ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 42 : PALI ROMAN Jā.A.8 paññāsa–asītinipāta

                     Asītinipātavaṇṇanā
                       --------
                       cullahaṃsajātakaṃ
     sumukhāti idaṃ satthā veḷuvane viharanto āyasmato ānandattherassa
jīvitapariccāgaṃ ārabbha kathesi.
     Devadattena hi tathāgataṃ jīvitā voropetuṃ payojitesu tesu
dhanuggahesu sabbapaṭhamaṃ pesitena āgantvā nāhaṃ bhante sakkomi
taṃ bhagavantaṃ jīvitā voropetuṃ mahiddhiko so bhagavā mahānubhāvoti
vutte so devadatto āha alaṃ āvuso mā tvaṃ samaṇaṃ gotamaṃ
jīvitā voropehi ahameva samaṇaṃ gotamaṃ jīvitā voropessāmīti
vatvā tathāgate gijjhakūṭassa pabbatassa pacchimachāyāya caṅkamante
sayaṃ gijjhakūṭapabbataṃ abhiruhitvā yantavegena mahatiṃ silaṃ pavijjhi
imāya silāya samaṇaṃ gotamaṃ jīvitā voropessāmīti. Tadā
dve pabbatakūṭā samāgantvā taṃ khittaselaṃ sampaṭicchiṃsu. Tato
pappaṭikāpi patitvā bhagavato pādaṃ paharitvā rudhiraṃ uppādesi.
Balavavedanā pavattiṃsu. Jīvako tathāgatassa pādaṃ satthakena phāletvā
duṭṭhalohitaṃ mocetvā pūtimaṃsaṃ apanetvā dhovitvā bhesajjaṃ ālimpetvā
nīrogamakāsi. Satthā purimasadiso eva mahābhikkhusaṅghaparivuto mahatiyāva
buddhalīlāya nagaraṃ pāvisi.
     Atha naṃ disvā devadatto cintesi samaṇassa gotamassa
rūpasobhaggappattaṃ sarīraṃ disvā koci manussabhūto upasaṅkamituṃ na
sakkoti rañño kho pana nālāgiri nāma hatthī atthi so
caṇḍo pharuso manussaghāṭako buddhadhammasaṅghaguṇe ajānanto taṃ
jīvitakkhayaṃ pāpessatīti. So gantvā tamatthaṃ ārocesi. Rājā
sādhūti sampaṭicchitvā hatthācariyaṃ pakkosāpetvā samma sve
nālāgiriṃ mattaṃ katvā pātova samaṇena gotamena paṭipannavīthiyaṃ
visajjehīti āha. Devadattopi naṃ aññesu divasesu kittakaṃ
suraṃ pivatīti pucchitvā aṭṭha ghaṭe bhanteti vutte sve taṃ soḷasa
ghaṭe pāyetvā samaṇena gotamena paṭipannavīthiyaṃ abhimukhaṃ kareyyāsīti
āha. So sādhūti sampaṭicchi. Rājā nagare bheriñcārāpetvā
sve nālāgiriṃ mattaṃ katvā nagare visajjessati nāgarā pātova
kattabbakiccāni katvā antaravīthiṃ mā paṭipajjiṃsūti āha. Devadattopi
rājanivesanato oruyha hatthisālaṃ gantvā hatthigopake āmantetvā
mayaṃ bhaṇe uccaṭṭhānato nīcaṭṭhāne nīcaṭṭhānato uccaṭṭhāne kātuṃ
samatthā sace vo yasena attho sve pātova nālāgiriṃ
tikhiṇasurāya soḷasa ghaṭe pāyetvā samaṇassa gotamassa āgamanavelāya
tuṇḍatomarehi vijjhantā vijjhantā kujjhāpetvā hatthisālaṃ
bhindāpetvā samaṇena gotamena paṭipannavīthiyaṃ abhimukhaṃ katvā samaṇaṃ
gotamaṃ jīvitakkhayaṃ pāpethāti āha. Te sādhūti sampaṭicchiṃsu.
Sā pavutti sakalanagare vitthāritā ahosi. Buddhadhammasaṅghamāmakā
Upāsakā taṃ sutvā satthāraṃ upasaṅkamitvā bhante devadatto
raññā saddhiṃ ekato hutvā sve tumhehi paṭipannavīthiyaṃ nālāgiriṃ
visajjāpessati sve piṇḍāya apavisitvā idheva hotha mayaṃ
vihāreyeva buddhappamukhassa bhikkhusaṅghassa bhikkhaṃ dassāmāti vadiṃsu.
Satthā sve piṇḍāya na pavisissāmīti avatvāva ahaṃ sve
nālāgiriṃ dametvā pāṭihāriyaṃ katvā titthiye madditvā rājagahe
piṇḍāya caritvāva bhikkhusaṅghaparivuto nagarā nikkhamitvā veḷuvanameva
gamissāmi rājagahavāsino bahūni bhattabhājanāni gahetvā veḷuvanameva
āgamissanti sve vihāreyeva bhattaggaṃ bhavissatīti iminā kāraṇena
tesaṃ adhivāsesi. Te tathāgatassa adhivāsanaṃ viditvā bhattabhājanāni
āharitvā vihāreyeva dānaṃ dassāmāti pakkamiṃsu.
     Satthāpi paṭhamayāme dhammaṃ desetvā majjhimayāme devatāya
pañhaṃ visajjetvā pacchimayāmassa paṭhamakoṭṭhāse sīhaseyyaṃ kappetvā
dutiyakoṭṭhāse phalasamāpattiyo samāpajjitvā tatiyakoṭṭhāse
karuṇāsamāpattiṃ samāpajjitvā bodheyyabandhave olokento
nālāgiridamane caturāsītiyā pāṇasahassānaṃ dhammābhisamayaṃ disvā pabhātāya
rattiyā katasarīrapaṭijaggano hutvā āyasmantaṃ ānandaṃ āmantetvā
ānanda rājagahaparivattakesu aṭṭhārasasu mahāvihāresu sabbesaṃpi bhikkhūnaṃ
mayā saddhiṃ rājagahaṃ pavisituṃ ārocehīti āha. Thero tathā akāsi.
Sabbe bhikkhū veḷuvane sannipatiṃsu. Satthā mahābhikkhusaṅghaparivuto
rājagahaṃ piṇḍāya pāvisi. Atha hatthimeṇḍā yathānusiṭṭhaṃ
Paṭipajjiṃsu. Mahanto samāgamo ahosi. Saddhāsampannā manussā
ajja kira buddhamahānāgassa tiracchānanāgena saddhiṃ saṅgāmo bhavissati
anopamāya buddhalīlāya nālāgirino damanaṃ passissāmāti
pāsādahammiyagehacchadanādīni abhiruyha aṭṭhaṃsu. Asaddhā pana
micchādiṭṭhikā ayaṃ nālāgiri caṇḍo pharuso manussaghāṭako buddhādiguṇaṃ
na jānāti so ajja samaṇassa gotamassa suvaṇṇavaṇṇaṃ sarīraṃ viddhaṃsetvā
jīvitakkhayaṃ pāpessati ajjeva paccāmittassa piṭṭhiṃ passissāmāti
rukkhapāsādādīsu aṭṭhaṃsu. Hatthīpi bhagavantaṃ āgacchantaṃ disvā
manusse tāsento gehāni viddhaṃsento sakaṭāni sañcuṇṇento
soṇḍaṃ ussāpetvā pahaṭṭhakaṇṇavālo pabbato viya ajjhottharanto
yena bhagavā tena abhidhāvi. Taṃ bhikkhū disvā bhagavantametadavocuṃ
ayaṃ bhante nālāgiri caṇḍo pharuso manussaghāṭako imaṃ racchaṃ
paṭipanno na kho panāyaṃ buddhādiguṇaṃ jānāti paṭikkamatu
bhante bhagavā paṭikkamatu sugatoti. Mā bhikkhave bhāyittha
paṭibalohaṃ nālāgiriṃ dametunti.
     Atha āyasmā sārīputto satthāraṃ yāci bhante pitu uppannakiccaṃ
nāma jeṭṭhaputtassa bhāro ahameva naṃ damemīti. Atha naṃ satthā
sārīputta buddhabalaṃ nāma aññaṃ sāvakabalaṃ aññaṃ tiṭṭha tvanti
paṭibāhi. Evaṃ yebhuyyena asītimahātherā yāciṃsu. Satthā
sabbepi paṭibāhi. Athāyasmā ānando satthari balavasinehena
adhivāsetuṃ asakkonto ayaṃ hatthī paṭhamaṃ maṃ māretūti
Tathāgatassatthāya jīvitaṃ pariccajitvā gantvā satthu purato aṭṭhāsi.
Atha naṃ satthā apehi ānanda apehi ānanda mā me
purato aṭṭhāsīti āha. Bhante ayaṃ hatthī caṇḍo pharuso
manussaghāṭako kappuṭṭhānaggisadiso paṭhamaṃ maṃ māretvā pacchā
tumhākaṃ santikaṃ āgacchatūti. Thero yāvatatiyaṃ vuccamānopi tatheva
ṭhito na paṭikkami. Atha naṃ satthā iddhibalena paṭikkamāpetvā
bhikkhūnaṃ antare ṭhapesi. Tasmiṃ khaṇe ekā itthī nālāgiriṃ
disvā maraṇabhayabhītā palāyamānā aṅkena gahitaṃ dārakaṃ hatthino ca
tathāgatassa ca antare chaḍḍetvā palāyi. Hatthī taṃ anubandhitvā
nivattitvā dārakassa santikaṃ agamāsi. Dārako mahāravaṃ ravi.
Satthā nālāgiriṃ uddissa mettāya pharitvā sumadhurabrahmasaraṃ
nicchāretvā ambho nālāgiri taṃ soḷasa surāghaṭe pāyetvā
mattaṃ karontā na aññaṃ gaṇhissatīti kariṃsu maṃ gaṇhissatīti pana kariṃsu
mā akāraṇena jaṅghāyo kilamento vicari ito ehīti pakkosi.
So satthu vacanaṃ sutvā akkhīni ummiletvā bhagavato rūpasiriṃ
olokento paṭiladdhasaṃvego buddhatejena pacchinnasurāmado soṇḍaṃ
olambanto kaṇṇe olambanto gantvā tathāgatassa pādesu pati.
     Atha naṃ satthā nālāgiri tvaṃ tiracchānahatthī ahaṃ buddhavāraṇo
ito paṭṭhāya mā caṇḍo mā pharuso mā manussaghāṭako
bhava mettacittaṃ paṭilabhāhīti vatvā dakkhiṇahatthaṃ
Pasāretvā kumbhe parāmasitvā imā gāthā āha
                mā kuñjara nāgamāsado
                dukkho hi kuñjara nāgamāsado
                na hi nāgahatassa kuñjara
                sugati hoti ito paraṃ yato.
                Mā ca mado mā ca pamādo
                na hi pamattā sugatiṃ vajanti
                tena tvaññeva tathā karissasi
                yena tvaṃ sugatiṃ gamissasīti.
Evaṃ dhammaṃ desesi. Tassa sakalasarīraṃ pītiyā nirantaraṃ phuṭṭhaṃ
ahosi. Sace tiracchānagato nābhavissa sotāpattiphalaṃ adhigamissa.
Manussā taṃ pāṭihāriyaṃ disvā unnadiṃsu appoṭhayiṃsu sañjātasomanassā
nānābharaṇāni khipiṃsu. Tāni hatthissa sarīraṃ paṭicchādayiṃsu.
Tato paṭṭhāya nālāgiri dhanapālako nāma jāto. Tasmiṃ
khaṇe pana dhanapālakasamāgame caturāsītipāṇasahassāni amataṃ piviṃsu.
Satthā dhanapālakaṃ pañcasu sīlesu patiṭṭhāpesi. So soṇḍāya
bhagavato pādapaṃsūni gahetvā upari muddhani ākiritvā paṭikkuṭiko
paṭikkamitvā dassanūpacāre ṭhito dasabalaṃ vanditvā nivattitvā
hatthisālaṃ pāvisi. Tato paṭṭhāya evaṃ dantesu danto hutvā na
kiñci viheṭhesi. Satthā nipphannamanoratho yehi yaṃ dhanaṃ khittaṃ
taṃ tesaṃyeva hotūti adhiṭṭhāya ajja mayā mahantaṃ pāṭihāriyaṃ
Kataṃ imasmiṃ nagare piṇḍāya caraṇaṃ appaṭirūpanti titthiye madditvā
bhikkhusaṅghaparivuto jayappatto viya khattiyo nagarā nikkhamitvā
veḷuvanameva gato. Nagaravāsinopi bahuṃ annapānakhādanīyaṃ ādāya
vihāraṃ gantvā mahādānaṃ pavattayiṃsu. Taṃ divasaṃ sāyaṇhasamaye dhammasabhaṃ
pūretvā sannipatitvā bhikkhū kathaṃ samuṭṭhāpesuṃ āvuso āyasmatā
ānandena tathāgatassatthāya attano jīvitaṃ pariccajantena dukkaraṃ
kataṃ nālāgiriṃ disvā satthārā tikkhattuṃ paṭibāhiyamānopi anapagato
aho dukkarakārako āvuso āyasmā ānandoti. Atha naṃ satthā
dibbasotadhātuyā sutvā ānandassa guṇakathā pavattati gantabbaṃ
mayā etthāti gandhakuṭito nikkhamitvā āgantvā kāyanuttha bhikkhave
etarahi kathāya sannisinnāti pucchitvā imāya nāmāti vutte
na bhikkhave idāneva pubbepi ānando tiracchānayoniyaṃ nibbattopi
mamatthāya jīvitaṃ pariccajiyevāti vatvā tuṇhī ahosi tehi yācito
atītaṃ āhari.
     Atīte bhikkhave mahisakaraṭṭhe sāgalanagare sāgalo nāma rājā
dhammena rajjaṃ kāresi. Tadā nagarato avidūre ekasmiṃ nesādagāmake
aññataro nesādo pāsehi sakuṇe bandhitvā nagare vikkīṇanto
jīvitaṃ kappesi. Nagarato ca avidūre āvaṭṭato dvādasayojaniko
mānusiyo nāma padumasaro ahosi. So pañcavaṇṇapadumasañchanno.
Tattha nānappakāro sakuṇasaṅgho otari. So nesādo tattha
Aniyāmena pāse oḍḍesi. Tasmiṃ kāle dhataraṭṭhahaṃsarājā
channavutisahassaparivuto cittakūṭapabbate suvaṇṇaguhāyaṃ paṭivasati. Sumukho
nāmassa senāpati ahosi. Athekadā tato haṃsayūthā katipayā
suvaṇṇahaṃsā mānusiyaṃ saraṃ gantvā pahūtagocare tasmiṃ sare yathāsukhaṃ
vicaritvā cittakūṭaṃ āgantvā dhataraṭṭhassa ārocesuṃ mahārāja
manussapathe mānusiyo nāma padumasaro sampannagocaro tattha
gocaraṃ gaṇhituṃ gacchāmāti. So manussapatho nāma sāsaṅko
sappaṭibhayo mā vo ruccatīti paṭikkhipitvāpi tehi punappunaṃ
vuccamāno sace tumhākaṃ ruccati gacchāmāti sapparivāro
taṃ saraṃ agamāsi. So ākāsato otaranto pādaṃ pāse
pavesantoyeva otari. Athassa pāso pādaṃ ayapaṭṭakena ghaṭṭento
viya ābandhitvā gaṇhi. Athassa chindissāmi nanti ākaḍḍhantassa
paṭhamavāre cammaṃ chijji dutiyavāre maṃsaṃ chijji tatiyavāre nahāru
chijji catutthavāre so pāso aṭṭhiṃ āhacca aṭṭhāsi. Lohitaṃ
paggharati balavavedanā pavattiṃsu. So cintesi sacāhaṃ bandhanaravaṃ
ravissāmi ñātakā me cittutrāsā hutvā gocaraṃ agaṇhitvā
chātajjhattāva palāyantā dubbalatāya samudde patissantīti. So
vedanaṃ adhivāsetvā ñātīnaṃ yāvadatthaṃ gocaraṃ gaṇhitvā haṃsānaṃ
kīḷanakāle mahantena saddena bandhanavaraṃ ravi. Taṃ sutvā haṃsā
maraṇabhayatajjitā vaggavaggā hutvā cittakūṭābhimukhā pakkhandiṃsu.
Tesu pakkantesu sumukho haṃsasenāpati kacci nukho idaṃ bhayaṃ
Mahārājassa uppannaṃ ahaṃ jānissāmi nanti vegena pakkhanditvā
purato gacchantassa haṃsagaṇassa antare mahāsattaṃ adisvā
majjhimahaṃsagaṇaṃ vicinitvā tatthāpi taṃ adisvā pacchimahaṃsagaṇaṃ vicinitvā
tatthāpi mahāsattaṃ adisvā nissaṃsayaṃ tasseva taṃ bhayaṃ uppannanti
nivattitvā āgacchanto mahāsattaṃ pāse bandhaṃ disvā lohitamakkhitaṃ
dukkhāturaṃ paṅkapiṭṭhe nisinnaṃ disvā mā bhāyi mahārājāti vatvā
ahaṃ mama jīvitaṃ pariccajitvā tumhe pāsato mocessāmīti vadantova
otaritvā mahāsattaṃ assāsento paṅkapiṭṭhe nisīdi. Atha naṃ
vīmaṃsanto mahāsatto paṭhamaṃ gāthamāha
       sumukha anuvicinantā            pakkamanti vihaṅgamā
       gaccha tuvaṃpi mā kaṅkhi          natthi bandhe sahāyatāti.
     Tattha anuvicinantāti sinehena ālayavasena anolokentā.
Pakkamantīti ete channavutihaṃsasahassā ñātigaṇavihaṅgamā maṃ chaḍḍetvā
gacchanti tvaṃpi gaccha mā idha vāsaṃ ākaṅkhi evaṃ hi pāsena
bandhe mayi sahāyatā nāma natthi na hi te ahaṃ idāni kiñci
sahāyakiccaṃ kātuṃ sakkhissāmi kinte mayā nirupakārena papañcaṃ
akatvā gacchevāti vadati.
     Tato paraṃ sumukho āha
       gacche vāhaṃ na vā gacche      na tena amaro siyaṃ
       sukhitantaṃ upāsitvā           dukkhitantaṃ kathaṃ jahe.
       Maraṇaṃ vā tayā saddhiṃ          jīvitaṃ vā tayā vinā
       tadeva maraṇaṃ seyyo          yañce jīve tayā vinā.
       Nesa dhammo mahārāja         yaṃ taṃ evaṃ gataṃ jahe
       yā gati tumhaṃ sā mayhaṃ        ruccate vihagādhipāti.
Tato mahāsatto āha
       kā nu pāsena bandhassa        gati aññā mahānasā
       sā kathaṃ cetayānassa          muttassa tava ruccati.
       Kaṃ vā tvaṃ passasi atthaṃ        mama tuyhañca pakkhima
       ñātīnaṃvāvasiṭṭhānaṃ            ubhinnaṃ jīvitakkhaye.
       Yanna kañcanadepiccha           andhena tamasā kataṃ
       tādise sañcajaṃ pāṇaṃ          kimatthamabhijotayeti.
Sumukho āha
       kathaṃ nu patataṃ seṭṭha           dhamme atthaṃ na bujjhasi
       dhammo apacito santo         atthaṃ dasseti pāṇinaṃ.
       Sohaṃ dhammaṃ apekkhāno        dhammā catthaṃ samuṭṭhitaṃ
       bhattiñca tayi sampassaṃ          nāvakaṅkhāmi jīvitaṃ.
       Addhā eso sataṃ dhammo       yo mitto mittamāpade
       na caje jīvitassāpi           hetu dhammaṃ anussaranti.
Tato mahāsatto āha
       svāyaṃ dhammo ca te ciṇṇo     bhattī ca viditā mayi
       kāmaṃ karassu mayhetaṃ          gacchevānumato mayā.
       Apitvevaṃ gate kāle        yaṃ khaṇḍaṃ ñātinaṃ mayā
       tayā taṃ buddhisampanna         assa paramasaṃvutanti.
       Iccevaṃ mantayantānaṃ         ariyānaṃ ariyavuttinaṃ
       paccadissatha nesādo         āturānamivantako.
       Te sattumabhisiñcikkha          dīgharattaṃ hitā dijā
       tuṇhī māsittha ubhayo         na calañcesu āsanā.
       Dhataraṭṭhe ca disvāna         samuḍḍente tato tato
       abhikkamatha vegena           dijasattu dijādhipe.
       So ca vegenābhikkamma       āsajja parame dije
       paccakampittha nesādo        bandhā iti vicintayaṃ.
       Ekañca bandhamāsīnaṃ          abandhañca punāparaṃ
       āsajja bandhamāsīnaṃ          pekkhamānamadīnavaṃ.
       Tato so vimatoyeva         paṇḍare ajjhabhāsatha
       pavaḍḍhakāye āsīne         dijasaṅghagaṇādhipe.
       Yannu pāsena mahatā         bandho na kurute disaṃ
       atha kasmā abandho tvaṃ       balī pakkhī na gacchasi.
       Kiṃ nu tyāyaṃ dijo hoti       mutto bandhaṃ upāsasi
       ohāya sakuṇā yanti         kiṃ eko avahīyasīti.
Sumukho āha
       rājā me so dijāmitta      sakhā pāṇasamo ca me
       neva naṃ vijahissāmi          yāva kālassa pariyāyanti.
     Nesādo āha
       kathaṃ panāyaṃ vihaṅgo          nāddasa pāsamoḍḍitaṃ
       padaṃ hetaṃ mahantānaṃ          boddhumarahanti āpadanti.
     Sumukho āha
       yadā parābhavo hoti         poso jīvitasaṅkhaye
       atha jālañca pāsañca         āsajjāpi na bujjhatīti.
     Nesādo āha
       api tveva mahāpañña         pāsā bahuvidhā tatā
       guyhamāsajja bajjhanti         athevaṃ jīvitakkhayeti.
     Imāsaṃ gāthānaṃ attho pālinayeneva veditabbo.
     Tattha gacche vāti mahārāja ahaṃ ito gaccheyyaṃ vā na vā
nāhaṃ tena gamanena vā agamanena vā amaro siyaṃ ahaṃ hi ito
gatopi agatopi maraṇato amuttova ito pubbe pana sukhitaṃ taṃ
upāsetvā idāni dukkhitaṃ taṃ kathaṃ jaheyyanti vadati. Maraṇaṃ
vāti mama agacchantassa vā tayā saddhiṃ maraṇaṃ bhaveyya gacchantassa
vā tayā vinā jīvitaṃ tesu dvīsu yaṃ tayā saddhiṃ maraṇaṃ tadeva
me varaṃ yaṃ pana tayā vinā jīveyyaṃ na me taṃ varataranti
attho. Ruccateti yā nipphatti sāva mayhaṃ ruccati. Sā
kathanti samma sumukha mama tāva daḷhena vāḷamayapāsena bandhassa
parahatthagatassa sā gati ruccatu tava pana cetayānassa paññavato
muttassa kathaṃ ruccati. Pakkhimāti pakkhasampanna. Ubhinnanti
Amhākaṃ dvinnaṃpi jīvitakkhaye sati tvaṃ mama vā tava vā avasiṭṭhānaṃ
ñātīnaṃ vā kimatthaṃ passasi. Yannāti ettha nakāro upamāne.
Kañcanadepicchāti kāñcanadvepiccha. Ayameva vā pāṭho.
Kañcanasadisa ubhayapakkhāti attho. Tamasāti tamasi. Ayameva vā
pāṭho. Purimassa nakārassa iminā sambandho. Katanti kataṃ
viyāti attho. Idaṃ vuttaṃ hoti tayi pāṇaṃ cajantepi acajantepi
mama jīvitassa abhāvo yaṃ tava pāṇasañcajanaṃ taṃ andhena tamasi kataṃ
viya kiñcideva anupagamma apaccakkhaguṇaṃ tādise tava apaccakkhaguṇe
sañcajane tvaṃ pāṇaṃ sañcajanto kimatthamabhijotayeyyāsīti. Dhammo
apacito santoti dhammo pūjito mānito sammānito samāno.
Atthaṃ dassetīti vuḍḍhiṃ dasseti. Apekkhānoti apekkhanto.
Dhammā catthanti dhammato ca atthaṃ samuṭṭhitaṃ passanto. Bhattinti
sinehaṃ. Sataṃ dhammoti paṇḍitānaṃ sabhāvo. Yo mittoti yo
mitto āpadesu mittaṃ na caje tassa acajantassa mittassa esa
sabhāvo nāma addhā sataṃ dhammo vidito pākaṭo jāto.
Kāmaṃ karassūti etaṃ mama kāmaṃ mayā icchitaṃ mama vacanaṃ karassu.
Apitvevaṃ gate kāleti apitu evaṃ gate kāle mayi imasmiṃ ṭhāne
pāsena bandhe. Paramasaṃvutanti paramapaṭicchannaṃ.
     Iccevaṃ mantayantānanti gaccha na gacchāmīti evaṃ kathentānaṃ.
Ariyānanti ācāraariyānaṃ. Paccadissathāti kāsāyāni nivāsetvā
rattamālaṃ pilandhitvā muggaraṃ ādāya āgacchantova adissatha.
Āturānanti gilānānaṃ maccu viya. Abhisiñcikkhāti bhikkhave te
ubhopi sattuṃ āyantaṃ passitvā. Hitāti dīgharattaṃ aññamaññassa
hitā muducittā. Na calañcesunti āsanato na caliṃsu yathānisinnāva
ahesuṃ. Sumukho pana ayaṃ nesādo āgantvā paharanto maṃ paṭhamaṃ
paharatūti cintetvā mahāsattaṃ pacchato katvā nisīdi. Dhataraṭṭheti
haṃse. Samuḍḍenteti maraṇabhayena itocītoca upagacchante disvā.
Āsajjāti itare dve jane upagantvā. Paccakampitthāti bandhā
na bandhāti cintento upadhārento akampittha vegaṃ hāpetvā
sanikaṃ agamāsi. Āsajja bandhanti bandhaṃ mahāsattaṃ upagantvā nisinnaṃ
sumukhaṃ. Ādīnavanti ādīnavameva hutvā mahāsattaṃ olokentaṃ
disvā. Vimatoti kinnu kho abandho bandhassa santike nisinno
kāraṇaṃ pucchissāmīti vimatijāto hutvāti attho. Paṇḍareti
haṃse athavā parisuddhe nimmale supahaṭṭhakañcanavaṇṇeti attho.
Pavaḍḍhakāyeti vaḍḍhitakāye mahāsarīre. Yannūti yantāva eso
mahāpāsena bandho. Disaṃ na kuruteti palāyanatthāya ekaṃ disaṃ na
bhajati taṃ yuttanti adhippāyo. Balīti balasampanno hutvā.
Pakkhīti taṃ ālapati. Ohāyāti chaḍḍetvā. Yantīti sesasakuṇā
gacchanti. Avahīyasīti ohīyasi. Dijāmittāti dijānaṃ amitta.
Yāva kālassa pariyāyanti yāva maraṇassa vāro āgacchati. Kathaṃ
panāyanti tvaṃ rājā me soti vadasi rājāno ca nāma paṇḍitā
honti itipi paṇḍito samāno kena kāraṇena oḍḍitaṃ pāsaṃ
Na addasa. Padaṃ hetanti yasamahattaṃ vā ñāṇamahattaṃ vā pattānaṃ
attano āpade bujjhanaṃ nāma padaṃ kāraṇaṃ tasmā te āpadaṃ
boddhuṃ arahanti. Parābhavoti avuḍḍhi. Āsajjāpīti upagantvāpi
na bujjhati. Tatāti vitatā oḍḍitā. Guyhamāsajjāti tesu
pāsesu yo guyho pachicchanno pāso taṃ āsajja bajjhanti.
Athevanti atha evaṃ jīvitakkhaye sati bajjhantiyevāti attho.
     Iti so taṃ kathāsallāpena muduhadayaṃ katvā mahāsattassa jīvitaṃ
yācanto gāthamāha
       api nāyaṃ tayā saddhiṃ      saṃvāsassa sukhudrayo
       api no anumaññāsi       api no jīvitaṃ dadeti.
     Tattha api nāyanti api nu ayaṃ. Sukhudrayoti sukhaphalo.
Api no anumaññāsīti cittakūṭaṃ gantvā ñātake passituṃ tvaṃ
anujāneyyāsi. Api no jīvitaṃ dadeti api no imāya kathāya
uppannavissāso  na māreyyāsīti.
     So tassa madhurakathāya bajjhitvā gāthamāha
       na ceva me tvaṃ bandhosi   napi icchāmi te vadhaṃ
       kāmaṃ khippamito gantvā    jīva tvaṃ anigho ciranti.
     Tato sumukho catasso gāthā abhāsi
       nevāhametaṃ icchāmi      aññatretassa jīvitā
       sace ekena tuṭṭhosi     muñcetaṃ muñca bhakkhaya.
        Ārohapariṇāhena       tulyasmā vayasā ubho
        na te lābhena onatā   etena niminā tuvaṃ.
        Tadiṅgha samapekkhassu      hotu giddhi tavasmasu
        maṃ pubbe bandhapāsena    pacchā muñca dijādhipaṃ.
        Tāvadeva ca te lābho   katassa yācanāya ca
        mettī ca dhataraṭṭhehi     yāva jīvāya te siyāti.
     Tattha etanti yaṃ aññatra etassa jīvitā mama jīvitaṃ etaṃ
ahaṃ neva icchāmi. Tulyasmāti samā homa. Niminā tuvanti
parivattehi tuvaṃ. Tavasmasūti tava amhesu giddhi hotu kinte etena
mayi lobhaṃ uppādehīti vadati. Tāvadevāti tattakoyeva. Yācanāya
cāti yā mama yācanā sāva katā assāti attho.
     Iti so tāya dhammadesanāya telesu pakkhittakappāsapicu viya
mudukatahadayo mahāsattaṃ tassa dāyaṃ katvā dadanto āha
        passantu no mahāsaṅghā    tayā muttaṃ ito gataṃ
        mittāmaccā ca bhaccā ca   puttadārā ca bandhavā.
        Na ca te tādisā mittā   bahūnaṃ idha vijjare
        yathā tvaṃ dhataraṭṭhassa      pāṇasādhāraṇo sakhā.
        So te sahāyaṃ muñcāmi    hotu rājā tavānugo
        kāmaṃ khippamito gantvā    ñātimajjhe virocathāti.
     Tattha noti nipātamattaṃ. Tayā muttanti imaṃ hi tvaṃyeva
muñcasi nāma tasmā imaṃ tayā muttaṃ ito cittakūṭapabbataṃ gataṃ
Mahantā ñātisaṅghā ca ete ca mittādayo passantu. Ettha
ca bandhavāti ekalohitasambandhā. Vijjareti vijjanti.
Pāṇasādhāraṇoti sādhāraṇapāṇo avibhattajīviko yathā tvaṃ etassa
sakhā etādisā aññesaṃ bahūnaṃpi mittā nāma na vijjanti.
Tavānugoti etaṃ dukkhitaṃ ādāya purato gaccha tassa tava ayaṃ
anugo hotūti.
     Evaṃ vatvā ca pana nesādaputto mettacittena mahāsattaṃ
upasaṅkamitvā bandhanaṃ chinditvā āliṅgitvā sarato nikkhamitvā
saratīre taruṇadabbatiṇapiṭṭhe nisīdāpetvā pāde bandhapāsaṃ muducittena
sanikaṃ mocetvā dūre khipitvā mahāsatte balavasinehaṃ paccupaṭṭhapetvā
mettacittena udakaṃ ādāya lohitaṃ dhovitvā punappunaṃ parimajji.
Tassa mettacittānubhāvena bodhisattassa pāde sirā sirāhi maṃsaṃ
maṃsena cammaṃ cammena ghaṭṭitaṃ tāvadeva pādo saṃruḷho succhavī
sañjātalomo ahosi abandhapāsena nibbiseso. Bodhisatto sukhito
pakatibhāveneva nisīdi. Atha sumukho attānaṃ nissāya mahāsattassa
sukhitabhāvaṃ viditvā sañjātasomanasso nesādassa thutimakāsi.
     Tamatthaṃ pakāsento satthā āha
        so patīto pamuttena    bhattuno bhattugāravo
        ajjhabhāsatha vaṅkaṅgo    vācaṃ kaṇṇasukhaṃ bhaṇaṃ
        evaṃ luddaka nandassu    saha sabbehi ñātibhi
        yathāhamajja nandāmi     muttaṃ disvā dijādhipanti.
     Tattha vaṅkaṅgoti vaṅkagīvo.
     Evaṃ luddakāti thutiṃ katvā sumukho bodhisattaṃ āha mahārāja
iminā amhākaṃ mahāupakāro kato ayaṃ hi amhākaṃ vacanaṃ akatvā
kīḷahaṃse no katvā issarānaṃ dento bahuṃ dhanaṃ labheyya māretvā
vā maṃsaṃ vikkīṇanto bahuṃ dhanaṃpi labhateva attano pana jīvitaṃ
anoloketvā amhākaṃ vacanaṃ kari imaṃ rañño santikaṃ netvā
sukhaṃ jīvitaṃ karomāti. Mahāsatto sampaṭicchi. Sumukho attano
bhāsāya mahāsattena saddhiṃ kathetvā puna manussabhāsāya luddaputtaṃ
āmantetvā samma tvaṃ kimatthaṃ pāsaṃ oḍḍesīti pucchitvā
dhanatthanti vutte evaṃ sante amhe ādāya nagaraṃ pavisitvā rañño
dassehi bahuṃ dhanaṃ te dhanaṃ dāpessāmāti vatvā āha
        ehi taṃ anusikkhāmi      yathā tvamapi lacchasi
        lābhaṃ tavāyaṃ dhataraṭṭho    pāpaṃ kiñci na dakkhati.
        Jippamantepuraṃ gantvā    rañño dassehi no ubho
        abandhe pakatībhūte       kāje ubhayato ṭhite.
        Dhataraṭṭhā mahārāja      haṃsādhipatino ime
        ayaṃ hi rājā haṃsānaṃ     ayaṃ senāpatītaro.
        Asaṃsayaṃ imaṃ disvā       haṃsarājaṃ narādhipo
        patīto sumano vitto     bahuṃ dassati te dhananti.
     Tattha anusikkhāmīti anusāsāmi. Pāpanti lāmakaṃ. Rañño
dassehi no ubhoti amhe ubhopi rañño dassehi. Bodhisattassa
Paññānubhāvadassanatthaṃ attano mittadhammasseva āvibhāvatthaṃ luddassa
dhanalābhatthaṃ rañño sīle patiṭṭhāpanatthañcāti catūhi kāraṇehi evamāha.
Dhataraṭṭhāti netvā ca pana no rañño evaṃ ācikkheyyāsi mahārāja
ime dhataraṭṭhakule jātā dve haṃsādhipatino etesu ayaṃ rājā
itaro senāpatīti iti naṃ sikkhāpesi. Patītoti ādīni tīṇipi
tuṭṭhākāravacanāneva.
     Evaṃ vutte luddo sāmi mā vo rañño eva dassanaṃ ruci
rājāno nāma calacittā kīḷahaṃse vā vo kareyyuṃ māreyyuṃ vāti
vatvā samma mā bhāyi ahaṃ tādisaṃpi kakkhalaṃ luddaṃ lohitapāṇiṃ
dhammakathāya mudukaṃ katvā mama pādesu pātesiṃ rājāno nāma
paññavanto puññavanto ca subhāsitaṃ dubbhāsitaṃ jānanti khippaṃ amhe
rañño dassehīti vutte tenahi mā mayhaṃ kujjhittha ahaṃ avassaṃ
tumhākaṃ ruciyā nemīti vatvā ubhopi kājaṃ āropetvā rājakulaṃ
gantvā rañño dassetvā raññā puṭṭho yathābhūtaṃ ārocesi.
     Tamatthaṃ pakāsento satthā āha
        tassa taṃ vacanaṃ sutvā     kammunā upapādayi
        khippamantepuraṃ gantvā    rañño haṃse adassayi
        abandhe pakatībhūte       kājaṃ ubhayato ṭhite.
        Dhataraṭṭhā mahārāja      haṃsādhipatino ime
        ayaṃ hi rājā haṃsānaṃ     ayaṃ senāpatītaroti.
     Taṃ sutvā rājā āha
        kathaṃ panime vihaṅgā      tava hatthatthamāgatā
        kathaṃ luddo mahantānaṃ     issare idha ajjhagāti.
     Nesādo āha
        vihitā santime pāsā    pallalesu janādhipa
        yaṃ yadāyatanaṃ maññe      dijānaṃ pāṇarodhanaṃ.
        Tādisaṃ pāsamāsajja      haṃsarājā abajjhatha
        taṃ abandho upāsīno     mamāyaṃ ajjhabhāsatha.
        Sudukkaraṃ anariyehi       dahate bhāvamuttamaṃ
        bhatturatthe parakkanto    dhammayutto vihaṅgamo.
        Attanoyaṃ cajitvāna      jīvitaṃ jīvitāraho
        anutthunanto āsīno     bhattu yācittha jīvitaṃ.
        Tassa taṃ vacanaṃ sutvā     pāsādamahamajjhagaṃ
        tato naṃ pamuñciṃ pāsā    anuññāsiṃ sukhena ca.
        So patīto pamuttena     bhattunā bhattugāravo
        ajjhabhāsatha vaṅkaṅgo     vācaṃ kaṇṇasukhaṃ bhaṇaṃ.
        Evaṃ luddaka nandassu     saha sabbehi ñātibhi
        yathāhamajja nandāmi      muttaṃ disvā dijādhipaṃ.
        Ehi taṃ anusikkhāmi      yathā tvamapi lacchase
        lābhaṃ tyāyaṃ dhataraṭṭho    pāpaṃ kiñci na dakkhati.
        Khippamantepuraṃ gantvā    rañño dassehi no ubho
        abandhe pakatībhūte       kāje ubhayato ṭhite.
        Dhataraṭṭhā mahārāja      haṃsādhipatino ime
        ayañhi rājā haṃsānaṃ     ayaṃ senāpatītaro.
        Asaṃsayaṃ imaṃ disvā       haṃsarājaṃ narādhipo
        patīto sumano vitto     bahuṃ dassati te dhanaṃ.
        Evametassa vacanā      ānītā me ubho mayā
        ettheva hi ime assu   ubho anumatā mayā.
        Soyaṃ evaṃ gato pakkhī    dijo paramadhammiko
        mādisassa hi luddassa     janayeyyātha maddavaṃ.
        Upayānañca te deva     nāññaṃ passāmi edisaṃ
        sabbasākuṇikagāme       taṃ passamanujādhipāti.
     Tattha kammunā upapādayīti yaṃ so avaca taṃ karonto
kāyakammena sampādesi. Gantvāti haṃsarājena nisinnakājakoṭiṃ
uccataraṃ senāpatinā nisinnakājakoṭiṃ thokaṃ nīcaṃ katvā ubhopi te
pakkhipitvā haṃsarājā ca senāpati ca rājānaṃ passituṃ gacchanti
ussaratha ussarathāti janaṃ ussārento evarūpā nāma sobhaggappattā
suvaṇṇavaṇṇā haṃsarājāno na diṭṭhapubbāti manussesu hāsampattesu
khippamantepuraṃ gantvā. Adassayīti haṃsarājāno tumhe daṭṭhuṃ āgatāti
rañño ārocāpetvā tena tuṭṭhacittena āgacchatūti pakkosāpito
atiharitvā dassesi. Hatthatthanti hatthesu āgataṃ pattanti
Vuttaṃ hoti. Mahantānanti yasamahantappattānaṃ suvaṇṇavaṇṇānaṃ
dhataraṭṭhahaṃsānaṃ issare sāmino kathaṃ tvaṃ luddo hutvā adhigatoti
pucchati. Issaramidhamajjhagātipi pāṭho. Etesaṃ issariyaṃ tvaṃ kathaṃ
ajjhagāti attho. Vihitāti yojitā. Yaṃ yadāyatanaṃ maññeti
mahārāja yaṃ yaṃ samosaraṇaṭṭhānaṃ dijānaṃ pāṇarodhanaṃ jīvitakkhayakaraṃ
maññāmi tattha tattha mayā pallalesu pāsā vihitā. Tādisanti
mānusiyasare tathāvidhaṃ pāṇarodhanaṃ mayā vihitaṃ. Pāsanti taṃ etaṃ
tattha bandhaṃ. Upāsīnoti attano jīvitaṃ agaṇetvā upagantvā
nisinno. Mamāyanti maṃ ayaṃ senāpati ajjhabhāsatha mayā saddhiṃ
kathesi. Sudukkaranti tasmiṃ khaṇe esa amhādisehi anariyehi
sudukkaraṃ akāsi. Dahate bhāvamuttamanti attano uttamaṃ ajjhāsayaṃ
dahati pakāseti. Attanoyanti attano ayaṃ. Anutthunantoti
bhattu guṇe vaṇṇento tassa jīvitaṃ muñcāti maṃ yāci. Tassāti
tassa tathā yācantassa sukhena cittakūṭaṃ gantvā ñātisaṅghaṃ passathāti
ca anujāniṃ. Ettheva hīti mayā pana ime dve ettha mānusiyasareyeva
cittakūṭagamanāya anumatā ahesuṃ. Evaṃ gatoti evaṃ sattuhatthagato.
Janayeyyātha maddavanti attani mettacittaṃ janesi. Upayānanti
paṇṇākāraṃ. Sabbasākuṇikagāmeti sabbasmiṃpi sākuṇikagāme nāhaṃ
aññaṃ tava evarūpaṃ tena sākuṇikena āgatapubbaṃ upayānaṃ na
passāmīti. Taṃ passāti taṃ mayā ābhataṃ upayānaṃ passa manujādhipāti.
     Evaṃ so ṭhitakova sumukhassa guṇaṃ kathesi. Tato rājā
Haṃsarañño mahārahaṃ āsanaṃ sumukhassa ca suvaṇṇabhaddapīṭhakaṃ dāpetvā
tesaṃ tattha nisinnānaṃ suvaṇṇabhājanehi lājamadhuphāṇitādīni dāpetvā
niṭṭhite ca na bhojanakicce añjaliṃ paggayha mahāsattaṃ dhammakathaṃ
yācitvā suvaṇṇapīṭhe nisīdi. So tena yācito paṭisanthāramakāsi.
     Tamatthaṃ pakāsento satthā āha
        disvā nisinnaṃ rājānaṃ     pīṭhe sovaṇṇamaye subhe
        ajjhabhāsatha vaṅkaṅgo      vācaṃ kaṇṇasukhaṃ bhaṇaṃ.
        Kacci nu bhoto kusalaṃ      kacci bhoto anāmayaṃ
        kacci raṭṭhamidaṃ phītaṃ        dhammena manusāsasīti.
     Rājā āha
        kusalañceva me haṃsa       atho haṃsa anāmayaṃ
        atho raṭṭhamidaṃ phītaṃ        dhammena manusāsihanti.
     Mahāsatto āha
        kacci bhoto amaccesu     doso koci na vijjati
        kacci ca te tavatthesu     nāvakaṅkhanti jīvitanti.
     Rājā āha
        athopi me amaccesu      doso koci na vijjati
        athopi te mamatthesu      nāvakaṅkhanti jīvitanti.
     Mahāsatto āha
        kacci te sādisī bhariyā    assavā piyabhāṇinī
        puttarūpayasūpetā         tava chandavasānugāti.
     Rājā āha
        atho me sādisī bhariyā    assavā piyabhāṇinī
        puttarūpayasūpetā         mama chandavasānugāti.
     Tattha rājānanti sāgalarājānaṃ. Vaṅkaṅgoti haṃsarājā.
Dhammena manusāsasīti dhammena anusāsasi. Dosoti aparādho.
Tavatthesūti uppannesu tava yuddhādīsu atthesu. Nāvakaṅkhantīti uraṃ
datvā pariccajantā kiñci attano jīvitaṃ na patthenti jīvitaṃ
cajitvā tavevatthaṃ karonti. Sādisīti samānajātikā. Assavāti
vacanasampaṭicchakā. Puttarūpayasūpetāti puttehi ca rūpehi ca yasehi
ca upetā. Tava chandavasānugāti kacci tava ajjhāsayaṃ tava vasaṃ
anuvattati na attano cittavasena vattatīti pucchati.
     Evaṃ bodhisattena paṭisanthāre kate puna rājā tena saddhiṃ
kathaṃ kathento āha
        bhavantu kacci nu mahā-     sattuhatthatthataṃ gato
        dukkhamāpajja vipulaṃ        tasmiṃ paṭhamamāpade.
        Kacci yannāpatitvāna      daṇḍena samapothayi
        evametesaṃ jammānaṃ      pātikaṃ bhavati tāvadeti.
     Haṃsarājā āha
        khemamāsi mahārāja       evamāpariyāsati
        na cāyaṃ kiñcirasmāsu      sattūva samapajjatha.
        Paccakampittha nesādo     pubbeva ajjhabhāsatha
        tadāyaṃ sumukhoyeva        paṇḍito paccabhāsatha.
        Tassa taṃ vacanaṃ sutvā      pasādamayamajjhagā
        tato maṃ pāmuñci pāsā    anuññāsi sukhena ca.
        Idañca sumukheneva        etadatthāya cintitaṃ
        bhogo sakāse āgamanaṃ    etassa dhanamicchatāti.
     Rājā āha
        svāgatañcevidaṃ bhavataṃ      patīto casmi dassanā
        eso cāpi bahuvittaṃ      labhataṃ yāvadicchatīti.
     Tattha mahāsattuhatthatthataṃ gatoti mahantassa sattuno hatthatthagato.
Āpatitvānāti upadhāvitvā. Pātikanti pākatikaṃ. Ayameva
vā pāṭho. Idaṃ vuttaṃ hoti etesaṃ hi jammānaṃ tāvadeva
evaṃ pākatikaṃ hoti sakuṇe daṇḍena pothetvā jīvitakkhayaṃ
pāpento vettanaṃ labhissati. Kiñcirasmāsūti kiñci amhesu.
Sattūvāti sattu viya. Paccakampitthāti mahārāja esa amhe
disvā bandhāti saññāya thokaṃ osakkittha. Pubbevāti ayameva
maṃ paṭhamaṃ ajjhabhāsi. Tadāti tasmiṃ kāle. Etadatthāyāti
etassa nesādaputtassa atthāya cintitaṃ. Dhanamicchatāti etassa
dhanaṃ icchantena tena tava santakaṃ amhākaṃ āgamanaṃ cintitaṃ.
Svāgatañcevidanti mā bhonto cintayantu idaṃ bhavantānaṃ idhāgamanaṃ
svāgatameva. Labhatanti labhatu.
     Evañca pana vatvā rājā aññataraṃ amaccaṃ oloketvā kiṃ
karomi devāti vutte imaṃ nesādaṃ kappitakesamassuṃ nahātānulittaṃ
sabbālaṅkārapaṭimaṇḍitaṃ kāretvā ānehīti vatvā tena tathā katvā
ānītassa saṃvacchare satasahassuṭṭhānakaṃ gāmaṃ dve itthiyo gahetvā
mahantaṃ gehaṃ rathavarañca aññañca bahuṃ hiraññasuvaṇṇaṃ adāsi.
     Tamatthaṃ pakāsento satthā āha
        santappayitvā nesādaṃ     bhogehi manujādhipo
        ajjhabhāsatha vaṅkaṅgo      vācaṃ kaṇṇasukhaṃ bhaṇanti.
     Atha mahāsatto rañño dhammaṃ desesi. So tassa dhammakathaṃ
sutvā tuṭṭhahadayo dhammakathikassa sakkāraṃ karissāmīti setacchattaṃ
tassa datvā rajjaṃ paṭicchāpento āha
         yaṃ khalu dhammamādhīnaṃ       vaso vattati kiñci naṃ
         sabbatthissariyaṃ bhavataṃ      pasāsatha yadicchatha.
         Dānatthaṃ upabhottuṃ vā    yañcaññamupakappati
         etaṃ dadāmi vo vittaṃ    issariyaṃ vissajāmi voti.
     Tattha vaso vattatīti yattha mama vaso vattati. Kiñci nanti
taṃ appamattakampi. Sabbatthissariyanti sabbaṃ vibhavaṃ taṃyeva issariyaṃ
atthu. Yañcaññamupakappatīti puññakāmatāya dānatthaṃ vā chattaṃ
ussāpetvā rajjameva upabhogaṃ vā yaṃ vā aññaṃ tumhākaṃ ruccati
taṃ karotha. Etaṃ dadāmi vo vittanti saddhiṃyeva setacchattena mama
santakaṃ issariyaṃ visajjāmi te.
     Atha mahāsatto raññā dinnaṃ setacchattaṃ puna tasseva adāsi.
Rājā cintesi haṃsarañño tāva me dhammakathā sutā luddaputtena
pana ayaṃ sumukho madhurakathoti ativiya vaṇṇito imassāpi dhammakathaṃ
sossāmīti. So tena saddhiṃ sallapanto anantaraṃ gāthamāha
        yathā ca mayāyaṃ sumukho      ajjhabhāseyya paṇḍito
        kāmasā buddhisampanno      tamassa paramappiyanti.
     Tattha yathāti yadi. Idaṃ vuttaṃ hoti yadi ca me ayaṃ sumukho
paṇḍito buddhisampanno kāmasā attano ruciyā ajjhabhāseyya
taṃ me paramappiyaṃ assāti.
     Tato sumukho āha
        ahaṃ khalu mahārāja        nāgarājārivantaraṃ
        paṭivattuṃ na sakkomi       na me so vinayo siyā.
        Amhākañceva yo seṭṭho  tvañca uttamasattavo
        bhūmipālo manussindo      pūjā bahūhi hetubhi.
        Tesaṃ ubhinnaṃ bhaṇataṃ        vattamāne vinicchaye
        nantaraṃ paṭivattabbaṃ        pessena manujādhipāti.
     Tattha nāgarājārivantaranti selāya abbhantaraṃ paviṭṭho nāgarājā
viya. Paṭivattunti tumhākaṃ dvinnaṃ antare vattuṃ na sakkomi. Na me
soti sace vadeyyaṃ na me so vinayo bhaveyya. Amhākañcevāti
amhākañceva channavutihaṃsasahassānañca. Uttamasattavoti
uttamasatto. Pūjāti ubho tumhe mayhaṃ bahūhi kāraṇehi pūjārahā
Cevapa saṃsārahā ca. Pessenāti veyyāvaccakarena sevakena.
     Rājā tassa vacanaṃ sutvā tuṭṭhahadayo jāto. Nesādaputto
vaṇṇeti na aññena tumhādisena madhuradhammakathikena nāma bhavitabbanti
vatvā āha
        dhammena kira nesādo    paṇḍito aṇḍajo iti
        na heva akatattassa      nayo etādiso siyā.
        Evaṃ aggapakatimā       evaṃ uttamasattavo
        yāvatatthi mayā diṭṭhā    nāññaṃ passāmi īdisaṃ.
        Tuṭṭhosmi vo pakatiyā    vākyena madhurena ca
        eso cāpi mama chando   ciraṃ passeyya vo ubhoti.
     Tattha dhammenāti sabhāvena kāraṇena. Akatattassāti
asampāditaattabhāvassa mittadubbhissa. Nayoti paññā. Aggapakatimāti
aggasabhāvo. Uttamasattavoti uttamasatto. Yāvatatthi mayāti
yāvatā mayā diṭṭhā nāma atthi. Nāññanti tasmiṃ mayā
diṭṭhaṭṭhāne aññaṃ evarūpaṃpi na passāmi. Tuṭṭhosmi vo
pakatiyāti samma haṃsarāja ahaṃ pakatiyā paṭhamameva tumhākaṃ dassanena
tuṭṭho. Vākyenāti idāni pana vo madhuravacanena tuṭṭhosmi. Ciraṃ
passeyya voti idheva vasāpetvā muhuttaṃpi avippavāsento ciraṃ tumhe
passeyyanti esa me chandoti vadati.
     Tato mahāsatto rājānaṃ pasaṃsanto āha
        Yaṃ kiñci parame mitte    katarasmāsu taṃ tayā
        cattā nissaṃsayaṃ tyamhā   bhattirasmāsu yā tava.
        Aduñca nūna sumahā-      ñātisaṅghassamantaraṃ
        adassanena asmākaṃ      dukkhaṃ bahūsu pakkhisu.
        Tesaṃ sokavighāṭāya      tayā anumatā mayaṃ
        taṃ padakkhiṇato katvā     ñātī passemurindama.
        Addhāhaṃ vipulaṃ pītiṃ       bhavataṃ vindāmi dassanā
        eso vāpi mahāattho   ñātivissāsanā siyāti.
     Tattha katarasmāsūti kataṃ amhesu. Cattā nissaṃsayaṃ tyamhāti
mayaṃ nissaṃsayena tayā cattāyeva. Bhattirasmāsu yā tavāti yā
tava amhesu bhatti tāya bhattiyā mayaṃ tayā nissaṃsayena cattāyeva
na ca vippayuttā vippavuṭṭhāpi saha vāsinoyeva nāma mayanti
dīpeti. Asmākanti amhākaṃ dvinnaṃ adassanena bahūsu pakkhīsu
dukkhaṃ uppannaṃ. Passemurindamāti passeyyāma arindama.
Bhavatanti bhoto dassanena. Eso vāpi mahāatthoti yā esā
ñātisaṅgahasaṅkhātā ñātivissāsanā siyā eso vāpi mahāatthoti.
     Evaṃ vutte rājā tesaṃ gamanaṃ anujānāti. Mahāsattopi
rañño pañcavidhe dussīle ca ādīnavaṃ sīle ca ānisaṃsaṃ kathesi
imaṃ sīlaṃ rakkhatha dhammena rajjaṃ kāretha catūhi saṅgahavatthūhi
mahājanaṃ saṅgahathāti ovaditvā cittakūṭaṃ agamāsi.
     Tamatthaṃ pakāsento satthā āha
        idaṃ vatvā dhataraṭṭho    haṃsarājā narādhipaṃ
        uttamajavamanvāya       ñātisaṅghamupāgamuṃ.
        Te aroge anuppatte  disvāna parame dije
        keketimakaruṃ haṃsā      puthusaddo ajāyatha.
        Te patītā pamuttena    bhattunā bhattugāravā
        samantā parikariṃsu       aṇḍajā laddhapaccayāti.
     Tattha upāgamunti aruṇuggamanavelāyameva madhulājaphāṇitādīni
paribhuñjitvā raññā ca deviyā ca dvīhi suvaṇṇatālapattehi
ukkhipitvā gandhamālādīhi katasakkārā suvaṇṇatālapattehi otaritvā
rājānaṃ padakkhiṇaṃ katvā vehāsaṃ uppatitvā raññā añjaliṃ paggayha
gacchatha sāminoti vutte sīhapañjarena nikkhantā uttamena javena
gantvā ñātigaṇaṃ upasaṅkamiṃsu. Parameti uttame. Keketi attano
sabhāvaravena keketi saddamakāsi. Bhattunā bhattugāravāti bhattari
sagāravā. Parikariṃsūti bhattuno muttabhāvena tuṭṭhā taṃ bhattāraṃ
samantā parivārayiṃsu. Laddhapaccayāti laddhapatiṭṭhā.
     Evaṃ parivāretvā ca pana te haṃsā kathaṃ muttosi mahārājāti
pucchiṃsu. Mahāsatto sumukhaṃ nissāya muttabhāvaṃ sāgalaraññā ca
luddaputtena ca katakammañca kathesi. Taṃ sutvā tuṭṭhā haṃsagaṇā
sumukhasenāpati ca luddaputto ca rājā ca sukhitā niddukkhā ciraṃ
jīvantūti thutiṃ akaṃsu.
     Tamatthaṃ pakāsento satthā āha
        evaṃ mittavataṃ atthā    sabbe honti padakkhiṇā
        haṃsā yathā dhataraṭṭhā    ñātisaṅghamupāgamunti.
     Tattha mittavatanti kalyāṇamittasampannānaṃ. Padakkhiṇāti sukhanipphattino
vuḍḍhiyuttā. Dhataraṭṭhāti haṃsarājā sumukho raññā ceva luddaputtena
cāti dvīhi evaṃ ubhopi te dhataraṭṭhā kalyāṇamittasampannā yathā.
Ñātisaṅghamupāgamunti ñātisaṅghaupagamanasaṅkhāto tesaṃ attho padakkhiṇo
jāto evaṃ aññesaṃpi mittavataṃ atthā sabbe padakkhiṇā hontīti.
     Satthā imaṃ dhammadesanaṃ āharitvā na bhikkhave idāneva
pubbepāyaṃ ānando mamatthāya jīvitaṃ pariccajīti vatvā jātakaṃ
samodhānesi tadā luddo channatthero ahosi sāgalo rājā
sārīputto sumukhasenāpati ānandatthero ahosi channavutihaṃsasahassā
buddhaparisā dhataraṭṭho lokanātho evaṃ dhāretha jātakanti.
                   Cullahaṃsajātakaṃ niṭṭhitaṃ.
                         Paṭhamaṃ.
                      ----------



             The Pali Atthakatha in Roman Book 42 page 211-241. http://84000.org/tipitaka/atthapali/read_rm.php?B=42&A=4264              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=42&A=4264              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=28&i=163              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=28&A=1158              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=28&A=1380              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=28&A=1380              Contents of The Tipitaka Volume 28 http://84000.org/tipitaka/read/?index_28

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]