ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 42 : PALI ROMAN Jā.A.8 paññāsa–asītinipāta

page211.

Asītinipātavaṇṇanā -------- cullahaṃsajātakaṃ sumukhāti idaṃ satthā veḷuvane viharanto āyasmato ānandattherassa jīvitapariccāgaṃ ārabbha kathesi. Devadattena hi tathāgataṃ jīvitā voropetuṃ payojitesu tesu dhanuggahesu sabbapaṭhamaṃ pesitena āgantvā nāhaṃ bhante sakkomi taṃ bhagavantaṃ jīvitā voropetuṃ mahiddhiko so bhagavā mahānubhāvoti vutte so devadatto āha alaṃ āvuso mā tvaṃ samaṇaṃ gotamaṃ jīvitā voropehi ahameva samaṇaṃ gotamaṃ jīvitā voropessāmīti vatvā tathāgate gijjhakūṭassa pabbatassa pacchimachāyāya caṅkamante sayaṃ gijjhakūṭapabbataṃ abhiruhitvā yantavegena mahatiṃ silaṃ pavijjhi imāya silāya samaṇaṃ gotamaṃ jīvitā voropessāmīti. Tadā dve pabbatakūṭā samāgantvā taṃ khittaselaṃ sampaṭicchiṃsu. Tato pappaṭikāpi patitvā bhagavato pādaṃ paharitvā rudhiraṃ uppādesi. Balavavedanā pavattiṃsu. Jīvako tathāgatassa pādaṃ satthakena phāletvā duṭṭhalohitaṃ mocetvā pūtimaṃsaṃ apanetvā dhovitvā bhesajjaṃ ālimpetvā nīrogamakāsi. Satthā purimasadiso eva mahābhikkhusaṅghaparivuto mahatiyāva buddhalīlāya nagaraṃ pāvisi.

--------------------------------------------------------------------------------------------- page212.

Atha naṃ disvā devadatto cintesi samaṇassa gotamassa rūpasobhaggappattaṃ sarīraṃ disvā koci manussabhūto upasaṅkamituṃ na sakkoti rañño kho pana nālāgiri nāma hatthī atthi so caṇḍo pharuso manussaghāṭako buddhadhammasaṅghaguṇe ajānanto taṃ jīvitakkhayaṃ pāpessatīti. So gantvā tamatthaṃ ārocesi. Rājā sādhūti sampaṭicchitvā hatthācariyaṃ pakkosāpetvā samma sve nālāgiriṃ mattaṃ katvā pātova samaṇena gotamena paṭipannavīthiyaṃ visajjehīti āha. Devadattopi naṃ aññesu divasesu kittakaṃ suraṃ pivatīti pucchitvā aṭṭha ghaṭe bhanteti vutte sve taṃ soḷasa ghaṭe pāyetvā samaṇena gotamena paṭipannavīthiyaṃ abhimukhaṃ kareyyāsīti āha. So sādhūti sampaṭicchi. Rājā nagare bheriñcārāpetvā sve nālāgiriṃ mattaṃ katvā nagare visajjessati nāgarā pātova kattabbakiccāni katvā antaravīthiṃ mā paṭipajjiṃsūti āha. Devadattopi rājanivesanato oruyha hatthisālaṃ gantvā hatthigopake āmantetvā mayaṃ bhaṇe uccaṭṭhānato nīcaṭṭhāne nīcaṭṭhānato uccaṭṭhāne kātuṃ samatthā sace vo yasena attho sve pātova nālāgiriṃ tikhiṇasurāya soḷasa ghaṭe pāyetvā samaṇassa gotamassa āgamanavelāya tuṇḍatomarehi vijjhantā vijjhantā kujjhāpetvā hatthisālaṃ bhindāpetvā samaṇena gotamena paṭipannavīthiyaṃ abhimukhaṃ katvā samaṇaṃ gotamaṃ jīvitakkhayaṃ pāpethāti āha. Te sādhūti sampaṭicchiṃsu. Sā pavutti sakalanagare vitthāritā ahosi. Buddhadhammasaṅghamāmakā

--------------------------------------------------------------------------------------------- page213.

Upāsakā taṃ sutvā satthāraṃ upasaṅkamitvā bhante devadatto raññā saddhiṃ ekato hutvā sve tumhehi paṭipannavīthiyaṃ nālāgiriṃ visajjāpessati sve piṇḍāya apavisitvā idheva hotha mayaṃ vihāreyeva buddhappamukhassa bhikkhusaṅghassa bhikkhaṃ dassāmāti vadiṃsu. Satthā sve piṇḍāya na pavisissāmīti avatvāva ahaṃ sve nālāgiriṃ dametvā pāṭihāriyaṃ katvā titthiye madditvā rājagahe piṇḍāya caritvāva bhikkhusaṅghaparivuto nagarā nikkhamitvā veḷuvanameva gamissāmi rājagahavāsino bahūni bhattabhājanāni gahetvā veḷuvanameva āgamissanti sve vihāreyeva bhattaggaṃ bhavissatīti iminā kāraṇena tesaṃ adhivāsesi. Te tathāgatassa adhivāsanaṃ viditvā bhattabhājanāni āharitvā vihāreyeva dānaṃ dassāmāti pakkamiṃsu. Satthāpi paṭhamayāme dhammaṃ desetvā majjhimayāme devatāya pañhaṃ visajjetvā pacchimayāmassa paṭhamakoṭṭhāse sīhaseyyaṃ kappetvā dutiyakoṭṭhāse phalasamāpattiyo samāpajjitvā tatiyakoṭṭhāse karuṇāsamāpattiṃ samāpajjitvā bodheyyabandhave olokento nālāgiridamane caturāsītiyā pāṇasahassānaṃ dhammābhisamayaṃ disvā pabhātāya rattiyā katasarīrapaṭijaggano hutvā āyasmantaṃ ānandaṃ āmantetvā ānanda rājagahaparivattakesu aṭṭhārasasu mahāvihāresu sabbesaṃpi bhikkhūnaṃ mayā saddhiṃ rājagahaṃ pavisituṃ ārocehīti āha. Thero tathā akāsi. Sabbe bhikkhū veḷuvane sannipatiṃsu. Satthā mahābhikkhusaṅghaparivuto rājagahaṃ piṇḍāya pāvisi. Atha hatthimeṇḍā yathānusiṭṭhaṃ

--------------------------------------------------------------------------------------------- page214.

Paṭipajjiṃsu. Mahanto samāgamo ahosi. Saddhāsampannā manussā ajja kira buddhamahānāgassa tiracchānanāgena saddhiṃ saṅgāmo bhavissati anopamāya buddhalīlāya nālāgirino damanaṃ passissāmāti pāsādahammiyagehacchadanādīni abhiruyha aṭṭhaṃsu. Asaddhā pana micchādiṭṭhikā ayaṃ nālāgiri caṇḍo pharuso manussaghāṭako buddhādiguṇaṃ na jānāti so ajja samaṇassa gotamassa suvaṇṇavaṇṇaṃ sarīraṃ viddhaṃsetvā jīvitakkhayaṃ pāpessati ajjeva paccāmittassa piṭṭhiṃ passissāmāti rukkhapāsādādīsu aṭṭhaṃsu. Hatthīpi bhagavantaṃ āgacchantaṃ disvā manusse tāsento gehāni viddhaṃsento sakaṭāni sañcuṇṇento soṇḍaṃ ussāpetvā pahaṭṭhakaṇṇavālo pabbato viya ajjhottharanto yena bhagavā tena abhidhāvi. Taṃ bhikkhū disvā bhagavantametadavocuṃ ayaṃ bhante nālāgiri caṇḍo pharuso manussaghāṭako imaṃ racchaṃ paṭipanno na kho panāyaṃ buddhādiguṇaṃ jānāti paṭikkamatu bhante bhagavā paṭikkamatu sugatoti. Mā bhikkhave bhāyittha paṭibalohaṃ nālāgiriṃ dametunti. Atha āyasmā sārīputto satthāraṃ yāci bhante pitu uppannakiccaṃ nāma jeṭṭhaputtassa bhāro ahameva naṃ damemīti. Atha naṃ satthā sārīputta buddhabalaṃ nāma aññaṃ sāvakabalaṃ aññaṃ tiṭṭha tvanti paṭibāhi. Evaṃ yebhuyyena asītimahātherā yāciṃsu. Satthā sabbepi paṭibāhi. Athāyasmā ānando satthari balavasinehena adhivāsetuṃ asakkonto ayaṃ hatthī paṭhamaṃ maṃ māretūti

--------------------------------------------------------------------------------------------- page215.

Tathāgatassatthāya jīvitaṃ pariccajitvā gantvā satthu purato aṭṭhāsi. Atha naṃ satthā apehi ānanda apehi ānanda mā me purato aṭṭhāsīti āha. Bhante ayaṃ hatthī caṇḍo pharuso manussaghāṭako kappuṭṭhānaggisadiso paṭhamaṃ maṃ māretvā pacchā tumhākaṃ santikaṃ āgacchatūti. Thero yāvatatiyaṃ vuccamānopi tatheva ṭhito na paṭikkami. Atha naṃ satthā iddhibalena paṭikkamāpetvā bhikkhūnaṃ antare ṭhapesi. Tasmiṃ khaṇe ekā itthī nālāgiriṃ disvā maraṇabhayabhītā palāyamānā aṅkena gahitaṃ dārakaṃ hatthino ca tathāgatassa ca antare chaḍḍetvā palāyi. Hatthī taṃ anubandhitvā nivattitvā dārakassa santikaṃ agamāsi. Dārako mahāravaṃ ravi. Satthā nālāgiriṃ uddissa mettāya pharitvā sumadhurabrahmasaraṃ nicchāretvā ambho nālāgiri taṃ soḷasa surāghaṭe pāyetvā mattaṃ karontā na aññaṃ gaṇhissatīti kariṃsu maṃ gaṇhissatīti pana kariṃsu mā akāraṇena jaṅghāyo kilamento vicari ito ehīti pakkosi. So satthu vacanaṃ sutvā akkhīni ummiletvā bhagavato rūpasiriṃ olokento paṭiladdhasaṃvego buddhatejena pacchinnasurāmado soṇḍaṃ olambanto kaṇṇe olambanto gantvā tathāgatassa pādesu pati. Atha naṃ satthā nālāgiri tvaṃ tiracchānahatthī ahaṃ buddhavāraṇo ito paṭṭhāya mā caṇḍo mā pharuso mā manussaghāṭako bhava mettacittaṃ paṭilabhāhīti vatvā dakkhiṇahatthaṃ

--------------------------------------------------------------------------------------------- page216.

Pasāretvā kumbhe parāmasitvā imā gāthā āha mā kuñjara nāgamāsado dukkho hi kuñjara nāgamāsado na hi nāgahatassa kuñjara sugati hoti ito paraṃ yato. Mā ca mado mā ca pamādo na hi pamattā sugatiṃ vajanti tena tvaññeva tathā karissasi yena tvaṃ sugatiṃ gamissasīti. Evaṃ dhammaṃ desesi. Tassa sakalasarīraṃ pītiyā nirantaraṃ phuṭṭhaṃ ahosi. Sace tiracchānagato nābhavissa sotāpattiphalaṃ adhigamissa. Manussā taṃ pāṭihāriyaṃ disvā unnadiṃsu appoṭhayiṃsu sañjātasomanassā nānābharaṇāni khipiṃsu. Tāni hatthissa sarīraṃ paṭicchādayiṃsu. Tato paṭṭhāya nālāgiri dhanapālako nāma jāto. Tasmiṃ khaṇe pana dhanapālakasamāgame caturāsītipāṇasahassāni amataṃ piviṃsu. Satthā dhanapālakaṃ pañcasu sīlesu patiṭṭhāpesi. So soṇḍāya bhagavato pādapaṃsūni gahetvā upari muddhani ākiritvā paṭikkuṭiko paṭikkamitvā dassanūpacāre ṭhito dasabalaṃ vanditvā nivattitvā hatthisālaṃ pāvisi. Tato paṭṭhāya evaṃ dantesu danto hutvā na kiñci viheṭhesi. Satthā nipphannamanoratho yehi yaṃ dhanaṃ khittaṃ taṃ tesaṃyeva hotūti adhiṭṭhāya ajja mayā mahantaṃ pāṭihāriyaṃ

--------------------------------------------------------------------------------------------- page217.

Kataṃ imasmiṃ nagare piṇḍāya caraṇaṃ appaṭirūpanti titthiye madditvā bhikkhusaṅghaparivuto jayappatto viya khattiyo nagarā nikkhamitvā veḷuvanameva gato. Nagaravāsinopi bahuṃ annapānakhādanīyaṃ ādāya vihāraṃ gantvā mahādānaṃ pavattayiṃsu. Taṃ divasaṃ sāyaṇhasamaye dhammasabhaṃ pūretvā sannipatitvā bhikkhū kathaṃ samuṭṭhāpesuṃ āvuso āyasmatā ānandena tathāgatassatthāya attano jīvitaṃ pariccajantena dukkaraṃ kataṃ nālāgiriṃ disvā satthārā tikkhattuṃ paṭibāhiyamānopi anapagato aho dukkarakārako āvuso āyasmā ānandoti. Atha naṃ satthā dibbasotadhātuyā sutvā ānandassa guṇakathā pavattati gantabbaṃ mayā etthāti gandhakuṭito nikkhamitvā āgantvā kāyanuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya nāmāti vutte na bhikkhave idāneva pubbepi ānando tiracchānayoniyaṃ nibbattopi mamatthāya jīvitaṃ pariccajiyevāti vatvā tuṇhī ahosi tehi yācito atītaṃ āhari. Atīte bhikkhave mahisakaraṭṭhe sāgalanagare sāgalo nāma rājā dhammena rajjaṃ kāresi. Tadā nagarato avidūre ekasmiṃ nesādagāmake aññataro nesādo pāsehi sakuṇe bandhitvā nagare vikkīṇanto jīvitaṃ kappesi. Nagarato ca avidūre āvaṭṭato dvādasayojaniko mānusiyo nāma padumasaro ahosi. So pañcavaṇṇapadumasañchanno. Tattha nānappakāro sakuṇasaṅgho otari. So nesādo tattha

--------------------------------------------------------------------------------------------- page218.

Aniyāmena pāse oḍḍesi. Tasmiṃ kāle dhataraṭṭhahaṃsarājā channavutisahassaparivuto cittakūṭapabbate suvaṇṇaguhāyaṃ paṭivasati. Sumukho nāmassa senāpati ahosi. Athekadā tato haṃsayūthā katipayā suvaṇṇahaṃsā mānusiyaṃ saraṃ gantvā pahūtagocare tasmiṃ sare yathāsukhaṃ vicaritvā cittakūṭaṃ āgantvā dhataraṭṭhassa ārocesuṃ mahārāja manussapathe mānusiyo nāma padumasaro sampannagocaro tattha gocaraṃ gaṇhituṃ gacchāmāti. So manussapatho nāma sāsaṅko sappaṭibhayo mā vo ruccatīti paṭikkhipitvāpi tehi punappunaṃ vuccamāno sace tumhākaṃ ruccati gacchāmāti sapparivāro taṃ saraṃ agamāsi. So ākāsato otaranto pādaṃ pāse pavesantoyeva otari. Athassa pāso pādaṃ ayapaṭṭakena ghaṭṭento viya ābandhitvā gaṇhi. Athassa chindissāmi nanti ākaḍḍhantassa paṭhamavāre cammaṃ chijji dutiyavāre maṃsaṃ chijji tatiyavāre nahāru chijji catutthavāre so pāso aṭṭhiṃ āhacca aṭṭhāsi. Lohitaṃ paggharati balavavedanā pavattiṃsu. So cintesi sacāhaṃ bandhanaravaṃ ravissāmi ñātakā me cittutrāsā hutvā gocaraṃ agaṇhitvā chātajjhattāva palāyantā dubbalatāya samudde patissantīti. So vedanaṃ adhivāsetvā ñātīnaṃ yāvadatthaṃ gocaraṃ gaṇhitvā haṃsānaṃ kīḷanakāle mahantena saddena bandhanavaraṃ ravi. Taṃ sutvā haṃsā maraṇabhayatajjitā vaggavaggā hutvā cittakūṭābhimukhā pakkhandiṃsu. Tesu pakkantesu sumukho haṃsasenāpati kacci nukho idaṃ bhayaṃ

--------------------------------------------------------------------------------------------- page219.

Mahārājassa uppannaṃ ahaṃ jānissāmi nanti vegena pakkhanditvā purato gacchantassa haṃsagaṇassa antare mahāsattaṃ adisvā majjhimahaṃsagaṇaṃ vicinitvā tatthāpi taṃ adisvā pacchimahaṃsagaṇaṃ vicinitvā tatthāpi mahāsattaṃ adisvā nissaṃsayaṃ tasseva taṃ bhayaṃ uppannanti nivattitvā āgacchanto mahāsattaṃ pāse bandhaṃ disvā lohitamakkhitaṃ dukkhāturaṃ paṅkapiṭṭhe nisinnaṃ disvā mā bhāyi mahārājāti vatvā ahaṃ mama jīvitaṃ pariccajitvā tumhe pāsato mocessāmīti vadantova otaritvā mahāsattaṃ assāsento paṅkapiṭṭhe nisīdi. Atha naṃ vīmaṃsanto mahāsatto paṭhamaṃ gāthamāha sumukha anuvicinantā pakkamanti vihaṅgamā gaccha tuvaṃpi mā kaṅkhi natthi bandhe sahāyatāti. Tattha anuvicinantāti sinehena ālayavasena anolokentā. Pakkamantīti ete channavutihaṃsasahassā ñātigaṇavihaṅgamā maṃ chaḍḍetvā gacchanti tvaṃpi gaccha mā idha vāsaṃ ākaṅkhi evaṃ hi pāsena bandhe mayi sahāyatā nāma natthi na hi te ahaṃ idāni kiñci sahāyakiccaṃ kātuṃ sakkhissāmi kinte mayā nirupakārena papañcaṃ akatvā gacchevāti vadati. Tato paraṃ sumukho āha gacche vāhaṃ na vā gacche na tena amaro siyaṃ sukhitantaṃ upāsitvā dukkhitantaṃ kathaṃ jahe.

--------------------------------------------------------------------------------------------- page220.

Maraṇaṃ vā tayā saddhiṃ jīvitaṃ vā tayā vinā tadeva maraṇaṃ seyyo yañce jīve tayā vinā. Nesa dhammo mahārāja yaṃ taṃ evaṃ gataṃ jahe yā gati tumhaṃ sā mayhaṃ ruccate vihagādhipāti. Tato mahāsatto āha kā nu pāsena bandhassa gati aññā mahānasā sā kathaṃ cetayānassa muttassa tava ruccati. Kaṃ vā tvaṃ passasi atthaṃ mama tuyhañca pakkhima ñātīnaṃvāvasiṭṭhānaṃ ubhinnaṃ jīvitakkhaye. Yanna kañcanadepiccha andhena tamasā kataṃ tādise sañcajaṃ pāṇaṃ kimatthamabhijotayeti. Sumukho āha kathaṃ nu patataṃ seṭṭha dhamme atthaṃ na bujjhasi dhammo apacito santo atthaṃ dasseti pāṇinaṃ. Sohaṃ dhammaṃ apekkhāno dhammā catthaṃ samuṭṭhitaṃ bhattiñca tayi sampassaṃ nāvakaṅkhāmi jīvitaṃ. Addhā eso sataṃ dhammo yo mitto mittamāpade na caje jīvitassāpi hetu dhammaṃ anussaranti. Tato mahāsatto āha svāyaṃ dhammo ca te ciṇṇo bhattī ca viditā mayi kāmaṃ karassu mayhetaṃ gacchevānumato mayā.

--------------------------------------------------------------------------------------------- page221.

Apitvevaṃ gate kāle yaṃ khaṇḍaṃ ñātinaṃ mayā tayā taṃ buddhisampanna assa paramasaṃvutanti. Iccevaṃ mantayantānaṃ ariyānaṃ ariyavuttinaṃ paccadissatha nesādo āturānamivantako. Te sattumabhisiñcikkha dīgharattaṃ hitā dijā tuṇhī māsittha ubhayo na calañcesu āsanā. Dhataraṭṭhe ca disvāna samuḍḍente tato tato abhikkamatha vegena dijasattu dijādhipe. So ca vegenābhikkamma āsajja parame dije paccakampittha nesādo bandhā iti vicintayaṃ. Ekañca bandhamāsīnaṃ abandhañca punāparaṃ āsajja bandhamāsīnaṃ pekkhamānamadīnavaṃ. Tato so vimatoyeva paṇḍare ajjhabhāsatha pavaḍḍhakāye āsīne dijasaṅghagaṇādhipe. Yannu pāsena mahatā bandho na kurute disaṃ atha kasmā abandho tvaṃ balī pakkhī na gacchasi. Kiṃ nu tyāyaṃ dijo hoti mutto bandhaṃ upāsasi ohāya sakuṇā yanti kiṃ eko avahīyasīti. Sumukho āha rājā me so dijāmitta sakhā pāṇasamo ca me neva naṃ vijahissāmi yāva kālassa pariyāyanti.

--------------------------------------------------------------------------------------------- page222.

Nesādo āha kathaṃ panāyaṃ vihaṅgo nāddasa pāsamoḍḍitaṃ padaṃ hetaṃ mahantānaṃ boddhumarahanti āpadanti. Sumukho āha yadā parābhavo hoti poso jīvitasaṅkhaye atha jālañca pāsañca āsajjāpi na bujjhatīti. Nesādo āha api tveva mahāpañña pāsā bahuvidhā tatā guyhamāsajja bajjhanti athevaṃ jīvitakkhayeti. Imāsaṃ gāthānaṃ attho pālinayeneva veditabbo. Tattha gacche vāti mahārāja ahaṃ ito gaccheyyaṃ vā na vā nāhaṃ tena gamanena vā agamanena vā amaro siyaṃ ahaṃ hi ito gatopi agatopi maraṇato amuttova ito pubbe pana sukhitaṃ taṃ upāsetvā idāni dukkhitaṃ taṃ kathaṃ jaheyyanti vadati. Maraṇaṃ vāti mama agacchantassa vā tayā saddhiṃ maraṇaṃ bhaveyya gacchantassa vā tayā vinā jīvitaṃ tesu dvīsu yaṃ tayā saddhiṃ maraṇaṃ tadeva me varaṃ yaṃ pana tayā vinā jīveyyaṃ na me taṃ varataranti attho. Ruccateti yā nipphatti sāva mayhaṃ ruccati. Sā kathanti samma sumukha mama tāva daḷhena vāḷamayapāsena bandhassa parahatthagatassa sā gati ruccatu tava pana cetayānassa paññavato muttassa kathaṃ ruccati. Pakkhimāti pakkhasampanna. Ubhinnanti

--------------------------------------------------------------------------------------------- page223.

Amhākaṃ dvinnaṃpi jīvitakkhaye sati tvaṃ mama vā tava vā avasiṭṭhānaṃ ñātīnaṃ vā kimatthaṃ passasi. Yannāti ettha nakāro upamāne. Kañcanadepicchāti kāñcanadvepiccha. Ayameva vā pāṭho. Kañcanasadisa ubhayapakkhāti attho. Tamasāti tamasi. Ayameva vā pāṭho. Purimassa nakārassa iminā sambandho. Katanti kataṃ viyāti attho. Idaṃ vuttaṃ hoti tayi pāṇaṃ cajantepi acajantepi mama jīvitassa abhāvo yaṃ tava pāṇasañcajanaṃ taṃ andhena tamasi kataṃ viya kiñcideva anupagamma apaccakkhaguṇaṃ tādise tava apaccakkhaguṇe sañcajane tvaṃ pāṇaṃ sañcajanto kimatthamabhijotayeyyāsīti. Dhammo apacito santoti dhammo pūjito mānito sammānito samāno. Atthaṃ dassetīti vuḍḍhiṃ dasseti. Apekkhānoti apekkhanto. Dhammā catthanti dhammato ca atthaṃ samuṭṭhitaṃ passanto. Bhattinti sinehaṃ. Sataṃ dhammoti paṇḍitānaṃ sabhāvo. Yo mittoti yo mitto āpadesu mittaṃ na caje tassa acajantassa mittassa esa sabhāvo nāma addhā sataṃ dhammo vidito pākaṭo jāto. Kāmaṃ karassūti etaṃ mama kāmaṃ mayā icchitaṃ mama vacanaṃ karassu. Apitvevaṃ gate kāleti apitu evaṃ gate kāle mayi imasmiṃ ṭhāne pāsena bandhe. Paramasaṃvutanti paramapaṭicchannaṃ. Iccevaṃ mantayantānanti gaccha na gacchāmīti evaṃ kathentānaṃ. Ariyānanti ācāraariyānaṃ. Paccadissathāti kāsāyāni nivāsetvā rattamālaṃ pilandhitvā muggaraṃ ādāya āgacchantova adissatha.

--------------------------------------------------------------------------------------------- page224.

Āturānanti gilānānaṃ maccu viya. Abhisiñcikkhāti bhikkhave te ubhopi sattuṃ āyantaṃ passitvā. Hitāti dīgharattaṃ aññamaññassa hitā muducittā. Na calañcesunti āsanato na caliṃsu yathānisinnāva ahesuṃ. Sumukho pana ayaṃ nesādo āgantvā paharanto maṃ paṭhamaṃ paharatūti cintetvā mahāsattaṃ pacchato katvā nisīdi. Dhataraṭṭheti haṃse. Samuḍḍenteti maraṇabhayena itocītoca upagacchante disvā. Āsajjāti itare dve jane upagantvā. Paccakampitthāti bandhā na bandhāti cintento upadhārento akampittha vegaṃ hāpetvā sanikaṃ agamāsi. Āsajja bandhanti bandhaṃ mahāsattaṃ upagantvā nisinnaṃ sumukhaṃ. Ādīnavanti ādīnavameva hutvā mahāsattaṃ olokentaṃ disvā. Vimatoti kinnu kho abandho bandhassa santike nisinno kāraṇaṃ pucchissāmīti vimatijāto hutvāti attho. Paṇḍareti haṃse athavā parisuddhe nimmale supahaṭṭhakañcanavaṇṇeti attho. Pavaḍḍhakāyeti vaḍḍhitakāye mahāsarīre. Yannūti yantāva eso mahāpāsena bandho. Disaṃ na kuruteti palāyanatthāya ekaṃ disaṃ na bhajati taṃ yuttanti adhippāyo. Balīti balasampanno hutvā. Pakkhīti taṃ ālapati. Ohāyāti chaḍḍetvā. Yantīti sesasakuṇā gacchanti. Avahīyasīti ohīyasi. Dijāmittāti dijānaṃ amitta. Yāva kālassa pariyāyanti yāva maraṇassa vāro āgacchati. Kathaṃ panāyanti tvaṃ rājā me soti vadasi rājāno ca nāma paṇḍitā honti itipi paṇḍito samāno kena kāraṇena oḍḍitaṃ pāsaṃ

--------------------------------------------------------------------------------------------- page225.

Na addasa. Padaṃ hetanti yasamahattaṃ vā ñāṇamahattaṃ vā pattānaṃ attano āpade bujjhanaṃ nāma padaṃ kāraṇaṃ tasmā te āpadaṃ boddhuṃ arahanti. Parābhavoti avuḍḍhi. Āsajjāpīti upagantvāpi na bujjhati. Tatāti vitatā oḍḍitā. Guyhamāsajjāti tesu pāsesu yo guyho pachicchanno pāso taṃ āsajja bajjhanti. Athevanti atha evaṃ jīvitakkhaye sati bajjhantiyevāti attho. Iti so taṃ kathāsallāpena muduhadayaṃ katvā mahāsattassa jīvitaṃ yācanto gāthamāha api nāyaṃ tayā saddhiṃ saṃvāsassa sukhudrayo api no anumaññāsi api no jīvitaṃ dadeti. Tattha api nāyanti api nu ayaṃ. Sukhudrayoti sukhaphalo. Api no anumaññāsīti cittakūṭaṃ gantvā ñātake passituṃ tvaṃ anujāneyyāsi. Api no jīvitaṃ dadeti api no imāya kathāya uppannavissāso na māreyyāsīti. So tassa madhurakathāya bajjhitvā gāthamāha na ceva me tvaṃ bandhosi napi icchāmi te vadhaṃ kāmaṃ khippamito gantvā jīva tvaṃ anigho ciranti. Tato sumukho catasso gāthā abhāsi nevāhametaṃ icchāmi aññatretassa jīvitā sace ekena tuṭṭhosi muñcetaṃ muñca bhakkhaya.

--------------------------------------------------------------------------------------------- page226.

Ārohapariṇāhena tulyasmā vayasā ubho na te lābhena onatā etena niminā tuvaṃ. Tadiṅgha samapekkhassu hotu giddhi tavasmasu maṃ pubbe bandhapāsena pacchā muñca dijādhipaṃ. Tāvadeva ca te lābho katassa yācanāya ca mettī ca dhataraṭṭhehi yāva jīvāya te siyāti. Tattha etanti yaṃ aññatra etassa jīvitā mama jīvitaṃ etaṃ ahaṃ neva icchāmi. Tulyasmāti samā homa. Niminā tuvanti parivattehi tuvaṃ. Tavasmasūti tava amhesu giddhi hotu kinte etena mayi lobhaṃ uppādehīti vadati. Tāvadevāti tattakoyeva. Yācanāya cāti yā mama yācanā sāva katā assāti attho. Iti so tāya dhammadesanāya telesu pakkhittakappāsapicu viya mudukatahadayo mahāsattaṃ tassa dāyaṃ katvā dadanto āha passantu no mahāsaṅghā tayā muttaṃ ito gataṃ mittāmaccā ca bhaccā ca puttadārā ca bandhavā. Na ca te tādisā mittā bahūnaṃ idha vijjare yathā tvaṃ dhataraṭṭhassa pāṇasādhāraṇo sakhā. So te sahāyaṃ muñcāmi hotu rājā tavānugo kāmaṃ khippamito gantvā ñātimajjhe virocathāti. Tattha noti nipātamattaṃ. Tayā muttanti imaṃ hi tvaṃyeva muñcasi nāma tasmā imaṃ tayā muttaṃ ito cittakūṭapabbataṃ gataṃ

--------------------------------------------------------------------------------------------- page227.

Mahantā ñātisaṅghā ca ete ca mittādayo passantu. Ettha ca bandhavāti ekalohitasambandhā. Vijjareti vijjanti. Pāṇasādhāraṇoti sādhāraṇapāṇo avibhattajīviko yathā tvaṃ etassa sakhā etādisā aññesaṃ bahūnaṃpi mittā nāma na vijjanti. Tavānugoti etaṃ dukkhitaṃ ādāya purato gaccha tassa tava ayaṃ anugo hotūti. Evaṃ vatvā ca pana nesādaputto mettacittena mahāsattaṃ upasaṅkamitvā bandhanaṃ chinditvā āliṅgitvā sarato nikkhamitvā saratīre taruṇadabbatiṇapiṭṭhe nisīdāpetvā pāde bandhapāsaṃ muducittena sanikaṃ mocetvā dūre khipitvā mahāsatte balavasinehaṃ paccupaṭṭhapetvā mettacittena udakaṃ ādāya lohitaṃ dhovitvā punappunaṃ parimajji. Tassa mettacittānubhāvena bodhisattassa pāde sirā sirāhi maṃsaṃ maṃsena cammaṃ cammena ghaṭṭitaṃ tāvadeva pādo saṃruḷho succhavī sañjātalomo ahosi abandhapāsena nibbiseso. Bodhisatto sukhito pakatibhāveneva nisīdi. Atha sumukho attānaṃ nissāya mahāsattassa sukhitabhāvaṃ viditvā sañjātasomanasso nesādassa thutimakāsi. Tamatthaṃ pakāsento satthā āha so patīto pamuttena bhattuno bhattugāravo ajjhabhāsatha vaṅkaṅgo vācaṃ kaṇṇasukhaṃ bhaṇaṃ evaṃ luddaka nandassu saha sabbehi ñātibhi yathāhamajja nandāmi muttaṃ disvā dijādhipanti.

--------------------------------------------------------------------------------------------- page228.

Tattha vaṅkaṅgoti vaṅkagīvo. Evaṃ luddakāti thutiṃ katvā sumukho bodhisattaṃ āha mahārāja iminā amhākaṃ mahāupakāro kato ayaṃ hi amhākaṃ vacanaṃ akatvā kīḷahaṃse no katvā issarānaṃ dento bahuṃ dhanaṃ labheyya māretvā vā maṃsaṃ vikkīṇanto bahuṃ dhanaṃpi labhateva attano pana jīvitaṃ anoloketvā amhākaṃ vacanaṃ kari imaṃ rañño santikaṃ netvā sukhaṃ jīvitaṃ karomāti. Mahāsatto sampaṭicchi. Sumukho attano bhāsāya mahāsattena saddhiṃ kathetvā puna manussabhāsāya luddaputtaṃ āmantetvā samma tvaṃ kimatthaṃ pāsaṃ oḍḍesīti pucchitvā dhanatthanti vutte evaṃ sante amhe ādāya nagaraṃ pavisitvā rañño dassehi bahuṃ dhanaṃ te dhanaṃ dāpessāmāti vatvā āha ehi taṃ anusikkhāmi yathā tvamapi lacchasi lābhaṃ tavāyaṃ dhataraṭṭho pāpaṃ kiñci na dakkhati. Jippamantepuraṃ gantvā rañño dassehi no ubho abandhe pakatībhūte kāje ubhayato ṭhite. Dhataraṭṭhā mahārāja haṃsādhipatino ime ayaṃ hi rājā haṃsānaṃ ayaṃ senāpatītaro. Asaṃsayaṃ imaṃ disvā haṃsarājaṃ narādhipo patīto sumano vitto bahuṃ dassati te dhananti. Tattha anusikkhāmīti anusāsāmi. Pāpanti lāmakaṃ. Rañño dassehi no ubhoti amhe ubhopi rañño dassehi. Bodhisattassa

--------------------------------------------------------------------------------------------- page229.

Paññānubhāvadassanatthaṃ attano mittadhammasseva āvibhāvatthaṃ luddassa dhanalābhatthaṃ rañño sīle patiṭṭhāpanatthañcāti catūhi kāraṇehi evamāha. Dhataraṭṭhāti netvā ca pana no rañño evaṃ ācikkheyyāsi mahārāja ime dhataraṭṭhakule jātā dve haṃsādhipatino etesu ayaṃ rājā itaro senāpatīti iti naṃ sikkhāpesi. Patītoti ādīni tīṇipi tuṭṭhākāravacanāneva. Evaṃ vutte luddo sāmi mā vo rañño eva dassanaṃ ruci rājāno nāma calacittā kīḷahaṃse vā vo kareyyuṃ māreyyuṃ vāti vatvā samma mā bhāyi ahaṃ tādisaṃpi kakkhalaṃ luddaṃ lohitapāṇiṃ dhammakathāya mudukaṃ katvā mama pādesu pātesiṃ rājāno nāma paññavanto puññavanto ca subhāsitaṃ dubbhāsitaṃ jānanti khippaṃ amhe rañño dassehīti vutte tenahi mā mayhaṃ kujjhittha ahaṃ avassaṃ tumhākaṃ ruciyā nemīti vatvā ubhopi kājaṃ āropetvā rājakulaṃ gantvā rañño dassetvā raññā puṭṭho yathābhūtaṃ ārocesi. Tamatthaṃ pakāsento satthā āha tassa taṃ vacanaṃ sutvā kammunā upapādayi khippamantepuraṃ gantvā rañño haṃse adassayi abandhe pakatībhūte kājaṃ ubhayato ṭhite. Dhataraṭṭhā mahārāja haṃsādhipatino ime ayaṃ hi rājā haṃsānaṃ ayaṃ senāpatītaroti.

--------------------------------------------------------------------------------------------- page230.

Taṃ sutvā rājā āha kathaṃ panime vihaṅgā tava hatthatthamāgatā kathaṃ luddo mahantānaṃ issare idha ajjhagāti. Nesādo āha vihitā santime pāsā pallalesu janādhipa yaṃ yadāyatanaṃ maññe dijānaṃ pāṇarodhanaṃ. Tādisaṃ pāsamāsajja haṃsarājā abajjhatha taṃ abandho upāsīno mamāyaṃ ajjhabhāsatha. Sudukkaraṃ anariyehi dahate bhāvamuttamaṃ bhatturatthe parakkanto dhammayutto vihaṅgamo. Attanoyaṃ cajitvāna jīvitaṃ jīvitāraho anutthunanto āsīno bhattu yācittha jīvitaṃ. Tassa taṃ vacanaṃ sutvā pāsādamahamajjhagaṃ tato naṃ pamuñciṃ pāsā anuññāsiṃ sukhena ca. So patīto pamuttena bhattunā bhattugāravo ajjhabhāsatha vaṅkaṅgo vācaṃ kaṇṇasukhaṃ bhaṇaṃ. Evaṃ luddaka nandassu saha sabbehi ñātibhi yathāhamajja nandāmi muttaṃ disvā dijādhipaṃ. Ehi taṃ anusikkhāmi yathā tvamapi lacchase lābhaṃ tyāyaṃ dhataraṭṭho pāpaṃ kiñci na dakkhati.

--------------------------------------------------------------------------------------------- page231.

Khippamantepuraṃ gantvā rañño dassehi no ubho abandhe pakatībhūte kāje ubhayato ṭhite. Dhataraṭṭhā mahārāja haṃsādhipatino ime ayañhi rājā haṃsānaṃ ayaṃ senāpatītaro. Asaṃsayaṃ imaṃ disvā haṃsarājaṃ narādhipo patīto sumano vitto bahuṃ dassati te dhanaṃ. Evametassa vacanā ānītā me ubho mayā ettheva hi ime assu ubho anumatā mayā. Soyaṃ evaṃ gato pakkhī dijo paramadhammiko mādisassa hi luddassa janayeyyātha maddavaṃ. Upayānañca te deva nāññaṃ passāmi edisaṃ sabbasākuṇikagāme taṃ passamanujādhipāti. Tattha kammunā upapādayīti yaṃ so avaca taṃ karonto kāyakammena sampādesi. Gantvāti haṃsarājena nisinnakājakoṭiṃ uccataraṃ senāpatinā nisinnakājakoṭiṃ thokaṃ nīcaṃ katvā ubhopi te pakkhipitvā haṃsarājā ca senāpati ca rājānaṃ passituṃ gacchanti ussaratha ussarathāti janaṃ ussārento evarūpā nāma sobhaggappattā suvaṇṇavaṇṇā haṃsarājāno na diṭṭhapubbāti manussesu hāsampattesu khippamantepuraṃ gantvā. Adassayīti haṃsarājāno tumhe daṭṭhuṃ āgatāti rañño ārocāpetvā tena tuṭṭhacittena āgacchatūti pakkosāpito atiharitvā dassesi. Hatthatthanti hatthesu āgataṃ pattanti

--------------------------------------------------------------------------------------------- page232.

Vuttaṃ hoti. Mahantānanti yasamahantappattānaṃ suvaṇṇavaṇṇānaṃ dhataraṭṭhahaṃsānaṃ issare sāmino kathaṃ tvaṃ luddo hutvā adhigatoti pucchati. Issaramidhamajjhagātipi pāṭho. Etesaṃ issariyaṃ tvaṃ kathaṃ ajjhagāti attho. Vihitāti yojitā. Yaṃ yadāyatanaṃ maññeti mahārāja yaṃ yaṃ samosaraṇaṭṭhānaṃ dijānaṃ pāṇarodhanaṃ jīvitakkhayakaraṃ maññāmi tattha tattha mayā pallalesu pāsā vihitā. Tādisanti mānusiyasare tathāvidhaṃ pāṇarodhanaṃ mayā vihitaṃ. Pāsanti taṃ etaṃ tattha bandhaṃ. Upāsīnoti attano jīvitaṃ agaṇetvā upagantvā nisinno. Mamāyanti maṃ ayaṃ senāpati ajjhabhāsatha mayā saddhiṃ kathesi. Sudukkaranti tasmiṃ khaṇe esa amhādisehi anariyehi sudukkaraṃ akāsi. Dahate bhāvamuttamanti attano uttamaṃ ajjhāsayaṃ dahati pakāseti. Attanoyanti attano ayaṃ. Anutthunantoti bhattu guṇe vaṇṇento tassa jīvitaṃ muñcāti maṃ yāci. Tassāti tassa tathā yācantassa sukhena cittakūṭaṃ gantvā ñātisaṅghaṃ passathāti ca anujāniṃ. Ettheva hīti mayā pana ime dve ettha mānusiyasareyeva cittakūṭagamanāya anumatā ahesuṃ. Evaṃ gatoti evaṃ sattuhatthagato. Janayeyyātha maddavanti attani mettacittaṃ janesi. Upayānanti paṇṇākāraṃ. Sabbasākuṇikagāmeti sabbasmiṃpi sākuṇikagāme nāhaṃ aññaṃ tava evarūpaṃ tena sākuṇikena āgatapubbaṃ upayānaṃ na passāmīti. Taṃ passāti taṃ mayā ābhataṃ upayānaṃ passa manujādhipāti. Evaṃ so ṭhitakova sumukhassa guṇaṃ kathesi. Tato rājā

--------------------------------------------------------------------------------------------- page233.

Haṃsarañño mahārahaṃ āsanaṃ sumukhassa ca suvaṇṇabhaddapīṭhakaṃ dāpetvā tesaṃ tattha nisinnānaṃ suvaṇṇabhājanehi lājamadhuphāṇitādīni dāpetvā niṭṭhite ca na bhojanakicce añjaliṃ paggayha mahāsattaṃ dhammakathaṃ yācitvā suvaṇṇapīṭhe nisīdi. So tena yācito paṭisanthāramakāsi. Tamatthaṃ pakāsento satthā āha disvā nisinnaṃ rājānaṃ pīṭhe sovaṇṇamaye subhe ajjhabhāsatha vaṅkaṅgo vācaṃ kaṇṇasukhaṃ bhaṇaṃ. Kacci nu bhoto kusalaṃ kacci bhoto anāmayaṃ kacci raṭṭhamidaṃ phītaṃ dhammena manusāsasīti. Rājā āha kusalañceva me haṃsa atho haṃsa anāmayaṃ atho raṭṭhamidaṃ phītaṃ dhammena manusāsihanti. Mahāsatto āha kacci bhoto amaccesu doso koci na vijjati kacci ca te tavatthesu nāvakaṅkhanti jīvitanti. Rājā āha athopi me amaccesu doso koci na vijjati athopi te mamatthesu nāvakaṅkhanti jīvitanti. Mahāsatto āha kacci te sādisī bhariyā assavā piyabhāṇinī puttarūpayasūpetā tava chandavasānugāti.

--------------------------------------------------------------------------------------------- page234.

Rājā āha atho me sādisī bhariyā assavā piyabhāṇinī puttarūpayasūpetā mama chandavasānugāti. Tattha rājānanti sāgalarājānaṃ. Vaṅkaṅgoti haṃsarājā. Dhammena manusāsasīti dhammena anusāsasi. Dosoti aparādho. Tavatthesūti uppannesu tava yuddhādīsu atthesu. Nāvakaṅkhantīti uraṃ datvā pariccajantā kiñci attano jīvitaṃ na patthenti jīvitaṃ cajitvā tavevatthaṃ karonti. Sādisīti samānajātikā. Assavāti vacanasampaṭicchakā. Puttarūpayasūpetāti puttehi ca rūpehi ca yasehi ca upetā. Tava chandavasānugāti kacci tava ajjhāsayaṃ tava vasaṃ anuvattati na attano cittavasena vattatīti pucchati. Evaṃ bodhisattena paṭisanthāre kate puna rājā tena saddhiṃ kathaṃ kathento āha bhavantu kacci nu mahā- sattuhatthatthataṃ gato dukkhamāpajja vipulaṃ tasmiṃ paṭhamamāpade. Kacci yannāpatitvāna daṇḍena samapothayi evametesaṃ jammānaṃ pātikaṃ bhavati tāvadeti. Haṃsarājā āha khemamāsi mahārāja evamāpariyāsati na cāyaṃ kiñcirasmāsu sattūva samapajjatha.

--------------------------------------------------------------------------------------------- page235.

Paccakampittha nesādo pubbeva ajjhabhāsatha tadāyaṃ sumukhoyeva paṇḍito paccabhāsatha. Tassa taṃ vacanaṃ sutvā pasādamayamajjhagā tato maṃ pāmuñci pāsā anuññāsi sukhena ca. Idañca sumukheneva etadatthāya cintitaṃ bhogo sakāse āgamanaṃ etassa dhanamicchatāti. Rājā āha svāgatañcevidaṃ bhavataṃ patīto casmi dassanā eso cāpi bahuvittaṃ labhataṃ yāvadicchatīti. Tattha mahāsattuhatthatthataṃ gatoti mahantassa sattuno hatthatthagato. Āpatitvānāti upadhāvitvā. Pātikanti pākatikaṃ. Ayameva vā pāṭho. Idaṃ vuttaṃ hoti etesaṃ hi jammānaṃ tāvadeva evaṃ pākatikaṃ hoti sakuṇe daṇḍena pothetvā jīvitakkhayaṃ pāpento vettanaṃ labhissati. Kiñcirasmāsūti kiñci amhesu. Sattūvāti sattu viya. Paccakampitthāti mahārāja esa amhe disvā bandhāti saññāya thokaṃ osakkittha. Pubbevāti ayameva maṃ paṭhamaṃ ajjhabhāsi. Tadāti tasmiṃ kāle. Etadatthāyāti etassa nesādaputtassa atthāya cintitaṃ. Dhanamicchatāti etassa dhanaṃ icchantena tena tava santakaṃ amhākaṃ āgamanaṃ cintitaṃ. Svāgatañcevidanti mā bhonto cintayantu idaṃ bhavantānaṃ idhāgamanaṃ svāgatameva. Labhatanti labhatu.

--------------------------------------------------------------------------------------------- page236.

Evañca pana vatvā rājā aññataraṃ amaccaṃ oloketvā kiṃ karomi devāti vutte imaṃ nesādaṃ kappitakesamassuṃ nahātānulittaṃ sabbālaṅkārapaṭimaṇḍitaṃ kāretvā ānehīti vatvā tena tathā katvā ānītassa saṃvacchare satasahassuṭṭhānakaṃ gāmaṃ dve itthiyo gahetvā mahantaṃ gehaṃ rathavarañca aññañca bahuṃ hiraññasuvaṇṇaṃ adāsi. Tamatthaṃ pakāsento satthā āha santappayitvā nesādaṃ bhogehi manujādhipo ajjhabhāsatha vaṅkaṅgo vācaṃ kaṇṇasukhaṃ bhaṇanti. Atha mahāsatto rañño dhammaṃ desesi. So tassa dhammakathaṃ sutvā tuṭṭhahadayo dhammakathikassa sakkāraṃ karissāmīti setacchattaṃ tassa datvā rajjaṃ paṭicchāpento āha yaṃ khalu dhammamādhīnaṃ vaso vattati kiñci naṃ sabbatthissariyaṃ bhavataṃ pasāsatha yadicchatha. Dānatthaṃ upabhottuṃ vā yañcaññamupakappati etaṃ dadāmi vo vittaṃ issariyaṃ vissajāmi voti. Tattha vaso vattatīti yattha mama vaso vattati. Kiñci nanti taṃ appamattakampi. Sabbatthissariyanti sabbaṃ vibhavaṃ taṃyeva issariyaṃ atthu. Yañcaññamupakappatīti puññakāmatāya dānatthaṃ vā chattaṃ ussāpetvā rajjameva upabhogaṃ vā yaṃ vā aññaṃ tumhākaṃ ruccati taṃ karotha. Etaṃ dadāmi vo vittanti saddhiṃyeva setacchattena mama santakaṃ issariyaṃ visajjāmi te.

--------------------------------------------------------------------------------------------- page237.

Atha mahāsatto raññā dinnaṃ setacchattaṃ puna tasseva adāsi. Rājā cintesi haṃsarañño tāva me dhammakathā sutā luddaputtena pana ayaṃ sumukho madhurakathoti ativiya vaṇṇito imassāpi dhammakathaṃ sossāmīti. So tena saddhiṃ sallapanto anantaraṃ gāthamāha yathā ca mayāyaṃ sumukho ajjhabhāseyya paṇḍito kāmasā buddhisampanno tamassa paramappiyanti. Tattha yathāti yadi. Idaṃ vuttaṃ hoti yadi ca me ayaṃ sumukho paṇḍito buddhisampanno kāmasā attano ruciyā ajjhabhāseyya taṃ me paramappiyaṃ assāti. Tato sumukho āha ahaṃ khalu mahārāja nāgarājārivantaraṃ paṭivattuṃ na sakkomi na me so vinayo siyā. Amhākañceva yo seṭṭho tvañca uttamasattavo bhūmipālo manussindo pūjā bahūhi hetubhi. Tesaṃ ubhinnaṃ bhaṇataṃ vattamāne vinicchaye nantaraṃ paṭivattabbaṃ pessena manujādhipāti. Tattha nāgarājārivantaranti selāya abbhantaraṃ paviṭṭho nāgarājā viya. Paṭivattunti tumhākaṃ dvinnaṃ antare vattuṃ na sakkomi. Na me soti sace vadeyyaṃ na me so vinayo bhaveyya. Amhākañcevāti amhākañceva channavutihaṃsasahassānañca. Uttamasattavoti uttamasatto. Pūjāti ubho tumhe mayhaṃ bahūhi kāraṇehi pūjārahā

--------------------------------------------------------------------------------------------- page238.

Cevapa saṃsārahā ca. Pessenāti veyyāvaccakarena sevakena. Rājā tassa vacanaṃ sutvā tuṭṭhahadayo jāto. Nesādaputto vaṇṇeti na aññena tumhādisena madhuradhammakathikena nāma bhavitabbanti vatvā āha dhammena kira nesādo paṇḍito aṇḍajo iti na heva akatattassa nayo etādiso siyā. Evaṃ aggapakatimā evaṃ uttamasattavo yāvatatthi mayā diṭṭhā nāññaṃ passāmi īdisaṃ. Tuṭṭhosmi vo pakatiyā vākyena madhurena ca eso cāpi mama chando ciraṃ passeyya vo ubhoti. Tattha dhammenāti sabhāvena kāraṇena. Akatattassāti asampāditaattabhāvassa mittadubbhissa. Nayoti paññā. Aggapakatimāti aggasabhāvo. Uttamasattavoti uttamasatto. Yāvatatthi mayāti yāvatā mayā diṭṭhā nāma atthi. Nāññanti tasmiṃ mayā diṭṭhaṭṭhāne aññaṃ evarūpaṃpi na passāmi. Tuṭṭhosmi vo pakatiyāti samma haṃsarāja ahaṃ pakatiyā paṭhamameva tumhākaṃ dassanena tuṭṭho. Vākyenāti idāni pana vo madhuravacanena tuṭṭhosmi. Ciraṃ passeyya voti idheva vasāpetvā muhuttaṃpi avippavāsento ciraṃ tumhe passeyyanti esa me chandoti vadati. Tato mahāsatto rājānaṃ pasaṃsanto āha

--------------------------------------------------------------------------------------------- page239.

Yaṃ kiñci parame mitte katarasmāsu taṃ tayā cattā nissaṃsayaṃ tyamhā bhattirasmāsu yā tava. Aduñca nūna sumahā- ñātisaṅghassamantaraṃ adassanena asmākaṃ dukkhaṃ bahūsu pakkhisu. Tesaṃ sokavighāṭāya tayā anumatā mayaṃ taṃ padakkhiṇato katvā ñātī passemurindama. Addhāhaṃ vipulaṃ pītiṃ bhavataṃ vindāmi dassanā eso vāpi mahāattho ñātivissāsanā siyāti. Tattha katarasmāsūti kataṃ amhesu. Cattā nissaṃsayaṃ tyamhāti mayaṃ nissaṃsayena tayā cattāyeva. Bhattirasmāsu yā tavāti yā tava amhesu bhatti tāya bhattiyā mayaṃ tayā nissaṃsayena cattāyeva na ca vippayuttā vippavuṭṭhāpi saha vāsinoyeva nāma mayanti dīpeti. Asmākanti amhākaṃ dvinnaṃ adassanena bahūsu pakkhīsu dukkhaṃ uppannaṃ. Passemurindamāti passeyyāma arindama. Bhavatanti bhoto dassanena. Eso vāpi mahāatthoti yā esā ñātisaṅgahasaṅkhātā ñātivissāsanā siyā eso vāpi mahāatthoti. Evaṃ vutte rājā tesaṃ gamanaṃ anujānāti. Mahāsattopi rañño pañcavidhe dussīle ca ādīnavaṃ sīle ca ānisaṃsaṃ kathesi imaṃ sīlaṃ rakkhatha dhammena rajjaṃ kāretha catūhi saṅgahavatthūhi mahājanaṃ saṅgahathāti ovaditvā cittakūṭaṃ agamāsi.

--------------------------------------------------------------------------------------------- page240.

Tamatthaṃ pakāsento satthā āha idaṃ vatvā dhataraṭṭho haṃsarājā narādhipaṃ uttamajavamanvāya ñātisaṅghamupāgamuṃ. Te aroge anuppatte disvāna parame dije keketimakaruṃ haṃsā puthusaddo ajāyatha. Te patītā pamuttena bhattunā bhattugāravā samantā parikariṃsu aṇḍajā laddhapaccayāti. Tattha upāgamunti aruṇuggamanavelāyameva madhulājaphāṇitādīni paribhuñjitvā raññā ca deviyā ca dvīhi suvaṇṇatālapattehi ukkhipitvā gandhamālādīhi katasakkārā suvaṇṇatālapattehi otaritvā rājānaṃ padakkhiṇaṃ katvā vehāsaṃ uppatitvā raññā añjaliṃ paggayha gacchatha sāminoti vutte sīhapañjarena nikkhantā uttamena javena gantvā ñātigaṇaṃ upasaṅkamiṃsu. Parameti uttame. Keketi attano sabhāvaravena keketi saddamakāsi. Bhattunā bhattugāravāti bhattari sagāravā. Parikariṃsūti bhattuno muttabhāvena tuṭṭhā taṃ bhattāraṃ samantā parivārayiṃsu. Laddhapaccayāti laddhapatiṭṭhā. Evaṃ parivāretvā ca pana te haṃsā kathaṃ muttosi mahārājāti pucchiṃsu. Mahāsatto sumukhaṃ nissāya muttabhāvaṃ sāgalaraññā ca luddaputtena ca katakammañca kathesi. Taṃ sutvā tuṭṭhā haṃsagaṇā sumukhasenāpati ca luddaputto ca rājā ca sukhitā niddukkhā ciraṃ jīvantūti thutiṃ akaṃsu.

--------------------------------------------------------------------------------------------- page241.

Tamatthaṃ pakāsento satthā āha evaṃ mittavataṃ atthā sabbe honti padakkhiṇā haṃsā yathā dhataraṭṭhā ñātisaṅghamupāgamunti. Tattha mittavatanti kalyāṇamittasampannānaṃ. Padakkhiṇāti sukhanipphattino vuḍḍhiyuttā. Dhataraṭṭhāti haṃsarājā sumukho raññā ceva luddaputtena cāti dvīhi evaṃ ubhopi te dhataraṭṭhā kalyāṇamittasampannā yathā. Ñātisaṅghamupāgamunti ñātisaṅghaupagamanasaṅkhāto tesaṃ attho padakkhiṇo jāto evaṃ aññesaṃpi mittavataṃ atthā sabbe padakkhiṇā hontīti. Satthā imaṃ dhammadesanaṃ āharitvā na bhikkhave idāneva pubbepāyaṃ ānando mamatthāya jīvitaṃ pariccajīti vatvā jātakaṃ samodhānesi tadā luddo channatthero ahosi sāgalo rājā sārīputto sumukhasenāpati ānandatthero ahosi channavutihaṃsasahassā buddhaparisā dhataraṭṭho lokanātho evaṃ dhāretha jātakanti. Cullahaṃsajātakaṃ niṭṭhitaṃ. Paṭhamaṃ. ----------


             The Pali Atthakatha in Roman Book 42 page 211-241. http://84000.org/tipitaka/atthapali/read_rm.php?B=42&A=4264&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=42&A=4264&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=28&i=163              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=28&A=1158              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=28&A=1380              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=28&A=1380              Contents of The Tipitaka Volume 28 http://84000.org/tipitaka/read/?index_28

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]