho:- yo catutthamaggena bāhetvā sabbapāpakāni
diṭṭhiniṭṭhitattā 4- ṭhitatto ṭhitoicceva vuttaṃ hoti. Bāhitapāpattā eva
@Footnote: 1 cha.Ma. tasmā  2 cha.Ma. sesamassa brāhmaṇassa  3 cha.Ma. purimapādena  4 cha.Ma. ayaṃ pāṭho
@na dissati
Ca vimalo vimalabhāvaṃ brahmabhāvaṃ seṭṭhabhāvaṃ patto, paṭinissaṭṭhasamādhivikkhepakara-
kilesamalena maggaphalasamādhinā 1- sādhusamāhito, saṃsārahetusamatikkamena saṃsāramaticca
pariniṭṭhitakiccatāya kevalīti ca, taṇhādiṭṭhianissitattā anissitoti ca, lokadhamme-
hi nibbikārattā tādīti ca pavuccati. Evaṃ thutiraho sa brahmā so brāhmaṇoti.
    Aññatra satipaṭṭhānehīti cattāro satipaṭṭhāne muñcitvā. Sammappadhānādīsupi
eseva nayo.
    Santeke samaṇabrāhmaṇāti ekacce lokasaṅketena "samaṇabrāhmaṇā"ti laddhavohārā
saṃvijjanti. Diṭṭhasuddhikāti diṭṭhena suddhiṃ icchamānā. Te ekaccānaṃ rūpānaṃ
dassananti ete diṭṭhasuddhikā etesaṃ rūpārammaṇānaṃ olokanaṃ. Maṅgalaṃ paccentīti
iddhikāraṇaṃ 2- vuḍḍhikāraṇaṃ sabbasampattikāraṇaṃ patiṭṭhāpenti. 3- Amaṅgalaṃ
paccentīti aniddhikāraṇaṃ 4- na vuḍḍhikāraṇaṃ na sabbasampattikāraṇaṃ patiṭṭhāpenti.
Te kālato vuṭṭhahitvāti te 5- diṭṭhādimaṅgalikā puretarameva uṭṭhahitvā.
Abhimaṅgalagatānīti visesena vuḍḍhikāraṇaṃ gatāni. Rūpāni passantīti nānāvidhāni
rūpārammaṇāni dakkhanti. Vātasakuṇanti 6- evaṃnāmakaṃ. Pussaveḷuvalaṭṭhinti
pussanakkhattena uppannaṃ taruṇaveḷuvalaṭṭhiṃ. Gabbhinitthinti sagabbhaṃ itthiṃ.
Kumārakaṃ khandhe āropetvā gacchantanti taruṇadārakaṃ aṃse ussāpetvā gacchamānaṃ.
Puṇṇaghaṭanti udakapuṇṇaghaṭaṃ. Rohitamacchanti rattarohitamacchaṃ. Ājaññarathanti
sindhavayuttaṃ rathaṃ. Usabhanti maṅgalausabhaṃ. Gokapilanti kapilagāviṃ.
    Palālapuñjanti thusarāsiṃ. 7- Takkaghaṭanti gotakkādipūritacāṭiṃ. Rittaghaṭanti
tucchaghaṭaṃ. Naṭanti naṭanāṭakādiṃ. 8-  "dhuttakiriyan"ti eke. Naggasamaṇakanti
niccoḷasamaṇaṃ. Kharanti gadrabhaṃ. Kharayānanti gadrabhayuttaṃ vayhādikaṃ. Ekayuttayānanti
ekena vāhanena
@Footnote: 1 cha.Ma. aggamaggaphalasamādhinā  2 Sī.,Ma. iṭṭhakāraṇaṃ  3 Sī. paṭicchāpenti
@4 Sī.,Ma. aniṭṭhakāraṇaṃ  5 cha.Ma. ete  6 Ma. cāpasakuṇanti, cātasakuṇanti,
@cha. cāṭakasakuṇanti  7 Sī. busarāsiṃ  8 cha.Ma. naṭakādiṃ
Saññuttaṃ yānaṃ. Kāṇanti ekakkhiubhayakkhikāṇaṃ. Kuṇinti hatthakuṇiṃ. Khañjanti
khañjapādaṃ tiriyagatapādaṃ. Pakkhahatanti pīṭhasappiṃ. Jiṇṇakanti jarājiṇṇaṃ. Byādhikanti
byādhipīḷitaṃ. Matanti kālakataṃ.
    Sutasuddhikāti sotaviññāṇena sutena suddhiṃ icchamānā. Saddānaṃ savananti
saddārammaṇānaṃ savanaṃ. Vaḍḍhāti vātiādayo loke pavattasaddamattāni gahetvā
vuttā. Amaṅgalaṃ pana "kāṇo"tiādinā tena tena nāmena vuttasaddāyeva. "../../bdpicture/chinnan"ti
vāti hatthapādādicchinnanti vā. "bhindan"ti vāti sīlādibhinnanti vā. "daḍḍhan"ti
vāti agginā jhāpitanti vā. "naṭṭhan"ti vāti corādīhi vināsitanti vā. "natthī"ti
vāti na vijjatīti vā.
    Sīlasuddhikāti sīlena visuddhiṃ icchanakā. Sīlamattenāti saṃvaraṇamattena.
Saññamamattenāti uparamamattena. Saṃvaramattenāti dvārathakanamattena.
Avītikkamamattenāti na atikkamitamattena. Samaṇamuṇḍikāputtoti mātito laddhanāmaṃ.
Sampannakusalanti paripuṇṇakusalaṃ. Paramakusalanti uttamakusalaṃ. Uttamapattippattanti
uttamaṃ arahattaṃ pāpuṇitabbataṃ patvā ṭhitaṃ. Ayojjanti parājetuṃ asakkuṇeyyaṃ samaṇaṃ.
    Vatasuddhikāti samādānena vatena suddhiṃ icchanakā. Hatthivatikā vāti samādinnaṃ
hatthivataṃ etesaṃ atthīti hatthivatikā, sabbahatthikiriyaṃ karontīti attho. Kathaṃ?
"ajjato 1- paṭṭhāya hatthīhi kātabbaṃ karissāmī"ti evaṃ uppannacittā hatthīnaṃ
gamanākāratiṭṭhanākāranisīdanākārasayanākārauccārapassāvakaraṇākāraṃ, aññe hatthī disvā
soṇḍaṃ ussāpetvā gamanākārañca sabbaṃ karontīti hatthivatikā. Assavatikādīsupi
labbhamānavasena yathāyogaṃ yojetabbaṃ. Tesu avasāne disāvatikā vāti puratthimādidisānaṃ
namassanavasena samādinnadisāvatikā, etesaṃ vuttappakārānaṃ samaṇabrāhmaṇānaṃ
vatasamādānaṃ sampajjamānaṃ hatthiādīnaṃ sahabyataṃ upaneti. Sace kho panassa
@Footnote: 1 cha.Ma. ajja
Micchādiṭṭhi hoti "imināhaṃ sīlavatasamādānabrahmacariyena devo vā devaññataro
vā homī"ti cintayantassa 1- nirayatiracchānayonīnaṃ aññatarā 2- hotīti ñātabbaṃ.
Vuttañhetaṃ bhagavatā 3-:-
              idha puṇṇa ekacco kukkuravataṃ bhāveti paripuṇṇaṃ abbokiṇṇaṃ,
      kukkurasīlaṃ bhāveti paripuṇṇaṃ abbokiṇṇaṃ, kukkuracittaṃ bhāveti paripuṇṇaṃ
      abbokiṇṇaṃ, kukkurākappaṃ bhāveti paripuṇṇaṃ abbokiṇṇaṃ. So kukkuravataṃ
      bhāvetvā paripuṇṇaṃ abbokiṇṇaṃ, kukkurasīlaṃ bhāvetvā paripuṇṇaṃ
      abbokiṇṇaṃ, kukkuracittaṃ bhāvetvā paripuṇṇaṃ abbokiṇṇaṃ, kukkurākappaṃ
      bhāvetvā paripuṇṇaṃ abbokiṇṇaṃ kāyassa bhedā parammaraṇā kukkurānaṃ
      sahabyataṃ upapajjati. Sace kho panassa evaṃdiṭṭhi hoti "imināhaṃ sīlena
      vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi
      devaññataro vā"ti, sāssa hoti micchādiṭṭhi. Micchādiṭṭhissa kho ahaṃ
      puṇṇa dvinnaṃ gatīnaṃ aññataraṃ gatiṃ vadāmi nirayaṃ vā tiracchānayoniṃ
      vā. Iti kho puṇṇa sampajjamānaṃ kukkuravataṃ kukkurānaṃ sahabyataṃ upaneti,
      vipajjamānaṃ nirayanti.
    Gandhabbavatikādayo gandhabbādīnaṃ sahabyataṃ upagacchantīti attho na gahetabbo,
micchādiṭṭhiyā gahitattā nirayatiracchānayonimeva upagacchantīti gahetabbo.
    Mutasuddhikāti phusitena suddhikā. Paṭhaviṃ āmasantīti sasambhārikamahāpaṭhaviṃ
kāyena phusanti. Haritanti allanīlasaddalaṃ. Gomayanti gavādigomayaṃ. Kacchapanti
aṭṭhikacchapādianekavidhaṃ. Jālaṃ 4- akkamantīti ayajālaṃ maddanti. Tilavāhanti
tilasakaṭaṃ tilarāsiṃ vā. Pussatilaṃ khādantīti maṅgalapaṭisaṃyuttaṃ tilaṃ khādanti.
Pussatelaṃ makkhentīti tathārūpaṃ
@Footnote: 1 Sī. dvinnaṃ tassa  2 cha.Ma. aññataro  3 Ma.Ma. 13/78/55  4 Sī. thālaṃ, cha.Ma. phālaṃ
Tilatelaṃ sarīrabbhañjanaṃ karonti. Dantakaṭṭhanti dantapoṇaṃ. Mattikāya nhāyantīti
kuṅkuṭṭhādikāya saṇhamattikāya sarīraṃ ubbattetvā 1- nhāyanti. Sāṭakaṃ
nivāsentīti maṅgalapaṭisaṃyuttaṃ vatthaṃ paridahanti. Veṭhanaṃ veṭhentīti sīsaveṭhanaṃ
pattuṇṇādipaṭaṃ sīse ṭhapenti paṭimuccanti.
    Tedhātukaṃ kusalābhisaṅkhāranti kāmadhāturūpadhātuarūpadhātūsu paṭisandhidāyakaṃ
kosallasambhūtaṃ paccayābhisaṅkhāraṃ. Sabbaṃ akusalanti dvādasavidhaṃ akosallasambhūtaṃ
akusalaṃ. Yatoti yadā. Terasavidho 2- puññābhisaṅkhāro ca, dvādasavidho apuññābhisaṅkhāro
ca, catubbidho aneñjābhisaṅkhāro ca yathānurūpaṃ samucchedappahānena pahīnā honti.
Attadiṭṭhijahoti "eso me attā"ti gahitadiṭṭhiṃ jaho. Gāhañjahoti "esohamasmī"ti
mānasampayuttaggahaṇaṃ jaho. Puna attañjahoti "etaṃ mamā"ti taṇhāgahaṇavasena
ca diṭṭhigahaṇavasena ca parāmasitvā gahitaṃ, parato āmaṭṭhañca, tasmiṃ abhiniviṭṭhañca,
balavataṇhāvasena gilitvā ajjhositañca, balavamucchitañca. Sabbassa 3- taṃ cattaṃ
hotītiādayo vuttanayāyeva.
    [26] Evaṃ "na brāhmaṇo aññato suddhimāhā"ti vatvā idāni ye
diṭṭhigatikā aññato suddhiṃ brūvanti, tesaṃ tassā diṭṭhiyā anibbāhakabhāvaṃ
dassento "purimaṃ pahāyā"ti gāthamāha. Tassattho:- tehi aññato suddhivādā samānāpi
tassā 4- diṭṭhiyā appahīnattā gahaṇamuñcanābhibhūtatāya 5- purimasatthārādiṃ pahāya aparaṃ
nissitā ejāsaṅkhātāya taṇhāya anugatā abhibhūtā rāgādibhedaṃ saṅgaṃ na taranti,
tañca atarantā taṃ taṃ dhammaṃ uggaṇhanti ca nirassajanti ca makkaṭova sākhanti.
    Purimaṃ satthāraṃ pahāyāti purimaggahitaṃ satthupaṭiññaṃ vajjetvā. Paraṃ satthāraṃ
nissitāti aññaṃ satthupaṭiññaṃ sannissitā allīnā. Purimaṃ dhammakkhānaṃ
pahāyātiādīsupi eseva nayo.
@Footnote: 1 cha.Ma. ubbaṭṭetvā  2 cha.Ma. te dasavidho  3 cha.Ma. sabbaṃ  4 cha.Ma. yassā
@5 cha.Ma. gahaṇamuñcanaṃ hoti, tāya
    Ejānugāti taṇhāya anugā. Ejānugatāti taṇhāya anugatā. Ejānusaṭāti
taṇhāya anusaṭā pakkhandā vā. Ejāya pannā patitāti taṇhāya nimuggā
ca nikkhipitā ca.
    Makkaṭoti vānaro. Araññeti iriṇe. 1- Pavaneti mahāvane. Caramānoti gacchamāno.
Evamevāti opammasampaṭipādanaṃ. 2- Puthūti nānā. Puthudiṭṭhigatānīti nānāvidhāni
diṭṭhigatāni. Gaṇhanti ca muñcanti cāti gahaṇavasena gaṇhanti ca cajanavasena
muñcanti ca. Ādiyanti ca nirassajanti cāti palibodhaṃ karonti ca vissajjenti
ca khipanti ca.
   [27] Pañcamagāthāya ca sambandho:- yo ca so "diṭṭhī hi naṃ pāva
tathā vadānan"ti vutto, so sayaṃ samādāyāti. Tattha sayanti sāmaṃ. Samādāyāti
gahetvā. Vatānīti hatthivatādīni. Uccāvacanti aparāparaṃ, hīnappaṇītaṃ vā satthārato
satthārādiṃ. Saññasattoti kāmasaññādīsu vilaggo. 3- Vidvā ca vedehi samecca
dhammanti paramatthavidvā ca arahā catūhi maggañāṇavedehi catusaccadhammaṃ abhisameccāti.
Sesaṃ pākaṭameva.
    Sayaṃ 4- samādāyāti sayameva gahetvā. Ādāyāti ādiyitvā gaṇhitvā.
Samādāyāti sammā ādāya. Ādiyitvāti palibodhaṃ katvā. Samādiyitvāti sammā
palibodhaṃ katvā. Gaṇhitvāti avissajjetvā. Parāmasitvāti dassitvā.
Abhinivisitvāti patiṭṭhahitvā. Kāmasaññādayo vuttanayā eva.
    Vidvāti medhāvī. Vijjāgatoti vijānanabhāvaṃ gato. Ñāṇīti paññāsampanno.
Vibhāvīti ñāṇena vīmaṃsako. Medhāvīti aniccādīhi tulitañāṇo. Paññātiādayo heṭṭhā
vuttanayāyeva. Catusaccadhammaṃ vicinātīti dhammavicayasambojjhaṅgo. Bojjhaṅgattho heṭṭhā
@Footnote: 1 Ma. arājake, cha. vipine  2 cha.Ma. opammasaṃsandanaṃ  3 cha.Ma. laggo  4 cha.Ma. sāmaṃ
Vuttova. Vīmaṃsāti catusaccadhammavicinanā paññāva. "vīmaṃsā dhammacintanā"ti 1- hi
vuttaṃ. Vipassanāti maggasampayuttā vividhākārena passanā paññāva. Sammādiṭṭhīti
sobhanā, pasaṭṭhā, sundarā maggasampayuttā sammādiṭṭhi. Tehi vedehīti teheva catūhi
maggañāṇehi. Antagatoti jātijarāmaraṇassa pariyosānaṃ gato. Koṭigatotiādayo heṭṭhā
vuttanayāva. Vedānaṃ vā antagatoti jānitabbānaṃ avasānappatto. Vedehi vā
antagatoti catūhi maggañāṇavedehi vaṭṭadukkhassa pariyantabhāvena antasaṅkhātaṃ
nibbānaṃ gato. Viditattāti viditabhāvena jānitabhāvena.
    Vedāni viceyya kevalānīti gāthāyamattho 2-:- yo catūhi maggañāṇavedehi
kilesakkhayaṃ karonto gato, so paramatthato vedagū nāma hoti. Yo ca 3-
sabbasamaṇabrāhmaṇānaṃ satthasaññitāni vedāni tāyeva maggabhāvanāya kiccato
aniccādivasena viceyya. Tattha chandarāgappahānena tameva sabbaṃ vedamaticca yāpi
vedapaccayā vā, aññathā vā uppajjanti vedanā, tāsu sabbavedanāsu vītarāgo hoti.
Tasmā tamatthaṃ dassento "kiṃ pattinamāhu vedagū"ti 4- puṭṭho "idaṃ pattinan"ti
avatvā "vedāni viceyya .pe. Vedagū so"ti āha. Yasmā vā yo pavicayapaññāya
vedāni viceyya, tattha chandarāgappahānena sabbaṃ vedamaticca vattati. So
satthasaññitāni vedāni gato ñāto atikkantova hoti. Yo vedanāsu vītarāgo, sopi
vedanāsaññitāni vedāni gato atikkanto, ativedanaṃ gatotipi vedagū. Tasmā tampi
atthaṃ dassento "idaṃ pattinan"ti avatvā "vedāni viceyya .pe. Vedagū so"ti
āha.
    Sameccāti ñāṇena samāgantvā. Abhisameccāti ñāṇena paṭivijjhitvā. Dhammanti
catusaccadhammaṃ. Sabbe saṅkhārāti sabbe sappaccayā dhammā. Te hi saṅkhatasaṅkhārā
nāma. Paccayehi saṅgamma kariyantīti saṅkhārā, te evaṃ paccayehi saṅgamma
@Footnote: 1 Sī. vīmaṃsā dhammavicinanāti  2 cha.Ma. gāthāya ayamattho
@3 cha.Ma. sova  4 cha.Ma. vedagunti, khu.su. 25/534/438
Katattā "saṅkhatā"ti visesetvā vuttā. "kammanibbattā tebhūmakā rūpārūpadhammā
abhisaṅkhatasaṅkhārā"ti aṭṭhakathāsu 1- vuttā. Tepi "aniccā vata saṅkhārā"tiādīsu 2-
saṅkhatasaṅkhāresu saṅgahaṃ gacchanti. "avijjāgato ayaṃ bhikkhave purisapuggalo puññañce
saṅkhāraṃ abhisaṅkharotī"tiādīsu 3- avijjāpaccayā saṅkhārāva āgatā.
Tebhūmakakusalākusalacetanā abhisaṅkharaṇakasaṅkhārā nāma. "yāvatikā abhisaṅkhārassa gati,
tāvatikaṃ gantvā akkhāhataṃ maññe aṭṭhāsī"tiādīsu 4- āgataṃ kāyikacetasikavīriyaṃ
payogābhisaṅkhāro nāma. "saññāvedayitanirodhaṃ samāpajjantassa kho āvuso visākha bhikkhuno
paṭhamaṃ nirujjhati vacīsaṅkhāro, tato kāyasaṅkhāro, tato cittasaṅkhāro"tiādīsu 5- āgatā
vitakkavicāRā. Vācaṃ saṅkharontīti vacīsaṅkhārā, assāsapassāsā kāyena saṅkharīyantīti
kāyasaṅkhārā, saññā ca vedanā ca cittena saṅkharīyantīti cittasaṅkhāRā. Idha pana
saṅkhatasaṅkhārā adhippetā. Aniccā hutvā abhāvaṭṭhena. Dukkhā paṭipīḷanaṭṭhena. Sabbe
dhammāti nibbānampi antokaritvā vuttā. Anattā avasavattanaṭṭhena. Avijjāpaccayā
saṅkhārāta ettha yampaṭicca phalameti, so paccayo. Paṭiccāti na vinā,
appaṭikkhitvāti 6- attho. Etīti uppajjati ceva pavattati cāti attho. Api ca
upakāraṭṭho 7- paccayaṭṭho, avijjā ca sā paccayo cāti avijjāpaccayo, tasmā
avijjāpaccayā saṅkhārā sambhavantīti abhinibbattanti, 8- evaṃ sambhavantisaddassa
sesapadehipi yojanā kātabbā.
    Tattha katamā avijjā? dukkhe aññāṇaṃ dukkhasamudaye aññāṇaṃ dukkhanirodhe
Aññāṇaṃ dukkhanirodhagāminiyā paṭipadāya aññāṇaṃ pubbante aññāṇaṃ aparante
aññāṇaṃ pubbantāparante aññāṇaṃ idappaccayatāpaṭiccasamuppannesu dhammesu
aññāṇaṃ. Katame saṅkhārā? puññābhisaṅkhāro apuññābhisaṅkhāro aneñjābhisaṅkhāro,
kāyasaṅkhāro vacīsaṅkhāro cittasaṅkhāro, aṭṭha kāmāvacarakusalacetanā, pañca
@Footnote: 1 abhi.A. 2/145, visudadhi. 3/120  2 dī.mahā. 10/221,272/137,171,
@saṃ.sa. 15/186/190  3 saṃ.ni. 16/51/80  4 aṅ.tika. 20/15/107  5 Ma.mū. 12/464/413
@6 cha.Ma. apaccakkhitvāti  7 cha.Ma. upakārakaṭṭho  8 cha.Ma. nibbattanti
Rūpāvacarakusalacetanā puññābhisaṅkhāro, dvādasa akusalacetanā apuññābhisaṅkhāro,
catasso arūpāvacarakusalacetanā aneñjābhisaṅkhāro, kāyasañcetanā kāyasaṅkhāro,
vacīsañcetanā vacīsaṅkhāro, manosañcetanā cittasaṅkhāro.
    Tattha siyā:- kathaṃ panetaṃ jānitabbaṃ "ime saṅkhārā avijjāpaccayā
hontī"ti? avijjābhāve bhāvato. Yassa hi dukkhādīsu avijjāsaṅkhātaṃ aññāṇaṃ
appahīnaṃ hoti, so dukkhe tāva pubbantādīsu ca aññāṇena saṃsāradukkhaṃ sukhasaññāya
gahetvā tasseva hetubhūte tividhepi saṅkhāre ārabhati. Samudaye aññāṇena
dukkhahetubhūtepi taṇhāparikkhāre saṅkhāre sukhahetuto maññamāno ārabhati. Nirodhe
pana magge ca aññāṇena dukkhassa anirodhabhūtepi gativisese dukkhanirodhasaññī
hutvā, nirodhasseva 1- amaggabhūtesupi yaññāmaratapādīsu nirodhamaggasaññī hutvā
dukkhanirodhaṃ patthayamāno yaññāmaratapādimukhena tividhepi saṅkhāre ārabhati.
    Api ca so tāya catūsu saccesu appahīnāvijjatāya visesato jātijarāmaraṇādi-
anekādīnavavokiṇṇampi 2- puññaphalasaṅkhātaṃ dukkhaṃ dukkhato ajānanto tassa adhigamāya
kāyavacīcittasaṅkhārabhedaṃ puññābhisaṅkhāraṃ ārabhati devaccharakāmako viya maruppapātaṃ.
Sukhasammatassāpi ca tassa puññaphalassa ante mahāpariḷāhajanikaṃ vipariṇāmadukkhataṃ
appassādatañca apassanto tappaccayaṃ vuttappakārameva puññābhisaṅkhāraṃ ārabhati
sallabho 3- viya dīpasikhābhinipātaṃ, madhubindugiddho viya ca madhulittasatthadhārālehanaṃ.
    Kāmupasevanādīsu ca savipākesu ādīnavaṃ apassanto sukhasaññāya ceva kilesābhibhūtatāya
ca dvārattayappavattampi apuññābhisaṅkhāraṃ ārabhati bālo viya gūthakīḷanaṃ, maritukāmo
viya ca visakhādanaṃ. Āruppavipākesu cāpi  saṅkhāravipariṇāmadukkhataṃ anavabujjhamāno
sassatādivipallāsena cittasaṅkhārabhūtaṃ aneñjābhisaṅkhāraṃ ārabhati
@Footnote: 1 cha.Ma. nirodhassa ca  2 cha.Ma. jātijarārogamaraṇādianekādīnavavokiṇṇampi
@3 Sī.,cha.Ma. salabho
Disāmūḷho viya pisācanagarābhimukhamaggagamanaṃ. Evaṃ yasmā avijjābhāvatova saṅkhārabhāvo, 1-
na abhāvato. Tasmā jānitabbametaṃ "ime saṅkhārā avijjāpaccayā hontī"ti.
    Etthāha:- gaṇhāma tāva etaṃ "avijjā saṅkhārānaṃ paccayo"ti, kiṃ
panāyamekāva avijjā saṅkhārānaṃ paccayo, udāhu aññepi paccayā santīti?
kiṃ panettha yadi tāva ekāva, ekakāraṇavādo āpajjati. Atha aññepi santi,
"avijjāpaccayā saṅkhārā"ti ekakāraṇaniddeso nupapajjatīti? na nupapajjatīti. 2-
Kasmā? yasmā:-
             ekaṃ na ekato idha     nānekamanekatopi no ekaṃ
             phalamatthi atthi pana eka-  hetuphaladīpane attho. 3-
    Bhagavā hi katthaci padhānattā, katthaci pākaṭattā, katthaci asādhāraṇattā
desanāvilāsassa ca veneyyānañca anurūpato ekameva hetuṃ vā phalaṃ vā dīpeti. Tasmā
ayamidha avijjā vijjamānesupi aññesu vatthārammaṇasahajātadhammādīsu saṅkhārakāraṇesu
"assādānupassino viharato taṇhā pavaḍḍhatī"ti 4- ca, "avijjāsamudayā
āsavasamudayo"ti 5- ca vacanato aññesampi taṇhādīnaṃ saṅkhārahetūnaṃ hetūti
padhānattā, "avidvā bhikkhave avijjāgato puññābhisaṅkhārampi abhisaṅkharotī"ti
pākaṭattā, asādhāraṇattā ca saṅkhārānaṃ hetubhāvena dīpitāti veditabbā. Eteneva ca
ekekahetuphaladīpanaparihāravacanena sabbattha ekekahetuphaladīpane payojanaṃ veditabbanti.
    Etthāha:- evaṃ santepi ekantāniṭṭhaphalāya sāvajjāya avijjāya kathaṃ
puññāneñjābhisaṅkhārapaccayattaṃ yujjati. Na hi nimbabījato ucchu uppajjatīti.
Kathaṃ na yujjissati. Lokasmiṃ hi:-
@Footnote: 1 Sī. saṅkhārā  2 cha.Ma. itisaddo na dissati  3 abhi.A. 2/159, paṭisaṃ.A. 1/370,
@visuddhi. 3/142  4 saṃ.ni. 16/52/82  5 Ma.mū. 12/104/75
             Viruddho cāviruddho ca    sadisāsadiso tathā
             dhammānaṃ paccayo siddho   vipākā eva te ca na.
    Iti ayaṃ avijjā vipākavasena ekantāniṭṭhaphalā, sabhāvavasena ca sāvajjāpi
samānā sabbesampi etesaṃ puññābhisaṅkhārādīnaṃ yathānurūpaṃ ṭhānakiccasabhāvaviruddhā-
viruddhapaccayavasena, sadisāsadisapaccayavasena ca paccayo hotīti veditabbā. Api ca
ayaṃ aññopi pariyāyo:-
             "cutūpapāte saṃsāre     saṅkhārānañca lakkhaṇe
             yo paṭiccasamuppanna-     dhammesu ca vimuyhati.
             Abhisaṅkharoti so ete   saṅkhāre tividhe yato.
             Avijjā paccayo tesaṃ    tividhānampayaṃ tato.
             Yathāpi nāma jaccandho    naro apariṇāyako
             ekadā yāti maggena    ummaggenāpi ca ekadā.
             Saṃsāre saṃsaraṃ bālo     tathā apariṇāyako
             karoti ekadā puññaṃ     apuññampi ca ekadā.
             Yadā ca ñatvā so dhammaṃ  saccāni abhisamessati
             tadā avijjūpasamā       upasanto carissatī"ti.
    Saṅkhārapaccayā viññāṇanti chaviññāṇakāyā cakkhuviññāṇaṃ sotaviññāṇaṃ
ghānaviññāṇaṃ jivhāviññāṇaṃ kāyaviññāṇaṃ manoviññāṇaṃ. Tattha cakkhuviññāṇaṃ
kusalavipākaṃ akusalavipākanti duvidhaṃ. Tathā sotaghānajivhākāyaviññāṇāni.
Manoviññāṇaṃ pana dve vipākamanodhātuyo, 1- tisso ahetukavipākamanoviññāṇadhātuyo,
aṭṭha sahetukavipākacittāni, pañca rūpāvacaravipākacittāni, cattāri
arūpāvacaravipākacittānīti bāvīsatividhaṃ. Iti sabbāni bāttiṃsa
lokiyavipākaviññāṇāni.
@Footnote: 1 Sī. kusalākusalavipākā manodhātuyo
    Tattha siyā:- kathaṃ panetaṃ jānitabbaṃ "idaṃ vuttappakāraṃ viññāṇaṃ saṅkhārapaccayā
hotī"ti? upacitakammābhāve vipākābhāvato. Vipākaṃ hetaṃ, vipākañca na
upacitakammābhāve uppajjati, yadi uppajjeyya, sabbesaṃ sabbavipākāni
uppajjeyyuṃ, na ca uppajjantīti jānitabbametaṃ "saṅkhārapaccayā idaṃ viññāṇaṃ
hotī"ti. Sabbameva hi idaṃ pavattipaṭisandhivasena dvedhā pavattati. Tattha dve
pañcaviññāṇāni, dve manodhātuyo, somanassasahagatā ahetukamanoviññāṇadhātūti imāni
terasa pañcavokārabhave pavattiyaṃyeva pavattanti. Sesāni ekūnavīsati tīsu bhavaseu
yathānurūpaṃ pavattiyampi paṭisandhiyampi pavattanti.
             Laddhappaccayamiti dhamma-    mattametaṃ bhavantaramupeti
             nāssa tato saṅkanti     na tato hetuṃ vinā hoti.
    Iti hetaṃ laddhappaccayaṃ rūpārūpadhammamattaṃ uppajjamānaṃ "bhavantaramupetī"ti
vuccati, na satto na jīvo. Tassa ca nāpi atītabhavato idha saṅkanti atthi,
nāpi tato hetuṃ vinā idha pātubhāvo. Ettha ca purimaṃ cavanato cuti, pacchimaṃ
bhavantarādipaṭisandhānato paṭisandhīti vuccati.
    Etthāha:- nanu evaṃ asaṅkantipātubhāve sati ye imasmiṃ manussattabhāve
khandhā, tesaṃ niruddhattā, phalapaccayassa ca kammassa tattha  agamanato, aññassa
aññato ca taṃ phalaṃ siyā, upabhuñjake ca asati kassetaṃ 1- phalaṃ siyā, tasmā
na sundaramidaṃ vidhānanti? tatridaṃ vuccati:-
             "santāne yaṃ phalaṃ etaṃ   nāññassa na ca aññato
             bījānaṃ abhisaṅkhāro      etassatthassa sādhako.
             Phalassuppattiyā eva     siddhā bhuñjakasammuti
             phaluppādena rukkhassa     yathā phalati sammutī"ti.
@Footnote: 1 cha.Ma. kassa taṃ
    Yopi vadeyya "evaṃ santepi ete saṅkhārā vijjamānā vā phalassa paccayā
siyuṃ, avijjamānā vā. Yadi ca vijjamānā, pavattikkhaṇeyeva nesaṃ vipākena bhavitabbaṃ.
Atha 1- avijjamānā, pavattito pubbe pacchā ca niccaṃ phalāvahā siyun"ti. So
evaṃ vattabbo:-
             "katattā paccayā ete  na ca niccaphalāvahā
             pāṭibhogādikaṃ          veditabbaṃ nidassanan"ti.
    Viññāṇapaccayā nāmarūpanti idha vedanāsaññāsaṅkhārakkhandhā nāmaṃ, cattāri
mahābhūtāni catunnañca mahābhūtānaṃ upādāyarūpaṃ rūpaṃ. Abhāvakagabbhaseyyakānaṃ aṇḍajānañca
paṭisandhikkhaṇe vatthudasakaṃ kāyadasakanti vīsatirūparūpāni, tayo ca arūpino khandhāti ete
tevīsati dhammā "viññāṇapaccayā nāmarūpan"ti veditabbā. Sabhāvakānaṃ bhāvadasakaṃ
pakkhipitvā tettiṃsa, opapātikasattesu brahmakāyikānaṃ 2- paṭisandhikkhaṇe
cakkhusotavatthudasakāni jīvitindriyanavakañcāti ekūnacattālīsa rūparūpāni,
tayo ca arūpino khandhāti ete dvācattālīsa 3- dhammā "viññāṇapaccayā
nāmarūpan"ti veditabbā. Kāmabhave pana sesaopapātikānaṃ, saṃsedajānaṃ vā
sabhāvakaparipuṇṇāyatanānaṃ paṭisandhikkhaṇe cakkhusotaghānajivhākāyavatthubhāvadasakānīti
sattati rūparūpāni, tayo ca arūpino khandhāti ete tesattati dhammā "viññāṇapaccayā
nāmarūpan"ti veditabbā. Evaṃ 4- ukkaṃso, avakaṃso 5- pana taṃtaṃdasakavikalānaṃ tassa tassa
vasena hāpetvā hāpetvā paṭisandhiyaṃ viññāṇapaccayā nāmarūpasaṅkhārā 6- veditabbā.
Arūpīnaṃ pana tayova arūpino khandhā. Asaññīnaṃ rūpato jīvitindriyanavakamevāti. Esa
tāva paṭisandhiyaṃ nayo.
    Pavatte pana sabbattha rūpappavattidese paṭisandhicittassa ṭhitikkhaṇe
paṭisandhicittena saha pavattaututo utusamuṭṭhānaṃ suddhaṭṭhakaṃ pātubhavati. Paṭhamabhavaṅgato
pabhūti
@Footnote: 1 Sī. atha vā  2 cha.Ma. brahmakāyikādīnaṃ  3 cha.Ma. ete bācattālīsa
@4 cha.Ma. esa  5 cha.Ma. avakaṃsena  6 Sī.,cha.Ma. nāmarūpasaṅkhā
Cittasamuṭṭhānaṃ suddhaṭṭhakaṃ, saddapātubhāvakāle ututo ceva cittato ca saddanavakaṃ,
kavaḷiṅkārāhārūpajīvīnaṃ āhārasamuṭṭhānaṃ suddhaṭṭhakanti evaṃ āhārasamuṭṭhānassa,
suddhaṭṭhakassa, utucittasamuṭṭhānānañca dvinnaṃ navakānaṃ vasena chabbīsatividhaṃ,
ekekacitte tikkhattuṃ uppajjamānaṃ vuttakammasamuṭṭhānañca sattatividhanti
channavutividhaṃ rūpaṃ, tayo ca arūpino khandhāti navanavutidhammā yathāsambhavaṃ "viññāṇapaccayā
nāmarūpan"ti veditabbā.
    Tattha siyā:- kathaṃ panetaṃ jānitabbaṃ "paṭisandhināmarūpaṃ viññāṇapaccayā
hotī"ti? suttato yuttito ca. Suttato 1- hi "cittānuparivattino
dhammā"tiādinā 2- nayena bahudhā vedanādīnaṃ viññāṇapaccayatā siddhā. Yuttito pana:-
             "cittajena hi rūpena     idha diṭṭhena sijjhati
             adiṭṭhassāpi rūpassa      viññāṇaṃ paccayo itī"ti.
    Nāmarūpapaccayā saḷāyatananti nāmaṃ vuttameva. Idha pana rūpaṃ niyamato cattāri
mahābhūtāni, cha vatthūni, jīvitindriyanti ekādasavidhaṃ. Saḷāyatanampana cakkhvāyatanaṃ
sotaghānajivhākāyamanāyatanaṃ.
    Tattha siyā:- kathaṃ panetaṃ jānitabbaṃ "nāmarūpaṃ saḷāyatanassa paccayo"ti?
Nāmarūpabhāve bhāvato. Tassa tassa hi nāmassa rūpassa ca bhāve taṃ taṃ āyatanaṃ
hoti, na aññathāti.
    Saḷāyatanapaccayā phassoti:-
             chaḷeva phassā saṅkhepā   cakkhusamphassaādayo
             viññāṇamiva bāttiṃsa      vitthārena bhavanti te.
@Footnote: 1 cha.Ma. sutte  2 abhi.saṅ. 34/62/12
    Phassapaccayā vedanāti:-
             dvārato vedanā vuttā  cakkhusamphassajādikā
             chaḷeva tā pabhedena     idha bāttiṃsa vedanā.
    Vedanāpaccayā taṇhāti:-
             "rūpataṇhādibhedena      cha taṇhā idha dīpitā
             ekekā tividhā tattha    pavattākārato matā.
             Dukkhī sukhaṃ patthayati       sukhī bhiyyopi icchati
             upekkhā pana santattā   sukhamicceva bhāsitā.
             Taṇhāya paccayā tasmā   honti tissopi vedanā
             vedanāpaccayā taṇhā    iti vuttā mahesinā"ti.
    Taṇhāpaccayā upādānanti cattāri upādānāni kāmupādānaṃ diṭṭhupādānaṃ
sīlabbatupādānaṃ attavādupādānaṃ. Upādānapaccayā bhavoti idha kammabhavo adhippeto,
upapattibhavo pana paduddhāravasena vutto. Bhavapaccayā jātīti kammabhavapaccayā jāti
paṭisandhikkhandhānaṃ pātubhavo.
    Tattha siyā:- kathaṃ panetaṃ jānitabbaṃ "bhavo jātiyā paccayo"ti ce?
Bāhirapaccayasamattepi hīnappaṇītatādivisesadassanato. Bāhirānaṃ hi
janakajananīsukkasoṇitāhārādīnaṃ paccayānaṃ samattepi sattānaṃ yamakānampi sataṃ
hīnappaṇītatādiviseso dissati. So ca na ahetuko sabbadāva sabbesañca abhāvato, na
kammabhavato aññahetuko tadabhinibbattakasattānaṃ ajjhattasantāne aññassa kāraṇassa
abhāvatoti kammabhavahetukova. Kammaṃ hi sattānaṃ hīnappaṇītatādivisesassa hetu. Tenāha
bhagavā "kammaṃ satte vibhajati yadidaṃ hīnappaṇītatāyā"ti. 1-  Tasmā jānitabbametaṃ "bhavo
jātiyā paccayo"ti.
@Footnote: 1 Ma.u. 14/289/262
    Jātipaccayā jarāmaraṇantiādīsu yasmā asati jātiyā jarāmaraṇañceva sokādayo ca
dhammā na honti, jātiyā pana sati jarāmaraṇañceva jarāmaraṇasaṅkhātadukkhadhammaphuṭṭhassa
bālassa jarāmaraṇādisambandhā vā tena tena dukkhadhammena phuṭṭhassa anabhisambandhā
vā sokādayo ca dhammā honti. Tasmā jātipaccayā jarāmaraṇanti. Samecca
abhisamecca dhammanti ñāṇena samāgantvā catusaccadhammaṃ paṭivijjhitvā.
    Evaṃ dvādasapadikaṃ paccayākārappavattiṃ dassetvā idāni vivaṭṭavasena
avijjādīnaṃ nirodhadassanatthaṃ "avijjānirodhā saṅkhāranirodhoti samecca abhisamecca
dhamman"tiādimāha. Tattha avijjānirodhāti avijjāya anuppādanirodhā puna
appavattinirodhena. Saṅkhāranirodhoti saṅkhārānaṃ anuppādanirodho hoti. Evaṃ
sesapadesupi. Idaṃ dukkhantiādayo pubbe vuttanayā eva. Ime dhammā abhiññeyyāti
ime tebhūmakā dhammā sabhāvalakkhaṇāvabodhavasena sobhanākārena, adhikena ñāṇena vā sabhāvato
jānitabbā. Pariññeyyāti sāmaññalakkhaṇāvabodhavasena, kiccasamāpanavasena ca
byāpitvā 1- jānitabbā. Ime dhammā pahātabbāti ime samudayapakkhikā dhammā
tena tena guṇaṅgena pahātabbā. Bhāvetabbāti vaḍḍhetabbā. Sacchikātabbāti
paccakkhaṃ kātabbā. Duvidhā sacchikiriyā paṭilābhasacchikiriyā ca ārammaṇasacchikiriyā
ca. Channaṃ phassāyatanānanti cakkhvādīnaṃ channaṃ āyatanānaṃ. Samudayañca atthaṅgamañcāti
uppādañca nirodhañca.
    Bhūripaññoti bhūri viyāti bhūri, tāya bhūripaññāya samannāgato bhūripañño.
Mahāpaññotiādīsu mahāpaññādīhi samannāgatoti attho.
    Tatridaṃ mahāpaññādīnaṃ nānattaṃ:- katamā mahāpaññā? mahante atthe
Pariggaṇhātīti mahāpaññā, mahante dhamme. Mahantā niruttiyo. Mahantāni
paṭibhānāni pariggaṇhātīti mahāpaññā, mahante sīlakkhandhe pariggaṇhātīti
@Footnote: 1 Ma. byāpetvā
Mahāpaññā, mahante samādhikkhandhe. Paññākkhandhe. Vimuttikkhandhe.
Vimuttiñāṇadassanakkhandhe pariggaṇhātīti mahāpaññā, mahantāni ṭhānāṭhānāni.
Mahāvihārasamāpattiyo. Mahantāni ariyasaccāni. Mahante satipaṭṭhāne. Sammappadhāne.
Iddhipāde. Mahantāni indriyāni. Balāni. Bojjhaṅgāni. Mahante ariyamagge.
Mahantāni sāmaññaphalāni. Mahāabhiññāyo. Mahantaṃ paramatthaṃ nibbānaṃ pariggaṇhātīti
mahāpaññā.
    Katamā puthupaññā? puthunānākhandhesu ñāṇaṃ pavattatīti puthupaññā. Puthunānādhātūsu.
Puthunānāāyatanesu. Puthunānāpaṭiccasamuppādesu. Puthunānāsuññatamanupalabbhesu.
Puthunānāatthesu. Dhammesu. Niruttīsu. Paṭibhānesu. Puthunānāsīlakkhandhesu.
Puthunānāsamādhipaññāvimuttivimuttiñāṇadassanakkhandhesu. Puthunānāṭhānāṭhānesu.
Puthunānāvihārasamāpattīsu. Puthunānāariyasaccesu. Puthunānāsatipaṭṭhānesu.
Sammappadhānesu. Iddhipādesu. Indriyesu. Balesu. Bojjhaṅgesu.
Puthunānāariyamaggesu. Sāmaññaphalesu. Abhiññāsu. Puthunānājanasādhāraṇe 1- dhamme
samatikkamma paramatthe nibbāne ñāṇaṃ pavattatīti puthupaññā.
    Katamā hāsapaññā? idhekacco hāsabahulo vedabahulo tuṭṭhibahulo pāmujjabahulo
Sīlaṃ paripūreti. Indriyasaṃvaraṃ paripūreti. Bhojane mattaññutaṃ.
Jāgariyānuyogaṃ. Sīlakkhandhaṃ. Samādhikkhandhaṃ. Paññākkhandhaṃ. Vimuttikkhandhaṃ.
Vimuttiñāṇadassanakkhandhaṃ paripūretīti hāsapaññā, hāsabahulo .pe. Pāmujjabahulo
ṭhānāṭhānaṃ paṭivijjhatīti hāsapaññā, hāsabahulo vihārasamāpattiyo paripūretīti
hāsapaññā, hāsabahulo ariyasaccāni paṭivijjhatīti hāsapaññā, satipaṭṭhāne bhāvetīti.
Sammappadhāne. Iddhipāde. Indriyāni. Balāni. Bojjhaṅgāni. 2- Ariyamaggaṃ
bhāvetīti hāsapaññā, hāsabahulo sāmaññaphalāni sacchikarotīti hāsapaññā, abhiññāyo
paṭivijjhatīti
@Footnote: 1 puthujjanasādhāraṇe (khu.paṭi. 31/4/405)  2 cha.Ma. bojjhaṅge
Hāsapaññā, hāsabahulo vedatuṭṭhipāmujjabahulo 1- paramatthaṃ nibbānaṃ sacchikarotīti
hāsapaññā.
    Katamā javanapaññā? yaṃ kiñci rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā
Bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike
vā, sabbaṃ rūpaṃ aniccato khippaṃ javatīti javanapaññā, dukkhato. Anattato khippaṃ
javatīti javanapaññā, yā kāci vedanā. Yā kāci saññā. Ye keci saṅkhāRā.
Yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ .pe. Yaṃ dūre santike vā, sabbaṃ
viññāṇaṃ. Aniccato. Dukkhato. Anattato khippaṃ javatīti javanapaññā. Cakkhu .pe.
Jarāmaraṇaṃ atītānāgatapaccuppannaṃ aniccato. Dukkhato. Anattato khippaṃ javatīti
javanapaññā.
    Rūpaṃ atītānāgatapaccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā
asārakaṭṭhenāti tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā rūpanirodhe nibbāne
khippaṃ javatīti javanapaññā. Vedanā. Saññā. SaṅkhāRā. Viññāṇaṃ. Cakkhuṃ .pe.
Jarāmaraṇaṃ atītānāgatapaccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā
asārakaṭṭhenāti tulayitvā .pe. Vibhūtaṃ katvā jarāmaraṇanirodhe nibbāne khippaṃ
javatīti javanapaññā.
    Rūpaṃ atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ
virāgadhammaṃ nirodhadhammanti tulayitvā .pe. Vibhūtaṃ katvā rūpanirodhe nibbāne
khippaṃ javatīti javanapaññā. Vedanā. Saññā. SaṅkhāRā. Viññāṇaṃ. Cakkhuṃ .pe.
Jarāmaraṇaṃ atītānāgatapaccuppannaṃ aniccaṃ .pe. Nirodhadhammanti tulayitvā .pe.
Vibhūtaṃ katvā jarāmaraṇanirodhe nibbāne khippaṃ javatīti javanapaññā.
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati
    Katamā tikkhapaññā? khippaṃ kilese chindatīti tikkhapaññā, uppannaṃ
kāmavitakkaṃ nādhivāseti. Uppannaṃ byāpādavitakkaṃ. Uppannaṃ vihiṃsāvitakkaṃ.
Uppannuppanne pāpake akusale dhamme. Uppannaṃ rāgaṃ. Uppannaṃ dosaṃ. Mohaṃ.
Kodhaṃ. Upanāhaṃ. Makkhaṃ. Palāsaṃ. Issaṃ. Macchariyaṃ. Māyaṃ. Sāṭheyyaṃ. Thambhaṃ. Sārambhaṃ.
Mānaṃ. Atimānaṃ. Madaṃ. Pamādaṃ. Sabbe kilese. Sabbe duccarite. Sabbe abhisaṅkhāre.
Sabbe bhavagāmikamme nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gametīti
tikkhapaññā. Ekamhi āsane cattāro ariyamaggā, cattāri ca sāmaññaphalāni, catasso ca
paṭisambhidāyo, cha ca abhiññāyo adhigatā honti sacchikatā phusitā 1- paññāyāti
tikkhapaññā.
    Katamā nibbedhikapaññā? idhekacco sabbasaṅkhāresu ubbegabahulo hoti
Uttāsabahulo ukkaṇṭhanabahulo aratibahulo anabhiratibahulo bahimukho na ramati
sabbasaṅkhāresu, anibbiddhapubbaṃ apadālitapubbaṃ lobhakkhandhaṃ nibbijjhati
padāletīti nibbedhikapaññā. Anibbiddhapubbaṃ apadālitapubbaṃ dosakkhandhaṃ.
Mohakkhandhaṃ. Kodhaṃ. Upanāhaṃ .pe. Sabbe bhavagāmikamme nibbijjhati padāletīti
nibbedhikapaññā.
    [28] Sa sabbadhammesu visenibhūto, yaṃ kiñci diṭṭhaṃva sutaṃ mutaṃ vāti
so bhūripañño khīṇāsavo yaṃ kiñci diṭṭhaṃ vā sutaṃ vā mutaṃ vā tesu sabbadhammesu
mārasenaṃ vināsetvā ṭhitabhāvena visenibhūto. Tameva dassinti taṃ eva 2- visuddhadassiṃ.
Vivaṭaṃ carantanti taṇhāchadanādivigamena vivaṭaṃ hutvā carantaṃ. Kenīdha lokasmiṃ
vikappayeyyāti kena idha loke taṇhākappena vā diṭṭhikappena vā koci vikappeyya,
tesaṃ vā pahīnattā rāgādinā pubbe vuttenāti.
    Kāmā te paṭhamā senātiādīsu catūsu gāthāsu ayamattho:- yasmā āditova
āgāriyabhūte satte vatthukāmesu kilesakāmā mohayanti, te abhibhuyya anāgāriyabhāvaṃ
@Footnote: 1 cha.Ma. phassitā  2 Sī. taṃ evaṃ
Upagatānaṃ pantesu vā senāsanesu, aññataraññataresu vā adhikusalesu dhammesu
arati uppajjati. Vuttañcetaṃ "pabbajitena kho āvuso abhirati dukkarā"ti. 1- Tato
te parapaṭibaddhajīvikattā khuppipāsā bādheti, tāya bādhitāya 2- pariyesanataṇhā cittaṃ
kilamayati, atha nesaṃ kilantacittānaṃ thīnamiddhaṃ okkamati, tato visesamanadhigacchantānaṃ
durabhisambhavesu araññavanapatthesu senāsanesu viharataṃ utrāsasaññitā bhīru jāyati,
tesaṃ ussaṅkitaparisaṅkitānaṃ dīgharattaṃ vivekarasamanassādayamānānaṃ viharataṃ "na siyā
nu kho esa maggo"ti pariyattiyaṃ 3- vicikicchā uppajjati, taṃ vinodetvā viharataṃ
appamattakena visesādhigamena mānamakkhathambhā jāyanti. Tepi vinodetvā viharataṃ
tato adhikataravisesādhigamaṃ nissāya lābhasakkārasilokā uppajjanti, lābhādimucchitā
dhammapaṭirūpakāni pakāsentā micchāyasaṃ adhigantvā tattha ṭhitā 4- jātiādīhi attānaṃ
ukkaṃsenti, paraṃ vambhenti. Tasmā kāmādīnaṃ paṭhamasenādibhāvo veditabbo.
    Evametaṃ dasavidhaṃ senaṃ uddisitvā yathā 5- sā kaṇhadhammasamannāgatattā
kaṇhassa namucino upakārāya saṃvattati, tasmā  naṃ "tava senā"ti niddisanto
āha "esā namuci te senā, kaṇhassābhippahārinī"ti. Tattha abhippahārinīti
samaṇabrāhmaṇānaṃ ghātinī nippothanī, 6- antarāyakarīti attho. Na naṃ asūro jināti,
jetvā ca labhate sukhanti evaṃ mārasenaṃ 7- asūro kāye ca jīvite ca sāpekkho
puriso na jināti, sūro pana jināti, jetvā ca maggasukhaṃ phalasukhañca adhigacchati.
    Yato catūhi maggehīti 8- yadā catūhi niddosanibbānamagganasaṅkhātehi maggehi.
Mārasenāti mārassa senā vacanakarā kilesā. Paṭisenikarāti paṭipakkhakaRā. Jitā
cāti parājayamāpāditā 9- ca. Parājitā cāti niggahitā ca. Bhaggāti bhinnā.
Vippaluttāti 10- cuṇṇavicuṇṇā. Parammukhāti vimukhabhāvaṃ pāpitā. Visenibhūtoti
nikkileso hutvā ṭhito.
@Footnote: 1 saṃ.sa. 18/331/239  2 cha.Ma. bādhitānaṃ  3 cha.Ma. paṭipattiyaṃ  4 Sī. niviṭṭhā
@5 cha.Ma. yasmā  6 Sī. nipphoṭanī, cha.Ma. nippothinī  7 Sī.,cha.Ma. evaṃ tava senaṃ
@8 cha.Ma. ariyamaggehīti  9 cha.Ma. parājayamānā hanitā  10 Sī.,cha.Ma. vippaluggāti
    Vodānadassīti byavadānadasSī. 1- Tāni chadanānīti etāni taṇhādikilesacchadanāni.
Vivaṭānīti pākaṭikatāni. Viddhaṃsitānīti ṭhitaṭṭhānato apahatāni. Ugghāṭitānīti
uppāṭitāni. Samugghāṭitānīti visesena uppāṭitāni.
    [29] Na kappayantīti gāthāya sambandho attho ca:- kiñci bhiyyo? te hi tādisā
Santo dvinnaṃ kappānaṃ purekkhārānañca kenaci na kappayanti na purekkharonti,
paramatthaṃ accantasuddhiṃ adhigatattā anaccantasuddhiṃyeva 2- akiriyasassatadiṭṭhiṃ
"accantasuddhī"ti na te vadanti. Ādānaganthaṃ gathitaṃ visajjāti catubbidhampi
rūpādīnaṃ ādāyakattā ādānaganthaṃ attano cittasantāne gathitaṃ baddhaṃ 3-
ariyamaggasatthena vissajja chinditvā. Sesaṃ pākaṭameva.
    Accantasuddhinti accantaparamasuddhiṃ. 4- Saṃsārasuddhinti saṃsārato suddhiṃ.
Akiriyadiṭṭhinti karoto na kariyati pāpanti akiriyadiṭṭhiṃ. Sassatavādanti "nicco
dhuvo sassato"ti vacanaṃ. Na vadanti na kathenti.
    Ganthāti nāmakāyaṃ ganthenti cutipaṭisandhivasena vaṭṭasmiṃ ghaṭentīti ganthā.
Abhijjhā ca sā nāmakāyaghaṭanavasena gantho cāti abhijjhākāyagantho. Hitasukhaṃ
byāpādayatīti byāpādo. Byāpādo ca so vuttanayena gantho cāti byāpādo
kāyagantho. Sīlabbataparāmāsoti "ito bahiddhā samaṇabrāhmaṇānaṃ sīlena suddhi vatena
suddhī"ti 5- parato āmāso. Idaṃsaccābhinivesoti sabbaññubhāsitampi paṭikkhipitvā
"sassato loko, idameva saccaṃ, moghamaññan"ti 6- iminā ākārena abhiniveso
idaṃsaccābhiniveso. Attano diṭṭhiyā rāgoti attanābhinivisitvā gahitāya diṭṭhiyā
chandarāgo. Paravādesu āghātoti parassa vacanesu koPo. Appaccayoti atuṭṭhākāro.
Attano sīlaṃ vāti attanā samādinnaṃ gosīlādisīlaṃ vā. Attano diṭṭhīti attanā
@Footnote: 1 cha.Ma. vodātadassinti byavadātadassiṃ  2 Sī. accantasuddhāyeva  3 Sī. gaṭhitagaṇṭhaṃ
@4 cha.Ma. accantaṃ paramatthaṃ suddhiṃ
@5 abhi.saṅ. 34/1264/290  6 abhi.saṅ. 34/1144/267
Gahitā parāmaṭṭhā diṭṭhi. Tehi ganthehīti etehi vuttehi nāmakāyaghaṭanehi. Rūpaṃ
ādiyantīti catusamuṭṭhānikaṃ rūpārammaṇaṃ ādiyanti gaṇhanti. Upādiyantīti
upagantvā gaṇhanti taṇhāgahaṇena. Parāmasanti diṭṭhiggahaṇena. Abhinivisanti
mānaggahaṇena. Vaṭṭanti tebhūmakavaṭṭaṃ. Gantheti bandhane.
    Vossajjitvā vāti sammā vissajjitvā vā. Gathiteti bandhane. Ganthiteti
bandhanena bandhite. 1- Vibandheti visesena bandhe. Ābandheti anekavidhena
bandhe. Palibuddheti amuñcite. Bandhane phoṭyitvāti taṇhāmānadiṭṭhibandhanāni
pappoṭayitvā. Visajjāti cajitvā.
    Ime pana cattāro ganthe kilesapaṭipāṭiyāpi āharituṃ vaṭṭati, maggapaṭipāṭiyāpi.
Kilesapaṭipāṭiyā abhijjhākāyagantho arahattamaggena pahīyati, byāpādo kāyagantho
anāgāmimaggena, sīlabbataparāmāso kāyagantho idaṃsaccābhiniveso kāyagantho
sotāpattimaggena. Maggapaṭipāṭiyā sīlabbataparāmāso kāyagantho idaṃsaccābhiniveso
kāyagantho sotāpattimaggena, byāpādo kāyagantho anāgāmimaggena, abhijjhākāyagantho
arahattamaggenāti. Ete cattāro ganthā yassa saṃvijjanti, taṃ cutipaṭisandhivasena
vaṭṭasmiṃ ganthenti ghaṭentīti ganthā. Te catuppabhedā abhijjhāyanti etāya, sayaṃ vā
abhijjhāyati, abhijjhāyanamattameva vā esāti abhijjhā. Lobhoyeva nāmakāyaṃ gantheti
cutipaṭisandhivasena vaṭṭasmiṃ ghaṭetīti kāyagantho. Byāpajjati tena cittaṃ pūtibhāvaṃ
gacchati, byāpādayati vā vinayācārarūpasampattihitasukhādīnīti byāpādo. "ito
bahiddhā samaṇabrāhmaṇānaṃ sīlena suddhi vatena suddhī"ti parāmasanaṃ sīlabbataparāmāso,
sabbaññubhāsitampi paṭikkhipitvā "sassato loko, idameva saccaṃ, moghamaññan"tiādinā
ākārena abhinivisatīti idaṃsaccābhiniveso. Yathā vayhaṃ vātiādiṃ vayhādivisaṅkharaṇaṃ
ganthānaṃ viyogakaraṇe upamaṃ dassento āha.
@Footnote: 1 cha.Ma. ganthanena ganthite
    Na janentīti na uppādenti. Na sañjanentīti na nibbattenti.
Nābhinibbattentīti upasaggavasena padaṃ vaḍḍhitaṃ. Na sañjanentīti uppādakkhaṇaṃ.
Na nibbattenti nābhinibbattentīti pavattikkhaṇaṃ sandhāya vuttaṃ.
    [30] 1- Catunnaṃ kilesasīmānaṃ atītattā sīmātīto, 1- bāhitapāpattā ca
brāhmaṇo, itthambhūtassa ca tassa natthi, paracittapubbenivāsañāṇehi ñatvā vā
maṃsadibbacakkhūhi disvā vā kiñci samuggahītaṃ, abhiniviṭṭhanti vuttaṃ hoti. So
ca kāmarāgābhāvato na rāgarāgī rūpārūparāgābhāvato na virāgaratto, yato evaṃvidhassa tassa
"idaṃ paraman"ti kiñci idha uggahitaṃ natthīti arahattanikūṭena desanaṃ niṭṭhāpesi.
    Catasso sīmāyoti cattāro paricchedā. Diṭṭhānusayoti diṭṭhi ca sā
appahīnaṭṭhena anusayo cāti diṭṭhānusayo. Vicikicchānusayādīsupi eseva nayo.
Kenaṭṭhena anusayo 2-? anusayanaṭṭhena. Ko esa anusayanaṭṭho nāmāti? appahīnaṭṭho. Ete
Hi appahīnaṭṭhena tassa tassa santāne anusenti nāma, tasmā "anusayā"ti
vuccanti. Anusentīti anurūpaṃ kāraṇaṃ labhitvā uppajjantīti attho. Athāpi
siyā:- anusayanaṭṭho nāma appahīnākāro, appahīnākāro ca "uppajjatī"ti vattuṃ
na yujjati, tasmā na anusayā uppajjantīti. Tatridaṃ paṭivacanaṃ:- appahīnākāro
anusayo, anusayoti pana appahīnaṭṭhena thāmagatakilesā vuccanti. Yo 3- cittasampayutto
sārammaṇo sappaccayaṭṭhena sahetuko ekantākusalo atītopi hoti anāgatopi
paccuppannopi, tasmā "uppajjatī"ti vattuṃ yujjati.
    Tatridaṃ pamāṇaṃ:- paṭisambhidāyaṃ tāva abhisamayakathāya 4- "paccuppanne kilese
pajahatī"ti pucchitvā anusayānaṃ paccuppannabhāvassa atthitāya "thāmagato anusayaṃ
@Footnote: 1-1 cha.Ma. sīmātigoti gāthā ekapuggalādhiṭṭhānāya desanāya vuttā. pubbasadiso eva
@panassā sambandho, so evaṃ atthavaṇṇanāya saddhiṃ veditabbo:- kiñca bhiyyo? so
@īdiso bhūripañño catunnaṃ kilesasamānaṃ atītattā sīmātigo  2 cha.Ma. anusayā
@3 cha.Ma. so  4 khu.paṭi. 31/21/428
Pajahatī"ti vuttaṃ. Dhammasaṅgaṇiyaṃ mohassa padabhājane 1- "avijjānusayo
avijjāpariyuṭṭhānaṃ, avijjālaṅgī moho akusalamūlaṃ, ayaṃ tasmiṃ samaye moho hotī"ti
akusalacittena saddhiṃ mohassa 2- uppannabhāvo vutto. Kathāvatthusmiṃ "anusayā
abyākatā anusayā ahetukā anusayā cittavippayuttā"ti 3- sabbe vādā paṭisedhitā.
Anusayayamake sattannaṃ mahāvārānaṃ aññatarasmiṃ uppajjanavāre 4- "yassa kāmarāgānusayo
uppajjati tassa paṭighānusayo uppajjatī"tiādi vuttaṃ. Tasmā "anusentīti
anurūpaṃ kāraṇaṃ labhitvā uppajjantī"ti yaṃ vuttaṃ, taṃ iminā tantippamāṇena
suvuttanti veditabbaṃ. Yampi "cittasampayutto sārammaṇo"tiādi vuttaṃ, tampi
suvuttameva. Anusayo hi nāmesa parinipphanno cittasampayutto akusaladhammoti
niṭṭhamettha gantabbaṃ.    tattha diṭṭhānusayo catūsu diṭṭhisampayuttesu,
vicikicchānusayo vicikicchāsahagate, avijjānusayo dvādasasu akusalacittesu
sahajātavasena ārammaṇavasena ca, tayopi avasesatebhūmakadhammesu ārammaṇavasena
diṭṭhivicikicchāmohā. Kāmarāgānusayo cettha lobhasahagatacittesu sahajātavasena ārammaṇavasena
ca manāpesu avasesakāmāvacaradhammesu ārammaṇavaseneva uppajjamāno lobho. Paṭighānusayo
domanassasahagatacittesu sahajātavasena ārammaṇavasena ca amanāpesu avasesakāmāvacaradhammesu
ārammaṇavaseneva uppajjamāno doso. Mānānusayo diṭṭhivippayuttalobhasahagatacittesu
sahajātavasena ārammaṇavasena ca dukkhavedanāvajjesu avasesakāmāvacaradhammesu
rūpārūpāvacaradhammesu ca ārammaṇavaseneva uppajjamāno māno. Bhavarāgānusayo catūsu
diṭṭhivippayuttesu uppajjamānopi sahajātavasena vutto, ārammaṇavaseneva pana
rūpārūpāvacaradhammesu uppajjamāno lobho vutto.
    Tattha diṭṭhānusayoti dvāsaṭṭhividhā diṭṭhi. Vicikicchānusayoti aṭṭhavatthukā
vicikicchā. Tadekaṭṭhā ca kilesāti sahajekaṭṭhavasena diṭṭhiyā vicikicchāya,
@Footnote: 1 abhi.saṅ. 34/390/109  2 cha.Ma. avijjānusayassa
@3 abhi.ka. 37/305-309/369-371  4 abhi.Yu. 38/330/543
Sahajekaṭṭhavasena ekato ṭhitā. Mānānusayoti navavidhamāno. Paracittañāṇena 1- vā
ñatvāti paresaṃ cittavārajānanapaññāya 2- jānitvā, cetopariyañāṇena jānitvāti
vuttaṃ hoti. Pubbenivāsānussatiñāṇena vāti atīte nivuṭṭhakkhandhānussaraṇañāṇena
jānitvā. Maṃsacakkhunā vāti pakaticakkhunā. Dibbacakkhunā vāti dibbasadisena
dibbavihārasannissitena vā dibbena cakkhunā passitvā. Rāgarattāti rāgena rañjitā.
Ye pañcasu kāmaguṇesūti ye pañcasu rūpādivatthukāmakoṭṭhāsesu. Virāgarattāti
virāgasaṅkhātāsu rūpārūpasamāpattīsu atirattā allīnā. Yato kāmarāgo cāti yadā
kāmarāgo 3- ca. Rūpārūpabhavesupi 4- eseva nayo.
                  Saddhammapajjotikāya mahāniddesaṭṭhakathāya
                   suddhaṭṭhakasuttaniddesavaṇṇanā niṭṭhitā.
                              Catutthaṃ.
                      ---------------------
@Footnote: 1 cha.Ma. paramatthañāṇena  2 cha.Ma. cittācāra...  3 cha.Ma. kāmabhave rāgo
@4 cha.Ma. rūpārūparāgesupi



             The Pali Atthakatha in Roman Book 45 page 211-236. http://84000.org/tipitaka/atthapali/read_rm.php?B=45&A=4910              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=45&A=4910              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=29&i=109              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=29&A=1822              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=29&A=1962              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=29&A=1962              Contents of The Tipitaka Volume 29 http://84000.org/tipitaka/read/?index_29

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]