ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 44 : PALI ROMAN Jā.A.10 mahānipāt (2)

                     Mahānipātavaṇṇanā
                      -----------
                     brahmanāradajātakaṃ
      ahu rājā videhānanti idaṃ satthā laṭṭhivanuyyāne viharanto
uruvelakassapassa damanaṃ ārabbha kathesi.
      Yadā hi satthā pavattitapavaradhammacakko uruvelakassapādayo tayo
jaṭile dametvā magadharājassa paṭissavaṃ visajjāpetuṃ purāṇajaṭilasahassa
parivuto laṭṭhivanuyyānaṃ agamāsi. Tadā dvādasanahutāya parisāya saddhiṃ
āgantvā dasabalaṃ vanditvā nisinnassa magadharañño parisabbhantare
brāhmaṇagahapatikānaṃ parivitakko udapādi kinnu kho uruvelakassapo
mahāsamaṇe brahmacariyaṃ carati udāhu mahāsamaṇo uruvelakassape brahmacariyaṃ
caratīti. Atha bhagavā tesaṃ cetasā cetoparivitakkamaññāya kassapassa
mama santike pabbajitabhāvaṃ jānāpessāmīti cintetavā imaṃ gāthamāha
                kimeva disvā uruvelavāsi
                pahāsi aggiṃ kīsakovadāno
                pucchāmi taṃ kassapa etamatthaṃ
                kathaṃ pahīnaṃ tava aggihuttanti.
      Theropi bhagavato adhippāyaṃ viditvā nidānaṃ kathetukāmo āha
                rūpe ca sadde ca atho rase ca
                kāmitthiyo cābhivadanti yaññā
                Etaṃ malanti upadhīsu ñatvā
                tasmā na yiṭṭhe na hute arañjiṃ
                disvā padaṃ santamanūpadhīkaṃ
                akiñcanaṃ kāmabhave asattaṃ
                anaññaneyyaṃ anaññabhāviṃ
                tasmā na yiṭṭhe na hute arañjinti.
      Imā gāthā vatvā attano sāvakabhāvaṃ pakāsanatthaṃ tathāgatassa
pādapiṭṭhe sīsaṃ ṭhapetvā satthā me bhante bhagavā sāvakohamasmīti
vatvā ekatālaṃ dvitālaṃ titālanti yāva sattatālappamāṇaṃ sattakkhattuṃ
vehāsaṃ abbhuggantvā oruyha tathāgataṃ vanditvā ekamantaṃ nisīdi.
Taṃ pāṭihāriyaṃ disvā mahājano aho mahānubhāvo buddho evaṃ
thāmagatadiṭṭhiko nāma attānaṃ arahāti maññamāno uruvelakassapopi
diṭṭhijālaṃ bhinditvā tathāgatena damitoti satthu guṇakathaññeva kathesi.
      Taṃ sutvā bhagavā anacchiriyaṃ upāsakā idāni sabbaññutañāṇappattena
mayā imassa damanaṃ svāhaṃ pubbe sarāgasadosasamohakālepi
nārado nāma brahmā hutvā imassa diṭṭhijālaṃ bhinditvā
imaṃ nibbisevanaṃ akāsinti vatvā tuṇhī ahosi tāya parisāya
yācito atītaṃ āhari.
      Atīte videharaṭṭhe mithilāyaṃ aṅgati nāma rājā rajjaṃ kāresi
so dhammiko dhammarājā. Tassa rucā nāma dhītā ahosi abhirūpā
dassanīyā pāsādikā kappasatasahassapatthitappatthanā mahāpuññā tassa
Aggamahesiyā kucchimhi nibbattā. Sesā panassa soḷasasahassā
itthiyo vañjhā ahesuṃ. Tassa sā dhītā piyā manāpā ahosi.
So tassā nānāpupphapūrehi pañcavīsatipupphasamugehi saddhiṃ anagghāni
atisukhumāni ca vatthāni imehi attānaṃ alaṅkarotūti devasikaṃ devasikaṃ
pahiṇi. Khādaniyassa bhojaniyassa ca pamāṇaṃ natthi. Anvaḍḍhamāsaṃ
dānaṃ detūti sahassaṃ pesesi. Tassa kho pana vijayo sunāmo
alātoti tayo amaccā ahesuṃ. So komudiyā cātumāsiniyā
paṭhamachaṇe vattamāne devanagare viya nagare ca antepure ca alaṅkate
sunahāto suvilitto sabbālaṅkārapaṭimaṇḍito bhuttasāyamāso
vivaṭasīhapañjare mahātale nisinno amaccagaṇaparivuto visuddhaṃ gagaṇatalaṃ
abhilaṅghamānaṃ candamaṇḍalaṃ disvā aho ramaṇīyā vata bho
dosināratti kāya nukhvajja ratiyā abhirameyyāmāti amacce pucchi.
      Tamatthaṃ pakāsento satthā āha
         ahu rājā videhānaṃ          aṅgati nāma khattiyo
         pahutayogo dhanimā            anantabalaporiso
         so ca paṇṇarase rattiṃ         purime yāme anāgate
         cātumāsā komudiyā          amacce sannipātayi
         paṇḍite sutasampanne          mitapubbe vicakkhaṇe
         vijayañca sunāmañca            senāpatiṃ alātakaṃ
         tamanupucchi vedeho           paccekaṃ brūtha saṃruciṃ
         cātumāsā komudajja          juṇhaṃ byapahataṃ tamaṃ
         Kāyajja ratiyā rattiṃ          viharemu imaṃ utunti.
      Tattha pahutayogoti pahutena hatthiyogādinā samannāgato.
Anantabalaporisoti anantabalakāyo. Anāgateti pariyosānaṃ
asampatte anatikkanteti attho. Cātumāsāti catunnaṃ vassika
māsānaṃ pacchimadivasabhūtāya rattiyā. Komudiyāti phullakumudāya.
Mitapubbeti paṭhamaṃ hasitaṃ katvā pacchā kathanasīle. Tamanupucchīti
tantesu tīsu amaccesu ekekaṃ amaccaṃ anupucchi. Paccekaṃ brūtha
saṃrucinti sabbepi tumhe attano attano ajjhāsayānurūpaṃ kathaṃ
atno ruciṃ paccekaṃ mayhaṃ kathetha. Komudajjāti komudī ajja.
Juṇhanti juṇhāya nissayabhūtaṃ candamaṇḍalaṃ abbhuggataṃ. Byapahataṃ
tamanti tena sabbaṃ andhakāraṃ vihataṃ. Utunti ajja rattiṃ imaṃ
evarūpaṃ utuṃ kāya ratiyā vihareyyāmāti.
      Atha amacce pucchi. Te tena pucchitā attano attano
ajjhāsayānurūpaṃ kathaṃ kathayiṃsu.
      Tamatthaṃ pakāsento satthā āha
         tato senāpati rañño        alāto etadabravi
         haṭṭhaṃ yogaṃ balaṃ sabbaṃ         senaṃ sannāhayāmase
         niyyāma deva yuddhāya        anantabalaporisā
         ye te vasaṃ na āyanti       vasaṃ upanīyāmase
         esā mayhaṃ sakā diṭṭhi       ajitaṃ ojināmase
         ramassu deva yuddhāya         etaṃ cittamataṃ mama
         Alātassa vaco sutvā        sunāmo etadabravi
         sabbe tuyhaṃ mahārāja        amittā vasamāgatā
         nikkhittasatthā paccattā       nivātamanuvattare
         uttamo ussavo ajja        na yuddhaṃ mama ruccati
         annapānañca khajjañca         khippaṃ abhiharantu te
         ramassu deva kāmehi         naccagītesu vādite
         sunāmassa vaco sutvā        vijayo etadabravi
         sabbe kāmā mahārāja       niccaṃ tavamupaṭṭhitā
         na hete dullabhā deva       tava kāmehi modituṃ
         sadā hi kāme labhasi         netaṃ cittamataṃ mama
         samaṇaṃ brāhmaṇaṃ vāpi         upāsemu bahussutaṃ
         yo najja vinaye kaṅkhaṃ        atthadhammavidū ise
         vijayassa vaco sutvā         rājā aṅgatimabravi
         yathā vijayo bhaṇati           mayhaṃ cetaṃva ruccati
         samaṇaṃ brāhmaṇaṃ vāpi         upāsemu bahussutaṃ
         yo najja vinaye kaṅkhaṃ        atthadhammavidū ise
         sabbeva santā karotha matiṃ     kiṃ upāsemu paṇḍitaṃ
         yo najja vinaye kaṅkhaṃ        atthadhammavidū ise
         vedehassa vaco sutvā       alāto etadabravi
         atthāyaṃ migadāyasmiṃ          acelo dhīrasammato
         guṇo kassapagottāyaṃ         suto citrakathī gaṇī
         Tadeva payirupāsemu          so no kaṅkhaṃ vinessati
         alātassa vaco sutvā        rājā codesi sārathiṃ
         migadāyaṃ gamissāma           yuttaṃ yānaṃ idhānayāti.
      Tattha haṭṭhanti tuṭṭhapahaṭṭhaṃ. Ojināmaseti yaṃ no ajitaṃ
taṃ jināma. Eso mama ajjhāsayoti. Rājā tassa kathaṃ sutvā
neva paṭikkosi nābhinandi. Etadabvīti rājānaṃ alātassa vacanaṃ
anabhinandantaṃ appaṭikkosantaṃ disvā nāyaṃ yuddhājjhāsayo ahamassa
cittaṃ gaṇhanto kāmaguṇābhiratiṃ vaṇṇayissāmīti cintetvā etaṃ
sabbe tuyhanti ādivacanamabravi. Vijayo etadabravīti rājā
sunāmassapi vacanaṃ sutvā nābhinandi na paṭikkosi. Tato vijayo ayaṃ
imesaṃ dvinnaṃ vacanaṃ sutvā tuṇhīyeva ṭhito paṇḍitā nāma
dhammassavanasoṇḍā honti dhammassavanamassa vaṇṇessāmīti cintetvā etaṃ
sabbe kāmāti ādivacanamabravi. Tattha tavamupaṭṭhitāti tava
upaṭṭhitā. Moditunti tava kāmehi modituṃ abhiramituṃ icchāya sati na
hi ete kāmā dullabhā. Netaṃ cittamataṃ mamāti etaṃ tava
kāmehi abhiramanaṃ nāma mama cittamataṃ na hoti na me ettha cittaṃ
pakkhandati. Yo najjāti yo no ajja. Atthadhammavidūti
pālīatthañceva pālīdhammañca jānanto. Iseti isi esitaguṇo.
Aṅgatimabravīti aṅgati abravi. Mayhaṃ cetaṃva ruccatīti mayhaṃpi etaṃyeva
ruccati. Sabbeva santāti sabbeva tumhe idha vijjamānā matiṃ
karotha cintetha. Alāto etadabravīti taṃ rañño kathaṃ sutvā
Ayaṃ mama kulupako guṇo nāma ājīvako rājuyyāne vasati taṃ
pasaṃsitvā rājakulupakaṃ karissāmīti cintetvā etaṃ atthāyanti ādivacanaṃ
abravi. Dhīrasammatoti paṇḍitoti samanto. Kassapagottāyanti
kassapagotto ayaṃ. Sutoti bahussuto. Gaṇīti gaṇasatthā. Codesīti
āṇāpesi.
     Tamatthaṃ pakāsento satthā āha
       tassa yānaṃ ayojesuṃ     dantaṃ rūpiyapakkharaṃ
       sukkamaṭṭhaparivāraṃ        paṇḍaraṃ dosinā mukhaṃ
       tatrāsuṃ kumudāyuttā     cattāro sindhavā hayā
       anīluppasamuppātā       sudantā suvaṇṇamālino
       setacchattaṃ setaratho     setassā setavījanī
       vedeho sahamaccehi     nīyaṃ candova sobhati
       tamanuyāyiṃsu bahavo       indakhaggadharā balī
       assapiṭṭhigatā vīrā      narā naravarādhipaṃ
       so muhuttaṃva yāyitvā    yānā oruyha khattiyo
       vedeho sahamaccehi     patti guṇamupāgami
       yepi tattha tadā āsuṃ    brāhmaṇibbhā samāgatā
       na te apanayi rājā     akataṃ bhūmimāgateti.
     Tattha tassa yānanti tassa rañño rathaṃ yojayiṃsu. Dantanti
dantamayaṃ. Rūpiyapakkharanti rajatapakkharaṃ. Sukkamaṭṭhaparivāranti
parisuddhaṃ maṭṭhaṃ apharusaṃ rathaparivāraṃ. Dosinā mukhanti vigatadosāya
Rattiyā mukhaṃ viya puṇṇacandasadisanti attho. Tatrāsunti
tatra rathe ahesuṃ. Kumudāti kumudavaṇṇasadisā. Sindhavāti
sindhavajātikā sīghajavā. Anīluppasamuppātāti vātavegasadisavegā assā.
Setacchattanti tasmiṃ rathe samussāpitaṃ chattaṃpi setaṃ ahosi.
Setarathoti sopi ratho setoyeva. Setassāti assāpi setā.
Setavījanīti vījanīpi setā. Nīyanti so tena rajatarathena gacchanto
amaccagaṇaparivuto videharājā cando viya sobhati. Narā naravarādhipanti
naravarānaṃ adhipatiṃ rājānaṃ rājādhirājaṃ. So mahuttaṃva yāyitvāti
so rājā muhutteneva uyyānaṃ gantvā. Patti guṇamupāgamīti
pattikova guṇaṃ ājīvakaṃ upāgami. Yepi tattha tadā āsunti yepi
tasmiṃ uyyāne tadā puretaraṃ gantvā taṃ ājivakaṃ piyarupāsamānāya
nisinnā ahesuṃ. Na te apanayīti amhākameva dosoyeva mayaṃ
pacchā āgamimhā tumhe mā calitthāti te brāhmaṇe ca ibbhe
ca raññoyeva atthāya akataṃ akatokāsaṃ. Bhūmimāgateti bhūmiṃ āgate
na ussāraṇaṃ kāretvā apanayi.
     So tāya omissakaparisāya parivutova ekamantaṃ nisīditvā
paṭisanthāramakāsi.
     Tamatthaṃ pakāsento satthā āha
       tato so mudukā bhisiyā    muducittakasaṇṭhate
       mudupaccatthate rājā      ekamantaṃ upāvisi
       nisajja rājā sammodi     kathaṃ sārāṇiyaṃ tato
       Kacci yāpanīyaṃ bhante      vātānamaviyattatā
       kacci akasirā vutti       labhasi piṇḍiyāpanaṃ
       appābādho casi kacci     cakkhu na parihāyati
       taṃ guṇo paṭisammodi       vedehaṃ vinaye rataṃ
       āpanīyaṃ mahārāja        sabbametaṃ tadūbhayaṃ
       kacci tuyhaṃpi vedeha      paccantā na balīyare
       kacci arogaṃ yogante     kacci vahati vāhanaṃ
       kacci te byādhiyo natthi   sarīrassupatāpiyā
       paṭisammodito rājā      tato pucchi anantarā
       atthaṃ dhammañca ñāyañca     dhammakāmo rathesabho
       kathaṃ dhammañcare macco     mātāpitūsu kassapa
       kathañcare ācariye       puttadāre kathañcare
       kathañcareyya vuḍḍhesu      kathaṃ samaṇabrāhmaṇe
       kathañcare balakāyasmiṃ      kathaṃ janapade care
       kathaṃ dhammañcaritvāna       pacce gacchanti sugatiṃ
       kathañceke adhammaṭṭhā     patanti nirayaṃ adhoti.
     Tattha mudukā bhisiyāti mudukāya sukhasamphassāya bhisiyā.
Muducittakasaṇṭhateti sukhasamphasse cittattharaṇe. Mudupaccatthateti
mudunā paccattharaṇena paccatthate. Sammodīti ājīvakena saddhiṃ
sammodanīyaṃ kathaṃ akāsi. Tatoti tato nisajjanato anantarameva
sārāṇīyaṃ kathaṃ kathesīti attho. Kacci yāpanīyanti kacci vo
Bhante sarīraṃ paṇītapaccayehi yāpetuṃ sakkā. Vātānamaviyattatāti
kacci vo sarīre vāyudhātuyo samappavattā vātānaṃ viyattatā natthi.
Tattha tattha vaggavaggā hutvā vātā na bādhantīti attho.
Akasirāti niddukkhā. Vuttīti jīvitavutti. Appābādhoti iriyāpathabhañjanakena
ābādhena virahito. Cakkhūti kacci vo cakkhuādīni indriyāni
na parihāyantīti pucchi. Paṭisammodīti sammodanīyakathāya
paṭikathesi. Tattha sabbametanti yaṃ tayā vuttaṃ vātānamaviyattatāti ādi
sabbantaṃ tatheva. Tadūbhayanti yaṃ tayā appābādhovasi kacci cakkhu
na parihāyatīti vuttaṃ taṃpi ubhayaṃ tatheva. Na balīyareti nābhibhavanti
na kuppanti. Anantarāti paṭisanthārato anantarā pañhaṃ pucchi.
Tattha atthaṃ dhammañca ñāyañcāti pālīatthañca pālīdhammañca
kāraṇayuttañca. So hi kathaṃ dhammañcareti pucchanto mātāpituādīsu
paṭipattidīpakaṃ pālīatthañca pālīdhammañca kāraṇayuttañca me
kathethāti imaṃ atthañca dhammañca ñāyañca pucchi. Tattha kathañceke
adhammaṭṭhāti ekacce adhamme ṭhitā kathaṃ nirayañceva adhosirā
uddhapādā apāye ca patantīti.
      Taṃ pana pañhaṃ sabbaññūbuddhapaccekabuddhabuddhasāvakamahābodhisattesu
purimassa purimassa alābhena pacchimaṃ pacchimaṃ pucchitabbayuttakaṃ
mahesakkhapañhaṃ rājā kiñci pañhaṃ ajānantaṃva naggabhogaṃ nissirīkaṃ
andhabālaṃ ājīvakaṃ pucchi. So evaṃ pucchito pucchānurūpaṃ
byākaraṇaṃ adisvā carantaṃ goṇaṃ daṇḍena paharanto viya
Bhattavaḍḍhikāya kacavaraṃ khipanto viya. Suṇa mahārājāti okāsaṃ kāretvā
attano micchāvādaṃ paṭṭhapesi.
      Tamatthaṃ pakāsento satthā āha.
         Vedehassa vaco sutvā     kassapo etadabravi
         suṇohi me mahārāja       saccaṃ avitathaṃ padaṃ
         natthi dhammassa caritassa      phalaṃ kalyāṇapāpakaṃ
         natthi deva  paraloko      ko tato hi idhāgato
         natthi deva pitaro vā      kuto mātā kuto pitā
         natthi ācariyo nāma       adantaṃ ko damessati
         samatulyāni bhūtāni         natthi jeṭṭhāpacāyikā
         natthi balaṃ viriyaṃ vā        kuto uṭṭhānaporiso
         niyatāni hi bhūtāni         yathā hotha viyo tathā
         laddheyyaṃ labhate macco     natthi dānaṃ phalaṃ kuto
         natthi dānaphalaṃ deva        avaso deva vīriyo
         bālehi dānaṃ paññattaṃ      paṇḍitehi paṭicchitaṃ
         āvasā denti dhīrānaṃ      bālā paṇḍitamāninoti.
      Tattha idhāgatoti tato paralokato idhāgato nāma natthi.
Pitaro vāti deva ayyakaayyikādayova natthi. Tesu asantesu kuto
mātā kuto pitā. Yathā hotha viyo tathāti hotha viyo vuccati
nāvāya pacchimabandhā nāvā. Yathā khuddakanāvā mahānāvāya
pacchimabandhā mahānāvameva anugacchati. Tathā ime sattā
Cūḷāsītikappe niyatameva anugacchantīti vadati. Avaso deva vīriyoti evaṃ
dānaphale asati yokoci bālo dānaṃ deti nāma. So avaso
aviriyo na attano vasena balena dānaṃ deti dānaphalaṃ pana atthīti
saññāya aññesaṃ andhabālānaṃ saddahitvā detīti dīpeti. Bālehi
dānaṃ paññattanti dānaṃ dātabbanti andhabālehi paññattaṃ anuññātaṃ
taṃ dānaṃ bālāyeva denti paṇḍitā paṭiggaṇhantīti.
      Evaṃ dānassa nipphalataṃ vaṇṇetvā idāni pāpassa
nipphalabhāvaṃ vaṇṇetuṃ āha
         sattime sassatā kāyā      acchejjā avikopino
         tejo paṭhavī āpo ca       vāyo sukhadukkhañcime
         jīve ca sattime kāyā      yesaṃ chettā na vijjati
         natthi hantā ca chettā vā   haññare vāpi kocinaṃ
         antareyeva kāyānaṃ        satthāni vinivattare
         yo cāyaṃ siramādāya        paresaṃ nisitāsinā
         na so chindati te kāye     natthi pāpaṃ phalaṃ kuto
         cūḷāsītimahākappe          sabbe sujjhanti saṃsaraṃ
         anāgate tamhi kāle       saññatopi na sujjhati
         caritvāpi bahuṃ bhadraṃ         neva sujjhanti nāgate
         pāpañcehi bahuṃ katvā       taṃ khaṇaṃ nātivattare
         anupubbena no suddhi        kappānaṃ cuḷāsītiyā
         niyataṃ nātivattāma          velantamiva sāgaroti.
      Tattha kāyāti samuhā. Avikopinoti vikopetuṃ na sakkā
jīve cāti jīvo ca. Jīvo cātipi pāṭho ayameva attho. Sattime
kāyāti ime sattakāyā. Haññare vāpi kocinanti yo haññeyya
sopi kocinaṃ nattheva. Satthāni vinivattareti imesaṃ sattannaṃ kāyānaṃ
antareyeva satthāni carantāni chindituṃ na sakkonti. Siramādāyāti
paresaṃ sīsaṃ gahetvā. Nisitāsināti nisitena asinā chindatīti
vuccati. Sopi te kāyena chindati paṭhavī paṭhavimeva upeti
āpādayo āpādike sukhadukkhajīvā ākāsaṃ pakkhandantīti dasseti.
Saṃsaranti mahārāja ime sattā imaṃ paṭhaviṃ ekamaṃsakhalaṃ katvāpi
ettake kappe saṃsarantāpi na sujjhanti aññatra hi saṃsārā satte
sodhetuṃ samattho nāma natthi sabbe saṃsāreneva sujjhanti. Anāgate
tamhi kāleti yathāvutte pana ekasmiṃ kāle anāgate appatte
antarā susaññatopi parisuddhasīlopi na sujjhati. Taṃ khaṇanti taṃ
vuttappakāraṃ kālaṃ. Anupubbena no suddhīti amhākaṃ vāde
anupubbena suddhi. Sabbesaṃpi amhākaṃ anupubbena suddhītipi attho
taṃ velanti taṃ vuttappakāraṃ kālaṃ.
      Iti so ucchedavādo attano thāmena sakavādaṃ nipphādento
nippadesato kathesi
         kassapassa vaco sutvā       alāto etadabravi
         yathā bhaddanto bhaṇati        mayhaṃpi taṃva ruccati
         ahaṃpi purimaṃ jātiṃ           sare saṃsaritattano
         Piṅgalo nāmahaṃ āsiṃ        luddo goghātako pure
         bārāṇasiyaṃ phitāyaṃ          bahuṃ pāpaṃ kataṃ mayā
         bahū mayā hatā pāṇā       mahisā sūkarā ajā
         tato cutāhaṃ idha jāto      iddhe senāpatikule
         natthi nūna phalaṃ pāpe        yohaṃ na nirayaṃ gatoti.
      Tattha alāto etadabaravīti so kira pubbe kassapadasablassa
kāle cetiye anojapupphadāmena pūjaṃ katvā maraṇasamaye aññena
kammena yathānubhāvaṃ khitto saṃsāre saṃsaranto ekassa pāpakammassa
nissandena goghātakakule nibbattitvā bahuṃ pāpaṃ akāsi. Athassa
maraṇakāle bhasmapaṭicchanno viya aggi ettakaṃ kālaṃ ṭhitaṃ taṃ
puññakammaṃ okāsamakāsi. So tassānubhāvena idha nibbattitvā taṃ
vibhūtiṃ patto jātiṃ saranto pana atītānantarato paraṃ sarituṃ
asakkonto goghātakakammaṃ katvā idha nibbattosmīti saññāya tassa
vādaṃ upatthambhento  idaṃ yathā bhaddantoti ādivacanamabravi. Tattha
sare saṃsaritattanoti attano saṃsaritaṃ sarāmi. Senāpatikuleti
senāpatikulamhi jāto.
         Athettha vījako nāma        dāso āsi paṭacchari
         uposathaṃ upavasanto         guṇasantikamupāgami
         kassapassa vaco sutvā       alātassa ca bhāsitaṃ
         assasanto  mahuṃ uṇhaṃ       rudaṃ assūni vattayīti.
      Tattha athetthāti atha etissaṃ mithilāyaṃ. Paṭaccharīti daliddo
Kapaṇo. Guṇasantikamupāgamīti guṇassa santikaṃ upāgami. Kiñcideva
kāraṇaṃ sossāmīti upagatoti veditabbo.
         Tamanupucchi vedeho         kimatthaṃ samma rodasi
         kinte sutaṃ vā diṭṭhaṃ vā     kiṃ maṃ vedesi vedananti.
      Tattha kiṃ maṃ vedesi vedananti kinnāma tvaṃ kāyikaṃ vā cetasikaṃ
vā vedanaṃ patto yaṃ evaṃ rodanto maṃ vedesi jānāpesi uttānameva
naṃ katvā mayhaṃ ācikkhāhīti.
         Vedehassa vaco sutvā      vījako etadabravi
         natthi me vedanā dukkhā     mahārāja suṇohi me
         ahaṃpi purimaṃ jātiṃ           sarāmi sukhamattano
         sāketāhaṃ pure āsiṃ       bhāvaseṭṭhiṃ guṇerato
         sammato brāhmaṇibbhānaṃ      saṃvibhāgarato suci
         na cāhaṃ pāpakaṃ kammaṃ        sarāmi katamattano
         tato cutāhaṃ vedeha        idha jāto duritthiyā
         gabbhamhi kumbhadāsiyā        yato jāto suduggato
         evampi duggato santo      samacariyamadhiṭṭhito
         upaḍḍhabhāgaṃ bhattassa         dadāmi yassa icchato 1-
         cātuddasiṃ pañcadasiṃ          sadā upavasāmihaṃ
         na cāpi bhūte hiṃsāmi        theyyañcāpi vivajjayiṃ
         sabbameva hi nūnetaṃ         suciṇṇaṃ bhavati nipphalaṃ
@Footnote: 1 dadāmi yo me icchatītipi pāṭho
         Niratthaṃ maññidaṃ sīlaṃ          alāto bhāsatī yathā
         kalimeva nūna gaṇhāmi        asippo dhuttako yathā
         kataṃ alāto gaṇhāti        kitavo sikkhito yathā
         dvāraṃ nappaṭipassāmi        yena gacchāmi sugatiṃ
         tasmā rāja parodāmi       sutvā kassapabhāsitanti.
     Tattha bhāvaseṭṭhīti evaṃ nāmako asītikoṭivibhavo seṭṭhī.
Guṇeratoti guṇamhi rato. Sammatoti sambhāvito. Sucīti
sucikammo. Idha jāto duritthiyāti imasmiṃ mithilanagare duritthiyā
daliddāya kapaṇāya kumbhadāsiyā kucchimhi jātosmi. So kira
pubbe kassapabuddhakāle araññe naṭṭhaṃ balibaddaṃ gavesamāno ekena
maggamuḷhena bhikkhunā maggaṃ puṭṭho tuṇhī hutvā puna tena pucchito
kujjhitvā samaṇadāsā nāmete mukharā honti dāsena tayā
bhavitabbanti atimukharāsīti āha. Taṃ kammaṃ tadā vipākaṃ adatvā
bhasmacchanno viya pāvako ṭhitaṃ maraṇasamaye aññaṃ kammaṃ upaṭṭhāsi.
So yathā kammaṃ saṃsāre saṃsaranto ekassa kusalakammassa phalena
sākete vuttappakāro seṭṭhī hutvā dānādīni puññāni akāsi.
Taṃ panassa kammaṃ paṭhaviyaṃ nihitanidhi viya ṭhitaṃ okāsaṃ labhitvā vipākaṃ
dasseti. Yaṃ pana tena maggamuḷhaṃ bhikkhuṃ akkosantena kataṃ pāpakammaṃ
tamassa tasmiṃ attabhāve vipākaṃ adāsi. So ajānanto
itarassa kalyāṇakammassa phalena kumbhadāsiyā kucchimhi nibbattosmīti
saññāya evamāha. Yato jāto suduggatoti svāhaṃ jātakālato
Paṭṭhāya atiduggatoti dīpeti. Samacariyamadhiṭṭhitoti samacariyāyameva
patiṭṭhitomhi. Nūnetanti ekaṃsenetaṃ. Maññidaṃ sīlanti deva idaṃ sīlaṃ
nāma niratthakaṃ maññe. Alātoti yathā ayaṃ alātasenāpati mayā
purimabhave bahuṃ pāṇātipātapāpakammaṃ katvā senāpatiṭṭhānaṃ laddhanti
bhāsati tena kāraṇenāhaṃ niratthakaṃ sīlanti maññāmi. Kalimevāti
yathā asippo asikkhito akkhadhutto parājayaggāhaṃ gaṇhati tathā nūna
gaṇhāmi purimabhave attano sāpateyyaṃ nāsetvā idāni dukkhaṃ
anubhavāmi. Kassapabhāsitanti kassapagottassa acelakassa bhāsitaṃ
sutvāti vadati.
         Vījakassa vaco sutvā        rājāaṅgatimabravi
         natthi dvāraṃ sugatiyā        niyataṃ kaṅkha vījaka
         sukhaṃ vā yadi vā dukkhaṃ       niyataṃ kira labbhati
         saṃsārasuddhi sabbesaṃ         mā turito anāgate
         ahampi pabbe kalyāṇo      brāhṇibbhesu pāvaṭo
         vohāramanusāsanto         ratihīno tadantarāti.
     Tattha aṅgatimabravīti paṭhamameva itaresaṃ dvinnaṃ pacchā
vījakassāti tiṇṇaṃ vacanaṃ sutvā daḷhaṃ micchādiṭṭhiṃ gahetvā etaṃ
natthi dvāranti ādivacanamabravi. Niyataṃ kaṅkhāti samma vījaka
niyatameva olokehi. Cūḷāsītimahākappappamāṇo kāloyeva hi satte
sodheti mā tvaṃ atituritoti adhippāyenevamāha. Anāgateti tasmiṃ
kāle appatteva antarā devalokaṃ gacchāmīti mā turito.
Pāvaṭoti brāhmaṇesu ca gahapatikesu ca tesaṃ kāyaveyyāvaccadānādikaraṇena
pāvaṭo ahosi. Vohāranti vinicchayaṭṭhāne nisīditvā
rājakiccavohāraṃ anusāsantova. Ratihīno tadantarāti ettakaṃ kālaṃ
kāmaguṇaratiyā parihīnoti.
      Evañca pana vatvā bhante kassapa mayaṃ ettakaṃ kālaṃ
pamajjimhā idāni pana amhehi ācariyo laddho ito paṭṭhāya
kāmaguṇaratimeva anubhavissāma tumhākaṃ santike itopi uttariṃ dhammassavanaṃpi no
papañco tiṭṭhatha tumhe mayaṃ gamissāmāti āpucchanto upaḍḍhagāthamāha
     punapi bhante dakkhemu saṅgati ce bhavissatīti.
     Tattha saṅgati ceti ekaṭṭhāne no samāgamo bhavissati no ce
asati puññaphale kiṃ tayā diṭṭhenāti.
     Idaṃ vatvāna vedeho    paccagā sannivesananti.
     Tattha sannivesananti bhikkhave idaṃ vacanaṃ videharājā vatvā
rathaṃ abhiruyha attano nivesanaṃ candakapāsādatalameva paṭigato.
     Rājā paṭhamaṃ guṇassa  santikaṃ gantvā taṃ vanditvā pañhaṃ
pucchi āgacchanto ca pana avanditvāva āgato guṇo aguṇatāya
vandanaṃpi nālattha piṇḍādikaṃ sakkāraṃ kimeva lacchati. Rājāpi taṃ
rattiṃ vītināmetvā puna divase amacce sannipātetvā tumhe
kāmaguṇameva upaṭṭhapetha ahaṃ ito paṭṭhāya kāmaguṇasukhameva anubhavissāmi
na me aññāni kiccāni ārocetabbāni vinicchayakiccaṃ asuko ca
asuko ca karotūti vatvā kāmaratimattova ahosi.
     Tamatthaṃ pakāsento satthā āha
         tato ratyā vivasane      upaṭṭhānamhi aṅgati
         amacce sannipātetvā    idaṃ vacanamabravi
         candake me vimānasmiṃ     sadā kāme vidhentu me
         mā mupāgañchuṃ atthesu     guyhapākāsiyesu ca
         vijayo ca suṇāmo ca      senāpati alātako
         ete atthe nisīdantu     vohārakusalā tayo
         idaṃ vatvāna vedeho     kāmeva bahu maññatha
         na cāpi brāhmaṇibbhesu    atthe kismiñci pāvaṭoti.
     Tattha upaṭṭhānamhīti attano upaṭṭhānaṭṭhāne. Candake meti
mama santake candakapāsāde. Vidhentu meti niccaṃ mayhaṃ kāme
saṃvidahantu upaṭṭhapentu. Guyhapākāsiyesūti guyhesupi pakāsiyesupi
atthesu uppannesu maṃ keci mā upagañchuṃ. Attheti
atthakāraṇavinicchayaṭṭhāne. Nisīdantūti mayā kattabbakiccassa karaṇatthaṃ
sesāmaccehi saddhiṃ nisīdantu.
         Tato dvesattarattassa     vedehassatrajā piyā
         rājakaññā rucā nāma     dhātimātaramabravi
         alaṅkarotha maṃ khippaṃ       sakhiyo ca alaṅkarontu me
         suve paṇṇaraso diboy     gacchaṃ issarasantike
         tassā mālyaṃ abhihariṃsu     candanañca mahārahaṃ
         maṇisaṅkhamuttāratanaṃ        nānāratte ca ambare
         Tañca sovaṇṇamaye pīṭhe    nisinnaṃ bahukitthiyo
         parikīriya asobhiṃsu         rucaṃ ruciravaṇṇininti.
     Tattha tatoti tato rañño kāmapaṅke laggadivasato paṭṭhāya.
Dvesattarattassāti cuddasame divase. Dhātimātaramabravīti pitu
santikaṃ gantukāmā hutvā dhātimātaro āha. Sā kira cātuddase
nānāvaṇṇāni ca vatthāni nivāsetvā pañcakumārīsatāhi parivutā
dhātigaṇaṃ ādāya mahantena sirivilāsena attano sattabhūmikā
rativaḍḍhanapāsādā oruyha pitu dassanatthaṃ candakapāsādaṃ gacchati. Atha
naṃ pitā disvā tuṭṭhamānaso mahāsakkāraṃ kāretvā uyyojento
amma dānaṃ dehīti sahassaṃ datvā uyyojesi. Sā attano nivesanaṃ
gantvā puna divase uposathikā hutvā kapaṇaddhikavanibbakayācakānaṃ
mahādānaṃ deti. Raññā kirassā eko janapado dinno. Tato
āyena sabbakiccāni karoti. Tadā pana raññā kira guṇājīvakaṃ
nissāya micchādassanaṃ gahitanti sakalanagare ekakolāhalamahosi. Taṃ
rucāya dhātiyo sutvā rājadhītāya ārocayiṃsu ayye pitarā kira te
ājīvakassa kathaṃ sutvā micchādassanaṃ gahitaṃ so kira rājā catūsu
nagaradvāresu dānasālāyo viddhaṃsāpetvā  parapariggahitā itthiyo
ca kumārikāyo ca pasayhākārena āṇāpesi rajjaṃ na vicāresi
kāmamadamattoyeva jātoti. Sā tāsaṃ kathaṃ sutvā anattamanā hutvā
kathaṃ hi nāma me pitā tādisaṃ apagatasukkadhammaṃ nillajjaṃ naggabhogaṃ
guṇaṃ upasaṅkamitvā pañhaṃ pucchati nanu dhammikasamaṇabrāhmaṇo
Kammavādī upasaṅkamitvā pucchitabbo siyā ṭhapetvā kho pana maṃ añño
mayhaṃ pitaraṃ micchādassanā mocetvā sammādassane patiṭṭhapetuṃ samattho
nāma natthi ahamhi atītā satta anāgatā sattāti cuddasajātiyo
sarāmi tasmā pubbe attanā kataṃ pāpakammaṃ kathetvā
pāpakammassa phalaṃ dassetvā mama pitaraṃ bodhessāmi sace pana ajjeva
gamissāmi atha mama pitā maṃ amma tvaṃ pubbe aḍḍhamāsaṃ āgacchasi
ajja kasmā lahuṃ āgatāsīti vakkhati tatra ce ahaṃ tumhehi kira
micchādassanaṃ gahitanti sutvā āgatamhīti vakkhāmi na me vacanaṃ garukaṃ
katvā gaṇhissati tasmā ajja agantvā ito cuddasame divase
kāḷapakkhe cātuddaseyeva kiñci ajānantī viya pubbe gamanākāreneva
gantvā āgamanakāle dānavattatthāya sahassaṃ yācissāmi tadā me
pitā diṭṭhiyā gahitabhāvaṃ kathessati atha naṃ ahaṃ attano balena
micchādiṭṭhiṃ chaḍḍāpessāmīti cintesi. Tasmā cuddasame divase
pitu santikaṃ gantukāmā hutvā evamāha. Tattha sakhiyo cāti
sahāyikāyopi me pañcasatā kumārikāyo ekāyekaṃ asadisaṃ katvā
sabbā nānālaṅkārehi nānāvaṇṇehi pupphagandhavilepanehi alaṅkarontu.
Dibyoti dibbadivaso. Devatāsannipātapaṭimaṇḍitotipi dibbo.
Gacchanti mama dānavattaṃ āharāpetuṃ videharājassa pitu santikaṃ gamissāmi.
Abhihariṃsūti soḷasahi gandhodakaghaṭehi nahāpetvā maṇḍetvā kumārikānaṃ
maṇḍanatthāya kira abhihariṃsu. Parikīriyāti parivāretvā. Asobhiṃsūti
caṃru parivāretvā rājadhītaraṃ devakaññā viya taṃ divasaṃ ativiya sobhiṃsu.
       Sā ca sakhīmajjhagatā           sabbābharaṇabhūsitā
       sateritā abbhamiva            candakaṃ pāvisī rucā
       upasaṅkamitvā vedehaṃ         vanditvā vinaye ratā
       suvaṇṇakhacite pīṭhe            ekamantaṃ upāvisīti.
     Tattha sateritāti vijjulatā viya. Abbhamivāti meghaabbhantarato
nissitā. Pāvisīti pitu vasanaṭṭhānaṃ candakapasādaṃ pāvisi.
Suvaṇṇakhaciteti sattaratanavicitte suvaṇṇamaye pīṭhe.
       Tañca disvāna vedeho        accharānaṃva saṅgamaṃ
       rucaṃ sakhimajjhagataṃ              idaṃ vacanamabravi
       kacci ramasi pāsāde          anto pokkharaṇiṃ pati
       kacci bahuvidhaṃ khajjaṃ            sadā abhiharanti te
       kacci bahuvidhaṃ mālyaṃ           ocinitvā kumārikāyo
       gharake  karotha paccekaṃ        khiḍḍā ratiratā bahuṃ
       kena vā vikalaṃ tuyhaṃ          kiṃ khippaṃ abhiharanti te
       manaṃ karassu kuṭamukhī            api candasamaṃ hi teti.
      Tattha accharānaṃva saṅgamanti accharānaṃ saṅgamaṃ viya taṃ samāgamaṃ
disvā. Pāsādeti amma mayā tuyhaṃ vejayantasadiso
rativaḍḍhanapāsādo kārito kacci tattha ramasi. Anto pokkharaṇiṃ patīti
anto vatthusmiṃyeva te mayā nandapokkharaṇīpatibhāgā pokkharaṇī
kāritā kaccitaṃ pokkharaṇiṃ paṭicca udakakīḷaṃ kīḷantī ramasi.
Mālyanti amma tuyhaṃ devasikaṃ devasikaṃ pañcavīsatipupphasamugge pahiṇāmi
Kacci tumhe sabbāpi kumārikāyo taṃ mālyaṃ ocinitvā ganthitvā
abhiṇhaṃ khiḍḍā ratiratā hutvā kacci paccekaṃ gharake karotha ahaṃ
sundaraṃ ahaṃ sundarataranti evaṃ pāṭiyekkaṃ sārambhena viya pupphagharakāni
pupphagabbhe ca pupphāsanapupphasayanāni ca kacci karothāti pucchati.
Vikalanti vekallaṃ. Manaṃ karassūti cittaṃ uppādehi. Kuṭamukhīti
sāsapakuṭena pasāditamukhatāya taṃ evamāha. Itthiyo hi mukhavaṇṇaṃ
pasādentiyo duṭṭhalohitamukhadūsitapiḷakāharaṇatthaṃ paṭhamaṃ sāsapakuṭena
mukhaṃ vilimpanti. Tato lohitassa samakaraṇatthaṃ mattikacuṇṇena.
Tato chavīpasādanatthaṃ tilakuṭena. Candasamaṃ hi teti candato dullabhataro
nāma natthi tādisepi ruciṃ katvā mama ācikkha sampādessāmi teti.
         Vedehassa vaco sutvā      rucā pitaramabravi
         sabbametaṃ mahārāja         labbhatissarasantike
         suve paṇṇaraso diboy       sahassaṃ abhiharantu me
         yathādinnañca dassāmi        dānaṃ sabbavanisvahanti.
      Tattha sabbavanisvahanti sabbavanibbakesu ahaṃ dassāmi.
        Rucāya vacanaṃ sutvā          rājā aṅgatimabravi
        bahuṃ vināsitavittaṃ            niratthaṃ aphalaṃ tayā
        uposatheva yaṃ niccaṃ          annapānaṃ na bhuñjasi
        niyatetaṃ abhuttabbaṃ           natthi puññaṃ abhuñjatoti.
     Tattha aṅgatimabravīti bhikkhave so aṅgati rājā pubbe
ayācitopi amma dānaṃ dehīti sahassaṃ datvā taṃ divasaṃ yācitopi
Micchādassanassa gahitattā adatvā idaṃ bahuṃ vināsitanti ādivacanamabravi.
Niyatetaṃ abhuttabbanti etaṃ niyatavasena tayā abhuñjitabbaṃ
bhavissati bhuñjantānaṃpi abhuñjantānaṃpi natthi puññaṃ sabbehi
cuḷāsītimahākappe anatikkamitvāva sujjhitabbanti.
        Vījakopi hi sutvāna          tadā kassapabhāsitaṃ
        assasanto mahuṃ uṇhaṃ         rudaṃ assūni vattayi
        yāva ruce jīvasi no         mā bhattamupanāsayi
        natthi bhadde paro loko      kiṃ niratthaṃ vihaññasīti.
      Tattha vījakopīti vījakopi pubbe kalyāṇakammaṃ katvā tassa
nissandena dāsikucchiyaṃ nibbattoti vījakavatthuṃpissā udāharaṇaṃ āhari.
Natthi bhaddeti bhadde guṇācariyo evamāha natthi ayaṃ loko natthi
paraloko natthi mātā natthi pitā natthi sattā upapātikā natthi
loke samaṇabrāhmaṇā samaggaratā sammāpaṭipannāti paraloke hi
sati idhaloko nāma bhaveyya soyeva natthi mātāpitūsu ca santesu
puttadhītaro nāma bhaveyyuṃ teyeva natthi dhamme sati dhammikasamaṇabrāhmaṇā
bhaveyyuṃ teyeva natthi kiṃ dānaṃ desi kiṃ sīlaṃ rakkhasi
niratthaṃ kiṃ vihaññasīti.
        Vedehassa vaco sutvā       rucā ruciravaṇṇinī
        jānaṃ pubbāparaṃ dhammaṃ         pitaraṃ etadabravi
        sutameva pureāsi           paccakkhaṃ diṭṭhamidaṃ mayā
        bālūpasevī yo hoti         bālova samapajjatha
        Muḷho hi muḷhamāgamma        bhiyyo mohaṃ nigacchati
        paṭirūpaṃ alātena            vījakena ca muḷhitunti.
      Tattha pubbāparaṃ dhammanti bhikkhave pitu vacanaṃ sutvā rucā
rājadhītā atīte sattajātivasena pubbadhammaṃ anāgate sattajātivasena
anāgatadhammañca jānantī pitaraṃ micchādiṭṭhito mocetukāmā etaṃ
sutamevāti ādimāha. Tattha samapajjathāti yo puggalo bālupasevī
hoti so bālova samapajjatīti etaṃ mayā pubbe sutameva ajja
pana paccakkhato diṭṭhanti. Muḷho hīti maggamuḷhāmagamma maggamuḷho
viya diṭṭhimuḷhopi diṭṭhimuḷhamāgamma uttariṃpi muḷhaṃ nigacchati muḷhataro
hoti. Alātenāti deva tumhehi jātigottakulappadesaissariya
paññāsampannehi 1- parihīnena alātasenāpatinā accantahīnena
nippaññena vijakadāsena ca gāmadārakasadisaṃ ahirikaṃ bālaṃ guṇājīvakaṃ āgamma
muḷhituṃ paṭirūpaṃ anucchavikaṃ kintena muḷhissasīti.
      Evaṃ te ubhopi garahitvā diṭṭhito mocetukāmatāya pitaraṃ
vaṇṇentī āha
        tvañca devāsi sappañño      dhīro atthassa kovido
        kathaṃ bālehi sadiso          hīnadiṭṭhimupāgami
                sace hi saṃsārapathena sujjhanti
                niratthiyā pabbajjā guṇassa
                kīṭova aggiṃ jalitaṃ apāpataṃ
@Footnote: 1 jāti .l. paññāhītipi pāṭho
                Āpajjati mohamuḷhe naggabhāvaṃ
                saṃsārasuddhīti pure niviṭṭhā
                kammaṃ vidūsenti bahū ajānaṃ
                pubbe kalī duggahitāvanatthā
                dummocayā balisā ambujovāti.
      Tattha sappaññoti tvaṃ hi yasavayapuññadhitiyonisomanasikāra-
dhammasākacchavasena laddhāya paññāya sapañño teneva kāraṇena
dhīro dhīratāya atthānatthassa kāraṇā kāraṇassa kovido. Bālehi
sadisoti yathā te bālā upagatā kathaṃ tathā tvaṃ hīnadiṭṭhiṃ
upagato. Apāpatanti api āpataṃ. Patantoti attho. Idaṃ
vuttaṃ hoti tāta saṃsārena suddhiyā sati yathā  paṭaṅgakīṭo rattibhāge
jalitaṃ aggiṃ disvā tappaccayaṃ dukkhaṃ ajānitvā mohena tattha patanto
mahādukkhaṃ āpajjati tathā guṇopi pañcakāmaguṇe pahāya mohamuḷhena
nissirikaṃ nillajjaṃ nirassādaṃ naggabhāvaṃ āpajjatīti. Pure
niviṭṭhāti tāta saṃsārena suddhīti kassapavacanaṃ sutvā paṭhamameva niviṭṭhā
natthi sukatadukkaṭānaṃ kammānaṃ phalanti gahitattā bahū janā ajānantā
micchādassanena anatthaṃ gahetvā kammaṃ vidūsenti. Taṃ vidūsentā
kammaphalaṃ vidūsentiyeva evaṃ tesaṃ pubbe gahito kaliparājayaggāho
duggahitova hotīti attho. Dummocayā balisā ambujo vāti
te pana evaṃ ajānantā micchādassanena anatthaṃ gahetvā ṭhitā
@Footnote: 1 anatthātipadaṃ dummocayātipade apādānaṃ.
Bālā yathā nāma balisaṃ gilitvā ṭhito maccho balisā dummocayo
hoti evaṃ tamhā anatthā dummocayā honti.
      Evaṃ vatvā sā uttariṃ rājānaṃ anusāsantī imā gāthā abhāsi
         upamante karissāmi           mahārāja tavatthiyā
         upamāyapidhekacce            atthaṃ jānanti paṇḍitā
         vāṇijānaṃ yathā nāvā         appamāṇabhārā garu
         atibhāraṃ samādāya            aṇṇave avasīdati
         evameva naro pāpaṃ          thokaṃ thokaṃpi ācinaṃ
         atibhāraṃ samādāya            niraye avasīdati
         na tāva bhāro paripūro        alātassa mahīpati
         ācināti ca taṃ pāpaṃ          yena gacchati duggatiṃ
         pubbevassa kataṃ puññaṃ          alātassa mahīpati
         tassāyaṃ deva nissando        yañceso labhate sukhaṃ
         khīyatevassa taṃ puññaṃ           tathā hi aguṇe rato
         ujumaggaṃ avahāya             kummaggaṃ anudhāvati
         tulā yathā paggahitā          ohite tulamaṇḍale
         unanmeti tulāsīsaṃ            bhāre oropite sati
         evameva naro puññaṃ          thokaṃ thokampi ācinaṃ
         saggātimāno dāso va        vījako sātave ratoti.
      Tattha nirayeti aṭṭhavidhe mahāniraye soḷasavidhe ussudaniraye
lokantaniraye ca. Bhāroti tāta na tāvassa akusalabhāro pūrati.
Tassāti tassa pubbe katassa puññassa esa nissando yaṃ so
alātasenāpati tappaccayaṃ sukhaṃ labhati. Na hi tāta etaṃ
goghātakakammassa phalaṃ pāpassa hi nāma vipāko iṭṭho kanto bhavissatīti
aṭṭhānametaṃ. Aguṇe ratoti tathā hesa idāni akusalakamme rato.
Ujumagganti dasa kusalakammapathamaggaṃ pahāya. Kummagganti nirayagāmiṃ
dasa akusalakammapathamaggaṃ anudhāvati. Ohite tulamaṇḍaleti
bhaṇḍasampaṭicchanatthāya tulāmaṇḍale laggetvā ṭhapite. Unanmetīti
uddhaṃ ukkhipati. Ācinanti thokaṃ thokaṃ puññaṃ ācinanto pāpabhāraṃ
otāretvā naro kalyāṇakammasīsaṃ ukkhipitvā devalokaṃ gacchati.
Saggātimānoti sagge atimāno saggasampāpake sātaphale
kalyāṇakamme abhirato. Saggādhimānotipi pāṭho. Saggaṃ adhikāraṃ
katvā ṭhitacittoti attho. Sātave ratoti esa vījakadāso sātave
madhuravipāke kusalakammeyeva rato so imassa pāpakammassa khīṇakāle
kalyāṇakammassa phalena devaloke nibbattissati. Yaṃ panesa idāni
dāsattaṃ upagato neva taṃ kalyāṇakammassa phalena tathattasaṃvattanikaṃ
hissa pubbe kataṃ pāpaṃ bhavissatīti niṭṭhamettha gantabbanti.
      Sā imamatthaṃ pakāsentī āha
         yañcajja vījako dāso         dukkhaṃ passati attani
         pubbevassa kataṃ pāpaṃ          tameso paṭisevati
         khīyatevassa taṃ pāpaṃ           tathā hi vinaye rato
         kassapañca samāpajja           mā hevuppathamāgamāti.
      Tattha mā hevuppathamāgamāti tāta tvaṃ pana imaṃ naggaṃ
kassapājīvakaṃ upagantvā mā heva nirayagāmiṃ upathaṃ āgama mā
pāpamakāsīti pitaraṃ ovadi.
      Sā idānissa pāpupasevanāya dosaṃ kalyāṇamittupasevanāya ca
guṇaṃ dassentī āha
         yaṃ yaṃ hi rāja bhajati           santaṃ vā yadi vā asaṃ
         sīlavantaṃ visīlaṃ vā            vasaṃ tasseva gacchati
         yādisaṃ kurute mittaṃ           yādisañcūpasevati
         sopi tādisako hoti          sahavāso hi tādiso
         sevamāno sevamānaṃ          saṃphuṭṭho saṃphusaṃ paraṃ
         saro duṭṭho kalāpaṃva          alittamupalimpati
         upalepabhayā dhīro            neva pāpasakhā siyā
         pūtimacchaṃ kusaggena            yo naro upanayhati
         kusāpi pūtī vāyanti           evaṃ bālūpasevanā
         tagarañca palāsena            yo naro upanayhati
         pattāpi surabhī vāyanti         evaṃ dhīrūpasevanā
         tasmā pattapuṭasseva          ñatvā sampākamattano
         asante nūpaseveyya          sante seveyya paṇḍito
         asanto nirayaṃ nenti          santo pāpenti sugatinti.
      Tattha santaṃ vāti sappurisaṃ vā. Yadi vā asanti asappurisaṃ
vā. Saro duṭṭho kalāpaṃvāti mahārāja yathā nāma
Halāhalavisalitto saro sarakalāpe pakkhitto sabbantaṃ visena alittampi
sarakalāpaṃ limpati visaduṭṭhameva karoti evameva pāpamitto paraṃ sevamānova taṃ
sevamānaṃ paraṃ tena ca samphuṭṭho taṃ samphussanto alittaṃ pāpena purisaṃ attano
ekajjhāsayaṃ karonto upalimpati pāpameva karoti. Vāyantīti tassa te
kusāpi duggandhā vāyanti. Tagarañcāti tagarañca aññañca gandhasampannaṃ
gandhajātaṃ paliveṭhanāni paṇṇāni sugandhāni honti. Evanti evameva
dhīrūpasevanā. Dhīro hi attānaṃ sevamānaṃ dhīrameva karoti. Tasmā
pattapuṭassevāti yasmā tagarādipaliveṭhitāni paṇṇāni sugandhāni honti
tasmā palāsapattapuṭasseva paṇḍitupasevanena ahaṃpi paṇḍito
bhavissāmīti evaṃ ñatvā. Sampākamattanoti attano paripākaṃ pariṇāmaṃ
paṇḍitabhāvaṃ ñatvā asante pahāya paṇḍite sante upaseveyya. Nirayaṃ
nentīti ettha devadattādīhi nirayaṃ sāriputtattherādīhi ca sugatinti
nidānavasena udāharaṇāni āharitabbānīti.
      Evaṃ rājadhītā chahi gāthāhi pitu dhammaṃ kathetvā idāni
atīte attanā anubhūtaṃ dukkhaṃ dassentī āha
         ahampi jātiyo satta         sare saṃsaritattano
         anāgatepi satteva          yā gamissaṃ ito cutā
         yā me sā sattamī jāti      ahu pubbe jānādhipa
         kammāraputto magadhesu        ahu rājagahe pure
         pāpaṃ sahāyaṃ āgamma         bahu pāpaṃ kataṃ mayā
         paradārassa heṭhentā        carimhā  amarā viya
         Taṃ kammaṃ nihitaṃ aṭṭhā         bhasmacchannova pāvako
         atha aññehi kammehi         ajāyiṃ vaṃsabhūmiyaṃ
         kosambiyaṃ seṭṭhikule         iddhe phite mahaddhane
         ekaputto mahārāja         niccaṃ sakkatapūjito
         tattha mittaṃ asevissaṃ         sahāyaṃ sātave rataṃ
         paṇḍitaṃ sutasampannaṃ           so maṃ atthe nivesayi
         cātuddasiṃ pañcadasiṃ           bahuṃ rattimupāvisiṃ
         taṃ kammaṃ nihitaṃ aṭṭhā         nidhīva udakantike
         atha pāpānaṃ kammānaṃ         yametaṃ magadhe kataṃ
         phalaṃ pariyāgataṃ pacchā         bhutvā duṭṭhavisaṃ yathā
         tato cutāhaṃ vedeha         roruve niraye ciraṃ
         sakammunā apacissaṃ           taṃ saraṃ na sukhaṃ labhe
         bahuvassa gaṇe tattha          khepayitvā bahuṃ dukkhaṃ
         bhiṇṇāgate ahu rāja         chakalo uddhatapphaloti.
      Tattha sattāti mahārāja idhalokaparaloko nāma sukatadukkaṭānañca
phalaṃ atthi na saṃsāro satte sodhetuṃ sakkoti. Kammunā
eva hi sattā sujjhanti alātasenāpati ca vījakadāso ca ekameva
jātiṃ anussaranti na kevalaṃ eteva jātissarā ahampi atīte satta
jātiyo attano saṃsaritaṃ sarāmi anāgatepi ito gantabbā satteva
jānāmi. Yā me sāti yā sā mama atīte sattamī jāti āsi.
Kammāraputtoti tāya jātiyā ahaṃ magadhesu rājagahanagare
Suvaṇṇakāraputto ahosiṃ. Paradārassa heṭhentāti paradāraṃ viheṭhentā
paresaṃ rakkhitagopitabhaṇḍe aparajjhantā. Aṭṭhāti taṃ tadā mayā
kataṃ pāpakammaṃ okāsaṃ alabhitvā okāse sati vipākadāyakaṃ hutvā
bhasmacchanno aggi viya nihitaṃ aṭṭhāsi. Vaṃsabhūmiyanti vaṃsaraṭṭhe.
Ekaputtoti asītikoṭivibhave seṭṭhikule ahaṃ ekaputtova ahosiṃ. Sātave
ratanti kalyāṇakamme abhirataṃ. So manti so sahāyako maṃ atthe
kusalakamme patiṭṭhapesi. Taṃ kammanti taṃpi me kalyāṇakammaṃ tadā
okāsaṃ alabhitvā okāse sati vipākadāyakaṃ hutvā.
Udakantiketi udake nihitaṃ aṭṭhāsi. Yametanti atha mama ettakesu
pāpakammesu yaṃ etaṃ mayā magadhe paradārakammaṃ kataṃ tassa phalaṃ pacchā
maṃ pariyāgataṃ upagatanti attho. Yathā kiṃ. Bhutvā duṭṭhavisaṃ
yathāti yathā savisaṃ bhojanaṃ bhutvā ṭhitassa taṃ duṭṭhaṃ kakkhalaṃ halāhalaṃ
visaṃ kuppati tathā maṃ pariyāgatanti attho. Tatoti tato kosambiyaṃ
seṭṭhikulato. Taṃ saranti taṃ tasmiṃ niraye anubhūtaṃ dukkhaṃ sarantī
cittasukhannāma na labhāmi bhayameva me uppajjati. Bhiṇṇāgateti
bhinnāgakaraṭṭhe bhiṇṇāgate nāma nagare vā. Uddhatapphaloti
uddhatabījo. So pana chakalako balasampanno ahosi. Piṭṭhiyaṃ
abhiruhitvāpi naṃ vāhayiṃsu. Taṃ yānakepi yojayiṃsu.
      Sā tamatthaṃ pakāsentī āha
         sātaputtā mayā vuḷhā     piṭṭhiyā ca rathena ca
         tassa kammassa nissando     paradāragamanassa meti.
      Tattha sātaputtāti amaccaputtā. Tassa kammassāti deva
roruvamahāniraye pacanañca chakalakāle aṇḍavījuppātanañca
piṭṭhivāhanayānakayojanāni ca sabbopesa tassa kammassa nissando
paradāragamanassa meti.
      Tato pana cavitvā araññe kapiyoniyaṃ paṭisandhiṃ gaṇhiṃ atha
te maṃ jātadivase yūthapatino dassesuṃ so ānetha me puttanti
daḷhaṃ gahetvā tassa viravantasseva dantehi phalāni uppāṭesi.
      Imamatthaṃ pakāsentī āha
         tato cutāhaṃ vedeha       kapi āsiṃ brahāvane
         nilucchitaphaloyeva          yūthapena pagabbhinā
         tassa kammassa nissando     paradāragamanassa meti.
      Tattha nilucchitaphaloyevāti tatrāhaṃ pagabbhena yūthapatinā luñcitvā
uppāṭitaphaloyeva ahosinti attho.
      Atha aparāpi jātiyo dassentī āha
         tato cutāhaṃ vedeha       dasannesu pasu ahuṃ
         nilucchito javo bhadro      yogaṃ vuḷhaṃ ciraṃ mayā
         tassa kammassa nissando     paradāragamanassa me
         tato cutāhaṃ vedeha       vajjīsu kulamāgato
         nevitthī na pumā āsiṃ      manussatte sudullabhe
         tassa kammassa nissando     paradāragamanassa me
         tato cutāhaṃ vedeha       ajāyiṃ nandane vane
         Bhavane tāvatiṃsāhaṃ         accharā kāmavaṇṇinī
         vicitravatthābharaṇā         āmuttamaṇikuṇḍalā
         kusalā naccagītassa         sakkassa paricārikā
         tattha ṭhitāhaṃ vedeha       sarāmi jātiyo imā
         anāgatepi satteva        yā gamissaṃ ito cutā
         pariyāgatantaṃ kusalaṃ         yaṃ me kosambiyaṃ kataṃ
         deve ceva manusse ca     sandhāvissaṃ ito cutā
         satta jaccā mahārāja      niccaṃ sakkatapūjitā
         itthībhāvā na muñcissaṃ      chaṭṭhāva gatiyo imā
         sattamī ca gati ceva        devaputto mahiddhiko
         pumā devo bhavissāmi      devakāyasmimuttamo
         ajjāpi santānamayaṃ        mālaṃ ganthenti nandane
         devaputto javo nāma      so me mālaṃ paṭicchati
         muhutto viya so dibyo     manusse idha soḷasa
         rattindivo ca so dibyo    mānusiṃ saradosataṃ
         iti kammāni anventi      asaṃkheyyāpi  jātiyo
         kalyāṇaṃ yadivā pāpaṃ       na hi kammaṃ vinassatīti.
      Tattha dasannesūti dasannaraṭṭhe. Pasūti goṇo. Ahunti
ahosiṃ. Nilucchitoti vacchakakāleyeva maṃ evaṃ manāpo bhavissatīti
nibbījamakaṃsu. Sohaṃ nilucchito uddhatavījova javo bhadro ahosiṃ.
Vajjīsu kulamāgatoti goyonito cavitvā vajjīraṭṭhe ekasmiṃ
Mahābhogakule nibbattamhīti dasseti. Nevitthī na pumāti napuṃsakattaṃ
sandhāyāha. Bhavane tāvatiṃsāhanti tāvatiṃsabhavane ahaṃ. Tattha
ṭhitāhaṃ vedeha sarāmi jātiyo imāti sā kira tasmiṃ devaloke
ṭhitā ahaṃ evarūpaṃ devalokaṃ āgacchantī kuto nu kho āgatāti
olokentī vajjīraṭṭhe mahābhogakule napuṃsakattabhāvato cavitvā tattha
nibbattabhāvaṃ passi. Tato kena nu kho kammena evarūpe ramaṇīyaṭṭhāne
nibbattamhīti olokentī kosambiyaṃ seṭṭhikule nibbattitvā
katadānādīni kusalāni disvā etassa phalena nibbattamhīti ñatvā
anantarātīte napuṃsakattabhāve nibbattamānā kuto āgatamhīti
olokentī dasannaraṭṭhesu goyoniyaṃ mahādukkhassa anubhūtabhāvaṃ aññāsi.
Tato anantaraṃ jātiṃ anussaramānā vānarayoniyaṃ uddhataphalabhāvaṃ addasa.
Tato anantaraṃ anussarantī bhinnāgakaraṭṭhe chakalayoniyaṃ uddhatavījabhāvaṃ
anussari. Tato anantaraṃ anussaramānā roruve nibbattabhāvaṃ
anussari. Athassā niraye pacanabhāvañca tiracchānayoniyaṃ anubhūtaṃ
dukkhañca anussarantiyā bhayaṃ uppajji. Tato kena nu kho kammena
evarūpaṃ dukkhaṃ anubhūtaṃ mayāti chaṭṭhaṃ jātiṃ olokentī tāya jātiyā
kosambinagare katakalyāṇakammaṃ disvā sattamaṃ olokentī magadharaṭṭhe
pāpasahāyaṃ nissāya kataparadārakammaṃ disvā etassa phalena taṃ me
mahādukkhaṃ anubhūtanti aññāsi. Athāhaṃ ito cavitvā anāgate
kuhiṃ nibbattissāmīti olokentī yāvatāyukaṃ ṭhatvā puna sakkasseva
paricārikā hutvā nibbattissāmīti aññāsi. Evaṃ punappunaṃ
Olokiyamānā tatiyepi attabhāve sakkasseva paricārikā hutvā
nibbattissāmīti. Tathā catutthe pañcame pana tasmiṃyeva devaloke
javanadevaputtassa aggamahesī hutvā nibbattissāmīti ñatvā tato
anantaraṃ olokentī chaṭṭhe attabhāve ito tāvatiṃsabhavanato cavitvā
aṅgatirañño aggamahesiyā kucchismiṃ nibbattissāmi rucāti me nāmaṃ
bhavissatīti ñatvā tato anantaraṃ kuhiṃ nibbattissāmīti olokentī
sattamāya jātiyā tato cavitvā tāvatiṃsabhavane mahiddhiko devaputto
hutvā nibbattissāmi itthībhāvato muñcissāmīti aññāsi. Tasmā
āha tattha ṭhitāhaṃ vedeha sarāmi satta jātiyo anāgatepi satteva
yā gamissaṃ ito cutāti. Pariyāgatanti pariyāyena attano
vārena āgataṃ. Satta jaccāti vajjīraṭṭhe napuṃsakajātiyā saddhiṃ
devaloke pañca ayañca chaṭṭhāti satta jātiyo vuccanti. Etā
satta jātiyo niccaṃ sakkatapūjitā ahosinti dasseti. Chaṭṭhāva
gatiyoti devaloke pañca ayañca ekāti imā cha gatiyo itthībhāvā
na muñcissanti vadati. Sattamī cāti tato cavitvā anantaraṃ.
Santānamayanti ekato vaṇṭikādivasena katasantānaṃ ganthenti yathā
santānamayā honti. Evaṃ ajjāpi mama paricārikāyo nandanavane
me cutibhāvaṃ ajānantā mamatthāya mālaṃ ganthentiyeva. So me
mālaṃ paṭicchatīti mahārāja anantarajātiyā mama sāmiko javo nāma
devaputto yo rukkhato pātitaṃ mālaṃ paṭicchati. Soḷasāti
mahārāja mama jātiyā idāni soḷasavassāni ettako pana kālo
Devānaṃ eko muhutto viya. Tena tā pana mama cutibhāvaṃpi ajānantā
mamatthāya mālaṃ ganthentiyeva. Mānusinti manussānaṃ
vassagaṇanaṃ āgamma. Saradosatanti vassasataṃ hoti. Evaṃ dīghāyukā
devā iminā kāraṇena paralokassa ca kalyāṇapāpakānañca kammānaṃ
atthitaṃ jānāhi devāti. Anventīti yathā maṃ anubandhiṃsu evaṃ
anubandhanti. Na hi kammaṃ vinassatīti diṭṭhadhammavedanīyaṃ tasmiṃyeva
attabhāve upapajjavedanīyaṃ anantarattabhāve vipākaṃ deti aparāpara
vedanīyaṃ pana vipākaṃ adatvā na nassati. Taṃ sandhāya na hi kammaṃ
vinassatīti vatvā deva ahaṃ paradārakammassa nissandena niraye pacitvā
tiracchānayoniyañca mahantaṃ dukkhaṃ anubhaviṃ sace tumhepi idāni guṇassa
kathaṃ gahetvā evaṃ karissatha mayā anubhūtasadisameva dukkhaṃ anubhavissatha
tasmā mā evaṃ akaritthāti āha.
      Athassa uttariṃ dhammaṃ desentī āha
         yo icche puriso hotuṃ       jātiṃ jātiṃ punappunaṃ
         paradāraṃ vivajjeyya          dhotapādova kaddamaṃ
         yā icche puriso hotuṃ       jātiṃ jātiṃ punappunaṃ
         sāmikaṃ apacāyeyya          indaṃva paricārikā
         yo icche dibbabhogañca       dibbamāyuṃ yasaṃ sukhaṃ
         pāpāni parivajjeyya         tividhaṃ dhammamācare
         kāyena vācā manasā        ppamatto vicakkhaṇo
         attano hoti atthāya        itthī vā yadi vā pumā
                Yekecime manujā jīvaloke
                yasassino sabbasamantabhogā
                asaṃsayantehi pure suciṇṇaṃ
                kammassakā se puthu sabbasattā
                iṅghānucintesi sayampi deva
                kutonidānā imā te janinda
                yā te imā accharasannikāsā
                alaṅkatā kāñcanajālachannāti.
      Tattha hotunti bhavituṃ. Sabbasamantabhogāti paripuṇṇasabbabhogā.
Suciṇṇanti suṭṭhu āciṇṇaṃ kalyāṇakammaṃ kataṃ. Kammassakā seti
kammassakā attanā katakammasseva vipākapaṭisaṃvedino na hi
mātāpitūhi kataṃ kammaṃ puttadhītānaṃ nāpi tehi kataṃ mātāpitūnaṃ vipākaṃ
deti sesehi kataṃ sesānaṃ kimeva dassati. Iṅghāti codanatthe
nipāto. Anucintesīti punappunaṃ cinteyyāsi. Yā te imāti yā
imā soḷasasahassā itthiyo taṃ uṭṭhahanti imā te kutonidānā
kiṃ pana nipajjitvā niddāyantena laddhā udāhu panthadūhanasandhicchedādīni
pāpāni katvā ādū kalyāṇakammaṃ nissāya laddhāti idantāvacinteyyāsi
attanāpi devāti.
      Tamatthaṃ pakāsento satthā āha
         iccevaṃ pitaraṃ kaññā        rucā toseti aṅgatiṃ
         muḷhassa maggamācikkhi        dhammamakkhāsi subbatāti.
      Tattha iccevanti bhikkhave iti imehi evarūpehi madhuravacanehi
sā rājakaññā pitaraṃ toseti. Muḷahassa maggaṃ viya tassa sugatimaggaṃ
ācikkhi. Nānānayehi sucaritadhammaṃ akkhāsi dhammaṃ kathentī
yeva cassa. Subbatāti sundaravatā.
      Sā attano atītajātiyopissa kathesi. Evaṃ pubbaṇhato
paṭṭhāya sabbarattiṃ pitu dhammaṃ desetvā deva mā naggassa
micchādiṭṭhikassa vacanaṃ gaṇhi atthi ayaṃ loko atthi paraloko atthi
samaṇabrāhmaṇā atthi sukatadukkaṭānaṃ kammānaṃ phalanti vadantassa
mādisassa kalyāṇamittassa vacanaṃ gaṇha mā atitthe pakkhandāti
āha. Evaṃ santepi pitaraṃ micchādassanā mocetuṃ nāsakkhi.
So hi kevalaṃ tassā madhuravacanaṃ sutvā tusi. Mātāpitaro hi
piyaputtānaṃ vacanaṃ piyāyanti. Na pana taṃ micchādassanaṃ visajjeti.
Nagarepi rucā kira rājadhītā pitu dhammaṃ desetvā micchādassanaṃ
visajjāpetīti ekakolāhalamahosi. Paṇḍitā rājadhītā ajja pitaraṃ
micchādassanā mocesatvā nagaravāsīnaṃ sotthibhāvaṃ karissatīti mahājano
tusi. Sā pitaraṃ bodhetuṃ asakkontī viriyaṃ avisajjetvāva yena kenaci
upāyena pitu sotthibhāvaṃ karissāmīti sirasi añjasiṃ patiṭṭhapetvā
dasa disā namassitvā imasmiṃ loke lokasandhārakā dhammikasamaṇabrāhmaṇā
nāma lokapālā devatā nāma mahābrahmāno nāma
atthi te āgantvā attano balena mama pitaraṃ micchādassanaṃ
visajjāpentu etassa pituno guṇe asati mama guṇena mama balena mama
Saccena āgantvā imaṃ micchādassanaṃ visajjāpetvā sakalalokassa
sotthibhāvaṃ karontūti adhiṭṭhahitvā namassi.
      Tadā bodhisatto nārado nāma mahābrahmā ahosi.
Bodhisatto ca nāma attano mettābhāvanāya anudayāya mahantabhāvena
supaṭipannaduppaṭipanne satte dassanatthaṃ kālānukālaṃ lokaṃ olokento
vicarati. So taṃ divasaṃ lokaṃ volokentoyeva taṃ rājadhītaraṃ
pitu micchādiṭṭhivimocanatthaṃ lokasandhārakadevatāyo namassamānaṃ disvā
ṭhapetvā maṃ añño etaṃ rājānaṃ micchādassanaṃ visajjāpetuṃ samattho
nāma natthi ajja mayā rājadhītu saṅgahaṃ rañño ca saparijanassa
sotthibhāvaṃ katvā āgantuṃ vaṭṭati kena nukho vesena gamissāmīti
cintetvā manussānaṃ pabbajitā piyā ceva garukā ca ādeyyavacanā
ca tasmā pabbajitavesena gamissāmīti sanniṭṭhānaṃ katvā pāsādikaṃ
suvaṇṇavaṇṇaṃ manussattabhāvaṃ māpetvā manuññaṃ jaṭāmaṇḍalaṃ bandhitvā
jaṭantare kāñcanasūciṃ odahitvā anto rattapaṭaṃ upari rattavākaciraṃ
nivāsetvā suvaṇṇatārakhacitaṃ rajatamayaṃ ajinacammaṃ ekaṃsaṃ katvā
muttāsikkāya pakkhittaṃ suvaṇṇamayaṃ bhikkhābhājanaṃ tīsu ṭhānesu vaṅkaṃ
suvaṇṇakājaṃ khandhe katvā muttāsikkāya ekaṃ pavāḷamayaṃ kamaṇḍaluṃ
ādāya iminā isivesena gagaṇatale cando viya virocamāno
ākāsenāgantvā alaṅkatacandakapāsādamahātalaṃ pavisitvā rañño purato
aṭṭhāsi.
      Tamatthaṃ pakāsento satthā āha
         Athāgamā brahmalokā          nārado mānusiṃ pathaṃ
         jambūdīpaṃ apekkhanto           addasa rājānamaṅgatiṃ
         tato patiṭṭha pāsāde          vedehassa purakkhato
         tañca disvā anuppattaṃ          rucā isimavandathāti.
      Tattha addasāti brahmaloke ṭhitova jambūdīpaṃ apekkhanto
guṇājīvakassa santike gahitamicchādassanaṃ rājānaṃ aṅgatiṃ addasa.
Tasmā āgatoti attho. Tato patiṭṭhāti tato so brahmā
tassa rañño amaccagaṇaparivutassa nisinnassa purato tasmiṃ pāsāde
apade padaṃ dassento ākāse patiṭṭhahi. Anuppattanti pattaṃ
āgataṃ. Isinti isivesenāgatattā satthā isinti āha. Avandathāti
sā mamānuggahena mama pitari kāruññaṃ katvā eso devarājā
āgato bhavissatīti tuṭṭhapahaṭṭhā vātābhihatā suvaṇṇakaddalī viya
onamitvā nāradaṃ mahābrahmānaṃ vandi.
      Rājāpi taṃ disvāva brahmatejena tajjito attano āsane
saṇṭhātuṃ asakkonto āsanā oruyha bhūmiyaṃ ṭhatvā āgataṭṭhānañca
nāmagottañca pucchi.
      Tamatthaṃ pakāsento satthā āha
         athāsanamhā oruyha           rājā byamhitamānaso
         nāradaṃ paripucchanto            idaṃ vacanamabravi
                kuto nu āgacchasi devavaṇṇī
                obhāsayaṃ saṃvariṃ candimāva
                Akkhāhi me pucchito nāma gottaṃ
                kathannu jānanti manussaloketi.
      Tattha byamhitamānasoti bhītacitto. Kuto nūti kacci nu kho
vijjādharo bhaveyyāti maññamāno avanditvāva evaṃ pucchi.
      Atha so ayaṃ rājā paraloko natthīti maññati paralokameva
tāvassa ācikkhissāmīti cintetvā gāthamāha
                ahampi devāto idāni emi
                obhāsayaṃ saṃvariṃ candimāva
                akkhāmi te pucchito nāma gottaṃ
                jānanti maṃ nārado kassapo cāti.
      Tattha devātoti devalokato. Nārado kassapo cāti maṃ
nāmena nārado gottena kassapoti jānanti.
      Atha rājā imaṃ pacchāpi paralokaṃ pucchissāmi iddhiyā
laddhakāraṇantāva pucchissāmīti cintetvā gāthamāha
              acchariyarūpaṃ tava yādisañca
              vehāyasaṃ gacchasi tiṭṭhasi ca
              pucchāmi taṃ nārada etamatthaṃ
              atha kena vaṇṇena tavāyamiddhīti.
      Tattha yādisañcāti yādisañca tava saṇṭhānaṃ yañca tvaṃ ākāsena
gacchasi ca tiṭṭhasi ca idaṃ acchariyaṃ jātaṃ.
      Atha naṃ nārado āha
                Saccañca dhammo ca damo ca cāgo
                guṇā mamete pakatā purāṇā
                teheva dhammehi susevitehi
                manojavo yena kāmaṃ gatosmīti.
      Tattha saccanti vacīsaccaṃ. Dhammo cāti tividhasucaritadhammo
ceva kasiṇaparikammajjhānadhammo ca. Damoti indriyadamanaṃ. Cāgoti
kilesapariccāgo ca deyyadhammapariccāgo ca. Pakatā purāṇāti
mayā purimabhave katāti dasseti. Teheva dhammehi susevitehīti tehi
sabbaguṇehi susevitehi paricāritehi. Manojavoti manojavasadijavo.
Yena kāmaṃ gatosmiti yena devaṭṭhāne ca manussaṭṭhāne ca gantuṃ
icchanaṃ tena gatosmīti attho.
      Rājā tasmiṃ evaṃ kathentepi micchādassanassa sugahitattā paralokaṃ
asaddahanto atthi nu kho puññānaṃ vipākoti vatvā gāthamāha
                acchacariyamācikkhasi puññasiddhiṃ
                sace hi evaṃ yathā tvaṃ vadesi
                pucchāmi taṃ nārada etamatthaṃ
                puṭṭho ca me sādhu viyākarohīti.
      Tattha puññasiddhinti puññānaṃ siddhiṃ phaladāyakattaṃ ācikkhanto
acchariyaṃ ācikkhasīti.
      Nārado āha
                pucchassu maṃ rāja tavesa attho
                Yaṃ saṃsayaṃ kurute bhūmipāla
                ahantaṃ nissaṃsayataṃ gamemi
                nayehi ñāyehi ca hetubhi cāti
      tattha tavesa atthoti pucchitabbo nāma tava esa attho.
Saṃsayanti yaṃ kismiñcideva atthe saṃsayaṃ karosi taṃ maṃ puccha.
Nissaṃsayatanti ahaṃ taṃ nissaṃsayabhāvaṃ gamemi. Nayehīti kāraṇavacanehi.
Ñāyehīti ñāṇehi. Hetubhīti paccayehi. Paṭiññāmatteneva
avatvā ñāṇena paricchinditvā kāraṇavacanena ca tesaṃ dhammānaṃ
samuṭṭhāpakapaccayehi ca taṃ nisaṃsayaṃ karissāmīti attho.
      Rājā āha
                pucchāmi taṃ nārada etamatthaṃ
                puṭṭho ca me nārada mā musā bhaṇi
                atthi nu devā pitaro nu atthi
                loko paro atthi jano yamāhāti.
      Tattha jano yamāhāti yaṃ jano evamāha. Atthi devā atthi
pitaro atthi paralokoti taṃ sabbaṃ atthi nu khoti pucchati.
      Nārado āha
                attheva devā pitaro ca atthi
                loko paro atthi jano yamāha
                kāmesu giddhā ca narā pamuḷhā
                lokaṃ paraṃ na vidū mohayuttāti.
      Tattha atthevāti mahārāja devā ca pitaro ca atthi. Yaṃpi
jano paralokamāha sopi attheva. Na vidūti kāmesu giddhā ca
mohamuḷhajanā paralokaṃ na vidū na jānanti.
      Taṃ sutvā rājā parihāsaṃ karonto āha
                atthīti ce nārada saddahāsi
                nivesanaṃ paraloke matānaṃ
                idheva me pañcasatāni dehi
                dassāmi te paraloke sahassanti.
      Tattha nivesananti nivesanaṭṭhānaṃ. Pañcasatānīti pañcakahāpaṇasatāni.
      Atha naṃ mahāsatto  parisamajjheyeva garahanto āha
                dajjemu kho pañcasatāni bhoto
                jaññāma ce sīlavantaṃ vadaññuṃ
                luddantaṃ bhontaṃ niraye vasantaṃ
                ko codaye paraloke sahassaṃ
                idheva yo hoti adhammasīlo
                pāpācāro alaso luddakammo
                na paṇḍitā tasmiṃ iṇaṃ dadanti
                na hi āgamo hoti tathāvidhamhā
                dakkhañca posaṃ manujā viditvā
                uṭṭhānakaṃ sīlavantaṃ vadaññuṃ
                Sayameva bhogehi nimantayanti
                kammaṃ karitvā punamāharesīti.
      Tattha jaññāma ceti yadi mayaṃ bhavantaṃ sīlavā esa vadaññū
dhammikasamaṇabarāhmaṇānaṃ imasmiṃ kāle iminā atthoti jānitvā
tassa tassa kiccassa kārako vadaññūti jāneyayāma atha te
vaḍḍhiyā pañcasatāni dadeyyāma. Tvaṃ pana luddo sāhasiko
micchādassanaṃ gahetvā dānasālaṃ viddhaṃsetvā paradāresu aparajjasi
ito cuto niraye upapajjissasa. Evaṃ luddantaṃ bhontaṃ niraye
vasantaṃ tattha gantvā ko sahassaṃ me dehīti codissati.
Tathāvidhamhāti tādisā purisā kusitā dinnassa iṇassa puna āgamo
nāma na hoti. Dakkhanti dhanuppādanakusalaṃ. Punamāharesīti
attano kammaṃ karitvā dhanaṃ uppādetvā puna amhākaṃ santakaṃ
āhareyyāsi. Nimantayantīti sayameva bhogehi nimantentīti.
      Iti rājā tena niggayhamāno appaṭibhāṇo ahosi. Mahājano
haṭṭhatuṭṭho hutvā mahiddhiko devo nārado isi ajja rājānaṃ
micchādassanaṃ visajjāpessatīti sakalanagaraṃ ekakolāhalamakāsi.
Mahāsattassānubhāvena tadā sattayojanikāya mithilāya nagaravāsī tassa
dhammadesanaṃ asuṇanto nāma nāhosi. Atha mahāsatto ayaṃ
rājā ativiya daḷhaṃ katvā micchādassanaṃ gaṇhi nirayabhayena naṃ
santajjetvā micchādiṭṭhiṃ visajjāpetvā puna devalokena
assāsessāmīti cintetvā mahārāja sace tvaṃ micchādiṭṭhiṃ na
Visajjessasi evaṃ anantadukkhaṃ nirayaṃ gamissasīti vatvā nirayakathaṃ paṭṭhapesi
                ito gato dakkhasi tattha rāja
                kākolusaṃghehi vikassamānaṃ
                taṃ khajjamānaṃ niraye vasantaṃ
                kākehi gijjhehi ca sonakhehi
                sañchannagattaṃ rudhiraṃ savantaṃ
                ko codaye paraloke sahassanti.
      Tattha kākolusaṃghehīti lohatuṇḍehi kākolusaṃghehi. Vikassamānanti
attānaṃ ākaḍḍhiyamānaṃ tattha niraye passissasi. Tanti taṃ
bhavantaṃ.
      So panassa kākolusaṃghanirayaṃ vaṇṇetvā sace ettha na
nibbattissasi lokantaniraye nibbattissasīti vatvā taṃ nirayaṃ dassetuṃ
gāthamāha
                andhatamaṃ tattha na candasuriyā
                nirayo sadā tumulo ghorarūpo
                sā neva ratti na divā paññāyati
                tathāvidhe ko vicare dhanatthikoti.
      Tattha andhatamanti mahārāja yamhi lokantaniraye micchādiṭṭhikā
nibbattanti tattha cakkhuviññāṇassa uppattinivāraṇaṃ andhatamaṃ.
Sadā tumuloti so nirayo niccaṃ bahalandhakāro. Ghorarūpoti bhiṃsanakarūpo
bhiṃsanakajātiko. Sā neva ratti na divāti sā idha ratti
Vā divaso vā neva tattha paññāyati. Ko vicareti ko
uṭṭhānaviriyaṃ sādhento vicarissati.
      Taṃ pissa lokantanirayaṃ vitthārena vaṇṇetvā mahārāja sace
tvaṃ micchādiṭṭhiṃ avissajjento na kevalaṃ etadeva aññampi dukkhaṃ
anubhavissasīti dassento imaṃ gāthamāha
                savalo ca sāmo ca duve suvāṇā
                pavaḍḍhakāyā balino mahantā
                khādanti dantehi ayomayehi
                ito panuṇṇaṃ paraloke patantanti.
      Tattha ito panuṇṇanti imamhā manussalokā cutaṃ. Purato
nirayesupi eseva nayo. Tasmā sabbāni tāni nirayaṭṭhānāni nirayapālānaṃ
upakkamehi saddhiṃ heṭṭhā vuttanayeneva vitthāretvā tāsaṃ
tāsaṃ gāthānaṃ anuttānāni padāni vaṇṇetabbāni
                taṃ khajjamānaṃ niraye vasantaṃ
                luddehi bālehi aghammikehi
                sañchinnagattaṃ rudhiraṃ savantaṃ
                ko codaye paraloke sahassanti.
      Tattha luddehīti dāruṇehi. Bālehīti duṭṭhehi. Aghammikehīti
aghāvahehi dukkhāvahehīti attho.
                Usūhi sattīhi sunissitāhi
                hananti vijjhanti ca paccāmittā
                Kālūpakālā nirayamhi ghore
                pubbe naraṃ dukkaṭakammakārinti.
      Tattha hananti vijjhanti cāti jalitāya ayapaṭhaviyā pātetvā
sakalasarīraṃ chiddāvachiddaṃ karontā paharanti ceva vijjhanti ca.
Kālūpakālāti evaṃ nāmakā nirayapālā. Nirayamhīti niraye tasmiññeva
vasantā kālūpakālasaṃkhātā nirayapālā. Dukkaṭakammakārinti
micchādiṭṭhivasena dukkaṭānaṃ kammānaṃ kārakaṃ.
                Taṃ haññamānaṃ niraye vajantaṃ
                kucchismiṃ passasmiṃ vipphālitūdaraṃ
                sañchinnagattaṃ rudhiraṃ savantaṃ
                ko codaye paraloke sahassanti.
      Tattha tanti taṃ bhavantaṃ tattha niraye tathā haññamānaṃ.
Vajantanti ito cito ca dhāvantaṃ. Kucchisminti kacchiyañca passe
ca haññamānanti attho.
                Sattiusutoparabhiṇḍivālā
                vividhāvudhavassāni tattha dehe
                patanti aṅgāramivacchimanto
                silāsanī vassati luddakammeti.
      Tattha aṅgāramivacchimantoti jalitaaṅgārā viya acchimanto
āvudhavassā sīse patanti. Sīlāsanīti jalitasilāsanī vassati.
Luddakammeti yathā nāma deve vassante asaniyo patanti evameva ākāse
Samuṭṭhāya vicitāyamānā jalitasilāsanīvassā tesaṃ luddakammānaṃ upari
patanti.
                Uṇho ca vāto nirayamhi dussaho
                na tamhi sukhaṃ labhasi itaraṃpi
                tattaṃ dhāvantamaleṇamāturaṃ
                ko codaye paraloke sahassanti.
      Tattha itaraṃpīti parittakaṃpi. Dhāvantanti vidhāvantaṃ.
                Sandhāvamānaṃpi rathesu yuttaṃ
                sañjotibhūtaṃ paṭhaviṃ kamantaṃ
                patodalaṭṭhīhi sucodayantaṃ
                ko codaye paraloke sahassanti.
      Tattha rathesu yuttanti vārena vāraṃ tesu tesu jalitaloharathesu
yuttaṃ. Kamantanti akkamamānaṃ. Sucodayantanti suṭṭhu codayantaṃ.
                Tamāruhantaṃ khurasañcitaṃ giriṃ
                vibhiṃsanaṃ pajjalitaṃ bhayānakaṃ
                sañchinnagataṃ rudhiraṃ savantaṃ
                ko codaye paraloke sahassanti.
      Tattha tamāruhantanti taṃ bhavantaṃ jalitāvudhappahāre asahitvā
jalitakhurehi sañchannaṃ jalitalohapabbataṃ āruhantaṃ.
                Tamāruhantaṃ pabbatasannikāsaṃ
                aṅgārarāsiṃ jalitaṃ bhayānakaṃ
                Sandaḍḍhagattaṃ kapaṇaṃ rudantaṃ
                ko codaye paraloke sahassanti.
      Tattha sandaḍḍhagattanti suṭṭhu daḍḍhasarīraṃ.
         Abbhakūṭasamā uccā       kaṇṭakāhi citā dumā
         ayomayehi tikkhehi       naralohitapāyibhīti.
      Tattha kaṇṭakāhi citāti jalitakaṇṭakehi citā. Ayomayehīti
idaṃ yehi ayomayehi kaṇṭakehi ācitā te dassetuṃ vuttaṃ.
         Tamāruhanti nāriyo       narā ca paradāragū
         coditā sattihatthehi      yamaniddesakāribhīti.
      Tattha tamāruhantīti taṃ evarūpaṃ simbalirukkhaṃ āruhanti.
Yamaniddesakāribhīti yamassa vacanakārakehi nirayapālehīti attho.
         Tamāruhantaṃ niraye        simbaliṃ rudhiramakkhitaṃ
         vidaddhakāyaṃ vitacaṃ         āturaṃ gāḷhavedanaṃ
         assasantaṃ mahuṃ uṇhaṃ       pubbakammāparādhikaṃ
         dummaggaṃ vikataṃ bhaggaṃ 1-    ko taṃ yāceyya taṃ dhananti.
      Tattha vidaddhakāyanti viddhaṃsitakāyaṃ. Vitacanti cammamaṃsānaṃ
chinnatāya koviḷārapupphaṃ viya kiṃsukapupphaṃ viya ca.
         Abbhakūṭasamā uccā       asipattacitā dumā
         ayomayehi tikkhehi       naralohitapāyibhīti.
      Tattha asipattacitāti asimayehi pattehi citā.
@Footnote: 1 dummagge vitacagattantipi pāṭho
                Tamānupattaṃ asipattapādapaṃ
                asīhi tikkhehi ca chijjamānaṃ
                sañchinnagattaṃ rudhiraṃ savantaṃ
                ko codaye paraloke sahassanti.
      Tattha tamānupattanti taṃ bhavantaṃ nirayapālānaṃ āvudhappahāre
asahitvā anuppattaṃ.
         Tato nikkhantamaggantaṃ 1-   asipattanirayā bhayā
         sampatitaṃ vetaraṇiṃ         ko taṃ yāceyya taṃ dhananti.
      Tattha sampatitanti patitaṃ.
         Kharā khārodakā uṇhā    duggā vetaraṇī nadī
         ayopokkharasañchannā      tikkhapattehi sandatīti.
      Tattha kharāti pharusā kaṭukā. Ayopokkharasañchannāti ayomayehi
tikhiṇapariyantehi pokkharapattehi sañchannā. Pattehīti tehi
pattehi sā nadī tikkhā hutvā sandati.
         Tattha sañchinnagattantaṃ      vuyhantaṃ rudhiramakkhitaṃ
         vetaraññe anālambe     ko taṃ yāceyya taṃ dhananti.
      Tattha vetaraññeti vetaraṇīudakasaṃkhāte vetaraṇīudaketi.
                     Nirayakaṇḍaṃ niṭṭhitaṃ.
      Imaṃ pana mahāsattassa nirayakathaṃ sutvā rājā saṃviggamānahadayo
mahāsattaññeva tāṇaṃ gavesī hutvā āha
@Footnote: 1 nikkhantamattantantipi pāṭho
                Vedhāmi rukkho viya chijjamāno
                disaṃ na jānāmi pamuḷhasaññī
                bhayasānutappāmi mahā ca me bhayā
                sutvāna gāthā tava bhāsitā ise
         āditte vārimajjhaṃva       dīpaṃvogherivaṇṇave
         andhakāreva pajjoto      tavannosi saraṇaṃ ise
                atthañca dhamamañca anusāsa maṃ ise
                atītamaddhā aparādhitaṃ mayā
                ācikkha me nārada suddhimaggaṃ
                yathā ahaṃ no nirayaṃ pateyyanti.
      Tattha bhayasānutappāmīti attanā katassa pāpassa bhayena
anutappāmi. Mahā ca me bhayāti mahantañca me nirayabhayaṃ uppannaṃ.
Dīpaṃvogheti dīpaṃ viya oghe. Idaṃ vuttaṃ hoti āditte kāye
vārimajjhaṃ viya bhinnanāvānaṃ oghe vā aṇṇave vā patiṭṭhaṃ
alabhamānānaṃ dīpaṃ viya andhakāre gatānaṃ pajjoto viya tvaṃ no ise
saraṇaṃ bhava. Atītamaddhā aparādhitaṃ mayāti ekaṃsena mayā
atītakammaṃ aparādhitaṃ kusalaṃ atikkamitvā akusalameva katanti.
      Athassa mahāsatto visuddhimaggaṃ ācikkhanto sammā paṭipanne
porāṇakarājāno udāharaṇavasena dassento āha
         yathā ahu dhataraṭṭho        vessāmitto ca aṭṭhako
         yamadatti
                Usinnaro cāpi sivī ca rājā
                paricārikā samaṇa brahmaṇānaṃ
         ete caññe ca rājāno   ye sakkavisayaṃ 1- gatā
         adhammaṃ parivajjetvā       dhammañcara mahīpati
         annahatthā ca te byamhe   ghosayantu pure tava
         ko chāto ko ca tasito    ko mālaṃ ko vilepanaṃ
         nānārattānaṃ vatthānaṃ      ko naggo paridahissati
         ko panthe chattamādeti     pādukā ca mudū subhā
         iti sāyañca pāto ca      ghosayantu pure tava
         jiṇṇaṃ posaṃ gavassañca       māssu yuñja yathā pure
         parihārañca dajjāsi        adhikārakato balīti.
      Tattha ete cāti yathā ete dhataraṭṭho vessāmitto aṭṭhako
yamadatti usinnaro sivirājāti cha rājāno aññe ca dhammaṃ caritvā
sakkavisayaṃ gatā evaṃ tvaṃpi adhammaṃ parivajjetvā dhammañcara. Ko
chātoti mahārāja tava byamhe ca pure ca rājanivesane ceva nagare
ca annahatthā purisā ko chāto ko tasitoti tesaṃ dātukāmatāya
ghosentu. Ko mālanti ko mālaṃ icchati ko vilepanaṃ icchati
nānārattānaṃ vatthānaṃ yaṃ yaṃ icchati taṃ taṃ dadantu ko naggo paridahissatīti
ghosentu. Ko panthe chattamādetīti ko panthe chattamādiyati.
Pādukā cāti upāhanā ca mudu subhā ko icchati.
@Footnote: 1 saggavisayaṃ?
Jiṇṇaṃ posanti yo te upaṭṭhāko amacco vā añño vā pubbakatūpakāro
jarājiṇṇakāle yathā porāṇaṃ kammaṃ kātuṃ na sakkoti.
Yepi te gavassādayo jiṇṇakāle kammaṃ kātuṃ na sakkonti. Tesu
ekaṃpi pubbe viya kammesu mā yojayi. Jiṇṇakālasmiṃ hi te
tānikammāni kātuṃ na sakkonti. Parihārañcāti idha parihāro sakkāroti
vutto. Idaṃ vuttaṃ hoti yo ca te balī hutvā adhikārakato
pubbe katūpakāro hoti tassa yathāporāṇaṃ parihāraṃ dadeyyāsi.
Asappurisā hi attano upakāraṃ kātuṃ samatthakāleyeva sammānaṃ
karonti asamatthakāle na taṃ olokenti sappurisā pana samatthakālepi
asamatthakālepi tesaṃ tatheva sakkāraṃ karonti tasmā tvaṃpi evaṃ
kareyyāsīti.
      Iti mahāsatto rañño dānakathañca sīlakathañca kathetvā
idāni yasmā ayaṃ rājā attano attabhāve rathena upametvā vaṇṇiyamāne
tusatīti tasmā sabbakāmaduharathopamāya dhammaṃ desento āha
         kāyo te rathasaññāto     manosārathiko lahu
         avihiṃsāsāritakkho         saṃvibhāgapaṭicchado
         pādasaññamanemiyo         hatthasaññamapakkharo
         kucchisaññamanabbhanto        vācāsaññamakūjano
         saccavākyasamattaṅgo       apesuññasusaññato
         girāsakhilanelaṅgo         mitabhāṇisilesito
         saddhālobhasusaṃkhāro        nivātañjalikubbaro
         Athaddhatānatīsāko         sīlasaṃvaranaddhano
         akkodhanamanugghāṭī         dhammapaṇḍarachattako
         bāhusaccamupālambo        ṭhiticittamupādhiyo
         kālaññutācittasāro       vesārajjatidaṇḍako
         nivātavuttiyottaṅgo       anatimānayugo lahu
         alīnacittasanthāro         vuḍḍhisevī rajohato
         sati patodo dhīrassa        dhiti yogo ca rasmiyo
         mano dantaṃ pathaṃ neti       samadantehi vājibhi
         icchā lobho ca kummaggo   ujumaggova saññamo
         rūpe sadde rase gandhe    vāhanassa padhāvato
         paññā ākoṭanī rāja      tattha attāva sārathi
         sace etena yānena      samacariyā daḷhā dhiti
         sabbakāmaduho rāja        na jātu nirayaṃ vajeti.
     Tattha rathasaññātoti mahārāja tava kāyo rathoti saññāto
hotu. Manosārathikoti manasaṃkhātena kusalacittena sārathinā
samannāgato. Lahūti vigatathīnamiddhatāya sallahuko. Avihiṃsāsāritakkhoti
avihiṃsāmayena sāritena supariniṭṭhitena akkhena samannāgato. Saṃvibhāga-
paṭicchadoti dānasaṃvibhāgamayena paṭicchadena samannāgato. Pādasaññamanemiyoti
pādasaññamamayāya nemiyā samannāgato. Hatthasaññamapakkharoti
hatthasaññamamayena pakkharena samannāgato. Kucchisaññamanabbhantoti
kucchisaññamasaṃkhātena mitabhojanamayena telena abbhañjanto.
Vācāsaññamakūjanoti vācāsaññamena akūjano. Saccavākyasamattaṅgoti
saccavākyena paripuṇṇaaṅgo akhaṇḍarathaṅgo. Apesuññasusaññatoti apesuññena
suṭṭhu saññato suphusito. Girāsakhilanelaṅgoti sakhilāya saṇhavācāya
niddosaṅgo maṭṭharathaṅgo. Mitabhāṇisilesitoti mitabhāṇīsaṃkhātena
silesena suṭṭhu saṃbandho. Saddhālobhasusaṃkhāroti kammaphalasaddahanasaṃkhātena
saddhāmayena ca alobhamayena ca sundarena alaṅkārena samannāgato.
Nivātañjalikubbaroti sīlavantānaṃ nivātavuttimayena ceva añjalikammamayena
ca kubbarena samannāgato. Athaddhatānatīsākoti sakhilasammodakabhāvasaṃkhātāya
athaddhatāya ānataīso thokānataīsoti attho. Sīlasaṃvaranaddhanoti
akhanḍapañcasīlacakkhundriyādisaṃvarasaṃkhātāya naddhanarajjuyā
samannāgato. Akkodhanamanugghāṭīti akkodhanabhāvasaṃkhātena anugghāṭena
samannāgato. Dhammapaṇḍarachattakoti dasakusalakammapathadhammasaṃkhātena
paṇḍarachattena samannāgato. Bāhusaccamupālamboti
atthasannissitabahussutabhāvamayena upālambena samannāgato. Ṭhiticittamupādhiyoti
lokadhammehi avikampanabhāvena suṭṭhu ṭhitaekaggatābhāvappattacittasaṃkhātena
upādhinā uttarattharaṇena vā rājāsanena vā samannāgato.
Kālaññutācittasāroti ayaṃ dānassa dinnakālo ayaṃ sīlassa rakkhanakāloti
evaṃ kālaññutāsaṃkhātena kālaṃ jānitvā katena cittena kusalacittasārena
samannāgato. Idaṃ vuttaṃ hoti yathā mahārāja rathassa
nāma āṇiṃ ādiṃ katvā sabbaṃ dabbasambhārajātaṃ parisuddhaṃ
sāramayañca icchitabbaṃ evaṃ hi so ratho addhānakkhamo hoti. Evaṃ
Tava kāyarathopi kālaṃ jānitvā katena cittena parisuddhena dānādinā
kusalasārena samannāgato hotu. Vesārajjatidaṇḍakoti parisamajjhe
kathentassāpi visāradabhāvasaṃkhātena tidaṇḍena samannāgato.
Nivātavuttiyottaṅgoti ovāde vattanasaṃkhātena mudunā dhurayottena
samannāgato. Mudunā hi dhurayottena baddharathaṃ sindhavā sukhaṃ vahanti evaṃ tavapi
kāyaratho paṇḍitānaṃ ovādavuttitāya ābandho sukhaṃ yātīti attho.
Anatimānayugo lahūti anatimānasaṃkhātena lahukena yugena samannāgato
alīnacittasanthāroti yathā nāma ratho dantamayena uḷārena santharena
sobhati evaṃ tava kāyaratho dānādinā alīnaasaṅkuṭitacittasanthāro
hotu. Vuḍḍhisevī rajohatoti yathā nāma ratho visamena rajaṭṭhānamaggena
gacchanto rajokiṇṇo na sobhati samena virajena maggena
gacchanto sobhati. Evaṃ tava kāyarathopi paññāvuḍḍhisevitāya
samatalaṃ ujumaggaṃ paṭipajjitvā hatarajo hotu. Sati patodo dhīrassāti
dhīrassa paṇḍitassa tava tasmiṃ rathe supatiṭṭhitasati patodo hotu.
Dhiti yogo ca rasmiyoti abbhocchinnaviriyasaṃkhātā dhiti hitapaṭipattiyaṃ
yujjanabhāvasaṃkhāto yogo ca tava tasmiṃ rathe suvattitā thirā rasmiyo
hontu. Mano dantaṃ pathaṃ neti samadantehi vājibhīti yathā nāma
ratho visamadantehi sindhavehi uppathaṃ bhajati samadantehi samasikkhitehi
yutto ujupathameva anveti evaṃ tava manopi dantaṃ nibbisevanaṃ
kummaggaṃ pahāya  ujumaggaṃ gaṇhati. Tasmā sudantaṃ ācārasampannaṃ
cittaṃ tava kāyarathassa sindhavakiccaṃ sādhetu. Icchā lobho cāti
Tattha appattesu vatthūsu icchā pattesu lobhoti ayaṃ icchā ca
lobho ca kummaggo nāma kuṭilo anujumaggo apāyameva neti
dasakusalakammapathavasena pana aṭṭhaṅgikamaggena vā pavatto sīlasaññamo
ujumaggo nāma. So tava kāyarathassa maggo hotu. Rūpeti
etesu manāpiyesu rūpādīsu kāmaguṇesu nimittaṃ gahetvā dhāvantassa
tava kāyarathassa uppathaṃ paṭipannassa rājarathassa sindhave ākoṭetvā
nivāraṇapatodalaṭṭhi viya paññā ākoṭanī hotu. Sā hi naṃ
uppathagamanato nivāretvā ujuṃ sucaritamaggaṃ āropessati. Tattha
attāvātī tasmiṃ pana tava kāyarathe añño sārathi nāma natthi
tava attāva sārathi. Sace etena yānenāti mahārāja yassetaṃ
evarūpaṃ yānaṃ sace etena yānena samacariyā daḷhā dhitīti yassa
samacariyā ca dhiti ca daḷhā hoti thirā so etena yānena yasmā
esa ratho sabbakāmaduho rāja yathāpatthite sabbakāme deti tasmā na
jātu nirayaṃ vajeti ekaṃsena taṃ dhārehi evarūpena yānena nirayaṃ na
gacchasi. Iti kho mahārāja yaṃ maṃ avaca ācikkha me nārada
visuddhimaggaṃ yathā ahaṃ no nirayaṃ pateyyanti ayante so mayā
anekapariyāyena akkhātoti.
      Evamassa dhammaṃ desetvā micchādiṭṭhiṃ ohāretvā sīle
patiṭṭhapetvā ito paṭṭhāya pāpamitte pahāya kalyāṇamitte
upasaṅkamma niccaṃ appamatto hohīti rājānaṃ ovaditvā rājadhītu guṇe
vaṇṇetvā rājaparisāya ca rājorodhānañca ovādaṃ datvā
Mahantenānubhāvena tesaṃ passantānaṃyeva brahmalokaṃ gato.
      Rājā tassa ovāde ṭhito micchādiṭṭhiṃ pahāya dānādīni
puññāni katvā saggaparāyano ahosi.
      Satthā imaṃ dhammadesanaṃ āharitvā na bhikkhave idāneva pubbepi
mayā diṭṭhijālaṃ bhinditvā uruvelakassapo damitoyevāti vatvā jātakaṃ
samodhānento osāne imā gāthā abhāsi
         alāto devadattosi       sunāmo āsi bhaddaji
         vijayo sāriputtosi        moggallānosi vījako
         sunakkhatto licchaviputto     guṇo āsi acelako
         ānandova rucā āsi      yā rājānaṃ pasāsayi
         uruvelakassapo rājā      pāpadiṭṭhi tadā ahu
         mahābrahmā bodhisatto     evaṃ dhāretha jātakanti.
              . Mahānāradajātakaṃ aṭṭhamaṃ niṭṭhitaṃ.
                  -------------------



             The Pali Atthakatha in Roman Book 44 page 139-198. http://84000.org/tipitaka/atthapali/read_rm.php?B=44&A=2853              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=44&A=2853              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=28&i=834              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=28&A=5180              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=28&A=6105              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=28&A=6105              Contents of The Tipitaka Volume 28 http://84000.org/tipitaka/read/?index_28

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]