ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 42 : PALI ROMAN Jā.A.8 paññāsa–asītinipāta

                      Soṇanandajātakaṃ
     devatā nusīti idaṃ satthā jetavane viharanto ekaṃ mātuposakabhikkhuṃ
ārabbha kathesi.
     Vatthu sāmajātake vatthusadisameva.
     Tadā pana satthā mā bhikkhave imaṃ bhikkhuṃ ujjhāyittha
porāṇakapaṇḍitā sakalajambūdīparajjaṃ labhamānāpi taṃ agahetvā
mātāpitaro posentiyevāti vatvā atītaṃ āhari.
     Atīte bārāṇasī brahmavaddhanannāma nagaraṃ ahosi. Tattha
manojo nāma rājā rajjaṃ kāresi. Tattha aññataro asītikoṭivibhavo
brāhmaṇamahāsālo aputtako ahosi. Tassa brāhmaṇī teneva
bhoti puttaṃ patthehīti vutte patthesi. Atha bodhisatto
brahmalokā cavitvā tassā kucchismiṃ paṭisandhiṃ gaṇhi. Jātassa
cassa soṇakumāroti nāmaṃ kariṃsu. Tassa padasā gamanakāle
aññopi satto brahmalokā cavitvā tassāyeva kucchismiṃ paṭisandhiṃ
gaṇhi. Tassa nandakumāroti nāmaṃ kariṃsu. Tesaṃ uggahitavedānaṃ
sabbasippānaṃ nipphattiṃ pattānaṃ vayappattaṃ rūpasampadaṃ disvā
brāhmaṇo brāhmaṇiṃ āmantetvā bhoti puttaṃ soṇakumāraṃ
gharabandhanena bandhissāmāti āha. Sā sādhūti sampaṭicchitvā
puttassa tamatthaṃ ācikkhi. So alaṃ amma mayhaṃ gharāvāsena
Ahaṃ yāvajīvaṃ tumhe paṭijaggitvā tumhākaṃ accayena himavantaṃ
pavisitvā pabbajissāmīti āha. Brāhmaṇī brāhmaṇassa tamatthaṃ
ārocesi. Te punappunaṃ kathentāpi tassa cittaṃ alabhitvā
nandakumāraṃ āmantetvā tāta tenahi tvaṃ kuṭumbaṃ paṭipajjāhīti
vatvā nāhaṃ bhātarā chaḍḍitakheḷaṃ sīsena ukkhipāmi ahaṃ pana
tumhākaṃ accayena bhātarāva saddhiṃ pabbajissāmīti vutte tesaṃ
vacanaṃ sutvā ime dve evaṃ taruṇāva kāme jahanti kimaṅgaṃ pana mayaṃ
sabbeyeva pabbajissāmāti cintetvā tātā kiṃ vo amhākaṃ
accayena pabbajjāya idāneva sabbeyeva mayaṃ pabbajissāmāti
rañño ārocetvā sabbaṃ dhanaṃ dānamukhe visajjetvā dāsajanaṃ
bhujissaṃ katvā ñātīnaṃ dātabbayuttakaṃ datvā cattāropi janā
brahmavaddhananagarā nikkhamitvā himavantappadese pañcavaṇṇapadumasañchannaṃ
saraṃ nissāya ramaṇīye vanasaṇḍe assamaṃ māpetvā pabbajitvā
tattha vasiṃsu. Ubhopi mātāpitaro paṭijaggiṃsu. Pātova nesaṃ
dantakaṭṭhañca mukhadhovanodakañca datvā paṇṇasālañca pariveṇañca
sammajjitvā pānīyaṃ upaṭṭhapetvā araññato madhuraphalāphalāni
āharitvā mātāpitaro khādāpenti uṇhena vā sītena
vā vārinā nahāpenti jaṭā sodhenti pādaparikammādīni nesaṃ
karonti.
     Evaṃ addhāne gate nandapaṇḍito mayā ābhataphalāphalāneva
paṭhamaṃ mātāpitaro khādāpessāmīti cintesi. So puratova gantvā
Hiyyo ca parahiyyo ca gahitaṭṭhānato yāni vā tāni vā pātova
āharitvā mātāpitaro khādāpeti. Te tāni khāditvā mukhaṃ
vikkhāletvā uposathikā bhavanti. Soṇapaṇḍito pana dūraṃ gantvā
madhuraphalāphalāni supakkāni āharitvā upanāmeti. Atha naṃ tāta
kanaṭṭhena te ābhatāni mayaṃ pātova khāditvā uposathikā jātā
idāni no attho natthīti vadanti. Iti tassa varaphalāphalāni
paribhogaṃ na labhanti vinassanti. Punadivasesupi tathevāti. Evaṃ
so pañcābhiññatāya dūraṃ gantvāpi āhari. Te pana na
khādanti. Atha mahāsatto cintesi mātāpitaro me sukhumālā
nando yāni vā tāni vā apakkadūpakkāni phalāphalāni āharitvā
khādāpeti evaṃ santepi ime na ciraṃ pavattissanti nivāressāmi
nanti. Atha naṃ āmantetvā nanda ito paṭṭhāya phalāphalaṃ
āharitvā mamāgamanaṃ paṭimānehi ubhopi ekatova khādāpessāmāti
āha. Evaṃ vuttepi attanova puññaṃ paccāsiṃsanto na tassa
vacanaṃ akāsi. Atha mahāsatto nando mama vacanaṃ akaronto
ayuttaṃ karoti palāpessāmi naṃ tato ekakova mātāpitaro
paṭijaggissāmīti cintetvā nanda tvaṃ anovādako paṇḍitānaṃ
vacanaṃ na karosi ahaṃ jeṭṭho mātāpitaro mameva bhārā
ahameva ne paṭijaggissāmi tvaṃ idha vasituṃ na lacchasi aññattha
yāhīti tassa accharaṃ pahari. So tena palāpito tassa santike
ṭhātuṃ asakkonto taṃ vanditvā mātāpitaro upasaṅkamitvā tamatthaṃ
Ārocetvā vanditvā attano paṇṇasālaṃ pavisitvā kasiṇaṃ oloketvā
taṃ divasameva pañcābhiññā aṭṭhasamāpattiyo nibbattetvā cintesi
ahaṃ sinerupādato ratanavālukāni āharitvā mama bhātu paṇṇasālāya
pariveṇe okiritvā bhātaraṃ khamāpetuṃ pahomi evaṃpi na sobhissati
anotattato udakaṃ āharitvā mama bhātu paṇṇasālāyaṃ pariveṇe
osiñcitvā bhātaraṃ khamāpetuṃ pahomi evaṃpi na sobhissati sace
me bhātaraṃ devatānaṃ vasena khamāpeyyaṃ cattāro mahārājāno
sakkañca ānetvā bhātaraṃ khamāpetuṃ pahomi evaṃpi na sobhissati
imaṃ sakalajambūdīpe manojaṃ aggarājānaṃ ādiṃ katvā rājāno
ānetvā khamāpetuṃ pahomi evaṃ sante mama bhātu guṇo
sakalajambūdīpe avattharitvā gamissati cando viya suriyo viya ca
paññāyissatīti.
     So tāvadeva iddhiyā gantvā brahmavaddhananagare tassa rañño
nivesanadvāre otaritvā eko kira vo tāpaso daṭṭhukāmoti rañño
ārocāpesi. Rājā kiṃ pabbajitassa mayā diṭṭhena āhāratthāya
āgato bhavissatīti bhattaṃ pahiṇi. So bhattaṃ na icchi.
Taṇḍulaṃ pahiṇi. So taṇḍulaṃ na icchi. Vatthaṃ pahiṇi.
So vatthaṃ na icchi. Tambulaṃ pahiṇi. So tambulaṃ na icchi.
Athassa santike dūtaṃ pahiṇi kimatthāya āgatosīti. So tena
puṭṭho rājānaṃ upaṭṭhātuṃ āgatomhīti āha. Taṃ sutvā rājā
bahū mama upaṭṭhākā attano tāpasakammaṃ karotūti pāhesi.
So taṃ sutvā ahaṃ tumhākaṃ attano balena sakalajambūdīpe rajjaṃ
gahetvā dassāmīti āha. Taṃ sutvā rājā cintesi pabbajitā
nāma paṇḍitā kiñci upāyaṃ jānissantīti taṃ pakkosāpetvā
āsane nisīdāpetvā vanditvā bhante tumhe kira mayhaṃ sakalajambūdīpe
rajjaṃ gahetvā dassathāti pucchi. Āma mahārājāti. Kathaṃ
gaṇhissathāti. Mahārāja antamaso khuddakamakkhikāya pivanamattaṃpi
lohitaṃ kassaci anuppādetvā tava dhanacchedaṃ akatvā attano iddhiyā
gahetvā dassāmi apica kevalaṃ papañcaṃ akatvā ajjeva nikkhamituṃ
vaṭṭatīti. So tassa vacanaṃ saddahitvā senāṅgaparivuto nagarā
nikkhami. Sace senāya uṇhaṃ hoti nandapaṇḍito attano
iddhiyā chāyaṃ karitvā sītaṃ karoti deve vassante senāya upari
vassituṃ na deti uṇhaṃ vā sītaṃ vā vāreti magge kaṇṭakakhāṇu-
kādayo sabbaparissaye antaradhāpesi maggaṃ kasiṇamaṇḍalaṃ viya
samaṃ katvā sayaṃpi ākāse cammaṃ pattharitvā pallaṅke nisinno
senāya parivuto gacchati.
     Evaṃ senaṃ ādāya paṭhamaṃ kosalaraṭṭhaṃ gantvā nagarassāvidūre
khandhāvāraṃ nivāsāpetvā yuddhaṃ vā no detu setacchattaṃ vā
detūti kosalarañño dūtaṃ pahiṇi. So dūtassa vacanaṃ sutvā
kujjhitvā kiṃ ahaṃ na rājāti yuddhaṃ dammīti senāya purakkhato
nikkhami. Dve senā yujjhituṃ ārabhiṃsu. Atha nandapaṇḍito
dvinnaṃpi antare attano nisīdanaṃ ajinacammaṃ mahantaṃ katvā pasāretvā
Dvīhi senāhi khittasare cammeneva sampaṭicchi. Ekasenāyapi koci
kaṇḍena viddho nāma natthi. Hatthagatānaṃ pana kaṇḍānaṃ khayena
dvepi senā nirussāhā aṭṭhaṃsu. Nandapaṇḍito manojarājassa
santikaṃ gantvā mā bhāyi mahārājāti assāsetvā kosalassa
santikaṃ gantvā mā bhāyi mahārāja natthi te paripantho
tava rajjaṃ taveva bhavissati kevalaṃ manojarañño vase pavatti
hotūti āha. So tassa saddahitvā sādhūti sampaṭicchi. Atha
naṃ manojarājassa santikaṃ netvā mahārāja kosalarājā tava vase
pavattati imassa rajjaṃ imasseva hotūti. So sādhūti sampaṭicchitvā
taṃ attano vase vattetvā dve senāyo ādāya aṅgaraṭṭhaṃ
gantvā aṅgaraṭṭhaṃ gahetvā tato magadharaṭṭhanti etenūpāyena
sakalajambūdīpe rājāno attano vase vattetvā tato tehi parivuto
brahmavaddhananagarameva gato. Rajjaṃ gaṇhanto panesa sattannaṃ saṃvaccharānaṃ
upari sattadivasādhikehi sattamāsehi gaṇhi. So ekekarājadhānito
nānappakārāni khajjabhojanāni āharāpetvā ekasatarājāno gahetvā
tehi saddhiṃ sattāhaṃ mahāpānaṃ pivi.
     Nandapaṇḍito yāva rājā sattāhaṃ issariyasukhaṃ anubhoti
tāvassa attānaṃ na dassessāmīti uttarakurumhi piṇḍāya caritvā
himavante kāñcanaguhādvāre sattāhaṃ vasi. Manojopi sattame
divase attano mahantaṃ sirivibhavaṃ oloketvā ayaṃ yaso na
mayhaṃ mātāpitūhi na aññehi dinno nandapaṇḍitatāpasaṃ nissāya
Uppanno taṃ kho pana me apassantassa ajja sattamo divaso
kahaṃ nukho me yasadāyakoti nandapaṇḍitaṃ sari. So tassānussaraṇabhāvaṃ
ñatvā āgantvā purato ākāse aṭṭhāsi. So rājānaṃ disvā
evaṃ cintesi ahaṃ imassa tāpasassa devatābhāvaṃ vā manussabhāvaṃ
vā na jānāmi sace hi esa manusso sakalajambūdīpe rajjaṃ
etasseva dassāmi atha devo devatāsakkāramassa karissāmīti.
So taṃ vīmaṃsanto paṭhamaṃ gāthamāha
         devatā nusi gandhabbo     ādū sakko purindado
         manussabhūto iddhimā       kathaṃ jānemu taṃ mayanti.
     So tassa vacanaṃ sutvā sabhāvameva kathento dutiyaṃ gāthamāha
         namhi devo na gandhabbo  namhi sakko purindado
         manussabhūto iddhimā      evaṃ jānāhi bhārathāti.
     Tattha bhārathāti raṭṭhabhāradhāritāya taṃ evaṃ ālapati.
     Taṃ sutvā rājā manussabhūto kirāyaṃ mayhaṃ evaṃ bahūpakāro
mahantena yasena santappessāmīti cintetvā āha
         katarūpamidaṃ bhoto        veyyāvaccaṃ anappakaṃ
         devamhi vassamānamhi     anovassaṃ bhavaṃ akā.
         Tato vātātape ghore   sītacchāyaṃ bhavaṃ akā
         tato amittamajjhe ca     saratāṇaṃ bhavaṃ akā.
         Tato phītāni raṭṭhāni     vasino te bhavaṃ akā
         tato ekasatakhatye      anuyante bhavaṃ akā.
         Patitāssu mayaṃ bhoto     vara taṃ bhuñjamicchasi
         hatthiyānaṃ assarathaṃ       nāriyo ca alaṅkatā
         nivesanāni rammāni      mayaṃ bhoto dadāmhase.
         Athavā aṅge vā magadhe  mayaṃ bhoto dadāmhase
         athavā assakāvantiṃ      sumanā damma te mayaṃ.
         Upaḍḍhaṃ vāpi rajjassa     mayaṃ bhoto dadāmhase
         sace te attho rajjena  anusāsa yadicchasīti.
     Tattha katarūpamidanti katasabhāvaṃ. Veyyāvaccanti kāyaveyyāvaṭakakammaṃ.
Anovassanti avassaṃ yathā devo na vassati tathā katanti attho.
Sītacchāyanti sītalacchāyaṃ. Vasino teti te raṭṭhavāsino amhākaṃ
vasavattino. Khatyeti khattiye. Aṭṭhakathāyaṃ pana ayameva pāṭho.
Patitāssu mayanti tuṭṭhā mayaṃ. Vara taṃ bhuñjamicchasīti bhuñjanti
ratanassetaṃ nāmaṃ varaṃ te dadāmi yaṃ ratanaṃ icchasi taṃ varehīti
attho. Hatthiyānanti ādīhi sarūpato taṃ ratanaṃ dasseti.
Assakāvantinti assakaraṭṭhaṃ vā avantiraṭṭhaṃ vā. Rajjenāti
sacepi te sakalajambūdīpe rajjena attho taṃpi te datvā ahaṃ
phalakāvudhahattho tumhākaṃ rathassa purato dhāvissāmīti dīpeti.
Yadicchasīti etesu mayā vuttesu pakāresu yaṃ icchasi taṃ
anusāsa āṇāpehi.
     Taṃ sutvā nandapaṇḍito attano adhippāyaṃ āvikaronto āha
         na me atthopi rajjena   nagarena dhanena vā
         athopi janapadena        attho mayhaṃ na vijjatīti.
     Mahārāja sace mayi tava sineho atthi ekaṃ me vacanaṃ
karohīti vatvā gāthā āha
         bhotova raṭṭhe vijite    araññe atthi assamo
         pitā mayhaṃ janettī ca    ubho sammanti assame.
         Tesāhaṃ pubbācariyesu    puññaṃ na labhāmi kātave
         bhavantaṃ ajjhāvaraṃ katvā   soṇaṃ yācemu saṃvaranti.
     Tattha raṭṭheti rajje. Vijiteti āṇāpavattiṭṭhāne.
Assamoti himavantāraññe eko assamo atthi. Sammantīti
tasmiṃ assame vasanti. Tesāhanti tesu ahaṃ. Kātaveti
vattapaṭivattaphalāphalaharaṇasaṅkhātaṃ puññaṃ kātuṃ na labhāmi bhātā me
soṇapaṇḍito nāma mamekasmiṃ aparādhe mā idha vasasīti maṃ
paṇāmeti. Ajjhāvaranti adhivaraṃ te mayaṃ bhavantaṃ saparivāraṃ katvā
soṇapaṇḍitaṃ saṃvaraṃ yācemu āyatiṃ saṃvaraṃ yācāmāti attho.
Yācemi maṃ varantipi pāṭho. Mayaṃ tayā saddhiṃ soṇaṃ yāceyyāma
khamāpeyyāma imaṃ varaṃ tava santikā gaṇhāmīti attho.
     Atha naṃ rājā āha
         karomi te taṃ vacanaṃ      yaṃ maṃ bhaṇasi brāhmaṇa
         etañca kho no akkhāhi  kīvanto honti yācakāti.
     Tattha karomīti ahaṃ sakalajambūdīpe rajjaṃ dadamāno ettakaṃ kiṃ
na karissāmi karomīti vadati. Kīvantoti kittakā.
     Nandapaṇḍito āha
         parosataṃ jānapadā       mahāsālā ca brāhmaṇā
         ime ca khattiyā sabbe   abhijātā yasassino
         bhavañca rājā manojo    alaṃ hessanti yācakāti.
     Tattha jānapadāti gahapatimahāsālā ca. Brāhmaṇāti sārappattā
brāhmaṇā ca parosatāyeva. Alaṃ hessantīti pariyattā bhavissanti.
Yācakāti mamatthāya soṇapaṇḍitassa khamāpanakā.
     Atha naṃ rājā āha
         hatthī asse ca yojentu  rathaṃ sannayha sārathi
         ābandhanāni gaṇhatha      pādesussārayaddhaje
         assamantaṃ gamissāmi      yattha sammati kosiyoti.
     Tattha yojentūti hatthārohā hatthī assārohā ca asse
kappentu. Rathaṃ sannayha sārathīti samma sārathi tvaṃpi taṃ rathaṃ
sannayha. Ābandhanānīti hatthiassarathesu ābandhitabbāni bhaṇḍāni
gaṇhatha. Pādesussārayaddhajeti rathe ṭhapitadhajapādesu dhaje ussārayantu
ussāpentu. Kosiyoti yasmiṃ assame kosiyagotto vasatīti vadati.
     Tamatthaṃ pakāsento satthā āha
         tato ca rājā pāyāsi   senāya caturaṅginī
         agamāsi assamaṃ rammaṃ     yattha sammati kosiyoti.
Ayaṃ abhisambuddhagāthā.
     Tattha tato cāti bhikkhave evaṃ vatvā tato so rājā
ekasatakhattiye gahetvā mahatiyā senāya parivuto nandapaṇḍitaṃ
purato katvā nagarā nikkhami. Caturaṅginīti caturaṅginiyā senāya
agamāsi. Antarāmagge vattamānopi avassaṃ gāmitāya evaṃ
vutto. Catuvīsatiakkhobhinisaṅkhena senabalakāyena saddhiṃ maggaṃ
paṭipanno tassa nandapaṇḍito iddhānubhāvena aṭṭhusabhavitthataṃ maggaṃ
samaṃ māpetvā ākāseyeva cammaṃ pattharitvā tattha pallaṅkena
nisīditvā senāya parivuto alaṅkatahatthikkhandhe nisīditvā gacchantena
raññā saddhiṃ dhammayuttaṃ kathaṃ kathento sītuṇhādiparissaye vārento
agamāsi.
     Athassa assamaṃ sampāpuṇadivase soṇapaṇḍito mama kaniṭṭhassa
atirekasattamāsādhikāni sattavassāni nikkhamantassāti āvajjetvā
kahannu kho so etarahīti dibbena cakkhunā olokento catuvīsatiyā
akkhobhiniparivārehi saddhiṃ ekasatarājāno gahetvā maññeva khamāpetuṃ
āgacchatīti disvā cintesi imehi rājūhi ceva parisāhi ca mama
kaniṭṭhassa bahūni pāṭihāriyāni diṭṭhāni mamānubhāvaṃ ajānitvā
ayaṃ kūṭajaṭilo attano pamāṇaṃ na jānāti amhākaṃ ayyena
saddhiṃ payojetīti maṃ vambhentā kathentā avīciparāyanā bhaveyyuṃ
ahaṃ iddhipāṭihāriyaṃ nesaṃ dassessāmīti. So caturaṅgulamatte aṃsaṃ
asaṃphusantaṃ ākāse kājaṃ ṭhapetvā anotattato udakaṃ āharituṃ
Rañño avidūre ākāsena pāyāsi. Nandapaṇḍito taṃ āgacchantaṃ
disvā attānaṃ dassetuṃ avisahanto nisinnaṭṭhāneyeva antaradhāyitvā
palāyitvā himavantaṃ pāvisi. Manojarājā taṃ ramaṇīyena isivesena
tathā āgacchantaṃ disvā gāthamāha
         kassa kādambayo kājo   vehāsaṃ caturaṅgulaṃ
         aṃsaṃ asaṃphusaṃ eti        udakāhārassa gacchatoti.
     Tattha kādambayoti kadambarukkhamayo. Aṃsaṃ asaṃphusaṃ etīti
aṃsaṃ asaṃphusanto ayamevāgacchati. Udakāhārassāti udakaṃ āharituṃ
gacchantassa esa kājo evaṃ eti ko nāma tvaṃ kuto vā
āgacchasīti.
     Evaṃ vuttepi mahāsatto gāthādvayamāha
         ahaṃ soṇo mahārāja     tāpaso sahitabbato
         bharāmi mātāpitaro      rattindivamatandito.
         Vanaphalañca mūlañca        āharitvā disaṃpati
         posemi mātāpitaro     pubbekatamanussaranti.
     Tattha sahitabbatoti sahitabbato sīlācārasampanno eko
tāpaso ahanti vadati. Bharāmīti posemi. Atanditoti analaso
hutvā. Pubbekatamanussaranti tehi pubbe kataṃ mayhaṃ guṇaṃ
anussarantoti attho.
     Taṃ sutvā rājā tena saddhiṃ assamaṃ daṭṭhukāmo anantaraṃ gāthamāha
         Icchāma assamaṃ gantuṃ    yattha sammati kosiyo
         magganno soṇa akkhāhi  yena gacchāma assamanti.
     Tattha assamanti tumhākaṃ assamapadaṃ.
     Atha naṃ mahāsatto attano ānubhāvena assamapadaṃ gāmimaggaṃ
māpetvā āha
         ayaṃ ekapadī rāja      yenetaṃ meghasannibhaṃ
         kovilārehi sañchannaṃ    ettha sammati kosiyoti.
     Tassattho mahārāja ayaṃ ekapadiko jaṅghamaggo iminā
gacchatha yena disābhāgena etaṃ meghavaṇṇaṃ supupphitakovilārasañchannaṃ
kānanaṃ dissati. Ettha mama pitā kosiyagotto vasati etassa
so assamoti.
     Tamatthaṃ pakāsento satthā āha
         idaṃ vatvāna pakkāmi    taramāno mahāisi
         vehāse antalikkhasmiṃ   anusāsitvāna khattiye.
         Assamaṃ parimajjitvā     paññapetvāna āsanaṃ
         paṇṇasālaṃ pavisitvā     pitaraṃ paṭibodhayi.
         Ime āyanti rājāno  abhijātā yasassino
         assamā nikkhamitvāna    nisīdāhi mahāise.
         Tassa taṃ vacanaṃ sutvā    taramāno mahāisi
         assamā nikkhamitvāna    dvāramhi upāvisīti.
Imā abhisambuddhagāthā.
     Tattha pakkāmīti anotattaṃ agamāsi. Assamaṃ parimajjitvāti
bhikkhave so isi vegena anotattaṃ gantvā pānīyaṃ ādāya tesu
rājūsu assamaṃ sampattesuyeva āgantvā pānīyaghaṭe pānīyamāḷake
ṭhapetvā mahājano pivissatīti vanakusumehi vāsetvā sammajjaniṃ
ādāya assamaṃ sammajjitvā paṇṇasāladvāre pitu āsanaṃ paññapetvā
pavisitvā pitaraṃ jānāpesīti attho. Upāvisīti uccāsane nisīdi.
     Bodhisattassa mātā panassa pacchato nīcatare āsane nisīdi.
Bodhisatto nīcāsane ekamante nisīdi.
     Nandapaṇḍito pana bodhisattassa anotattato pānīyaṃ ādāya
assamaṃ āgatakāle rañño santikaṃ gantvā assamassāvidūre khandhāvāraṃ
nivāsāpesi. Atha rājā nahātvā sabbālaṅkārapaṭimaṇḍito
ekasatarājaparivuto nandapaṇḍitaṃ gahetvā mahantena sirisobhaggena
bodhisattaṃ khamāpetuṃ assamaṃ pāvisi. Atha naṃ tathā āgacchantaṃ
pitā disvā bodhisattaṃ pucchi. Sopissa ācikkhi.
     Tamatthaṃ pakāsento satthā āha
         tañca disvāna āyantaṃ   jalantariva tejasā
         khattasaṅghaparibyuḷhaṃ      kosiyo etadabravi.
         Kassa bherī mudiṅgā ca   saṅkhā paṇavadendimā
         purato paṭipannāni      hāsayantā rathesabhaṃ.
         Kassa kañcanapaṭṭena     puthunā vijjuvaṇṇinā
         yuvā kalāpasannaddho    ko eti siriyā jalaṃ.
         Ukkāmukhapahaṭṭhaṃva       khadiraṅgārasannibhaṃ
         mukhañca rucirābhāti      ko eti siriyā jalaṃ.
         Kassa paggahitaṃ chattaṃ     sasalākaṃ manoramaṃ
         ādiccaraṃsāvaraṇaṃ       ko eti siriyā jalaṃ.
         Kassa aṅgaṃ pariggayha    vālavījanimuttamaṃ
         caranti varapaññassa      hatthikkhandhena āyato.
         Kassa setāni chattāni   ājānīyā ca vammikā
         samantā parikiranti      ko eti siriyā jalaṃ.
         Kassa ekasataṃ khatyā    anuyantā yasassino
         samantā anupariyanti     ko eti siriyā jalaṃ.
         Hatthiassarathapatti-      senāya caturaṅginī
         samantā anupariyanti     ko eti siriyā jalaṃ.
         Kassesā mahatī senā   piṭṭhito anuvattati
         akkhobhinī apariyantā    sāgarasseva ūmiyoti.
     Mahāsatto tassa nāmaṃ ācikkhanto imā dve gāthā abhāsi
         rājābhirājā manojo   indova jayataṃ pati
         nandassajjhāvaraṃ eti    assamaṃ brahmacārinaṃ.
         Tassesā mahatī senā   piṭṭhito anuvattati
         akkhobhinī apariyantā    sāgarasseva ūmiyoti.
     Tattha jalantarivāti jalantaṃ viya. Paṭipannānīti etāni turiyāni
kassa purato āgacchantīti attho. Hāsayantāti tosentā.
Kañcanapaṭṭenāti tāta kassa kañcanamayena vijjuvaṇṇena
uṇhīsakañcanapaṭṭena nalāṭanto parikkhittoti pucchati. Yuvāti
taruṇo. Kalāpasannaddhoti sannaddhasaratuṇhīro. Ukkāmukhapahaṭṭhaṃvāti
kammārānaṃ uddhane pahaṭṭhaṃ suvaṇṇaṃ viya. Khadiraṅgārasannibhanti
vītacchitakhadiraṅgāravaṇṇaṃ. Ādiccaraṃsāvaraṇanti ādiccaraṃsīnaṃ āvaraṇaṃ.
Aṅgaṃ pariggayhāti aṅgaṃ pariggahitvā parikkhipitvāti attho.
Vālavījanimuttamanti vālavījaniṃ uttamaṃ. Carantīti sañcaranti. Chattānīti
ājānīyapiṭṭhe nisinnānaṃ dhāritacchattāni. Parikirantīti kassa samantā
sabbadisābhāgesu parikiriyanti. Caturaṅginīti etehi hatthiādīhi catūhi
aṅgehi samannāgatā. Akkhobhinīti khobhetuṃ na sakkā. Sāgarassevāti
sāgarassa ūmiyo viya apariyantā. Rājābhirājāti ekasatānaṃ rājūnaṃ
pūjito tesaṃ vā adhiko rājāti rājābhirājā. Jayataṃ patīti
jayappattānaṃ tāvatiṃsānaṃ jeṭṭhako. Ajjhāvaranti mama khamāpanatthāya
nandassa parisabhāvaṃ upagantvā eti.
     Tamatthaṃ pakāsento satthā āha
         anulittā candanena      kāsikuttamadhārino
         sabbe pañjalikā hutvā   isīnaṃ ajjhupāgamunti.
     Tattha ajjhupāgamunti bhikkhave sabbepi te rājāno surabhicandanena
anulittā uttamakāsikavatthadhārino sirasi patiṭṭhāpitaañjalino hutvā
Isīnaṃ santikaṃ upagatā.
     Tato manojarājā taṃ vanditvā ekamantaṃ nisinno paṭisanthāraṃ
karonto gāthādvayamāha
         kacci nu bhoto kusalaṃ     kacci bhoto anāmayaṃ
         kacci uñchena yāpetha    kacci mūlaphalā bahū.
         Kacci ḍaṃsā ca makasā     appameva siriṃsapā
         vane bāḷamigākiṇṇe     kacci hiṃsā na vijjatīti.
     Tato paraṃ ubhinnaṃ tesaṃ vacanapaṭivacanavasena kathitagāthāva honti.
         Kusalañceva no rāja     atho rāja anāmayaṃ
         atho uñchena yāpema    atho mūlaphalā bahū.
         Atho ḍaṃsā ca makasā     appameva siriṃsapā
         vane bāḷamigākiṇṇe     hiṃsā mayhaṃ na vijjatīti.
         Bahūni cassa pūgāni       assame vasato idha
         nābhijānāmi uppannaṃ     ābādhaṃ amanoramaṃ.
         Svāgatante mahārāja    atho te adurāgataṃ
         issarosi anuppatto     yaṃ idhatthi pavediya.
         Tiṇḍukāni piyālāni      madhuke kāsamāriyo
         phalāni khuddakappāni      bhuñja rāja varaṃ varaṃ.
         Idaṃpi pāniyaṃ sītaṃ        ābhataṃ girigabbharā
         tato piva mahārāja      sace tvaṃ abhikaṅkhasīti.
         Paṭiggahitaṃ yaṃ dinnaṃ       sabbassa agghiyaṃ kataṃ
         nandassāpi nisāmetha     vacanaṃ yaṃ pavakkhati.
         Ajjhāvaramhā nandassa    bhoto santikamāgatā
         suṇātu me bhavaṃ vacanaṃ     nandassa parisāya cāti.
     Imā yebhuyyena pākaṭasambandhāyeva. Yaṃ panettha apākaṭaṃ
tadeva vakkhāmi. Pavedayāti yaṃ imasmiṃ ṭhāne tava abhirucitaṃ atthi
taṃ no kathehīti vadati. Khuddakappānīti etāni nānārukkhaphalāni
khuddakamadhupaṭibhāgāni madhurāni. Varaṃ varanti ito uttamuttamaṃ
gahetvā bhuñja. Girigabbharāti anotattato. Sabbassa agghiyanti
yena mayaṃ āpucchitā taṃ amhehi paṭiggahitaṃ nāma tumhehi
ca dinnameva nāma. Ettāvatā imassa janassa sabbassa agghiyaṃ
tumhehi kataṃ amhākaṃ tāva sabbaṃ kataṃ. Nandassāpīti amhākaṃ
tāva sabbaṃ kataṃ idāni nandapaṇḍito kiñci vattukāmo tassāpi
tāva vacanaṃ suṇātha. Ajjhāvaramhāti mayaṃ hi na aññena kāraṇena
āgatā nandassa pana parisā hutvā tumhākaṃ khamāpanatthāya āgatāti
vadati. Bhavanti bhavaṃ soṇapaṇḍito suṇātu.
     Evaṃ vutte nandapaṇḍito uṭṭhāyāsanā mātāpitaro ca
bhātarañca vanditvā parisāya saddhiṃ sallapanto āha
         parosataṃ jānapadā      mahāsālā ca brāhmaṇā
         ime ca khattiyā sabbe  abhijātā yasassino
         bhavañca rājā manojo   anumaññantu me vaco.
         Ye vasanti samitāro    yakkhāni idha assame
         araññe bhūtabhabyāni     suṇantu vacanaṃ mama.
         Namo katvāna bhūtānaṃ    isiṃ vakkhāmi subbataṃ
         so tyāhaṃ dakkhiṇā bāhu tava kosiyasammato.
         Pitaraṃ me janettiṃ ca    bhattukāmassa me sato
         vīra puññamidaṃ ṭhānaṃ      mā maṃ kosiya vāraya.
         Sabbhihetaṃ upaññātaṃ     mametaṃ upanissaja
         uṭṭhānapāricariyāya     dīgharattaṃ tayā kataṃ
         mātāpitūsu puññāni     mama lokadado bhava.
         Tatheva santi manujā     dhamme dhammapadaṃ vidū
         maggo saggassa lokassa  yathā jānāsi tvaṃ ise.
         Uṭṭhānapāricariyāya     mātāpitusukhāvahaṃ
         taṃ maṃ puññābhivāreti    ariyamaggāvaro naroti.
     Tattha anumaññantūti anubujjhantu sādhukaṃ katvā paccakkhaṃ
karontūti attho. Samitāroti samāgatā. Araññe bhūtabhabyānīti
imasmiṃ himavantāraññe yāni bhūtāni ceva vuḍḍhimariyādappattāni
bhabyāni ca taruṇadevatāni tāni sabbāni mama vacanaṃ suṇantūti
attho. Namo katvānāti idaṃ so parisāya saññaṃ datvā tasmiṃ
vanasaṇḍe nibbattadevatānaṃ namakāraṃ katvāva āha. Tassattho
ajjeva bahūhi himavantadevatāhi mama bhātikassa dhammakathāsavanatthaṃ
āgatāhi bhavitabbaṃ ayaṃ hi vo namakāro tumhepi mayhaṃ
Sahāyā hothāti. So devatānaṃ añjaliṃ paggaṇhitvā parisañjānāpetvā
isiṃ vakkhāmīti ādimāha. Tattha isinti soṇapaṇḍitaṃ sandhāya vadati.
Sammatoti bhātaro nāma aṅgasamā honti tasmā so te ahaṃ dakkhiṇā
bāhūti sammato tena me khamituṃ arahathāti dīpeti. Vīrāti viriyavanta
mahāparakkama. Puññamidaṃ ṭhānanti idaṃ mātāpituupaṭṭhānaṃ nāma puññaṃ
saggasaṃvattanikakāraṇaṃ taṃ karontaṃ maṃ mā vārayāti vadati. Sabbhihetanti
etaṃ hi mātāpituupaṭṭhānaṃ nāma paṇḍitehi upaññātaṃ upagantvā
ñātañceva vaṇṇitañca. Mametaṃ upanissajāti idaṃ mayhaṃ nissaja
visajjehi dehi. Uṭṭhānapādacariyāyāti uṭṭhānena pādacariyāya
ca. Katanti dīgharattaṃ tayā kusalaṃ kataṃ. Puññānīti idāni
ahaṃ mātāpitūsu puññāni kattukāmo. Mama lokadadoti tassa
mama tvaṃ saggalokaṃ dado hohi ahaṃ hi tesaṃ vattaṃ upaṭṭhānaṃ
katvā devaloke aparimāṇaṃ yasaṃ labhissāmi tassa me tvaṃ
dāyako hohīti vadati. Tathevāti yathā tvaṃ jānāsi tatheva
aññepi manujā imissaṃ parisāyaṃ santi te nānappakāre dhamme
idaṃ jeṭṭhāpacāyikabhāvasaṅkhātaṃ dhammakoṭṭhāsaṃ vadanti. Kinti.
Maggo saggassa lokassāti. Sukhāvahanti upaṭṭhānena ca pāricariyāya
ca mātāpitūnaṃ sukhāvahaṃ. Taṃ manti taṃ maṃ evaṃ sammāpaṭijaggantaṃpi
bhātā soṇapaṇḍito tamhā puññā abhivāreti nivāreti.
Ariyamaggāvaroti ariyamaggassa āvaroti. So evaṃ puññaṃ nivārento
Ayaṃ naro mama piyadassanatāya ariyasaṅkhātasasa devalokassa maggāvarako
nāma hotīti.
     Evaṃ nandapaṇḍitena vutte mahāsatto imassa tāva tumhehi
vacanaṃ sutaṃ idāni mayhaṃpi vacanaṃ suṇāthāti sāvento āha
       suṇantu bhonto vacanaṃ        bhāturajjhāvarā mama
       kulavaṃsaṃ mahārājā          porāṇaṃ parihāpayaṃ
       adhammacārī yo jeṭṭho      nirayaṃ so upapajjati.
       Ye ca dhammassa kusalā       porāṇassa disaṃpatī
       cārittena ca sampannā      na te gacchanti duggatiṃ.
       Mātāpitā ca bhātā ca      bhaginī ñātibandhavā
       sabbe jeṭṭhassa te bhārā   evaṃ jānāhi bhāratha.
       Ādiyitvā garuṃ bhāraṃ        nāviko viya ussahe
       dhammañca nappamajjāmi        jeṭṭho casmi rathesabhāti.
     Tattha bhāturajjhāvarā mamāti mama bhātu parisā hutvā āgatā
bhavanto sabbepi rājāno mamapi tāva vacanaṃ suṇantu. Parihāpayanti
parihāpento. Dhammassāti jeṭṭhāpacāyanadhammassa paveṇiyadhammassa.
Kusalāti chekā. Cārittena cāti ācārasīlena sampannā. Bhārāti
sabbe ete jeṭṭhena vahitabbā paṭijaggitabbāti tassa bhārā nāma.
Nāviko viyāti yathā nāvāya garubhāraṃ ādiyitvā samuddamajjhe
nāvaṃ sotthinā netuṃ nāviko ussaheti vāyamati saha nāvāya
sabbaṃ bhaṇḍaṃ ca jano ca tasseva bhāro hoti tathā mameva
Sabbe ñātakā bhārā ahañca ete paṭijaggituṃ ussahāmi sakkomi
tañca jeṭṭhāpacāyanadhammaṃ nappamajjāmi na kevalañca etesaññeva
sakalassāpi lokassa jeṭṭho casmi tasmā ahameva saddhiṃ nandena
paṭijaggituṃ yuttoti.
     Taṃ sutvā sabbepi te rājāno attamanā hutvā jeṭṭhabhātikassa
kira avasesā bhārāti ajja amhehi ñātanti nandapaṇḍitaṃ pahāya
mahāsattaṃ sannissitā hutvā tassa thutiṃ karontā dve gāthā abhāsiṃsu
       adhigatamhā tame ñāṇaṃ   jālaṃva jātavedato
       evameva no bhavaṃ dhammaṃ  kosiyo pavidaṃsayi.
       Yathā udayamādicco     vāsudevo pabhaṅkaro
       pāṇīnaṃ pavidaṃseti       rūpaṃ kalyāṇapāpakaṃ
       evameva no bhavaṃ dhammaṃ  kosiyo pavidaṃsayīti.
     Tattha adhigatamhāti mayaṃ ito pubbe jeṭṭhāpacāyanadhammaṃ
paṭicchādake tame vattamānā na jānāma ajja jātavedato jālaṃva
ñāṇaṃ adhigatā. Evameva noti yathā mahandhakāre pabbatamatthake
jalito jātavedo samantā ālokaṃ pharanto rūpāni padissati tathā
no bhavaṃ kosiyagotto dhammaṃ pavidaṃsayīti. Vāsudevoti vasudevo
vasujotano ca dhammappakāsanoti attho.
     Iti mahāsatto ettakaṃ kālaṃ nandapaṇḍitassa pāṭihāriyāni
disvā tasmiṃ pasannacitte te rājāno attano ñāṇabalena tasmiṃ
pasādaṃ bhinditvā attano kathaṃ gāhāpetvā sabbeva te rājāno
Attano mukhalokite akāsi.
     Atha nandapaṇḍito bhātā me paṇḍito byatto dhammakathiko
sabbepi me rājāno bhinditvā attano pakkhe kari ṭhapetvā
imaṃ añño mayhaṃ paṭissaraṇaṃ natthi imameva yācissāmīti cintetvā
imaṃ gāthamāha
         evaṃ me yācamānassa     añjaliṃ nāvabujjhatha
         tava paṭhacaro hessaṃ       vuṭṭhito paricārakoti.
     Tassattho sace tumhe mama evaṃ yācamānassa khamāpanatthāya
paggahitaañjaliṃ nāvabujjhatha na paṭiggaṇhatha tumhe mātāpitaro
upaṭṭhahatha ahaṃ pana tumhākaṃ paṭhacaro bhaveyyaṃ vacanakaro hessaṃ
rattindivaṃ analasabhāvena vuṭṭhito paricārako ahaṃ tumhe
paṭijaggissāmīti.
     Mahāsattassa pakatiyāpi nandapaṇḍite doso vā veraṃ vā
natthi atithaddhaṃ vacanaṃ kathentasseva panassa mānahāpanatthaṃ niggahavasena
tathā katvā idāni tassa vacanaṃ sutvā tuṭṭhacitto tasmiṃ pasādaṃ
uppādetvā nanda idāni te khamāmi mātāpitaro ca paṭijaggituṃ
labhissasīti tassa guṇaṃ pakāsento āha
         addhā nanda pajānāsi    saddhammaṃ sabbhidesitaṃ
         ariyo ariyasamācāro    bāḷhaṃ tvaṃ mama ruccasi.
         Bhavantaṃ vadāmi bhotiñca    suṇātha vacanaṃ mama
         nāyaṃ bhāro bhāramatto   ahu mayhaṃ kudācanaṃ.
         Taṃ maṃ upaṭṭhitaṃ santaṃ      mātāpitusukhāvahaṃ
         nando ajjhāvaraṃ katvā   upaṭṭhānāya yācati.
         Yo ce icchati kāmena   santānaṃ brahmacārinaṃ
         nandaṃ vo varatha ekekaṃ   maṃ nando upatiṭṭhatūti.
     Tattha ariyoti sundaro. Ariyasamācāroti sundarācārovāsi
jāto. Bāḷhanti idāni tvaṃ mama ativiya ruccasi. Suṇāthāti
amma tāta tumhe mama vacanaṃ suṇātha. Nāyaṃ bhāroti ayaṃ
tumhākaṃ paṭijagganabhāro na kadāci mama bhāramatto ahu. Taṃ
manti taṃ bhāroti amaññittha taṃ maṃ tumhe upaṭṭhitaṃ samānaṃ.
Upaṭṭhānāya yācatīti tumhe upaṭṭhātuṃ maṃ yācati. Yo ce icchatīti
mayhaṃ hi tvaṃ me mātaraṃ vā pitaraṃ vā upaṭṭhahāti vattuṃ na
yuttaṃ tumhākaṃ pana santānaṃ brahmacārīnaṃ yo eko icchati
taṃ vadāmi kāmena nandaṃ vo varatha taṃ mama kaniṭṭhaṃ nandaṃ
rocetha tumhesu kaṃ esa upaṭṭhātu ubhopi hi mayaṃ tumhākaṃ
puttāyevāti.
     Atha mātā āsanā vuṭṭhāya tāta soṇapaṇḍita cirappavuṭṭho
vo kaniṭṭho evaṃ cirāgataṃpi taṃ yācituṃ na visahāmi mayañhi
tannissitā idāni pana tayā anuññātā ahaṃ etaṃ nandaṃ
brahmacārīnaṃ bāhāhi upaguyhitvā sīse upasiṅghāyituṃ labheyyanti
imamatthaṃ pakāsentī gāthamāha
         Tayā tāta anuññātā   soṇa tannissitā mayaṃ
         upaghāyituṃ labhe nandaṃ    muddhani brahmacārinanti.
     Atha mahāsatto tenahi amma anujānāmi tvaṃ gaccha
puttaṃ nandaṃ āliṅgitvā sīsaṃ ghāyitvā cumbitvā tava hadaye sokaṃ
nibbāpehīti āha. Sā tassa santikaṃ gantvā nandapaṇḍitaṃ
parisamajjheyeva āliṅgitvā taṃ sīse ghāyitvā cumbitvā hadaye
sokaṃ nibbāpetvā mahāsattena saddhiṃ sallapantī āha
         assatthasseva taruṇaṃ     pallavaṃ māluteritaṃ
         cirassaṃ nandaṃ disvāna    hadayaṃ me pavedhati.
         Yadā suttāpi supine    nandaṃ passāmi āgataṃ
         udaggā sumanā homi    nando no āgato ayaṃ.
         Yadā ca paṭibujjhitvā    nandaṃ passāmi nāgataṃ
         bhiyyo āvisati soko   domanassaṃ anappakaṃ.
         Sāhaṃ ajja cirassaṃpi     nandaṃ passāmi āgataṃ
         bhattu ca mayhañca piyo   nando no pāvisī gharaṃ.
         Pitu ca nando suppiyo   yaṃ nando nappavase gharaṃ
         labhatu tāta nando taṃ    maṃ nando upatiṭṭhatūti.
     Tattha māluteritanti yathā vātāhataṃ assatthassa pallavaṃ
kampati evaṃ cirassaṃ nandaṃ disvāna ajja mama hadayaṃ kampatīti
vadati. Suttāti tāta soṇa yadā ahaṃ suttāpi supine nandaṃ
āgataṃ passāmi tadāpi udaggā homīti. Bhattu cāti sāmikassa
Ca me mayhañca piyo. Nando no pāvisī gharanti tāta putto
no nando paṇṇasālaṃ pavisatu. Yanti yasmā pitupi suṭṭhu piyo
tasmā puna imamhā gharā nappavaseyya. Nando tanti tāta
nando yaṃ icchati taṃ labhatu. Maṃ nandoti tāta soṇa tava
pitaraṃ tvaṃ upaṭṭhahi nando maṃ upaṭṭhahatūti.
     Atha mahāsatto evaṃ hotūti mātu vacanaṃ sampaṭicchitvā
nanda tayā jeṭṭhakakoṭṭhāso laddho mātā nāma atiguṇakārikā
taṃ appamatto hutvā paṭijaggeyyāsīti ovaditvā mātu guṇaṃ
pakāsento dve gāthā abhāsi
         anukampakā patiṭṭhā ca     pubbe rasadadī ca no
         maggo saggassa lokassa    mātā taṃ varate ise.
         Pubbe rasadadī gottī      mātā puññūpasañhitā
         maggo saggassa lokassa    mātā taṃ varate iseti.
     Tattha anukampakāti muduhadayā. Pubbe rasadadīti paṭhamameva
attano khīrasaṅkhātassa rasassa dāyikā. Mātā tanti mama mātā
maṃ na icchati taṃ varati icchati. Gottīti gopāyikā.
Puññūpasañhitāti puññūpanissitā puññadāyikā.
     Evaṃ mahāsatto dvīhi gāthāhi mātu guṇaṃ kathetvā punāgantvā
tassā āsane nisinnakāle nanda tvaṃ dukkarakārikaṃ mātaraṃ labhi
ubhopi mayaṃ mātarā dukkhena saṃvaḍḍhitā idāni tvaṃ appamatto
paṭijaggāhi amadhurāni phalāphalāni mā khādāpehīti vatvā
Parisamajjheyeva mātu dukkarakārikataṃ pakāsento āha
        ākaṅkhamānā puttaphalaṃ     devatāya namassati
        nakkhattāni ca pucchati      utusaṃvaccharāni ca.
        Tassā utusi nahātāya     hoti gabbhassavakkamo
        tena dohaḷinī hoti       suhadā tena vuccati.
        Saṃvaccharaṃ vā ūnaṃ vā      pariharitvā vijāyati
        tena sā janayantī ca      janettī tena vuccati.
        Thanakkhīrena gītena        aṅgapāvuraṇena ca
        rodantaṃ puttaṃ toseti     tosentī tena vuccati.
        Tato vātātape ghore    mammaṃ katvā udikkhati
        dārakaṃ appajānantaṃ       posentī tena vuccati.
        Yañca mātu dhanaṃ hoti      yañca hoti pituddhanaṃ
        ubhayampetassa gopeti     api puttassa no siyā.
        Evaṃ putta aduṃ putta      iti mātā vihaññati
        pamattaṃ paradāresu        nissive pattayobbane
        sāyaṃ puttaṃ anāyantaṃ      iti mātā vihaññati.
        Evaṃ kicchābhato poso    mātu aparicārako
        mātari micchācaritvāna     nirayaṃ so upapajjati.
        Evaṃ kicchābhato poso    pitu aparicārako
        pitari micchācaritvāna      nirayaṃ so upapajjati.
        Dhanāpi dhanakāmānaṃ        nassati iti me sutaṃ
        mātaraṃ aparicaritvāna      kicchaṃ vā so nigacchati.
        Dhanāpi dhanakāmānaṃ        nassati iti me sutaṃ
        pitaraṃ aparicaritvāna       kicchaṃ vā so nigacchati.
        Ānando ca pamodo ca    sadā hasitakīḷitaṃ
        mātaraṃ paricaritvāna       labbhametaṃ vijānato.
        Ānando ca pamodo ca    sadā hasitakīḷitaṃ
        pitaraṃ paricaritvāna        labbhametaṃ vijānato.
        Dānañca piyavācā ca      atthacariyā ca yā idha
        samānatā ca dhammesu      tattha tattha yathārahaṃ.
        Ete kho saṅgahā loke  rathassāṇīva yāyato
        ete ca saṅgahā nāssu   na mātā puttakāraṇā
        labhetha mānaṃ pūjaṃ vā      pitā vā puttakāraṇā.
        Yasmā ca saṅgahā ete   samapekkhanti paṇḍitā
        tasmā mahattaṃ papponti    pāsaṃsā ca bhavanti te.
        Brahmāti mātāpitaro     pubbācariyāti vuccare
        āhuneyyā ca puttānaṃ    pajāya anukampakā.
        Tasmā hi te namasseyya   sakkareyyātha paṇḍito
        annena atho pānena     vatthena sayanena ca
        ucchādanena nahāpena     pādānaṃ dhovanena ca.
        Tāya naṃ pāricariyāya      mātāpitūsu paṇḍito
        idheva naṃ pasaṃsanti        pecca sagge pamodatīti.
     Tattha puttaphalanti puttasaṅkhātaṃ phalaṃ. Devatāya namassatīti
putto me uppajjatūti devatāya namakāraṃ karoti āyācati.
Nakkhattāni ca pucchatīti katarena nakkhattena jāto putto dīghāyuko
hoti katarena appāyukoti evaṃ nakkhattāni ca pucchati.
Utusaṃvaccharāni cāti channaṃ utūnaṃ katamamhi utumhi jāto dīghāyuko
hoti katamamhi utumhi appāyuko hoti kativassāya vā mātu
jāto putto dīghāyuko hoti kativassāya appāyuko hotīti
evaṃ utusaṃvaccharāni ca pucchati. Utusi nahātāyāti pupphe uppanne
utumhi nahātāya. Avakkamoti tiṇṇaṃ sannipātā gabbhāvakkanti
hoti kucchiyaṃ gabbho patiṭṭhāti. Tenāti tena gabbhena sā
dohaḷinī hoti. Tenāti tadā tassā kucchimhipi nibbattapajāya
sineho uppajji tena kāraṇena suhadāti vuccati. Tenāti tena
kāraṇena sā janayantīti ca janettīti ca vuccati. Aṅgapāvuraṇena
cāti thanantare nipajjāpetvā sarīrasamphassaṃ pharāpentī aṅgasaṅkhāteneva
pāvuraṇena. Tosentīti saññāpentī hāsentī. Mammaṃ katvā
udikkhatīti aho puttassa me upari vāto paharati ātapo paharatīti
evaṃ mammakāraṃ katvā siniddhena hadayena udikkhati. Ubhayampetassāti
ubhayaṃpetaṃ dhanaṃ etassa puttassa atthāya aññesaṃ adassetvā
sāragabbhādīsu mātā gopeti. Evaṃ putta aduṃ puttāti andhabāla
Putta evaṃ rājakulādīsu appamatto hohi aduṃ ca kammaṃ karohīti
sikkhāpentī. Iti mātā vihaññatīti kilamati. Pattayobbaneti
putte pattayobbane taṃ puttaṃ nissive paradāresu pamattaṃ sāyaṃ
anāgacchantaṃ ñatvā assupuṇṇehi nettehi puttaṃ olokentī.
Vihaññatīti kilamati. Kicchābhatoti kicchena ābhato paṭijaggito.
Micchācaritvānāti mātaraṃ apaṭijaggitvā. Dhanāpīti dhanaṃpi. Ayameva
vā pāṭho. Idaṃ vuttaṃ hoti dhanakāmānaṃ uppannaṃ dhanaṃpi mātaraṃ
apaṭijaggantānaṃ nassatīti me sutanti. Kicchaṃ vā soti iti dhanaṃ vā
tassa nassati dukkhaṃ vā so nigacchati. Labbhametanti etaṃ idha
loke ca paraloke ca ānandādisukhaṃ mātaraṃ paricaritvā vijānato
paṇḍitassa labbhaṃ sakkā laddhuṃ tādisenāti attho. Dānañcāti
mātāpitūnaṃ dānaṃ dātabbaṃ piyavacanaṃ bhaṇitabbaṃ uppannakiccasādhanavasena
attho caritabbo. Dhammesūti jeṭṭhāpacāyanadhammesu tattha tattha
parisamajjhe vā rahogatānaṃ vā abhivādanādivasena samānattatā
kātabbā na raho abhivādanādīni katvā parisati na kātabbāni
sabbattha samāneneva bhavitabbaṃ. Ete ca saṅgahā nāssūti sace
ete cattāro saṅgahā na bhaveyyuṃ. Samapekkhantīti sammā nayena
kāraṇena pekkhanti. Mahattanti seṭṭhattaṃ. Brahmāti puttānaṃ
brahmasamā uttamāva seṭṭhā. Pubbācariyāti paṭhamācariyā.
Āhuneyyāti āhunaṃ paṭiggāhakā yassa kassaci sakkārassa anucchavikā.
Annena athoti athavā pānena ca. Peccāti kālakiriyapariyosāne
Ito gantvā sagge pamodati.
     Evaṃ mahāsatto sineruṃ parivattento viya dhammadesanaṃ niṭṭhāpesi.
Taṃ sutvā sabbepi te rājāno balakāyā ca pasīdiṃsu. Atha mahāsatto
te rājāno pañcasu sīlesu patiṭṭhāpetvā dānādīsu puññesu
appamattā hothāti ovaditvā uyyojesi. Sabbepi te rājāno
dhammena rajjaṃ kāretvā āyūhapariyosāne devanagaraṃ pūrayiṃsu.
Soṇapaṇḍito ca nandapaṇḍito ca yāvatāyukaṃ mātāpitaro paricaritvā
brahmalokaparāyanā ahesuṃ.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ
samodhānesi. Saccapariyosāne mātāpituposakabhikkhu sotāpattiphale
patiṭṭhahi. Tadā mātāpitaro mahārājakulāni ahesuṃ. Manojo
rājā sārīputto ahosi. Ekasatarājā asītimahātherā ceva
aññataramahātherā ca. Catuvīsati akkhobhiniyo buddhaparisā.
Nandapaṇḍito ānando ahosi. Soṇapaṇḍito pana ahamevāti.
                   Soṇanandajātakaṃ niṭṭhitaṃ.
                         Dutiyaṃ.
               Iti sattatinipātavaṇṇanā niṭṭhitā.
                      -----------
@Footnote:
@*** hanṛ´ānīṛ´ā´mḗmīkhṛ´amūla ***



             The Pali Atthakatha in Roman Book 42 page 179-210. http://84000.org/tipitaka/atthapali/read_rm.php?B=42&A=3626              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=42&A=3626              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=28&i=134              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=28&A=943              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=28&A=1159              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=28&A=1159              Contents of The Tipitaka Volume 28 http://84000.org/tipitaka/read/?index_28

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]