ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 42 : PALI ROMAN Jā.A.8 paññāsa–asītinipāta

                       Saṃkiccajātakaṃ
     disvā nisinnaṃ rājānanti idaṃ satthā jīvakambavane viharanto
ajātasattussa pitughāṭakammaṃ ārabbha kathesi.
     So hi devadattaṃ nissāya tassa vacanena pitaraṃ ghāṭāpetvā
devadattassa saṅghabhedāvasāne bhinnaparisassa roge uppanne tathāgataṃ
khamāpessāmīti mañcasivikāya sāvatthiṃ gacchantassa jetavanadvāre
paṭhaviṃ paviṭṭhabhāvaṃ sutvā devadatto sammāsambuddhassa paṭipakkho
hutvā paṭhaviṃ pavisitvā avīciparāyano jāto mayāpi taṃ nissāya
pitā dhammiko dhammarājā ghāṭito ahaṃpi nukho paṭhaviṃ pavisissāmīti
Bhīto rajjasiriyā cittassādaṃ na labhi thokaṃ niddāyissāmīti niddaṃ
upagatamattova navayojanabahalāya ayapaṭhaviyaṃ  pātetvā ayasūlehi
koṭṭiyamāno viya sunakhehi luñcitvā khajjamāno viya bheravaravena
viravanto uṭṭhāti.
     Athekadivasaṃ komudiyā cātumāsiniyā amaccagaṇaparivuto attano
yasaṃ olokento mama pitu yaso ito mahantataro tathārūpaṃ
nāmāhaṃ dhammarājānaṃ devadattaṃ nissāya ghāṭesinti cintesi.
Tassevaṃ cintentasseva kāye dāho uppajji sakalasarīraṃ sedatintaṃ
hoti. Tato ko nukho me imaṃ bhayaṃ vinodetuṃ sakkhissatīti
cintetvā ṭhapetvā dasabalaṃ añño natthīti ñatvā ahaṃ tathāgatassa
mahāparādho ko nukho maṃ netvā dassessatīti cintento na
añño koci aññatra jīvikāti sallakkhetvā tassa gahetvā
gamanūpāyaṃ karonto ramaṇīyā vata bho dosinā rattīti udānaṃ
udānetvā kinnukhvajja samaṇaṃ vā brāhmaṇaṃ vā payirupāseyyāmāti
vatvā pūraṇasāvakādīhi pūraṇādīnaṃ guṇe kathite tesaṃ vacanaṃ
anādayitvā jīvakaṃ paṭipucchitvā tena tathāgatassa guṇaṃ kathetvā
taṃ devo bhagavantaṃ payirupāsatīti vutto hatthinā yānāni kappāpetvā
jīvakambavanaṃ gantvā taṃ tathāgataṃ upasaṅkamitvā vanditvā tathāgatena
katapaṭisanthāro sandiṭṭhikaṃ sāmaññaphalaṃ pucchitvā tathāgatassa madhuraṃ
sāmaññaphaladhammadesanaṃ sutvā suttapariyosāne upāsakattaṃ paṭivedetvā
Tathāgataṃ khamāpetvā pakkāmi. So tato paṭṭhāya dānaṃ dento
sīlaṃ rakkhanto tathāgatena saddhiṃ saṃsaggaṃ katvā madhuradhammakathaṃ suṇanto
kalyāṇasaṃsaggena pahīnabhayo vigatalomahaṃso hutvā cittassādaṃ
paṭilabhitvā sukhena cattāro iriyāpathe kappesi.
     Athekadivasaṃ dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ āvuso ajātasattu
pitughāṭakammaṃ katvā bhayappatto ahosi rajjasiriṃ nissāya cittassādaṃ
alabhanto sabbairiyāpathesu dukkhaṃ anubhoti so dāni tathāgataṃ
āgamma kalyāṇasaṃsaggena vigatabhayo issariyasukhaṃ anubhotīti. Satthā
āgantvā kāyanuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā
imāya nāmāti vutte na bhikkhave idāneva pubbepesa pitughāṭakammaṃ
katvā maṃ nissāya sukhaṃ  sayīti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatto rajjaṃ kārento brahmadattakumāraṃ
nāma puttaṃ paṭilabhi. Tadā bodhisatto purohitassa gehe paṭisandhiṃ
gaṇhi. Jātassevassa saṃkiccakumāroti nāmaṃ kariṃsu. Te ubhopi
rājanivesane ekatova vaḍḍhiṃsu. Aññamaññaṃ sahāyakā hutvā
vayappattā takkasilaṃ gantvā sabbasippāni uggaṇhitvā paccāgamiṃsu.
Atha rājā puttassa uparajjaṃ adāsi. Bodhisattopi uparājasseva
santike ahosi. Athekadivasaṃ uparājā pitu uyyānakīḷaṃ gacchantassa
mahantaṃ yasaṃ disvā tasmiṃ lobhaṃ uppādetvā mayhaṃ pitā mama
bhātikasadiso sace etassa maraṇaṃ olokessāmi mahallakakāle
rajjaṃ labhissāmi tadā laddhenapi rajjena ko attho pitaraṃ
Māretvā rajjaṃ gaṇhissāmīti cintetvā bodhisattassa tamatthaṃ
ārocesi. Bodhisatto samma pitughāṭakammaṃ nāma bhāriyaṃ nirayamaggo
na sakkā etaṃ kātuṃ mā karīti paṭibāhi. So punappunaṃpi
kathetvā yāvatatiyaṃ tena paṭibāhito pādamūlikehi saddhiṃ mantesi.
Te sampaṭicchitvā rañño maraṇūpāyaṃ vīmaṃsiṃsu. Bodhisatto taṃ
pavuttiṃ ñatvā nāhaṃ etehi saddhiṃ ekako bhavissāmīti mātāpitaro
anāpucchitvāva aggadvārena nikkhamitvā himavantaṃ pavisitvā isipabbajjaṃ
pabbajitvā jhānābhiññā nibbattetvā vanamūlaphalāhāro vihāsi.
Rājakumāropi tasmiṃ khaṇe pitaraṃ mārāpetvā mahantaṃ yasaṃ anubhavi.
     Saṃkiccakumāro kira isipabbajjaṃ pabbajitoti sutvā bahū
kulaputtā nikkhamitvā tassa santike pabbajiṃsu. So mahatā
isigaṇena parivuto tattha vasi. Sabbepi samāpattilābhinoyeva.
Rājāpi pitaraṃ māretvā appamattakaṃyeva kālaṃ rajjasukhaṃ anubhavitvā
tato paṭṭhāya bhīto cittassādaṃ alabhanto niraye kammakaraṇappatto
viya ahosi. So bodhisattaṃ anussaritvā sahāyo me pitughāṭakammaṃ
bhāriyanti paṭisedhetvā maṃ attano kathaṃ gāhāpetuṃ asakkonto
attānaṃ niddosaṃ katvā palāyi sace so idhābhavissa na me
pitughāṭakammaṃ kātuṃ adassa idaṃpi me bhayaṃ hareyya  kahaṃ
nukho so etarahi viharati sace tassa vasanaṭṭhānaṃ jāneyyaṃ
pakkosāpeyyaṃ ko nukho me etassa vasanaṭṭhānaṃ āroceyyāti
cintesi. So tato paṭṭhāya antepure ca rājasabhāya ca
Bodhisattasseva vaṇṇaṃ bhāsati. Evaṃ addhāne gate so bodhisatto
rājā maṃ sarati mayā tattha gantvā tassa dhammaṃ desetvā
taṃ nibbhayaṃ katvā gantuṃ vaṭṭatīti cintetvā paṇṇāsavassāni
himavante vasitvā pañcasatatāpasaparivuto ākāsenāgantvā dāyapasse
nāmuyyāne otaritvā isigaṇaparivuto silāpaṭṭe nisīdi. Uyyānapālo
taṃ disvā bhante gaṇasatthā ko nāmāti pucchitvā saṃkiccapaṇḍito
nāmāti ca sutvā sayaṃpi sañjānitvā bhante yāvāhaṃ rājānaṃ
ānemi tāva idheva hotha amhākaṃ rājā tumhe daṭṭhukāmoti
vatvā vanditvā vegena rājakulaṃ gantvā tassa āgatabhāvaṃ
rañño ārocesi. Rājā tassa santikaṃ gantvā kattabbayuttakaṃ
upahāraṃ katvā pañhaṃ pucchi.
     Tamatthaṃ pakāsento satthā āha
        disvā nisinnaṃ rājānaṃ     brahmadattaṃ rathesabhaṃ
        athassa paṭivedesi        yassāsi anukampako.
        Saṃkiccāyaṃ anuppatto      isīnaṃ sādhusammato
        taramānarūpo niyyāhi      khippaṃ  passa mahesinaṃ.
        Tato ca rājā taramāno   yuttamāruyha sandanaṃ
        mittāmaccaparibyuḷho      agamāsi rathesabho.
        Nikkhippa pañca kakudhāni     kāsīnaṃ raṭṭhavaḍḍhano
        bālavījaniṃ uṇhīsaṃ         khaggachattañcupāhanaṃ.
        Oruyha rājā yānamhā   ṭhapayitvā paṭicchadaṃ
        āsīnaṃ dāyapassasmiṃ       saṃkiccamupasaṅkami .
        Upasaṅkamitvā so rājā   sammodi isinā saha
        taṃ kathaṃ vītisāretvā      ekamantaṃ upāvisi.
        Ekamantaṃ nisinnova       atha kālaṃ amaññatha
        tato pāpāni kammāni     pucchituṃ paṭipajjatha.
        Isiṃ pucchatha saṃkiccaṃ        isīnaṃ sādhusammataṃ
        āsīnaṃ dāyapassasmiṃ       isisaṅghapurakkhataṃ.
        Kaṃ gatiṃ pecca gacchanti     narā dhammāticārino
        aticiṇṇo mayā dhammo     taṃ me akkhāhi pucchitoti .
     Tattha disvāti bhikkhave so uyyānapālo rājānaṃ rājasabhāyaṃ
nisinnaṃ disvā athassa paṭivedesi. Yassāsīti vadanto ārocesīti
attho. Yassāsīti mahārāja yassa tvaṃ anukampako muducitto
āsi. Yassa abhiṇhaṃ vaṇṇaṃ payirudāhāsi so ayaṃ saṃkicco
isīnaṃ antare sādhu laddhakoti sammato anuppatto tava uyyāne
silāpaṭṭe isigaṇaparivuto kāñcanapaṭimā viya nisinno. Taramānarūpoti
mahārāja pabbajitā nāma kule vā gaṇe vā alaggā tumhākaṃ
gacchantānaññeva pakkameyyuṃ tasmā taramānarūpo khippaṃ niyyāhi
mahantānaṃ sīlādiguṇānaṃ esitattāpassa mahesinanti. Tatoti bhikkhave
so rājā tassa vacanaṃ sutvā tato tassa vacanato anantarameva.
Nikkhippāti nikkhipitvā tassa kira uyyānadvāraṃ patvāva etadahosi
Pabbajitā nāma garuṭṭhāniyā saṃkiccatāpasassa santikaṃ uddhatavesena
gantuṃ ayuttanti. So maṇicittasuvaṇṇadaṇḍañca bālavījaniṃ kāñcanamayaṃ
uṇhīsapaṭaṃ suparikkhittaṃ maṅgalakhaggaṃ setacchattaṃ suvaṇṇapādukāti
imāni pañca rājakakudhabhaṇḍāni apanetvā tena  vuttaṃ nikkhippāti.
Paṭicchadanti tameva rājakakudhabhaṇḍaṃ ṭhapayitvā bhaṇḍāgārikassa hatthe
datvā. Dāyapassasminti evaṃnāmake uyyāne. Atha kālaṃ
amaññathāti atha so idāni pañhaṃ pucchituṃ kāloti jānāti.
Pāliyaṃ pana yathākālanti. Āgatassa kālānurūpena pañhapucchanaṃ
amaññathāti attho. Paṭipajjathāti paṭipajji. Peccāti paṭigantvā
paralokassa vā nāmametaṃ tasmā paralokanti attho. Mayāti
bhante mayā sucaritadhammo atikkanto pitughāṭakammaṃ kataṃ taṃ me
akkhāhi kaṃ gatiṃ pitughāṭakā gacchanti  katarasmiṃ niraye paccantīti
pucchati.
     Taṃ sutvā bodhisatto  tenahi mahārāja suṇohīti vatvā
ovādaṃ tāva adāsi.
     Tamatthaṃ  pakāsento satthā āha
        isi avaca saṃkicco    kāsīnaṃ raṭṭhavaḍḍhanaṃ
        āsīnaṃ dāyapassasmiṃ   mahārāja suṇohi me.
        Uppathena vajantassa   yo maggamanusāsati
        tassa ce vacanaṃ kayirā nāssa maggeyya kaṇṭako.
        Adhammaṃ paṭipannassa    yo dhammamanusāsati
        tassa ce vacanaṃ kayirā na so gaccheyya duggatinti.
     Tattha uppathenāti corehi pariyuṭṭhitamaggena. Maggamanusāsatīti
khemamaggaṃ akkhāti. Nāssa maggeyya kaṇṭakoti tassa ovādakarassa
purisassa maggato mukhaṃ corakaṇṭako na passeyya. Yo dhammanti
yo sucaritadhammaṃ. Na soti so puriso nirayādibhedaṃ duggatiṃ na
gaccheyya. Uppathasadiso hi mahārāja adhammo khemamaggasadiso
sucaritadhammo. Tvaṃ pana pubbe pitaraṃ ghāṭetvā rājā homīti
mayhaṃ kathetvā mayā paṭibāhito mama vacanaṃ akatvā pitaraṃ ghāṭetvā
idāni socasi paṇḍitānaṃ ovādaṃ akaronto nāma coramaggapaṭipannā
viya mahābyasanaṃ pāpuṇātīti.
     Evamassa ovādaṃ datvā mahāsatto upari dhammaṃ desento āha
         dhammo patho mahārāja   adhammo pana uppatho
         adhammo nirayaṃ neti     dhammo pāpeti sugatiṃ.
         Adhammacārino rāja     narā visamajīvino
         yaṃ gatiṃ pecca gacchanti   niraye te suṇohi me.
         Sañjīvo kāḷasutto ca   saṅghāto dve ca roruvā
         athāparo mahāvīci      tāpano ca patāpano .
         Iccete aṭṭha nirayā   akkhātā dūratikkamā
         ākiṇṇā luddakammehi   paccekā soḷasussadā.
         Kadariyatāpanā ghorā    accimanto mahabbhayā
         lomahaṃsanarūpā ca       bhesmā paṭibhayā dukkhā.
         Catukkoṇā catudvārā   vibhattā bhāgaso mitā
         ayopākārapariyantā    ayasā paṭikujjitā.
         Tesaṃ ayomayā bhūmi     jalitā tejasā yutā
         samantā yojanasataṃ      phuṭā tiṭṭhanti sabbadā.
         Ettha patanti niraye    uddhaṃpādā avaṃsirā
         isīnaṃ ativattāro      saññatānaṃ tapassinaṃ.
         Te bhūnahanā paccanti    macchā bilā katā yathā
         saṃvacchare asaṅkheyye   narā kibbisakārino.
         Dayhamānena gattena    niccaṃ santarabāhiraṃ
         nirayā nādhigacchanti     dvāraṃ nikkhamanesino.
         Puratthimenapi dhāvanti    tato dhāvanti pacchato
         uttarenapi dhāvanti     tato dhāvanti dakkhiṇaṃ
         yaṃ yamhi dvāraṃ gacchanti  tantadeva pithiyyati.
         Bahūni vassasahassāni     janā nirayagāmino
         bāhā paggayha kandanti  katvā dukkhaṃ anappakaṃ.
         Āsīvisaṃva kupitaṃ        tejasiṃ dūratikkamaṃ
         na sādhurūpe āsīde    saññatānaṃ tapassinaṃ.
         Atikāyo mahissāso    ajjano kekakādhipo
         sahassabāhu ucchinno    isimāsajja gotamaṃ.
         Arajaṃ rajasā vacchaṃ      kīsaṃ avakrīya daṇḍakī
         tālova mūlato chinno   sa rājā vibhavaṅgato.
         Upahacca manaṃ mejjho    mātaṅgasmiṃ yasassine
         sapārisajjo ucchinno   mejjhāraññaṃ tadā ahu.
         Kaṇhadīpāyanāsajja      isiṃ andhakavindayo
         aññamaññaṃ musale hantvā sampattā yamasādhanaṃ.
         Athāyaṃ isinā satto    antalikkhacaro pure
         pāvekkhi paṭhaviṃ cecco  hīnatto kālapariyāyaṃ.
         Tasmā hi chandāgamanaṃ    nappasaṃsanti paṇḍitā
         aduṭṭhacitto bhāseyya   giraṃ saccūpasañhitaṃ.
         Manasā ce paduṭṭhena    yo naro pekkhate muniṃ
         vijjācaraṇasampannaṃ      gantvā so nirayaṃ adho.
         Ye vuḍḍhe paribhāsanti   pharusūpakkamā janā
         anapaccā adāyādā    tālavatthū bhavanti te.
         Yo ca pabbajitaṃ hanti    katakiccaṃ mahesinaṃ
         sa kāḷasutte niraye    ciraṃ rattāya paccati.
         Yo ca rājā adhammaṭṭho raṭṭhaṃ viddhaṃsano cuto
         tāpayitvā janapadaṃ      tāpane pecca paccati.
         So ca vassasahassānaṃ    sataṃ dibyāni paccati
         accisaṅghapareto so    dukkhaṃ vedeti vedanaṃ.
         Tassa aggisikhā kāyā   niccharanti pabhassarā
         tejobhakkhassa gattāni   lomaggehi nakhehi ca.
         Dayhamānena gattena    niccaṃ santarabāhiraṃ
         dukkhābhitunno nadati     nāgo tuṇḍaddito yathā.
         Yo lobhā pitaraṃ hanti   dosā vā purisādhamo
         sa kāḷasutte niraye    ciraṃ rattāya paccati.
                Sa tādiso paccati lohakumbhiyaṃ
                pakkañca sattīhi hananti nittacaṃ
                andhaṃ karitvā muttakarīsabhakkhaṃ
                khāre nimujjanti tathāvidhaṃ naraṃ.
                Tattaṃ pakkuṭṭhitamayoguḷañca
                dīghe ca jāle cirarattatāpite
                vikkhambhamādāya vibhajja rajjuhi
                vivaṭe mukhe saṃsavayanti rakkhasā.
                Sāmā ca soṇā savalā ca gijjhā
                kākolasaṅghā ca dijā ayomukhā
                saṅgamma khādanti vipphandamānaṃ
                jivhaṃ vibhajja vighāsaṃ salohitaṃ.
                Taṃ daḍḍhakāḷaṃ paribhinnagattaṃ
                nippothayantā anuvicaranti rakkhasā
                ratī hi tesaṃ dukkhino panītare
                Etādisasmiṃ niraye vasanti
                yekeci loke idha pettighāṭino.
         Putto ca mātaraṃ hantvā    ito gantvā yamakkhayaṃ
         bhusamāpajjate dukkhaṃ        attakammaphalūpago.
         Amanussā atibālā        hantāraṃ janayantiyā
         ayomayehi bālehi        piḷayanti punappunaṃ.
         Taṃ passavaṃ sakā gattā      rudhiraṃ attasambhavaṃ
         tambalohavilīnaṃva           tattaṃ pāyenti mattiyaṃ.
         Jigucchaṃ kuṇapaṃ pūti          duggandhaṃ gūthakaddamaṃ
         pubbalohitasaṅkāsaṃ         rahadoggayha tiṭṭhati.
         Tamenaṃ kimiyo tattha        atikāyā ayomukhā
         chaviṃ bhetvāna khādanti      pagiddhā maṃsalohite.
         So ca taṃ nirayaṃ patto      nimuggo sataporisaṃ
         pūtikaṃ kuṇapaṃ vāti          samantā satayojanaṃ.
         Cakkhumāpi hi cakkhūhi        tena gandhena jiyyati
         etādisaṃ brahmadatta       mātughāṭī labhe dukkhaṃ.
         Khuradhāramanukkamma          tikkhaṃ dūrabhisambhavaṃ
         patanti gabbhapātiniyo       duggaṃ vettaraṇiṃ nadiṃ.
         Ayomayā simbaliyo        soḷasaṅgulikaṇṭakā
         ubhato mabhilambanti         duggaṃ vettaraṇiṃ nadiṃ.
         Te accimanto tiṭṭhanti     aggikkhandhāva ārakā
         ādittā jātavedena      uddhaṃ yojanamuggatā.
         Ete sajanti niraye       tatte tikhiṇakaṇṭake
         nāriyo ca aticāriniyo     narā ca paradāragū.
         Te patanti adhokkhandhā     vivattā vihatā puthū
         sayanti vinividdhaṅgā        dīghaṃ jagganti sambariṃ.
         Tato ratyā vivasane       mahatiṃ pabbatūpamaṃ
         lohakumbhiṃ pavajjanti        tattaṃ aggisamūdakaṃ.
         Evaṃ divā ca ratto ca     dussīlā mohapārutā
         anubhonti sakaṃ kammaṃ        pubbe dukkatamattano.
         Yā ca bhariyā dhanakkītā     sāmikaṃ atimaññati
         sassuṃ vā sassuraṃ vāpi      jeṭṭhaṃ vāpi nanandanaṃ
         tassā vaṅkena jivhaggaṃ     nibbahanti sabandhanaṃ.
         Sa byāmamattaṃ kiminaṃ        jivhaṃ passati attano
         viññāpetuṃ na sakkoti      tāpane pecca paccati.
         Orabbhikā sūkarikā        macchikā migabandhakā
         corā goghāṭakā luddā    avaṇṇe vaṇṇakārakā.
         Sattīhi lohakūṭehi         nettiṃsehi usūhi ca
         haññamānā khāranadiṃ        papatanti avaṃsirā.
         Sāyaṃ pāto kūṭakārī       ayokūṭehi haññati
         tato vantaṃ durattānaṃ       paresaṃ bhuñjate sadā.
         Dhaṅkā bheraṇḍakā gijjhā    kākolā ca ayomukhā
         vipphandamānaṃ khādanti        naraṃ kibbisakārinaṃ.
         Ye migena migaṃ hanti       pakkhiṃ vā pana pakkhinā
         asanto rajasā channā      gantvā te nirayussadanti.
     Tattha dhammo pathoti dasakusalakammapathadhammo khemo  appaṭibhayo
sugatimaggo. Visamajīvinoti adhammena kappitajīvikā. Nirayeti te
etesaṃ nibbattaniraye kathemi. Suṇohi meti mahāsatto raññā
pitughāṭakānaṃ nibbattanirayaṃ pucchitopi paṭhamaṃ taṃ adassetvā aṭṭha
mahāniraye soḷasa ca ussadaniraye dassetuṃ evamāha. Kiṃkāraṇā.
Paṭhamaṃ hi tasmiṃ dassiyamāne rājā phalitena hadayena tattheva mareyya
imesu pana nirayesu paccamānasatte disvā diṭṭhānugatiko hutvā
ahaṃ viya aññepi bahū pāpakammino atthi ahaṃ etesaṃ antare
paccissāmīti sañjātūpatthambho arogo bhavissatīti te pana niraye
dassento mahāsatto paṭhamaṃ iddhibalena paṭhaviṃ dvidhā katvā pacchā
dassesi. Tesaṃ vacanattho. Nirayapālehi pajjalitāni nānāvudhāni
gahetvā khaṇḍākhaṇḍikaṃ chinnā nerayikasattā punappunaṃ sañjīvanti
etthāti sañjīvo. Nirayapālā punappunaṃ nadantā vaggantā pajjalitāni
nānāvudhāni gahetvā jalitāya lohapaṭhaviyā nerayike aparāparaṃ
anubandhitvā paharitvā jalitapaṭhaviyaṃ patite jalitakāḷasuttaṃ pātetvā
Jalitapharasuṃ gahetvā sayaṃ unnadantā mahantena aṭṭassarena viravante
aṭṭhaṃse soḷasaṃse karontā ettha gacchantīti kāḷasutto. Mahantā
jalitaayapabbatā ghāṭenti etthāti saṅghāṭo. Tattha kira satte
navayojanāya jalitaayapaṭhaviyā yāva kaṭito pavesetvā niccalaṃ karonti.
Atha puratthimato mahanto jalito ayapabbato samuṭṭhāya asanī viya
viravanto āgantvā te satte saṇhakaraṇīyaṃ tile piṃsanto viya gantvā
pacchimadisāya tiṭṭhati. Pacchimadisato samuṭṭhitopi tatheva gantvā
puratthimadisāya tiṭṭhati. Dve pana ekato samāgantvā ucchuyante
ucchukhaṇḍāni viya pīḷenti. Evaṃ tattha bahūni vassasatasahassāni
dukkhaṃ anubhonti.
     Dve ca roruvāti jālaroruvo ca dhūmaroruvo cāti dve.
Tattha jālaroruvo kappena saṇṭhitāhi rattalohitajālāhi puṇṇo.
Dhūmaroruvo khāradhūmena puṇṇo. Tesu jālaroruve paccantānaṃ navahi
vaṇamukhehi jālā pavisitvā sarīraṃ dahanti. Dhūmaroruve paccantānaṃ
navahi vaṇamukhehi khāradhūmo pavisitvā piṭṭhaṃ viya sarīraṃ sedesi.
Ubhayatthāpi paccantā sattā mahāviravaṃ viravanti dvepi roruvāti
vuttā. Jālānaṃ vā paccanasattānaṃ vā tesaṃ dukkhassa vā vīci
antarā natthi etthāti avīci. Mahanto avīci mahāvīci. Tatra hi
puratthimādīhi bhittīhi jālā uṭṭhahitvā pacchimabhittiādīsu paṭihaññati
tāva bhittiyo vinivijjhitvā purato yojanasataṃ gaṇhati heṭṭhā
uṭṭhitā jālā upari paṭihaññati upari uṭṭhitā heṭṭhā paṭihaññati
Evaṃ tāvettha jālānaṃ vīci nāma natthi. Tassa pana anto
yojanasataṭṭhānaṃ khīravallipiṭṭhissa pūritanāḷī viya sattehi nirantaraṃ
pūritaṃ catūhi iriyāpathehi paccantānaṃ sattānaṃ pamāṇaṃ natthi na
ca aññamaññaṃ byābādhenti sakaṭṭhāneyeva paccanti. Evamettha
sattānaṃ vīci nāma natthi. Yathā pana jivhagge cha madhuvindūni
sattamassa tāmbalohavinduno anudahanabalavatāya abbohārikāni honti
tathā tattha anudahanabalavatāya sesā cha akusalavipākā upekkhā
abbohārikā honti. Dukkhameva ñāyati nirantaraṃ paññāyati.
Evamettha dukkhassa vīci nāma natthi. Svāyaṃ saha bhittīhi vikkhambhanato
aṭṭhārasādhikatiyojanasato āvaṭṭato catupaṇṇāsādhikanavayojanasato saha
ussadehi dasayojanasahassāni. Evamassa mahantatā veditabbā.
     Niccale satte tapatīti tāpano. Ativiya tāpetīti patāpano.
Tattha tāpanasmiṃ satte tālakkhandhappamāṇe jalitaayasūle nisīdāpenti.
Tato heṭṭhā paṭhavī jalati sūlaṃ na jalati sattā jalanti. Evaṃ
so nirayo niccale satte tapati. Itarasmiṃ pana nibbattasatte
jalantehi āvudhehi paharitvā jalitaayapabbataṃ āropenti.
Tesaṃ pabbatamatthake ṭhitakāle kammapaccayo vāto paharati. Te
tattha saṇṭhātuṃ asakkontā uddhaṃpādā adhosirā patanti. Atha
heṭṭhā ayapaṭhavito jalitāni ayasūlāni uṭṭhahanti. Te tāni
matthakeneva āsādetvā tesu vinividdhasarīrā jalantā jalantā
paccanti. Evameva ativiya tāpetīti.
     Bodhisatto pana ete niraye dassento paṭhamaṃ sañjīvaṃ
dassetvā tattha paccante nerayikasatte disvā mahājanassa mahābhaye
uppanne taṃpi antaradhāpetvā puna paṭhaviṃ dvidhā katvā kāḷasuttaṃ
dassesi. Tatthapi paccamāne satte disvā mahājanassa mahābhaye
uppanne taṃpi antaradhāpesīti. Evaṃ paṭipāṭiyā dassesi. Tato
rājānaṃ āmantetvā mahārāja tayā imesu aṭṭhasu mahānirayesu
paccamāne satte disvā appamādaṃ kātuṃ vaṭṭatīti vatvā puna
tesaññeva mahānirayānaṃ kiccaṃ kathetuṃ icceteti ādimāha.
     Tattha akkhātāti mayā ca tuyhaṃ kathitā porāṇakehi ca
kathitāyeva. Ākiṇṇāti paripuṇṇā. Paccekā soḷasussadāti
etesaṃ nirayānaṃ ekekassa catūsu dvāresu ekekasmiṃ cattāro
cattāro katvā soḷasa soḷasa ussadanirayāti sabbepi sataṃ aṭṭhavīsati ca
ussadanirayā aṭṭha ca mahānirayāti chattiṃsanirayasataṃ. Kadariyatāpanāti
sabbepete kadariyānaṃ tāpanā balavadukkhatāya ghorā
kappaṭṭhitanibbattānaṃ accīnaṃ atthitāya accimanto bhayassa
mahantatāya mahabbhayā diṭṭhamattā vā lomāni haṃsantīti lomahaṃsanarūpā
ca bhiṃsanatāya bhesmā bhayajananatāya paṭibhayā sukhābhāvena dukkhā.
Catukkoṇāti sabbepi caturassamañjusasadisā. Vibhattāti catudvāravasena
vibhattā. Bhāgaso mitāti dvāravīthīnaṃ vasena koṭṭhāse
ṭhapetvā mitā. Ayasā paṭikujjitāti sabbepi navayojanikena
ayakapālena paṭicchannā. Phuṭā tiṭṭhantīti sabbepi ettakaṃ ṭhānaṃ
Anupharitvā tiṭṭhanti. Uddhaṃpādā avaṃsirāti evaṃ tesu nirayesu
samparivattitvā punappunaṃ patamāne sandhāyāha. Ativattāroti
pharusavācāhi atikkamitvā vattāro. Mahānirayesu kira yebhuyyena
dhammikasamaṇabrāhmaṇesu katāparādhāva paccanti tasmā evamāha.
Te bhūnahanāti te isīnaṃ ativattāro attano vuḍḍhiyā hatattā
bhūnahanā koṭṭhāsakatā macchā viya paccanti. Asaṅkheyyeti gaṇetuṃ
asakkuṇeyye. Kibbisakārinoti dāruṇakammakārino. Nikkhamanesinoti
nirayā nikkhamanaṃ esantāpi gavesantāpi nikkhamanadvāraṃ nādhigacchanti.
Puratthimenāti yadā tvaṃ dvāraṃ apārutaṃ hoti atha tadābhimukhā
dhāvanti. Tesaṃ tattha chaviādīni jhāyanti. Dvārasamīpaṃ
pattānañca tesaṃ pithiyyati pacchimaṃ apārutaṃ viya khāyati. Esa
nayo sabbattha. Na  sādhurūpeti vuttappakāraṃ sappaṃ viya sādhurūpe
isayo āsanena pharusavacanena kāyakammena vā ghaṭṭento
upagaccheyya. Kiṃkāraṇā. Saññatānaṃ tapassīnaṃ āsāditattā aṭṭhasu
mahānirayesu mahādukkhassa anubhavitabbattā.
     Idāni ye rājāno tathārūpe āsādetvā taṃ taṃ dukkhaṃ pattā
te dassetuṃ atikāyoti ādimāha. Tattha atikāyoti balasampanno
mahākāyo. Mahissāsoti dhanuggaho. Sahassabāhūti pañcahi
dhanuggahasatehi bāhusahassehi āropetabbaṃ dhanuṃ  āropanasamatthatāya
sahassabāhu. Kekakādhipoti kekakaraṭṭhādhipati. Vibhavaṅgatoti
Vināsaṃ patto. Vatthūni sarabhaṅgajātake vitthāritāni. Upahacca mananti
attano cittaṃ padūsetvā. Mātaṅgasminti mātaṅgapaṇḍite.
Vatthu mātaṅgajātake vaṇṇitaṃ. Kaṇhadīpāyanāsajjāti kaṇhadīpāyanaṃ
āsajja. Yamasādhananti nirayaṃ. Vatthu ghaṭajātake vitthāritaṃ.
Isināti kapilatāpasena. Pāvekkhīti paviṭṭho. Ceccoti
cetiyarājā. Hīnattoti parihīnattabhāvo antarahitā iddhi.
Kālapariyāyanti pariyāyamaraṇakālaṃ patvā. Vatthu cetiyajātake
kathitaṃ. Tasmāti yasmā cittavasiko hutvā isīsu aparajjhitvā aṭṭhasu
mahānirayesu paccati. Tasmā hi chandāgamananti chandādicatubbidhaṃpi
agatigamanaṃ. Paduṭṭhenāti kuddhena. Gantvā so nirayaṃ adhoti
so tena adhogamanīyena kammena adhonirayameva gacchati. Pāliyaṃ
pana nirayussadanti likhitaṃ. Tassa ussadanirayaṃ gacchatīti attho.
Vuḍḍheti vayovuḍḍhe ca guṇavuḍḍhe ca. Anapaccāti bhavantarepi
apaccaṃ vā dāyādaṃ vā na labhantīti attho. Tālavatthūti
diṭṭhadhammepi chinnamūlatālo viya mahāvināsaṃ patvā nirayesu nibbattanti.
Hantīti māreti. Ciraṃ rattāyāti ciraṃ kālaṃ.
     Evaṃ mahāsatto isiviheṭhakānaṃ paccananiraye  dassetvā upari
adhammikarājūnaṃ paccananiraye dassenato yo cāti ādimāha. Tattha
raṭṭhaṃ viddhaṃsanoti chandādivasena gantvā raṭṭhassa viddhaṃsano.
Accisaṅghapareto soti accisamūhaparikkhitto. Tejobhakkhassāti
aggimeva khādantassa. Gattānīti tigāvute sarīrasabbaṅgapaccaṅgāni.
Lomaggehi ca nakhehi cāti etehi saddhiṃ sabbāni ekajālāni honti.
Tuṇḍadditoti āneñjanakāraṇaṃ kāriyamāno tuṇḍehi viddho nāgo
yathā nadati.
     Evaṃ mahāsatto adhammikarājūnaṃ paccananiraye dassetvā idāni
pitughāṭakādīnaṃ paccananiraye dassetuṃ yo lobhāti ādimāha. Tattha
lobhāti yasadhanalobhena. Dosāti duṭṭhacittatāya. Nittacanti
lohakumbhiyaṃ bahūni vassasahassāni pakkaṃ nīharitvā tigāvutamassa sarīraṃ
nittacaṃ katvā jalitāya lohapaṭhaviyā pātetvā tiṇhehi ayasūlehi
koṭṭentā cuṇṇavicuṇṇaṃ karonti. Andhaṃ karitvāti mahārāja taṃ
pitughāṭakaṃ nirayapālā jalitalohapaṭhaviyaṃ uttānaṃ pātetvā jalitehi
ayasūlehi akkhīni bhinditvā andhaṃ karitvā mukhe uṇhaṃ muttakarīsaṃ
pakkhipitvā palālapīṭhaṃ viya naṃ saṃvaṭṭetvā kappena saṇṭhite khāre
lohaudake nimujjāpenti. Tattaṃ pakkuṭṭhitamayoguḷañcāti puna
pakkuṭṭhitagūthakalalañceva jalitaayoguḷañca khādāpenti. So pana taṃ
āhariyamānaṃ disvā mukhaṃ pitheti. Athassa dīghepi aggatāpite jalamāne
jāle ādāya mukhaṃ vikkhambhitvā vivaritvā  rajjubandhaṃ ayabalisaṃ khipitvā
jivhaṃ nīharitvā tasmiṃ vivaṭṭe mukhe taṃ ayoguḷaṃ saṃsavayanti pakkhipanti.
Rakkhasāti nirayapālā. Sāmā cāti mahārāja tassa  pitughāṭakassa
jivhaṃ balisena nikkaḍḍhitvā ayasaṅkunāhi paṭhaviyaṃ nīhataṃ jivhaṃ sāmā
soṇā savalavaṇṇā sunakhā ca lohatuṇḍā gijjhā ca kākolasaṅghā
ca aññe ca nānappakārā sakuṇā samāgantvā āvudhehi chindantā viya
Vibhajja kākapadākārena koṭṭhāse katvā. Vipphandamānanti
visandamānalohitaṃ vighāsaṃ khādantā viya satte bhakkhayantīti attho.
Taṃ daḍḍhakāḷanti taṃ pitughāṭakaṃ jhāyamānaṃ kāḷaṃ viya daḍḍhajalitasarīraṃ.
Paribhinnagattanti tattha tattha bhinnagattaṃ. Nippothayantāti jalitehi
ayamuggarehi paharantā. Ratī hi tesanti tesaṃ nirayapālānaṃ sā rati
kīḷā hoti. Dukkhino panītareti itare pana nerayikasattā dukkhitā
honti .  pettighāṭinoti pitughāṭakā. Iti imaṃ pitughāṭakānaṃ
paccananirayaṃ disvā rājā bhītatasito ahosi.
     Atha naṃ mahāsatto samassāsetvā mātughāṭakānaṃ paccananirayaṃ
dassesi. Yamakkhayanti yamanivesanaṃ nirayanti attho. Attakammaphalūpagoti
attano kammaphalena upagato. Amanussāti nirayapālā. Hantāraṃ
janayantiyāti mātughāṭakaṃ .  bālehīti ayamakacibālehi veṭhetvā
ayayantena pīḷiyanti. Tanti taṃ mātughāṭakaṃ. Pāyentīti tassa
hi piḷiyamānassa ruhiraṃ galitvā ayakapallaṃ pūreti. Atha naṃ yantato
nīharanti tāvadevassa sarīraṃ pākaṭikaṃ hoti. Taṃ paṭhaviyaṃ uttānaṃ
nipajjāpetvā vilīnatambalohaṃ viya pakkuṭṭhitalohitaṃ pāyenti.
Oggayha tiṭṭhatīti taṃ bahūni vassasahassāni ayayantehi pīḷetvā
jegucchaduggandhapaṭikkūle mahante gūthakaddame āvāte khipanti. So taṃ
daharaṃ oggayha orohitvā tiṭṭhati. Atikāyāti ekadoṇikanāvappamāṇa-
sarīrā. Ayomukhāti ayasūcimukhā. Chaviṃ bhetvānāti chaviṃ ādiṃ
katvā yāva aṭṭhiṃpi bhetvā aṭṭhimiñjaṃpi khādanti. Pagiddhāti
Gadhitā mucchitā. Na kevalañca khādanteva adhomukhādīhi pana
pavisitvā mukhādīhi nikkhamanti vāmapassādīhi pavisitvā
dakkhiṇapassādīhi nikkhamanti sakalasarīraṃ chiddāvachiddaṃ karonti. So
tattha atidukkhapareto viravanto paccati. So cāti so mātughāṭako
taṃ sataporisaṃ nirayaṃ patto sasīsako nimuggova hoti. Tañca kuṇapaṃ
samantā yojanasataṃ pūtiṃ katvā vāyati. Mātughāṭīti mātughāṭako.
     Evaṃ mahāsatto mātughāṭakānaṃ paccananirayaṃ dassetvā puna
gabbhapātakānaṃ paccananirayaṃ dassento gāthamāha. Khuradhāramanukkammāti
khuradhāranirayaṃ atikkamitvā. Tattha kira nirayapālā mahante mahante
khuradhāre upari dhāretvā saṇṭharanti. Tato yā hi gabbhapātanakhāra-
bhesajjādīni pivitvā gabbhā pātitā tā gabbhapātiniyo itthiyo
jalitehi āvudhehi  pothentā anubandhanti. Tā tikhiṇakhuradhārāsu
khaṇḍākhaṇḍikā hutvā punappunaṃ uṭṭhāya taṃ dūrabhisambhavaṃ khuradhāranirayaṃ
akkamantiyo atikkamitvā nirayapālehi anubandhā duggaṃ duggamaṃ visamaṃ
vettaraṇiṃ pattanti. Tattha tattha kammakāraṇaṃ nimijātake āvibhavissati .
     Evaṃ gabbhapātīnaṃ nirayaṃ dassetvā mahāsatto yattha paradārikā
ca aticāriniyo ca paccanti taṃ kaṇṭakasimbalinirayaṃ dassento
ayomayāti ādimāha. Tattha ubhato mabhilambantīti vettaraṇiyā
ubhosu tīresu tāsaṃ simbalīnaṃ sākhā olambanti. Te pajjalitasarīrā
sattā accimanto hutvā tiṭṭhanti. Yojananti tigāvutaṃ te sarīraṃ
sarīrato uṭṭhitajālāya pana saddhiṃ yojanubbedhā honti. Ete
Sajantīti te paradārikā sattā nānāvidhehi āvudhehi koṭṭiyamānā
ete simbaliniraye abhiruhanti. Te patantīti te bahūni vassasahassāni
rukkhaviṭapesu laggā jhāyitvā punapi nirayapālehi āvudhehi vihatā
vivattā hutvā parivattitvā adhosīsakā patanti. Puthūti bahūni.
Vinivaddhaṅgāti tesaṃ tato patanakāle heṭṭhā ayapaṭhavito sūlāni
uṭṭhahitvā tesaṃ matthakaṃ sampaṭicchanti tāni tesaṃ adhomaggena
nikkhamanti. Te evaṃ āvudhehi sūlehi viddhā ciraṃ rattāya sayanti.
Dīghanti supiniddaṃ alabhantā dīgharattaṃ jaggantīti attho. Tato ratyā
vivasaneti rattīnaṃ accaye cirakālātikkamenāti attho. Pavajjantīti
saṭṭhiyojanikajalitalohakumbhiṃ kappena saṇṭhitajalitatāmbaloharasapuṇṇaṃ
lohakumbhiṃ nirayapālehi khittā paccanti. Dussīlāti paradārikā.
    Evaṃ mahāsatto paradārikaaticārikānaṃ paccanasimbalinirayaṃ dassetvā
ito paraṃ sāmikavattasassuvattādīni apūrentīnaṃ paccanaṭṭhānaṃ pakāsento
yā cāti ādimāha. Tattha atimaññatīti bhiṃsajātake vuttaṃ sāmikavattaṃ
karontī atikkamitvā maññati. Jeṭṭhaṃ vāti sāmikassa jeṭṭhabhātaraṃ.
Nanandananti sāmikassa bhaginiṃ. Etesampi hi aññatarassa
hatthapādapiṭṭhiparikammanahāpanabhojanādibhedaṃ vattaṃ apūrentī tesu
hirottappaṃ anupaṭṭhapentī te atimaññati nāma. Sāpi niraye
nibbattī. Vaṅkenāti tassā ca sāmikavattādīnaṃ aparipūrikāya
sāmikādayo akkositvā paribhāsitvā niraye nibbattāya lohapaṭhaviyaṃ
Nipajjāpetvā ayasaṅkunā mukhaṃ  vivaritvā balisena jivhaggaṃ nibbahanti
rajjubandhanena sabandhanaṃ kaḍḍhanti. Kiminanti kimibharitaṃ. Idaṃ vuttaṃ
hoti mahārāja so nerayikasatto evaṃ nikkaḍḍhi taṃ attano
byāmena byāmamattaṃ jivhaggaṃ āvudhehi koṭṭitakoṭṭitaṭṭhāne
sañjātehi mahādoṇippamāṇehi kimīhi bharitaṃ passati. Viññāpetuṃ
na sakkotīti nirayapāle yācitukāmopi kiñci vattuṃ na sakkoti.
Tāpaneti evaṃ sā tattha bahūni vassasahassāni paccitvā puna
tāpanamahāniraye paccati.
     Evaṃ mahāsatto sāmikavattasassusassuravattādīni apūrentīnaṃ
paccananirayaṃ dassetvā idāni sūkarikādīnaṃ paccananiraye dassento
orabbhikāti ādimāha. Tatta avaṇṇe vaṇṇakārakāti pesuññakārakā.
Khāranadinti ete orabbhikādayo etehi sattiādīhi haññamānā
vettaraṇiṃ papatantīti attho. Sesāni orabbhikādīnaṃ paccanaṭṭhānāni
nimijātake āvibhavissanti. Kūṭakārīti kūṭavinicchayassa ceva
tulākūṭādīnañca kārake sandhāyetaṃ vuttaṃ. Tattha kūṭavinicchaya-
kūṭaṭṭakārakakūṭaagghāpanikānaṃ paccananirayāni nemijātake āvibhavissanti.
Vantanti vamitakaṃ. Durattānanti duggatattabhāvānaṃ. Idaṃ vuttaṃ
hoti mahārāja te durattabhāvā sattā ayakūṭehi matthake
bhijjamāne vamanti tato taṃ vantaṃ jalitaayakapallehi tesu ekaccānaṃ
mukhe khipanti. Iti te paresaṃ vantaṃ bhuñjanti nāma. Bheraṇḍakāti
siṅgālā. Vipphandamānanti adhomukhanipajjāpitanikkaḍḍhitajivhaṃ
Itocītoca vipphandamānaṃ. Migenāti okacārikamigena. Pakkhināti
tathārūpeneva. Gantvā teti te gantvā. Nirayussadanti ussadanirayaṃ.
Pāliyaṃ pana nirayaṃ adhoti likhitaṃ. Ayaṃ pana nirayo nemijātake
āvibhavissatīti.
     Iti mahāsatto ettake niraye dassetvā idāni rañño
devalokavivaraṇaṃ katvā rañño devaloke dassento āha
        santova uddhaṃ gacchanti   suciṇṇenīdha kammunā
        suciṇṇassa phalaṃ passa     sahindā devā sabrahmakā
        tantaṃ brūmi mahārāja    dhammaṃ raṭṭhapatī cara
                tathā tathā rāja carāhi dhammaṃ
                yathā taṃ suciṇṇaṃ nānutappeyya pacchāti.
     Tattha santoti kāyādīhi upasanto. Uddhanti devalokaṃ.
Sahindāti tattha tattha indehi saddhiṃ. Mahāsatto hissa
cātummahārājike deve dassento mahārāja cātummahārājike
deve passa cattāro mahārājāno passa tāvatiṃse passa sakkaṃ
passāti evaṃ te sabbepi sahindake ca sabrahmake ca deve
dassento idaṃ suciṇṇassa phalaṃ idaṃpi phalanti dassesi. Tantaṃ
brūmīti tasmā taṃ bhaṇāmi. Dhammanti ito paṭṭhāya pāṇātipātādīni
pañca verāni pahāya  dānādīni puññāni karohīti. Yathā
taṃ suciṇṇaṃ nānutappeyyāti yathā taṃ dānādipuññakammaṃ suciṇṇaṃ
pitughāṭakakammapaccayaṃ vippaṭisāraṃ paṭicchādetuṃ samatthatāya
Taṃ nānutappeyya tathā taṃ suciṇṇaṃ cara bahupuññaṃ karohīti attho.
     So mahāsattassa dhammakathaṃ sutvā tato paṭṭhāya assāsapassāsaṃ
paṭilabhi. Bodhisatto pana kiñci kālaṃ tattha  vasitvā attano
vasanaṭṭhānaññeva gatoti.
     Satthā imaṃ dhammadesanaṃ āharitvā na bhikkhave idāneva
pubbepesa mayā assāsitoyevāti vatvā jātakaṃ samodhānesi tadā
rājā ajātasattu ahosi isigaṇā buddhaparisā saṃkiccapaṇḍito
pana ahamevāti.
                    Saṃkiccajātakaṃ niṭṭhitaṃ.
                         Dutiyaṃ.
                Iti saṭṭhinipātavaṇṇanā niṭṭhitā.
                     ------------
@Footnote:
@*** hanṛ´ānīṛ´ā´mḗmīkhṛ´amūla ***



             The Pali Atthakatha in Roman Book 42 page 104-130. http://84000.org/tipitaka/atthapali/read_rm.php?B=42&A=2118              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=42&A=2118              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=28&i=90              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=28&A=595              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=28&A=767              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=28&A=767              Contents of The Tipitaka Volume 28 http://84000.org/tipitaka/read/?index_28

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]