ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 45 : PALI ROMAN Nid.A.1 (saddhammapaj.)

page187.

3. Duṭṭhaṭṭhakasuttaniddesavaṇṇanā [15] Duṭṭhaṭṭhake paṭhamagāthāyaṃ tāva tattha vadantīti bhagavantaṃ bhikkhusaṃghañca upavadanti. Duṭṭhamanāpi eke, aññepi 1- ve saccamanāti, eketi 2- ekacce duṭṭhacittā, ekacce tathasaññinopi hutvā titthiyā duṭṭhacittā, 3- ye tesaṃ sutvā saddahiṃsu, te saccamanāti adhippāyo. Vādañca jātanti etaṃ 4- akkosavādaṃ uppannaṃ. Muni no upetīti akārakatāya ca akuppanatāya ca buddhamuni na upeti. Tasmā munī natthi khilo kuhiñcīti tena kāraṇena ayaṃ muni, rāgādikhilehi natthi khilo kuhiñcīti veditabbo. Duṭṭhamanāti uppannehi dosehi dūsitacittā. Viruddhamanāti tehi kilesehi kusalassa dvāraṃ adatvā āvaritacittā. Paṭiviruddhamanāti upasaggavasena padaṃ vaḍḍhitaṃ. Āhatamanāti paṭighena āhataṃ cittaṃ etesanti āhatamanā. Paccāhatamanāti upasaggavaseneva. Āghātitamanāti vihiṃsāvasena āghātitaṃ manaṃ etesanti āghātitamanā. Paccāghātitamanāti upasaggavaseneva. Atha vā "kodhavasena duṭṭhamanā, upanāhavasena paduṭṭhamanā, makkhavasena viruddhamanā, paḷāsavasena paṭiviruddhamanā, dosavasena āhatapaccāhatamanā, byāpādavasena āghātitapaccāghātitamanā. Paccayānaṃ alābhena duṭṭhamanā paduṭṭhamanā, ayasena viruddhamanā paṭiviruddhamanā, garahena āhatapaccāhatamanā, dukkhavedanāsamaṅgībhāvena āghātitapaccāghātitamanā"ti evamādinā nayena eke vaṇṇayanti. Upavadantīti garahaṃ uppādenti. Abhūtenāti asaṃvijjamānena. Saddahantāti pasādavasena saddhaṃ uppādentā. Okappentāti guṇavasena otāretvā 5- avakappayantā. Adhimuccantāti sampasādanavasena sanniṭṭhānaṃ katvā tesaṃ kathaṃ adhivāsentā. Saccamanāti tacchamanā. Saccasaññinoti tacchasaññino. @Footnote: 1 Sī.,cha.Ma. athopi 2 cha.Ma. ayaṃ pāṭho na dissati 3 cha.Ma. tuṭṭhacittā 4 ka. ekaṃ @5 cha.Ma. otaritvā

--------------------------------------------------------------------------------------------- page188.

Tathamanāti aviparītamanā. Bhūtamanāti bhūtatthamanā. 1- Yāthāvamanāti niccalamanā. Aviparītamanāti nicchayamanā. Tattha "saccamanā saccasaññino"ti saccavādiguṇaṃ, "tathamanā tathasaññino"ti saccasandhaguṇaṃ, 2- "bhūtamanā bhūtasaññino"ti cetobhūtaguṇaṃ, 3- "yāthāvamanā yāthāvasaññino"ti paccayikaguṇaṃ, 4- "aviparītamanā aviparītasaññino"ti avisaṃvādaguṇaṃ kathitanti ñātabbaṃ. Paratoghosoti aññassa santikā 5- uppannasaddo. Akkosoti jātiādīsu dasasu akkosesu aññataro. Yo vādaṃ upetīti yo puggalo upavādaṃ upagacchati. Kārako vāti katadoso vā. Kārakatāyāti 6- dosassa katabhāvena. Vuccamānoti kathiyamāno. Upavadiyamānoti dosaṃ upavajjamāno. Kuppatīti kopaṃ karoti. Khilajātatāpi natthīti cittabandhabhāvacittakacavarabhāvasaṅkhātaṃ 7- paṭighakhilaṃ jātaṃ assāti khilajāto, tassa bhāvo khilajātatā, sāpi 8- natthi na santi. Pañcapi cetokhilāti kāme avītarāgo, kāye avītarāgo, rūpe avītarāgo, yāvadatthaṃ udarāvadehakaṃ bhuñjitvā seyyasukhaṃ passasukhaṃ middhasukhaṃ anuyutto viharati, aññataraṃ devanikāyaṃ paṇidhāya brahmacariyaṃ carati "imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi, devaññataro vā"ti 9- evarūpā pañcapi cittassa bandhabhāvakacavarabhāvasaṅkhātā cetokhilā natthi. [16] Imañca gāthaṃ vatvā bhagavā ānandattheraṃ pucchi "evaṃ khuṃsetvā vambhetvā vuccamānā bhikkhū ānanda kiṃ vadantī"ti. Na kiñci bhagavāti. "na ānanda `ahaṃ sīlavā'ti sabbattha tuṇhī bhavitabbaṃ. Loke hi nābhāsamānaṃ jānanti, missaṃ bālehi paṇḍitan"ti vatvā "bhikkhū ānanda te manusse evaṃ paṭicodentū"ti @Footnote: 1 Ma. bhūtattamanā 2 Sī. saccasaññiguṇaṃ, cha.Ma. saccasaddhāguṇaṃ 3 cha.Ma. ṭhitaguṇaṃ @4 sī,Ma. saccāyikaguṇaṃ 5 cha.Ma. aññesaṃ santikā 6 Sī. katakodhatāyāti @7 Sī. cittathaddhabhāva... 8 cha.Ma. tāpi 9 Ma.mū. 12/186/158

--------------------------------------------------------------------------------------------- page189.

Dhammadesanatthāya "abhūtavādī nirayaṃ upetī"ti 1- imaṃ gāthamabhāsi. Thero taṃ uggahetvā bhikkhū āha "manussā tumhehi imāya gāthāya paṭicodetabbā"ti. Bhikkhū tathā akaṃsu. Paṇḍitamanussā tuṇhī ahesuṃ. Rājāpi rājapurise sabbattha pesetvā 2- yesaṃ dhuttānaṃ lañcaṃ 3- datvā titthiyā taṃ mārāpesuṃ, te gahetvā niggayha taṃ pavattiṃ ñatvā titthiye paribhāsi. Manussāpi titthiye disvā leḍḍunā hananti, paṃsunā okiranti "bhagavato ayasaṃ uppādesun"ti. Ānandatthero taṃ disvā bhagavato ārocesi, bhagavā therassa imaṃ gāthaṃ abhāsi "sakañhi diṭṭhiṃ .pe. Vadeyyā"ti. Tassattho:- yāyaṃ diṭṭhi titthiyajanassa "sundariṃ māretvā samaṇānaṃ sakyaputtiyānaṃ avaṇṇaṃ pakāsetvā etenupāyena laddhaṃ sakkāraṃ sādiyissāmā"ti 4- so taṃ diṭṭhiṃ kathaṃ atikkameyya, atha kho so ayaso tameva titthiyajanaṃ paccāgato taṃ diṭṭhiṃ accetuṃ asakkontaṃ. Yo vā sassatādivādī, 5- sopi sakaṃ diṭṭhiṃ kathamaccayeyya, tena diṭṭhicchandena anunīto tāya ca diṭṭhiruciyā niviṭṭho, api ca kho pana sayaṃ samattāni pakubbamāno attanāva paripuṇṇāni tāni diṭṭhigatāni karonto yathā jāneyya, tatheva vadeyyāti. Avaṇṇaṃ pakāsayitvāti aguṇaṃ pākaṭaṃ katvā. Sakkāranti catunnaṃ paccayānaṃ sakkaccakaraṇaṃ. Sammānanti cittena bahumānanaṃ. Paccāharissāmāti etaṃ lābhādiṃ nibbattessāma. Evaṃdiṭṭhikāti evaṃladdhikā. Yathā 6- taṃ "lābhādiṃ nibbattessāmā"ti evaṃ ayaṃ laddhi tesaṃ atthi, tathā "atthi me vuttappakāro dhammo"ti etesaṃ khamati ceva ruccati ca, evaṃsabhāvameva vā tesaṃ cittaṃ "atthi me cittan"ti. Tathā 7- tesaṃ diṭṭhi vā, diṭṭhiyā saha khanti vā, diṭṭhikhantīhi saddhiṃ ruci vā, diṭṭhikhantirucīhi saddhiṃ laddhi vā, diṭṭhikhantiruciladdhīhi saddhiṃ ajjhāsayo vā, diṭṭhikhantiruciladdhiajjhāsayehi saddhiṃ adhippāyo vā hotīti dassento "evaṃdiṭṭhikā .pe. @Footnote: 1 khu.dha. 25/306/69, khu.u. 25/38/154, khu.iti. 25/48/269, @khu.su. 25/667/465 2 Ma. sabbato 3 cha.Ma. lañjaṃ 4 Sī.,Ma. harissāmāti @5 ka. sassatavādī 6 ka. yasmā 7 Sī.,cha.Ma. tadā

--------------------------------------------------------------------------------------------- page190.

Evaṃadhippāyā"ti āha. Sakaṃ diṭṭhinti attano dassanaṃ. Sakaṃ khantinti attano sahanaṃ. Sakaṃ rucinti attano ruciṃ. Sakaṃ laddhinti attano laddhiṃ. Sakaṃ ajjhāsayanti attano ajjhāsayaṃ. Sakaṃ adhippāyanti attano bhāvaṃ. Atikkamitunti samatikkamituṃ. Atha kho sveva ayasoti so eva ayaso ekaṃsena. Te paccāgatoti tesaṃ paṭiāgato. Teti sāmiatthe upayogavacanaṃ. Atha vāti atthantaranidassanaṃ. 1- Sassatoti nicco dhuvo. Lokoti attabhāvo. Idameva saccaṃ, moghamaññanti idaṃ eva tacchaṃ tathaṃ, aññaṃ tucchaṃ. Samattāti sampuṇṇā. Samādinnāti sammā ādinnā. Gahitāti upagantvā gahitā. Parāmaṭṭhāti sabbākārena parāmasitvā gahitā. Abhiniviṭṭhāti visesena laddhappatiṭṭhā. Asassatoti vuttavipariyāyena veditabbo. Antavāti saanto. Anantavāti vuḍḍhianantavā. Taṃ jīvanti so jīvo, liṅgavipallāso kato. Jīvoti ca attāyeva. Tathāgatoti satto, "arahan"ti eke. Parammaraṇāti maraṇato uddhaṃ, paraloketi attho. Na hoti tathāgato parammaraṇāti maraṇato uddhaṃ na hoti. Hoti ca na ca hoti tathāgato parammaraṇāti maraṇato uddhaṃ hoti ca na hoti ca. Neva hoti na na hoti tathāgato parammaraṇāti ucchedavasena neva hoti, sassatavasena 2- na na hoti. Sakāya diṭṭhiyātiādayo karaṇavacanaṃ. Allīnoti ekībhūto. Sayaṃ samattaṃ karotīti attanā ūnabhāvaṃ mocetvā sammā attaṃ samattaṃ karoti. Paripuṇṇanti atirekadosaṃ mocetvā sampuṇṇaṃ. Anomanti hīnadosaṃ mocetvā alāmakaṃ. Agganti ādiṃ. Seṭṭhanti padhānaṃ niddosaṃ. Viseṭṭhanti 3- jeṭṭhakaṃ. Pāmokkhanti @Footnote: 1 cha.Ma....dassanaṃ 2 Sī.,cha.Ma. takkikavasena 3 cha.Ma. visesanti

--------------------------------------------------------------------------------------------- page191.

Adhikaṃ. Uttamanti visesaṃ na heṭṭhimaṃ. Pavaraṃ karotīti atirekena uttamaṃ karoti. Atha vā "āsayadosamocanena aggaṃ, saṅkilesadosamocanena seṭṭhaṃ, upakkilesadosamocanena viseṭṭhaṃ, 1- samantadosamocanena 2- pāmokkhaṃ, majjhimadosamocanena uttamaṃ, uttamamajjhimadosamocanena pavaraṃ karotī"ti evameke vaṇṇayanti. Ayaṃ satthā sabbaññūti ayaṃ amhākaṃ satthā sabbajānanavasena sabbaññū. Ayaṃ dhammo svākkhātoti ayaṃ amhākaṃ dhammo suṭṭhu akkhāto. Ayaṃ gaṇo suppaṭipannoti ayaṃ amhākaṃ gaṇo suṭṭhu paṭipanno. Ayaṃ diṭṭhi bhaddikāti ayaṃ amhākaṃ laddhi sundaRā. Ayaṃ paṭipadā supaññattāti ayaṃ amhākaṃ pubbabhāgā paṭipadā 3- suṭṭhu paññattā. Ayaṃ maggo niyyānikoti ayaṃ amhākaṃ niyyāmokkantiko 4- maggo niyyānikoti sayaṃ samattaṃ karoti. Katheyya "sassato loko"ti. Bhaṇeyya "idameva saccaṃ moghamaññan"ti. Dīpeyya "antavā loko"ti. Vohareyya nānāvidhena gaṇhāpeyya "hoti ca na ca hotī"ti. [17] Atha rājā sattāhaccayena taṃ kuṇapaṃ chaḍḍāpetvā sāyaṇhasamayaṃ vihāraṃ gantvā bhagavantaṃ abhivādetvā āha "nanu bhante īdise ayase uppanne mayhampi ārocetabbaṃ siyā"ti. Evaṃ vutte bhagavā "na mahārāja `ahaṃ sīlavā guṇasampanno'ti paresaṃ ārocetuṃ ariyānaṃ paṭirūpan"ti vatvā tassā atthuppattiyā "yo attano sīlavatānī"ti avasesagāthāyo abhāsi. Tattha sīlavatānīti pātimokkhādīni sīlāni, āraññikādīni dhutaṅgavattāni ca. Anānupuṭṭhoti apucchito. Pāvāti vadati. Anariyadhammaṃ kusalā tamāhu, yo ātumānaṃ sayameva pāvāti yo evaṃ attānaṃ sassatameva 5- vadati, tassa taṃ vādaṃ "anariyadhammo eso"ti kusalā evaṃ kathenti. @Footnote: 1 Ma. visiṭṭhaṃ, cha. visesaṃ 2 Sī. sapatta..., @cha.Ma. pamatta... 3 Sī.,cha.Ma. attantapādipaṭipadā 4 Sī. niyamokkantiko @5 Sī.,cha.Ma. sayameva

--------------------------------------------------------------------------------------------- page192.

Atthi sīlañceva vatañcāti sīlanaṭṭhena sīlañceva atthi, samādānaṭṭhena vatañca atthi, vataṃ na sīlanti vuttatthena vataṃ atthi, taṃ na sīlaṃ. Katamanti kathetukamyatāpucchā. Idha bhikkhu sīlavātiādayo vuttanayā eva. Saṃvaraṭṭhenāti saṃvarakaraṇaṭṭhena, 1- vītikkamadvāraṃ pidahanaṭṭhena. Samādānaṭṭhenāti taṃ taṃ sikkhāpadaṃ sammā ādānaṭṭhena. Āraññikaṅganti 2- araññe nivāso sīlaṃ 3- assāti āraññiko, tassa aṅgaṃ āraññikaṅgaṃ. Piṇḍapātikaṅganti bhikkhāsaṅkhātānaṃ pana āmisapiṇḍānaṃ 4- pāto piṇḍapāto, parehi dinnānaṃ piṇḍānaṃ patte nipatananti vuttaṃ hoti. Taṃ piṇḍapātaṃ uñchati taṃ taṃ kulaṃ upasaṅkamanto gavesatīti piṇḍapātiko, piṇḍāya vā patituṃ vattametassāti piṇḍapātī. Patitunti carituṃ. Piṇḍapātī eva piṇḍapātiko, tassa aṅgaṃ piṇḍapātikaṅgaṃ. Aṅganti kāraṇaṃ vuccati. Tasmā yena samādānena so piṇḍapātiko hoti, tassetaṃ adhivacananti veditabbaṃ. Eteneva nayena rathikāsusānasaṅkārakūṭādīnaṃ yattha katthaci paṃsūnaṃ upari ṭhitattā abbhuggataṭṭhena tesu paṃsukūlamivāti paṃsukūlaṃ. Atha vā paṃsu viya kucchitabhāvaṃ ulatīti paṃsukūlaṃ, kucchitabhāvaṃ gacchatīti vuttaṃ hoti. Evaṃ laddhanibbacanassa paṃsukūlassa dhāraṇaṃ paṃsukūlaṃ, paṃsukūlaṃ sīlamassāti paṃsukūliko, paṃsukūlikassa aṅgaṃ paṃsukūlikaṅgaṃ. Saṅghāṭiuttarāsaṅgaantaravāsakasaṅkhātaṃ ticīvaraṃ sīlamassāti tecīvariko, tecīvarikassa aṅgaṃ tecīvarikaṅgaṃ. Sapadānacārikaṅganti dānaṃ vuccati avakhaṇḍanaṃ, apetaṃ dānato apadānaṃ, anavakhaṇḍananti attho. Saha apadānena sapadānaṃ, avakhaṇḍanavirahitaṃ, anugharanti vuttaṃ hoti. Sapadānaṃ carituṃ idamassa sīlanti sapadānacārī, sapadānacārīyeva sapadānacāriko, tassa aṅgaṃ sapadānacārikaṅgaṃ. Khalupacchābhattikaṅganti khalūti paṭisedhatthe 5- nipāto. Pavāritena satā pacchā laddhaṃ bhattaṃ pacchābhattaṃ nāma, tassa pacchābhattassa bhojanaṃ pacchābhattabhojanaṃ, tasmiṃ pacchābhattabhojane pacchābhattasaññaṃ katvā pacchābhattaṃ sīlamassāti pacchābhattiko, @Footnote: 1 cha.Ma. saṃvaraṇaṭṭhena 2 Sī. āraññakaṅganti 3 ka. ayaṃ pāṭho na dissati @4 cha.Ma. paraāmisapiṇḍānaṃ 5 cha.Ma. paṭisedhanatthe

--------------------------------------------------------------------------------------------- page193.

Na pacchābhattiko khalupacchābhattiko, samādānavasena paṭikkhittātirittabhojanassetaṃ nāmaṃ, tassa aṅgaṃ khalupacchābhattikaṅgaṃ. Nesajjikaṅganti sayanaṃ paṭikkhipitvā nisajjāya viharituṃ sīlamassāti nesajjiko, tassa aṅgaṃ nesajjikaṅgaṃ. Yathāsanthatikaṅganti yadeva santhataṃ yathāsanthataṃ, "idaṃ tuyhaṃ pāpuṇātī"ti evaṃ paṭhamaṃ uddiṭṭhasenāsanassetaṃ adhivacanaṃ. Tasmiṃ yathāsanthate viharituṃ sīlamassāti yathāsanthatiko, tassa aṅgaṃ yathāsanthatikaṅgaṃ. Sabbāneva panetāni tena tena samādānena dhutakilesattā dhutassa bhikkhuno aṅgāni, kilesadhunanato vā dhutanti laddhavohāraṃ ñāṇaṃ aṅgaṃ etesanti dhutaṅgāni. Atha vā dhutāni ca tāni paṭipakkhānaṃ dhunanato aṅgāni ca paṭipattiyātipi dhutaṅgāni. Evantāvettha atthato viññātabbo vinicchayo. Sabbāneva cetāni samādānacetanālakkhaṇāni. Vuttampi cetaṃ:- "yo samādiyati, so puggalo. Yena samādiyati, cittacetasikā ete dhammā. Yā samādānacetanā, taṃ dhutaṅgaṃ. Yaṃ paṭikkhipati, taṃ vatthun"ti. 1- Sabbāneva ca loluppaviddhaṃsanarasāni, aloluppabhāvapaccupaṭṭhānāni, 2- appicchatādiariyadhammapadaṭṭhānāni. Evamettha lakkhaṇādīhi vinicchayo veditabbo. Vīriyasamādānampīti vīriyaggahaṇampi. Kāmanti ekaṃsatthe nipāto. Taco ca nhāru cāti chavi ca nhāruvalliyo ca. Aṭṭhi cāti sabbā aṭṭhiyo ca. Avasussatūti 3- sussatu. 4- Upasussatu maṃsalohitanti sabbaṃ maṃsañca lohitañca sussatu. 5- "taco"ti ekaṃ aṅgaṃ, "nhārū"ti ekaṃ, "aṭṭhī"ti ekaṃ, "upasussatu maṃsalohitan"ti ekaṃ aṅgaṃ. Yantanti upari vattabbapadena sambandho. Purisathāmenāti purisassa kāyikena balena, balenāti ñāṇabalena. Vīriyenāti cetasikañāṇavīriyatejena. Parakkamenāti paraṃ paraṃ ṭhānaṃ akkamanena ussāhappattavīriyena. Pattabbanti yantaṃ pāpuṇitabbaṃ. Na taṃ @Footnote: 1 visuddhi. 1/76 2 cha. nilloluppa... 3 cha.Ma. avasissatūti @4 Sī.,cha.Ma. tiṭṭhatu 5 Sī.,cha. sukkhatu, Ma. ṭhassatu

--------------------------------------------------------------------------------------------- page194.

Apāpuṇitvāti taṃ pattabbaṃ appatvā. Vīriyassa saṇṭhānaṃ 1- bhavissatīti vuttappakārassa vīriyassa sithilattaṃ osīdanaṃ na bhavissatīti. "saṇṭhānan"tipi 2- pāṭho, ayamevattho. Cittaṃ paggaṇhātīti cittaṃ ussāhaṃ gaṇhāpeti. Padahatīti patiṭṭhāpeti. Nāsissanti na khādissāmi na bhuñjissāmi. Na pivissāmīti yāgupānādīni na pivissāmi. Vihārato na nikkhameti senāsanato bahi na nikkhameyyaṃ. Napi passaṃ nipātessanti sīsaṃ 3- mañce vā pīṭhe vā bhūmiyaṃ vā kaṭasantharake vā pātanaṃ ṭhapanaṃ na karissāmīti. Taṇhāsalle anūhateti taṇhāsaṅkhāte kaṇḍe anuddhaṭe, avigateti attho. Imaṃ pallaṅkanti samantato ābhujitaṃ ūrubaddhāsanaṃ. Na bhindissāmīti na vijahissāmi. Yāva me na anupādāyāti catūhi upādānehi gahaṇaṃ aggahetvā. Āsavehīti kāmāsavādīhi catūhi āsavehi. Vimuccissatīti samucchedavimuttiyā na vimuccissati. Na tāvāhaṃ imamhā āsanā vuṭṭhahissāmīti ādiṃ katvā yāva rukkhamūlā nikkhamissāmīti okāsavasena vuttaṃ. 4- Imasmiṃyeva pubbaṇhasamayaṃ ariyadhammaṃ āharissāmīti ādiṃ katvā yāva gimheti kālavasena vuttaṃ. Purime vayokhandhetiādayo vayavasena vuttā. Tattha āsanā na vuṭṭhahissāmīti nisinnāsanā na uṭṭhahissāmi. Aḍḍhayogāti nikuṇḍagehā. Pāsādāti dīghapāsādā. Hammiyāti muṇḍacchadanagehā. Guhāyāti paṃsuguhāya. Leṇāti mariyādacchinnā acchinnā 5- pabbataleṇā. Kuṭiyāti ullittādikuṭiyā. Kūṭāgārāti kaṇṇikaṃ āropetvā katagehato. Aṭṭāti dvāraṭṭālakā. Māḷāti vaṭṭagehā. Uddaṇḍo nāma eko patissayaviseso. "tichadanageho"tipi eke. Upaṭṭhānasālāti sannipātasālā, bhojanasālā vā. Maṇḍapādayo pākaṭāyeva. Ariyadhammanti anavajjadhammaṃ, ariyānaṃ vā buddhapaccekabuddhasāvakānaṃ 6- dhammaṃ. Āharissāmīti mama cittasamīpaṃ ānayissāmi sīlena. @Footnote: 1 Sī. santhānaṃ 2 cha.Ma. paṭṭhānantipi 3 Ma. pāsuṃ, cha. passaṃ @4 cha.Ma. vuttā. evamuparipi 5 cha.Ma. mariyādachinnacchiddā 6 cha.Ma....buddhasāvakānaṃ

--------------------------------------------------------------------------------------------- page195.

Samāharissāmīti visesena ānayissāmi samādhinā. Adhigacchissāmīti paṭilābhavasena gamissāmi dhutaṅgena. 1- Phassayissāmīti phusissāmi maggena. Sacchikarissāmīti paccakkhaṃ karissāmi phalena. Atha vā sotāpattimaggena āharissāmi. Sakadāgāmimaggena samāharissāmi, anāgāmimaggena adhigacchissāmi, arahattamaggena phassayissāmi, paccavekkhaṇena sacchikarissāmi. Dvīsupi nayesu phassayissāmīti nāmakāyena nibbānaṃ phusissāmīti attho. Apuṭṭhoti mūlapadaṃ, tassa apucchitoti attho. Apucchitoti ajānāpito. Ayācitoti anāyācito. Anajjhesitoti anāṇāpito, "na icchito"ti eke. Appasāditoti nappasādāpito. Pāvadatīti kathayati. Ahamasmīti ahaṃ asmi bhavāmi. Jātiyā vāti khattiyabrāhmaṇajātiyā vā. Gottena vāti gotamādigottena vā. Kolaputtiyena vāti kulaputtabhāvena vā. Vaṇṇapokkharatāya vāti sarīrasundaratāya vā. Dhanena vāti dhanasampattiyā vā. Ajjhenena vāti ajjhāyakaraṇena vā. Kammāyatanena vāti kammameva kammāyatanaṃ, tena kammāyatanena, kasigorakkhakammādinā vā. Sippāyatanena vāti dhanusippādinā vā. Vijjaṭṭhānena 2- vāti aṭṭhārasavijjaṭṭhānena vā. Sutena vāti bahussutaguṇena vā. Paṭibhānena vāti kāraṇākāraṇapaṭibhānasaṅkhātañāṇena vā. Aññataraññatarena vā vatthunāti jātiādīnaṃ ekena vatthunā vā. Uccā kulāti khattiyabrāhmaṇakulā, etena jātigottamahattaṃ dīpeti. Mahābhogakulāti gahapatimahāsālakulā, etena aḍḍhamahattaṃ dīpeti. Uḷārabhogakulāti avasesavessādikulā, etena pahūtajātarūparajatādiṃ dīpeti. Caṇḍālāpi hi uḷārabhogā honti. Ñātoti pākaṭo. Yasassīti parivārasampanno. Suttantikoti suttante niyutto. Vinayadharoti vinayapiṭakadharo. Dhammakathikoti ābhidhammiko. Āraññikotiādayo @Footnote: 1 cha.Ma. tadaṅgena 2 cha.Ma. vijjāṭṭhānena

--------------------------------------------------------------------------------------------- page196.

Dhutaṅgapubbaṅgamapaṭipattidassanatthaṃ vuttā. Paṭhamassa jhānassa lābhītiādayo rūpārūpaaṭṭhasamāpattiyo dassetvā paṭivedhadassanavasena vuttā. Pāvadatīti mūlapadaṃ. Kathetīti "piṭakācariyomhī"ti 1- kathayati. Bhaṇatīti "dhutaṅgikomhī"ti pākaṭaṃ karoti. Dīpayatīti "rūpajjhānalābhimhī"ti paridīpayati. Voharatīti "arūpajjhānalābhimhī"ti vākyabhedaṃ karoti. Khandhakusalāti pañcasu khandhesu salakkhaṇasāmaññalakkhaṇesu chekā, ñātatīraṇapahānavasena kusalāti attho. Dhātuāyatanapaṭiccasamuppādādīsupi eseva nayo. Nibbānakusalāti nibbāne chekā. Anariyānanti na ariyānaṃ. Eso dhammoti eso sabhāvo. Bālānanti apaṇḍitānaṃ. Asappurisānanti na sobhanapurisānaṃ. Attāti attānaṃ. [18] Santoti rāgādikilesūpasamena santo. Tathā abhinibbutatto. Itihanti sīlesu akatthamānoti "ahamasmi sīlasampanno"tiādinā nayena iti sīlesu akatthamāno, sīlanimittaṃ attupanāyikavācaṃ abhāsamānoti vuttaṃ hoti. Tamariyadhammaṃ kusalā vadantīti tassa taṃ akatthanaṃ "ariyadhammo eso"ti buddhādayo khandhādikusalā vadanti. Yassussadā natthi kuhiñci loketi yassa khīṇāsavassa rāgādayo sattussadā kuhiñci loke natthi. Tassa taṃ akatthanaṃ "ariyadhammo eso"ti evaṃ kusalā vadantīti sambandho. Santoti mūlapadaṃ. Rāgassa samitattāti rañjanalakkhaṇassa rāgassa samitabhāvena. Dosādīsupi eseva nayo. Vijjhātattāti sabbapariḷāhānaṃ jhāpitattā. Nibbutattāti sabbasantāpānaṃ nibbāpitabhāvena. Vigatattāti sabbākusalābhisaṅkhārānaṃ vigatabhāvena dūrabhāvena. Paṭipassaddhattāti sabbākārena passaddhuppattikabhāvena. 2- Sattannaṃ dhammānaṃ bhinnattā bhikkhūti upari vattabbānaṃ sattadhammānaṃ bhinditvā ṭhitabhāvena bhikkhu. Sakkāyadiṭṭhivicikicchāsīlabbataparāmāsoti ime tayo kilesā sotāpattimaggena bhinnā, kāmarāgo 3- dosoti ime dve kilesā oḷārikā sakadāgāmimaggena @Footnote: 1 cha.Ma. piṭakācariyosmīti 2 Sī.,cha.Ma. abhabbuppattikabhāvena 3 cha.Ma. rāgo

--------------------------------------------------------------------------------------------- page197.

Bhinnā, te eva aṇusahagatā anāgāmimaggena bhinnā, moho mānoti ime dve kilesā arahattamaggena bhinnā. Avasese hi 1- kilese dassetuṃ "bhinnāssa honti pāpakā akusalā dhammā"ti āha. Saṅkilesikāti kilesapaccayā. Ponobbhavikāti punabbhavadāyikā. Sadarāti 2- kilesadarathā ettha santīti sadaRā. "saddarā"tipi pāṭho, sahadarathāti attho. Dukkhavipākāti phalakāle dukkhadāyikā. Āyatiṃ jātijarāmaraṇiyāti anāgate jātijarāmaraṇassa paccayā. Pajjena katena attanāti gāthāya ayaṃ piṇḍattho:- yo attanā bhāvitena maggena parinibbānagato, kilesaparinibbānagatattā eva ca 3- vitiṇṇakaṅkho vipattisampattihānivuḍḍhiucchedasassataapuññapuññappabhedaṃ bhavañca vibhavañca vippahāya maggavāsaṃ vusitavā khīṇapunabbhavoti evaṃ 4- etesaṃ thutivacanānaṃ araho so bhikkhūti. Itihanti, idahantīti duvidho pāṭho. Itīti padasandhiādayo sandhāya "idahan"ti pāṭhaṃ āropenti. 5- Tattha itīti yaṃ vuttaṃ. Padasandhīti padānaṃ sandhi padasandhi, padaghaṭananti attho. Padasaṃsaggoti padānaṃ ekībhāvo. Padapāripūrīti padānaṃ paripūraṇaṃ dvinnaṃ padānaṃ ekībhāvo. Akkharasamavāyoti ekībhūtopi aparipuṇṇopi hoti, ayaṃ na evaṃ. Akkharānaṃ samavāyo sannipāto hotīti dassanatthaṃ "akkharasamavāyo"ti āha. Byañjanasiliṭṭhatāti byañjanasamuccayapāripūriyatthaṃ vuttānaṃ 6- byañjanānaṃ atthabyañjanānaṃ atthabyattikāraṇānaṃ vā madhurabhāvato 7- pāṭhassa mudubhāvo, na visamabhāvo. 8- Padānupubbatā metanti padānaṃ anupubbabhāvo padānupubbatā, padapaṭipāṭibhāvoti attho. Metanti etaṃ. Katamanti ce? itīti idaṃ. Metanti ettha makāro padasandhivasena vutto. Katthī hotīti "ahamasmi sīlasampanno"ti attānaṃ ukkaṃsetvā kathanasīlo hoti. Katthatīti vuttanayena kathayati. Vikatthatīti vividhaṃ 9- kathayati. @Footnote: 1 cha.Ma. ayaṃ saddo na dissati 2 ka. saddarāti 3 cha.Ma. kilesaparinibbānaṃ patto, @parinibabānagatattā eva ca 4 cha.Ma. ayaṃ saddo na dissati 5 cha.Ma. na rocenti @6 cha.Ma. byañjanasamuccayo padamīti vuttānaṃ 7 cha.Ma. madhurabhāvattā 8 cha.Ma. na @visamabhāvoti pāṭho na dissati 9 cha.Ma. vividhā

--------------------------------------------------------------------------------------------- page198.

Katthanāti kathanā. Āratoti dūrato rato. Viratoti ṭhānasaṅkantivasena vigatabhāvena rato. Paṭiviratoti tato nivattitvā sabbākārena viyutto hutvā rato. Tattha pisācaṃ viya disvā palāto ārato. Hatthimhi maddante viya paridhāvitvā gato virato. Yodhasampahāraṃ viya sādhetvā 1- maddetvā gato paṭivirato. Khīṇāsavassāti khīṇakilesāsavassa. Kammussadoti puññābhisaṅkhāraapuññābhi- saṅkhāraaneñjābhisaṅkhārasaṅkhātānaṃ kammānaṃ ussado ussannatā. Tassimeti tassa 2- khīṇāsavassa ime ussadā. [19] Evaṃ khīṇāsavapaṭipattiṃ dassetvā idāni diṭṭhigatikānaṃ titthiyānaṃ paṭipattiñca dassento āha "pakappitā saṅkhatā"ti. Tattha pakappitāti parikappitā. Saṅkhatāti paccayābhisaṅkhatā. Yassāti yassa kassaci diṭṭhigatikassa. Dhammāti diṭṭhiyo. Purakkhatāti purato katā. Santīti saṃvijjanti. Avīvadātāti 3- avodātā. Yadattani passati ānisaṃsaṃ, tannissito kuppapaṭiccasantinti yassete diṭṭhidhammā `purakkhatā avodātā santi, so evaṃvidho yasmā attani tassā diṭṭhiyā diṭṭhidhammikañca sakkārādiṃ, samparāyikañca gativisesādiṃ ānisaṃsaṃ sampassati, tasmā tañca ānisaṃsaṃ, tañca kuppatāya ca 4- paṭiccasamuppannatāya ca sammutisantitāya ca kuppapaṭiccasantisaṅkhātadiṭṭhinissito ca hoti. So tannissitattā attānaṃ vā ukkaṃseyya, pare vā vambheyya abhūtehipi guṇadosehi. Saṅkhatāti mūlapadaṃ. Saṅkhatāti paccayehi samāgantvā katā. Upasaggavasena padaṃ vaḍḍhitaṃ. Abhisaṅkhatāti paccayehi abhikatā. Saṇṭhapitāti paccayavaseneva sammā ṭhapitā. Aniccāti hutvā abhāvena. Paṭiccasamuppannāti vatthārammaṇaṃ paṭicca uppannā. Khayadhammāti kamena khayasabhāvā. Vayadhammāti pavattivasena parihāyanasabhāvā. Virāgadhammāti @Footnote: 1 cha.Ma. pothetvā 2 cha.Ma. yassimeti yassa 3 ka. avevadātāti 4 ka. kuppataṃ

--------------------------------------------------------------------------------------------- page199.

Anivattī hutvā vigamanasabhāvā. 1- Nirodhadhammāti nirujjhanasabhāvā, anuppattidhammā hutvā nirujjhanasabhāvāti attho. Diṭṭhigatikassāti dvāsaṭṭhidiṭṭhiyo gahetvā ṭhitapuggalassa. Purekkhārāti pure katā. Taṇhādhajoti ussāpitaṭṭhena taṇhādhajo, taṇhāpaṭākā assa atthīti taṇhādhajo. Purecārikaṭṭhena taṇhā eva ketu assāti taṇhāketu. Taṇhādhipateyyoti chandādhipativasena, taṇhā adhipatito āgatāti vā taṇhādhipateyyo, taṇhādhipati vā etassa atthīti taṇhādhipateyyo. Diṭṭhidhajādīsupi eseva nayo. Avodātāti aparisuddhā. Saṅkiliṭṭhāti sayaṃ kiliṭṭhā. Saṅkilesikāti tapanīyā. Dve ānisaṃse passatīti dve guṇe dakkhati. Diṭṭhadhammikañca ānisaṃsanti imasmiṃyeva attabhāve paccakkhadhammānisaṃsañca. Samparāyikanti paraloke pattabbaṃ ānisaṃsañca. Yaṃdiṭṭhiko satthā hotīti satthā yathāladdhiko bhavati. Taṃdiṭṭhikā sāvakā hontīti tassa vacanaṃ suṇantā sāvakāpi tathāladdhikā honti. Sakkarontīti sakkārappattaṃ karonti. Garukarontīti 2- garukārappattaṃ karonti. Mānentīti manasā piyāyanti. Pūjentīti catupaccayābhihārapūjāya pūjenti. Apacitiṃ karontīti apacitippattaṃ karonti. Tattha yassa cattāro paccaye sakkaritvā abhisaṅkhate paṇītappaṇīte 3- katvā denti, so sakkato. Yasmiṃ garubhāvaṃ paṭṭhapetvā denti, so garukato. Yaṃ manasā 4- piyāyanti, so mānito. Yassa sabbampetaṃ karonti, so pūjito. Yassa abhivādanapaccupaṭṭhānaañjalikammādivasena paramanipaccakāraṃ karonti, so apacito. Keci "sakkaronti kāyena, garukaronti vācāya, mānenti cittena, pūjenti lābhenā"ti vaṇṇayanti. Alaṃ nāgattāya vāti nāgabhāvāya nāgarājabhāvāya vā alaṃ pariyattaṃ. Supaṇṇattāya vāti supaṇṇarājabhāvāya. Yakkhattāya vāti yakkhasenāpatibhāvāya. @Footnote: 1 cha.Ma. vigacchanasabhāvā 2 cha.Ma. garuṃ karontīti. evamuparipi 3 cha.Ma. suabhisaṅkhate @paṇīte 4 Sī. manussā

--------------------------------------------------------------------------------------------- page200.

Asurattāya vāti asurabhāvāya. Gandhabbattāya vāti gandhabbadevaghaṭe nibbattabhāvāya. Mahārājattāya vāti catunnaṃ mahārājānaṃ aññatarabhāvāya. Indattāya vāti sakkabhāvāya. Brahmattāya vāti brahmakāyikādīnaṃ aññatarabhāvāya. Devattāya vāti sammutidevādīnaṃ aññatarabhāvāya. Suddhiyāti parisuddhabhāvāya alaṃ pariyattaṃ. Visuddhiyāti sabbamalarahitaaccantaparisuddhabhāvāya. Parisuddhiyāti sabbākārena parisuddhabhāvāya. Tattha tiracchānayoniyaṃ ādhipaccatthaṃ 1- suddhiyā. Devaloke ādhipaccatthaṃ visuddhiyā. Brahmaloke ādhipaccatthaṃ parisuddhiyā. Caturāsītikappasahassāni atikkamitvā muccanatthaṃ muttiyā. Antarāyābhāvena vimuccanatthaṃ vimuttiyā. Sabbākārena muttiyā parimuttiyā. Sujjhantīti tasmiṃ samayantare 2- pabbajitabhāvena suddhiṃ pāpuṇanti. Visujjhantīti pabbajjaṃ gahetvā paṭipattiyā yuttabhāvena vividhena sujjhanti. Parisujjhantīti nipphattiṃ pāpetvā sabbākārena sujjhanti. Muccanti tesaṃ samayantaradhammena. Vimuccanti etassa satthuno ovādena. Parimuccanti etassa satthuno anusāsanena. Sujjhissāmītiādayo anāgatavasena vuttā. Āyatiṃ phalapāṭikaṅkhīti anāgate vipākaphalamākaṅkhamāno. Idaṃ diṭṭhigatikānaṃ ajjhāciṇṇaṃ. 3- Diṭṭhigataṃ hi ijjhamānaṃ 4- nirayaṃ vā tiracchānayoniṃ vā nipphādeti. Accantasantīti atiantanissaraṇasanti. Tadaṅgasantīti paṭhamajjhānādiguṇaṅgena nīvaraṇādiaguṇaṅgaṃ sametīti jhānaṃ tadaṅgasanti. Sammutisantīti samāhāravasena diṭṭhisanti. Tā vibhāgato dassetuṃ "katamā accantasantī"tiādimāha. Amataṃ nibbānanti evamādayo heṭṭhā vuttatthāyeva. Paṭhamajjhānaṃ samāpannassa nīvaraṇā santā hontīti evamādayo antoappanāya atisayavasena vuttā. Api ca sammutisanti imasmiṃ atthe adhippetā, santīti itarā 5- dve santiyo paṭikkhipitvā sammutisantimeva dīpeti. Kuppasantinti vipākajanakavasena parivattanavasena kappasantiṃ. 6- Pakuppasantinti visesena @Footnote: 1 cha.Ma. adhipaccattaṃ, Sī. ādhipaccaṃ. evamuparipi 2 cha.Ma. samaye @3 cha.Ma. icchāmattaṃ 4 Sī. icchamānaṃ 5 cha.Ma. itare 6 cha.Ma. calasantiṃ. evamuparipi

--------------------------------------------------------------------------------------------- page201.

Kuppasantiṃ. Eritasantinti kampanasantiṃ. Sameritasantinti visesena kuppitasantiṃ. 1- Calitasantinti tasseva vevacanaṃ. Ghaṭṭitasantinti pīḷitasantiṃ. Santiṃ nissitoti diṭṭhisaṅkhātasantiṃ nissito. Assitoti āsito visesena nissito. Allīnoti ekībhūto. [20] Evaṃ nissite tāva "diṭṭhīnivesā .pe. Ādiyatī ca dhamman"ti tattha diṭṭhīnivesāti idaṃsaccābhinivesasaṅkhātāni diṭṭhinivesanāni. Na hi svātivattāti sukhena ativattitabbā na honti. Dhammesu niccheyya samuggahītanti dvāsaṭṭhidiṭṭhi- dhammesu 2- taṃ taṃ samuggahitaṃ abhiniviṭṭhadhammaṃ vinicchinitvā 3- pavattā diṭṭhi- nivesā na hi svātivattāti vuttaṃ hoti. Tasmā naro tesu nivesanesu, nirassatī ādiyatī ca dhammanti yasmā na hi svātivattā, tasmā naro tesuyeva diṭṭhinivesanesu ajasīlagosīlakukkurasīlapañcātapamaruppapātaukkuṭikappadhānakaṇṭakāpassayādibhedaṃ satthāraṃ dhammakkhānaṃ gaṇādibhedañca taṃ taṃ dhammaṃ nirassati ca ādiyati ca jahati ca gaṇhāti ca vanamakkaṭo viya taṃ taṃ sākhanti vuttaṃ hoti. Evaṃ nirassento 4- ādiyanto ca anavaṭṭhitacittattā asantehipi guṇadosehi attano vā parassa vā yasāyasaṃ uppādeyya. Durativattāti atikkamituṃ dukkhā. Duttarāti duuttaRā. Duppatarā dussamatikkamā dubbīnivattāti 5- upasaggena vaḍḍhitā. Nicchinitvāti sassatavasena nicchayaṃ katvā. Vinicchinitvāti attavasena nānāvidhena vinicchayaṃ katvā. Vicinitvāti pariyesitvā. Pavicinitvāti attanivesena 6- sabbākārena pariyesitvā. "nicinitvā vicchinitvā"tipi 7- pāṭho. Odissaggāhoti avisesetvā 8- gāho. Vilaggāhoti koṭṭhāsavasena gāho "vilaso paṭivibhajitvā"tiādīsu 9- 10- viya. Varaggāhoti uttamaggāho. Koṭṭhāsaggāhoti avayavavasena gāho. @Footnote: 1 cha.Ma. kampitasantiṃ 2 Ma. dvisaṭṭhidhammesu, cha. dvāsaṭṭhidiṭṭhigatesu @3 cha.Ma. nicchinitvā 4 cha.Ma. nirassanto ca 5 cha.Ma. dubbinivattāti @6 cha.Ma. attaniyavasena 7 cha.Ma. viccinitvātipi 8 cha.Ma. avadhiyitvā @9 cha.Ma. bilaso vibhajitvā, ka. saṃvibhajitvā 10 dī.mahā. 10/378/252, @Ma.mū. 12/111/80

--------------------------------------------------------------------------------------------- page202.

Uccayaggāhoti rāsivasena gāho. Samuccayaggāhoti koṭṭhāsavasena rāsivasena ca gāho. 1- Idaṃ saccanti idameva sabhāvaṃ. Tacchanti tathabhāvaṃ aviparītasabhāvaṃ. Tathanti vipariṇāmarahitaṃ. Bhūtanti vijjamānaṃ. Yāthāvanti yathāsabhāvaṃ. Aviparītanti na viparītaṃ. Nirassatīti niassati vikkhipati. Paravicchindanāya vāti parehi vissajjanena. 2- Anabhisambhuṇanto vāti asampāpuṇanto vā asakkonto vā vissajjeti. Paro vicchindatīti 3- añño viyogaṃ karoti. Natthetthāti natthi ettha. Sīlaṃ anabhisambhuṇantoti sīlaṃ asampādento. Sīlaṃ nirassatīti sīlaṃ vissajjeti. Ito paresupi eseva nayo. [21] Yo panāyaṃ sabbadiṭṭhigatādidosadhunanāya paññāya samannāgatattā dhono, tassa dhonassa hi .pe. Anūpayo so. Kiṃ vuttaṃ hoti? dhonadhammasamannāgamā dhonassa dhutasabbapāpassa arahato katthaci loke tesu tesu bhavesu saṅkappanā diṭṭhi natthi. So tassā diṭṭhiyā abhāvā, yāya ca attanā kataṃ pāpakammaṃ paṭicchādentā titthiyā māyāya vā mānena vā evaṃ agatiṃ gacchanti, tampi māyañca mānañca pahāya dhono rāgādīnaṃ dosānaṃ kena gaccheyya, diṭṭhadhamme samparāye vā nirayādīsu gativisesesu kena saṅkhaṃ gaccheyya, anūpayo so, so hi taṇhādiṭṭhiupayānaṃ dvinnaṃ abhāvena anūpayoti. Kiṃkāraṇāti kena kāraṇena. Dhonā vuccati paññāti dhonā iti kiṃkāraṇā paññā kathiyati. Tāya paññāya kāyaduccaritanti tāya vuttappakārāya paññāya kāyato pavattaṃ duṭṭhaṃ 4- kilesapūtikattā vā caritanti kāyaduccaritaṃ. Dhutañca dhotañcāti kampitañca dhovitañca. Sandhotañcāti sammā dhovitañca. Niddhotañcāti visesena suṭṭhu niddhotañca. Rāgo dhuto cātiādayo catunnaṃ maggānaṃ vasena yojetabbā. @Footnote: 1 Sī. samuccayaggāhoti visesarāsivasena gāho, Ma. samuccayaggāhoti visesena gāho @2 cha.Ma. vissajjāpanena 3 cha.Ma. vicchindetīti 4 cha.Ma. duṭṭhu

--------------------------------------------------------------------------------------------- page203.

Sammādiṭṭhiyā micchādiṭṭhi dhutā cāti maggasampayuttāya sammādiṭṭhiyā micchādiṭṭhi kampitā calitā dhovitā. Sammāsaṅkappādīsu eseva nayo. Vuttañhetaṃ "sammādiṭṭhikassa bhikkhave micchādiṭṭhi nijjiṇṇā hotī"ti suttaṃ 1- vitthāretabbaṃ. Sammāñāṇenāti maggasampayuttañāṇena, paccavekkhaṇañāṇena vā. Micchāñāṇanti viparītañāṇaṃ ayāthāvañāṇaṃ, pāpakiriyāsu sukhumacintāvasena 2- pāpaṃ katvā "sukataṃ mayā"ti paccavekkhaṇākārena ca uppanno moho. Sammāvimuttiyā micchāvimuttīti samucchedavimuttiyā viparītā 3- ayāthāvavimuttiyeva cetovimuttisaññitā. 3- Arahā imehi dhoniyehi dhammehīti rāgādīhi kilesehi dūre ṭhito arahā imehi vuttappakārehi kilesadhovanehi dhammehi upeto hoti. Dhonoti dhono puggalo, teneva "so dhutarāgo"tiādayo āha. Māyā vuccati vañcanikā cariyāti vañcanakiriyaṃ vañcanakaraṇaṃ assā atthīti vañcanikā cariyā. Tassa paṭicchādanahetūti tesaṃ duccaritānaṃ appakāsanakāraṇā. Pāpikaṃ icchaṃ paṇidahatīti lāmakaṃ patthanaṃ patiṭṭhāpeti. "mā maṃ jaññā"ti icchatīti "mayhaṃ kataṃ pāpaṃ pare mā jāniṃsū"ti paccāsiṃsati. Saṅkappetīti vitakkaṃ uppādeti. Vācaṃ bhāsatīti jānaṃyeva paṇṇattiṃ vītikkamanto bhikkhu bhāriyaṃ karoti. "amhākaṃ vītikkamaṭṭhānaṃ nāma natthī"ti upasanto viya bhāsati. Kāyena parakkamatīti "mayā kataṃ idaṃ pāpakammaṃ mā keci jāniṃsū"ti kāyena vattaṃ karoti. Vijjamānadosapaṭicchādanato cakkhumohanā māyā assāti māyāvī, māyāvino bhāvo māyāvitā. Katvā pāpaṃ puna paṭicchādanato aticca assarati etāya sattoti accasaRā. Kāyavācākiriyāhi aññathā dassanato vañcetīti vañcanā. Etāya sattā nikarontīti nikati, micchā karontīti attho. "nāhaṃ evaṃ karomī"ti pāpānaṃ vikkhipanato nikiraṇā. "nāhaṃ evaṃ karomī"ti parivajjanato pariharaṇā. Kāyādīhi saṃsaraṇato 4- gūhanā. @Footnote: 1 aṅ.dasaka. 24/106/174, dī.pā. 11/360/281 2 Ma. upāyacintāvasena, @cha. upacintāvasena 3-3 Sī. ayāthāvavimuttasseva sato vimuttisaññitā @4 cha.Ma. saṃharaṇato

--------------------------------------------------------------------------------------------- page204.

Samantabhāvena 1- gūhanā parigūhanā. Tiṇapaṇṇehi viya gūthaṃ kāyavacīkammehi pāpaṃ chādetīti chādanā. Sabbato bhāgena chādanā paricchādanā. Na uttānīkatvā 2- dassetīti anuttānikammaṃ. Na pākaṭaṃ katvā dassetīti anāvikammaṃ. Suṭṭhu chādanā vocchādanā. Katapaṭicchādanavasena punapi pāpassa karaṇato pāpakiriyā. Ayaṃ vuccatīti ayaṃ katapaṭicchādanalakkhaṇā māyā nāma vuccati, yāya samannāgato puggalo bhasmapaṭicchanno viya aṅgāro, udakapaṭicchanno viya khāṇu, pilotikapaliveṭhitaṃ viya ca satthaṃ hoti. Ekavidhena mānoti ekaparicchedena ekakoṭṭhāsena māno. Yā cittassa uṇṇatīti 3- yā cittassa abbhussāpanā, ayaṃ mānoti attho. Ettha puggalaṃ anāmasitvā nibbattitamānova vutto. Attukkaṃsanamānoti attānaṃ upari ṭhapanamāno. Paravambhanamānoti paresaṃ 4- lāmakakaraṇamāno. Ime dve mānā yebhuyyena tathā pavattākāravasena vuttā. "seyyohamasmī"ti mānoti jātiādīni nissāya "ahamasmi seyyo"ti uppanno māno asadisamāno. 5- Sadisamānādīsupi eseva nayo. Evamimepi tayo mānā puggalavisesaṃ anissāya tathā pavattākāravasena vuttā. Tesu ekeko tiṇṇampi seyyasadisahīnānaṃ uppajjati. Tattha "seyyohamasmī"ti māno seyyasseva yāthāvamāno, sesānaṃ ayāthāvamāno. "sadisohamasmī"ti māno sadisasseva yāthāvamāno, sesānaṃ ayāthāvamāno. "hīnohamasmī"ti māno hīnasseva yāthāvamāno, sesānaṃ ayāthāvamāno. Catubbidhena māno lokadhammavasena vutto. Pañcavidhena māno pañcakāmaguṇavasena vutto. Chabbidhena māno cakkhvādisampattivasena 6- vutto. Tattha mānaṃ janetīti mānaṃ uppādeti. @Footnote: 1 cha.Ma. samabhāgena 2 cha.Ma. na uttāniṃ katvā 3 cha.Ma. unnatīti. evamuparipi @4 cha.Ma. pare 5 cha.Ma. ayaṃ pāṭho na dissati 6 cha.Ma. cakkhādi...

--------------------------------------------------------------------------------------------- page205.

Sattavidhena mānaniddese mānoti uṇṇamo. 1- Atimānoti "jātiādīhi mayā sadiso natthī"ti atikkamitvā maññanavasena uppanno māno. Mānātimānoti "ayaṃ pubbe mayā sadiso, idāni ahaṃ seṭṭho, ayaṃ hīnataro"ti uppanno māno. Ayaṃ bhārātibhāro viya purimaṃ sadisamānaṃ upādāya mānātimāno nāmāti dasasetuṃ "mānātimāno"ti āha. Omānoti hīnamāno. Yo "hīnohamasmī"ti māno nāma vutto, ayaṃ omāno nāma. Api cettha "tvaṃ jātimā, kākajāti viya te jāti. Tvaṃ gottavā, caṇḍālagottaṃ viya te gottaṃ. Tuyhaṃ saro atthi, kākasaro viya te saro"ti evaṃ attānaṃ heṭṭhā katvā pavattanavasena ayaṃ "omāno"ti veditabbo. Adhimānoti cattāri saccāni appatvā pattasaññissa, catūhi maggehi kattabbakicce akateyeva katasaññissa, catusaccadhamme anadhigate adhigatasaññissa, arahatte asacchikate sacchikatasaññissa uppanno adhigatamāno adhimāno nāma. Ayampana kassa uppajjati, kassa na uppajjatīti? ariyasāvakassa tāva na uppajjati. So hi maggaphalanibbānapahīnakilesāvasiṭṭhakilesapaccavekkhaṇena sañjātasomanasso ariyaguṇapaṭivedhe nikkaṅkho, tasmā sotāpannādīnaṃ "ahaṃ sakadāgāmī"tiādivasena māno na uppajjati, dussīlassa ca na uppajjati. So hi ariyaguṇādhigame nirāsova. Sīlavatopi pariccattakammaṭṭhānassa niddārāmatādimanuyuttassa na uppajjati, parisuddhasīlassa pana kammaṭṭhāne appamattassa nāmarūpaṃ vavatthapetvā paccayapariggahena vitiṇṇakaṅkhassa tilakkhaṇaṃ āropetvā saṅkhāre sammasantassa āraddhavipassakassa uppajjati, uppanne ca suddhasamathalābhī suddhavipassanālābhī vā antarā ṭhapeti. So hi dasapi vīsatimpi tiṃsampi vassāni 2- kilesasamudācāraṃ apassanto "ahaṃ sotāpanno"ti vā "sakadāgāmī"ti vā "anāgāmī"ti vā maññati, samathavipassanālābhī pana arahatteyeva ṭhapeti. Tassa hi samādhibalena kilesā vikkhambhitā, vipassanābalena @Footnote: 1 cha.Ma. unnamo 2 cha.Ma. dasapi vassāni vīsampi vassāni tiṃsampi vassāni asītipi @vassāni

--------------------------------------------------------------------------------------------- page206.

Saṅkhārā supariggahitā, tasmā saṭṭhimpi 1- vassāni asītimpi 2- vassāni vassasatampi kilesā na samudācaranti, khīṇāsavasseva cittācāro 3- hoti. So evaṃ dīgharattaṃ kilesasamudācāraṃ apassanto antarā aṭṭhatvāva "arahā ahan"ti maññati. Asmimānoti rūpe asmītiādinā nayena pañcasu khandhesu "ahaṃ rūpādayo"ti uppanno māno. Micchāmānoti pāpakehi kammāyatanasippāyatanavijjāṭṭhānasuta- paṭibhānasīlabbatehi, pāpikāya ca diṭṭhiyā uppanno māno. Tattha pāpakaṃ kammāyatanaṃ nāma kevaṭṭamacchabandhanesādānaṃ kammaṃ. Pāpakaṃ sippāyatanaṃ nāma macchajālakhipakumīnakaraṇesu ceva pāsaoḍḍanasūlāropanādīsu ca chekatā. Pāpakaṃ vijjāṭṭhānaṃ nāma yā kāci parūpaghātavijjā. Pāpakaṃ sutaṃ nāma bhāratayuddhasītāharaṇādipaṭisaṃyuttaṃ. Pāpakaṃ paṭibhānaṃ nāma dubbhāsitayuttaṃ kābbanāṭakavindumbanādipaṭibhānaṃ. 4- Pāpakaṃ sīlaṃ nāma ajasīlaṃ gosīlaṃ. Vatampi ajavatagovatameva. Pāpikā diṭṭhi pana dvāsaṭṭhidiṭṭhigatesu yā kāci diṭṭhi. Aṭṭhavidhamāno uttānatthoyeva. Navavidhena mānaniddese seyyassa "seyyohamasmī"tiādayo nava mānā puggalaṃ nissāya vuttā. Ettha pana seyyassa "seyyohamasmī"ti māno rājūnañceva pabbajitānañca uppajjati. Rājā hi "raṭṭhena vā dhanavāhanehi vā ko mayā sadiso atthī"ti etaṃ mānaṃ karoti. Pabbajitopi "sīladhutaṅgādīhi ko mayā sadiso atthī"ti etaṃ mānaṃ karoti. Seyyassa "sadisohamasmī"ti mānopi etesaṃyeva uppajjati. Rājā hi "raṭṭhena vā dhanavāhanehi vā aññarājūhi saddhiṃ mayhaṃ kinnānākaraṇan"ti etaṃ mānaṃ karoti. Pabbajitopi "sīladhutaṅgādīhi aññena bhikkhunā mayhaṃ kinnānākaraṇan"ti etaṃ mānaṃ karoti. @Footnote: 1 cha.Ma. saṭṭhipi 2 cha.Ma. asītipi 3 Sī. cittavāro 4 Sī....vilambanāṭakādi, @cha.Ma. kappanāṭakavilappanādi...

--------------------------------------------------------------------------------------------- page207.

Seyyassa "hīnohamasmī"ti mānopi etesaṃyeva uppajjati. Yassa hi rañño raṭṭhaṃ vā dhanavāhanādīni vā nātisampannāni honti, so "mayhaṃ `rājā'ti vohārasukhamattakameva, kiṃ rājā nāma ahan"ti etaṃ mānaṃ karoti. Pabbajitopi appalābhasakkāro "ahaṃ dhammakathiko, bahussuto, mahātheroti kathāmattameva, kiṃ dhammakathiko nāmāhaṃ, kiṃ bahussuto nāmāhaṃ, kiṃ mahāthero nāmāhaṃ, yassa me lābhasakkāro natthī"ti etaṃ mānaṃ karoti. Sadisassa "seyyohamasmī"ti mānādayo amaccādīnaṃ uppajjanti. Amacco hi raṭṭhiyo vā "bhogayānavāhanādīhi vā ko mayā sadiso añño rājapuriso atthī"ti vā, "mayhaṃ aññehi saddhiṃ kinnānākaraṇan"ti vā, "amaccoti nāmameva mayhaṃ, ghāsacchādanamattampi me natthi, kiṃ amacco nāmāhan"ti vā ete māne karoti. Hīnassa "seyyohamasmī"ti mānādayo dāsādīnaṃ uppajjanti. Dāso hi "mātito vā pitito vā ko mayā sadiso añño dāso nāma atthi, aññe jīvituṃ asakkontā kucchihetu dāsā nāma jātā, ahampana paveṇiāgatattā seyyo"ti vā, "paveṇiāgatabhāvena ubhatosuddhikadāsattena asukadāsena nāma saddhiṃ kiṃ mayhaṃ nānākaraṇan"ti vā, "kucchivasenāhaṃ dāsabyaṃ upagato, mātāpitukoṭiyā pana me dāsaṭṭhānaṃ natthi, kiṃ dāso nāmāhan"ti vā ete māne karoti. Yathā ca dāso, evaṃ pukkusacaṇḍālādayopi ete māne karontiyeva, ettha ca seyyassa "seyyohamasmī"ti uppannamānova yāthāvamāno, itare dve ayāthāvamānā. Tathā sadisassa "sadisohamasmī"ti, hīnassa "hīnohamasmī"ti uppannamānova yāthāvamāno, itare dve ayāthāvamānā. Tattha yāthāvamānā arahattamaggavajjhā, ayāthāvamānā sotāpattimaggavajjhā. Ettha ca seyyassa "seyyohamasmī"ti māno uttamassa uttamaṭṭhena "ahaṃ

--------------------------------------------------------------------------------------------- page208.

Seyyo"ti evaṃ uppannamāno, seyyassa "sadisohamasmī"ti māno uttamassa samaṭṭhena "ahaṃ sadiso"ti evaṃ uppannamāno. Seyyassa "hīnohamasmī"ti māno uttamassa lāmakaṭṭhena "ahaṃ hīno"ti evaṃ uppannamāno. Evaṃ seyyamāno sadisamāno hīnamānoti ime tayo mānā seyyassa uppajjanti. Sadisassāpi ahaṃ seyyo, sadiso, hīnoti tayo mānā uppajjanti. Hīnassāpi ahaṃ hīno, sadiso, seyyoti tayo mānā uppajjanti. Dasavidhamānaniddese idhekacco mānaṃ janetīti ekacco puggalo mānaṃ janayati. Jātiyā vāti khattiyabhāvādijātisampattiyā vā. Gottena vāti gotamagottādinā ukkaṭṭhagottena vā. Kolaputtiyena vāti mahākulabhāvena vā. Vaṇṇapokkharatāya vāti vaṇṇasampannasarīratāya vā. Sarīraṃ hi "pokkharan"ti vuccati, tassa vaṇṇasampattiyā abhirūpabhāvenāti attho. Dhanena vāti dhanasampannabhāvena vā, mayhaṃ nidhānagatassa dhanassa pamāṇaṃ natthīti attho. Ajjhenena vāti ajjhāyanavasena vā. Kammāyatanena vāti "avasesā sattā chinnapakkhakākasadisā, ahampana mahiddhiko mahānubhāvo"ti vā, "ahaṃ yaṃ yaṃ kammaṃ karomi, taṃ taṃ ijjhatī"ti 1- vā evamādinayappavattena kammāyatanena vā. Sippāyatanena vāti "avasesā sattā nisippā, ahaṃ sippavā"ti evamādinayappavattena sippāyatanena vā. Vijjāṭṭhānena vāti idaṃ heṭṭhā vuttanayameva. Sutena vāti "avasesā sattā appassutā, ahampana bahussuto"ti evamādisutena vā. Paṭibhānena vāti "avasesā sattā appaṭibhānā, mayhaṃ pana paṭibhānappamāṇaṃ natthī"ti evamādipaṭibhānena vā. Aññataraññatarena vā vatthunāti avuttena aññena vatthunā vā. Yo evarūpo mānoti mānakaraṇavasena māno. Maññanā maññitattanti ākārabhāvaniddeso. Ussitaṭṭhena uṇṇati. Yassuppajjati, taṃ puggalaṃ uṇṇāmeti ukkhipitvā ṭhapetīti uṇṇamo. 2- Samussitaṭṭhena dhajo. @Footnote: 1 cha.Ma. samijjhatīti 2 cha.Ma. unnāmo

--------------------------------------------------------------------------------------------- page209.

Ukkhipanaṭṭhena cittaṃ sampaggaṇhātīti sampaggāho. Ketu vuccati bahūsu dhajesu accuggataddhajo. Mānopi punappunaṃ uppajjamāno aparāpare upādāya accuggataṭṭhena ketu viyāti ketu, taṃ ketuṃ icchatīti ketukamyaṃ, tassa bhāvo ketukamyatā. Sā pana cittassa, na attano. Tena vuttaṃ "ketukamyatā cittassā"ti. Mānasampayuttaṃ hi cittaṃ ketuṃ icchati, tassa bhāvo, ketusaṅkhāto mānoti. Dhono māyañca mānañca pahāya pajahitvā yo so dhono arahā heṭṭhā vuttanayena vinodanabyantikaraṇādivasena kilese pajahitvā ṭhito, so kena 1- rāgādinā kilesena gaccheyya. Nerayikoti vāti niraye nibbattakasattoti vā. Tiracchānayoniyādīsupi 2- eseva nayo. So hetu natthīti yena janakahetunā gatiyādīsu nibbatteyya, so hetu natthi. Paccayoti tasseva vevacanaṃ. Kāraṇanti ṭhānaṃ. Kāraṇaṃ hi tadāyattavuttitāya attano phalassa ṭhānanti vuccati. Tasmā yena hetunā yena paccayena gatiyādīsu nibbatteyya, taṃ kāraṇaṃ natthi. [22] Yo pana nesaṃ dvinnaṃ upayānaṃ bhāvena upayo hoti, so upayo hi .pe. Diṭṭhimidheva sabbanti. Tattha upayoti taṇhādiṭṭhinissito. Dhammesu upeti vādanti "ratto"ti vā "duṭṭho"ti vā evaṃ tesu tesu dhammesu upeti vādaṃ. Anūpayaṃ kena kathaṃ vadeyyāti taṇhādiṭṭhippahānena pana anūpayaṃ khīṇāsavaṃ kena rāgena vā dosena vā kathaṃ "ratto"ti vā "duṭṭho"ti vā vadeyya. Evaṃ anūpavajjova 3- so kiṃ titthiyā viya katapaṭicchādako bhavissatīti adhippāyo. Attaṃ nirattaṃ 4- na hi tassa atthīti tassa hi attadiṭṭhi vā ucchedadiṭṭhi vā natthi, gahaṇamuñcanaṃ vāpi attanirattasaññitaṃ natthi. Kiṃkāraṇā natthīti ce? adhosi so diṭṭhimidheva sabbanti, yasmā so idheva attabhāve ñāṇambunā sabbaṃ diṭṭhigataṃ adhosi pajahi vinodesīti arahattanikūṭena desanaṃ niṭṭhāpesi. Taṃ sutvā rājā attamano bhagavantaṃ abhivādetvā pakkāmīti. @Footnote: 1 cha.Ma. tena 2 cha.Ma. tiracchānayonikā... 3 cha.Ma. anupavajjo ca 4 cha.Ma. attā @nirattā

--------------------------------------------------------------------------------------------- page210.

Rattoti vāti rāgena rattoti vā. Duṭṭhoti vātiādīsupi eseva nayo. Te abhisaṅkhārā appahīnāti ye puññāpuññaaneñjābhisaṅkhārā, te appahīnā. Abhisaṅkhārānaṃ appahīnattāti tesaṃ vuttappakārānaṃ kammābhisaṅkhārānaṃ appahīnabhāvena. Gatiyā vādaṃ upetīti pañcannaṃ gatīnaṃ aññatarāya kathanaṃ upagacchati. Tenevāha "nerayikoti vā .pe. Vādaṃ upeti upagacchatī"ti. Vadeyyāti katheyya. Gahitaṃ 1- natthīti gahetabbaṃ natthi. Muñcitabbaṃ natthīti muñcitvā ṭhitattā mocetabbaṃ natthi. Yassatthi gahitanti yassa puggalassa "ahaṃ mamā"ti gahitaṃ atthi. Tassatthi muñcitabbanti tassa puggalassa mocetabbaṃ atthi. Upari padāni parivattetvā yojetabbāni. Gahaṇamuñcanā samatikkantoti gahaṇamocanā arahā atikkanto. Vuḍḍhiparihānivītivattoti 2- vuḍḍhiñca parihāniñca atikkamitvā pavatto. So vuṭṭhavāsoti ādiṃ katvā ñāṇagginā daḍḍhānīti pariyosānaṃ heṭṭhā vuttanayameva. Adhosīti kantesi. 3- Dhuni sandhuni niddhunīti upasaggena padaṃ vaḍḍhitanti. Saddhammapajjotikāya mahāniddesaṭṭhakathāya duṭṭhaṭṭhakasuttaniddesavaṇṇanā niṭṭhitā. Tatiyaṃ. --------------------- @Footnote: 1 cha.Ma. patitaṃ 2 cha.Ma. buddhi... 3 Sī. adhopīti kampesi


             The Pali Atthakatha in Roman Book 45 page 187-210. http://84000.org/tipitaka/atthapali/read_rm.php?B=45&A=4345&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=45&A=4345&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=29&i=70              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=29&A=1311              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=29&A=1429              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=29&A=1429              Contents of The Tipitaka Volume 29 http://84000.org/tipitaka/read/?index_29

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]