ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 42 : PALI ROMAN Jā.A.8 paññāsa–asītinipāta

                     Saṭṭhinipātavaṇṇanā
                        ------
                       soṇakajātakaṃ
     kassa sutvā sataṃ dammīti idaṃ satthā jetavane viharanto
nekkhammapāramiṃ ārabbha kathesi.
     Tadā hi bhagavā dhammasabhāyaṃ nekkhammapāramiṃ vaṇṇayantānaṃ
bhikkhūnaṃ majjhe nisīditvā na bhikkhave idāneva pubbepi tathāgato
mahābhinikkhamanaṃ nikkhantoyevāti vatvā atītaṃ āhari.
     Atīte rājagahe magadharājā rajjaṃ kāresi. Bodhisatto tassa
aggamahesiyā kucchismiṃ nibbatti. Nāmagahaṇadivase cassa arindamakumāroti
nāmaṃ kariṃsu. Tassa jātadivaseyeva purohitassāpi putto vijāyi.
Soṇakakumārotissa nāmaṃ kariṃsu. Te ubhopi ekatova vaḍḍhitvā
vayappattā uttamarūpadharā rūpena nibbisesā hutvā takkasilaṃ gantvā
uggahitasippā tato nikkhamitvā sabbasamayasippañca desacārikañca
jānissāmāti anupubbena cārikaṃ carantā bārāṇasiṃ patvā
rājuyyāne vasitvā punadivase nagaraṃ pavisiṃsu. Taṃ divasañca ekacce
manussā brāhmaṇavācakaṃ karissāmāti pāyāsaṃ paṭiyādetvā
Āsanāni paññapetvā āgacchante te kumāre disvā gharaṃ pavesetvā
paññattāsane nisīdāpesuṃ. Tattha bodhisattassa paññattāsane
suddhaṃ kāsikavatthaṃ atthataṃ ahosi. Soṇakassa rattakambalaṃ.
So nimittaṃ disvāva ajjeva me piyasahāyo arindamakumāro
bārāṇasirājā bhavissati mayhaṃ senāpatiṭṭhānaṃ dassatīti aññāsi.
Te ubhopi katabhattakiccā uyyānameva agamaṃsu. Tadā bārāṇasirañño
kālakatassa sattamo  divaso hoti aputtakaṃ rājakulaṃ. Amaccādayo
ca sīsaṃ nahātvā sannipatitvā rajjārahassa santikaṃ gamissatīti
phussarathaṃ yojetvā visajjesuṃ. So nagarā nikkhamitvā anupubbena
uyyānaṃ gantvā uyyānadvāre nivattitvā ārohaṇasajjo hutvā
aṭṭhāsi.
     Bodhisatto maṅgalasilāpaṭṭe sīsaṃ pārupitvā nipajji. Soṇakakumāro
tassa santike nisīdi. So turiyasaddaṃ sutvā arindamassa phussaratho
āgacchati ajjesa rājā hutvā mama senāpatiṭṭhānaṃ dassati na
kho pana mayhaṃ issariyenattho etasmiṃ gate nikkhamitvā
pabbajissāmīti cintetvā ekamante paṭicchanne aṭṭhāsi. Purohito
uyyānaṃ pavisitvā mahāsattaṃ nipannakaṃ disvā turiyāni paggaṇhāpesi.
Mahāsatto pabujjhitvā parivattitvā thokaṃ nipajjitvā uṭṭhāya
silāpaṭṭe pallaṅke nisīdi. Atha naṃ purohito añjaliṃ paggaṇhitvā
āha rajjante deva pāpuṇātīti. Kiṃ aputtakaṃ rājakulanti.
Evaṃ devāti. Tenahi sādhūti. Atha naṃ tattheva  abhisiñcitvā
Rathaṃ āropetvā mahantena parivārena nagaraṃ pavesesuṃ. So
nagaraṃ padakkhiṇaṃ katvā pāsādaṃ abhiruhi. So yasassa mahantatāya
soṇakakumāraṃ na sari. Sopi tasmiṃ nagaraṃ paviṭṭhe  āgantvā
silāpaṭṭe nisīdi. Athassa purato bandhanā pamuttaṃ sālarukkhato
paṇḍupalāsaṃ pati. So taṃ disvāva yatheva taṃ tathā mamapi
sarīraṃ jaraṃ patvā patissatīti aniccādivasena vipassanaṃ paṭṭhapetvā
paccekabodhiṃ pāpuṇi. Taṃ khaṇaññevassa gihiliṅgaṃ antaradhāyi.
Pabbajitaliṅgaṃ pāturahosi. So natthidāni punabbhavoti udānaṃ
udānento nandamūlakapabbhāraṃ agamāsi.
     Mahāsattopi cattālīsamattānaṃ saṃvaccharānaṃ accayena saritvā
kahaṃ nukho me sahāyo soṇakoti soṇakaṃ punappunaṃ sarantopi mayā
suto vā diṭṭho vāti vattāraṃ alabhitvā alaṅkatamahātale rājapallaṅke
nisinno gandhabbanāṭakanaccagītādīhi parivuto sampattiṃ anubhavanto
yo me kassaci santike sutvā asukaṭṭhāne nāma soṇako vasatīti
ācikkhissati tassa sataṃ dassāmi yo sāmaṃ disvā ārocessati
tassa sahassanti ekaṃ udānaṃ abhisaṃkharitvā gītavasena udānento
paṭhamaṃ gāthamāha
       kassa sutvā sataṃ dammi     sahassaṃ diṭṭhasoṇakaṃ
       ko me soṇakamakkhāti     sahāyaṃ sahakīḷitanti.
     Athassa mukhato luñcantī viya gahetvā ekā nāṭakitthī gītaṃ
gāyi. Athaññā athaññāti amhākaṃ rañño piyagītanti sabbā
Orodhā gāyiṃsu. Anukkamena nagaravāsinopi jānapadāpi tameva gītaṃ
gāyiṃsu. Rājāpi punappunaṃ tameva gītaṃ gāyati. Paṇṇāsamattānaṃ
saṃvaccharānaṃ accayena panassa bahuputtadhītaro ahesuṃ. Jeṭṭhaputto
dīghāvukumāro nāma ahosi. Tadā soṇakapaccekabuddho arindamarājānaṃ
daṭṭhukāmo gacchāmissa kāmesu ādīnavaṃ nekkhamme ca ānisaṃsaṃ
kathetvā  pabbajjākāraṃ karomīti cintetvā iddhiyā ākāsenāgantvā
uyyāne nisīdi. Tadā eko sattavassiko pañcacūḷakakumārako
mātarā pahito gantvā uyyānapavane dārūni uddharanto punappunaṃ
taṃ evaṃ gītaṃ gāyi. Atha naṃ paccekabuddho pakkositvā kumāraka
tvaṃ kathaṃ aññaṃ agāyitvā ekameva gītaṃ gāyasi kiṃ aññaṃ na
jānāsīti pucchi. Jānāmi bhante amhākaṃ rañño idameva piyaṃ
tena naṃ punappunaṃ gāyāmīti. Etassa pana te gītassa paṭigītaṃ
gāyanto koci diṭṭhapubboti. Na diṭṭhapubbo bhanteti. Ahantaṃ
sikkhāpessāmi sakkhissasi rañño santikaṃ gantvā paṭigītaṃ
gāyitunti. Āma bhanteti. Athassa so paṭigītaṃ ācikkhanto
mayhaṃ sutvāti ādimāha. Uggaṇhāpetvā ca pana taṃ uyyojesi
gaccha kumāraka imaṃ paṭigītaṃ raññā saddhiṃ gāyāhi rājā te
mahantaṃ issariyaṃ dassati kinte dārūhi vegena yāhīti.
     So sādhūti paṭigīgaṃ uggaṇhitvā vanditvā bhante yāvāhaṃ
rājānaṃ ānemi tāva idheva hothāti vatvā vegena mātu
santikaṃ gantvā amma khippaṃ maṃ nahāpetvā alaṅkarotha ajja
Taṃ daliddabhāvato mocessāmīti vatvā nahātamaṇḍito rājadvāraṃ
āgantvā ayya dovārika eko dārako tumhehi saddhiṃ paṭigītaṃ
gāyissāmīti āgantvā dvāre ṭhitoti rañño ārocehīti āha.
So vegena gantvā rañño ārocesi. Rājā āgacchatūti
pakkosāpetvā tāta tvaṃ mayā saddhiṃ gītapaṭigītaṃ gāyissasīti
āha. Āma devāti. Tenahi gāyassūti. Deva imasmiṃ ṭhāne
na gāyāmi nagare pana bheriñcārāpetvā mahājanaṃ sannipātāpetha
mahājanamajjhe gāyissāmīti. Rājā tathā kāretvā alaṅkatamaṇḍape
pallaṅkamajjhe nisīditvā tassa anurūpaṃ āsanaṃ dāpetvā idāni
tava gītaṃ gāyassūti āha. Deva tumhe tāva gāyatha athāhaṃ
paṭigītaṃ gāyissāmīti. Tato rājā paṭhamaṃ gāyanto gāthamāha
         kassa sutvā sataṃ dammi      sahassaṃ diṭṭhasoṇakaṃ
         ko me soṇakamakkhāti      sahāyaṃ sahakīḷitanti.
    Tattha sutvāti asukaṭṭhāne nāma te piyasahāyo soṇako
vasatīti tassa vasanaṭṭhānaṃ sutvā ārocentassa kassa sataṃ dammi.
Diṭṭhanti asukaṭṭhāne nāma mayā diṭṭhoti disvā ārocentassa
kassa sahassaṃ dammīti .
     Evaṃ raññā paṭhamaṃ udānagāthāya gītāya pañcacūḷakadārakena
paṭigītabhāvaṃ pakāsento satthā abhisambuddho hutvā imā dve
gāthā abhāsi
         Atha bravī māṇavako        daharo pañcacūḷako
         mayhaṃ sutvā sataṃ dehi      sahassaṃ diṭṭhasoṇakaṃ
         ahaṃ te soṇakamakkhissaṃ      sahāyaṃ sahakīḷitanti.
     Tena vuttagāthāya pana ayamattho mahārāja mayhaṃ taṃ sutvā
ārocentassa sataṃ dammīti vadasi tampi mayhameva dehi yaṃ
disvānārocentassa sahassaṃ dammīti vadasi tampi mayhameva dehi ahaṃ
te piyasahāyaṃ idāneva paccakkhatova ayaṃ soṇakoti ācikkhissanti.
Ito paraṃ suviññeyyameva. Sambuddhagāthā pālinayeneva veditabbā.
     Taṃ sutvā rājā āha
         katarasmiṃ so janapade       raṭṭhesu nigamesu ca
         kattha te soṇako diṭṭho    taṃ me akkhāhi pucchitoti.
     Kumāro āha
         taveva deva vijite        tavevuyyānabhūmiyā
         ujuvaṃsā mahāsālā        nīlobhāsā  manoramā.
         Tiṭṭhanti meghasamānā       rammā aññoññanissitā
         tesaṃ mūlasmiṃ soṇako       jhāyati anupādano
         upādānesu lokesu       dayhamānesu nibbutoti.
         Tato ca rājā pāyāsi     senāya caturaṅgiyā
         kārāpetvā samaṃ maggaṃ     agamā yena soṇako.
         Uyyānabhūmiṃ gantvāna       vicaranto brahāvane
         āsīnaṃ soṇakaṃ dakkhi        dayhamānesu nibbutanti.
     Tattha ujuvaṃsāti ujukhandhā. Mahāsālāti mahārukkhā.
Meghasamānāti nīlameghasadisā. Rammāti ramaṇīyā. Aññoññanissitāti
sākhāhi sākhaṃ mūlehi mūlaṃ saṃsibbitvā ṭhitā. Tesanti tesaṃ
evarūpānaṃ tava uyyānavane sālānaṃ heṭṭhā. Jhāyatīti
lakkhaṇūpanijjhānaārammaṇūpanijjhānasaṅkhātehi jhānehi jhāyati.
Anupādanoti kāmūpādānavirahito. Dayhamānesūti ekādasahi aggīhi
dayhamānesu sattesu. Nibbutoti te aggī nibbāpetvā sītalena
hadayena jhāyamāno tava uyyāne maṅgalasālarukkhamūle silāpaṭṭe
nisinno esa te sahāyo kāñcanapaṭimā viya sobhamāno
paṭimānetīti. Tato cāti bhikkhave tato so arindamo rājā tassa
vacanaṃ sutvāva soṇakapaccekabuddhaṃ passissāmīti caturaṅginiyā senāya
nikkhami. Vicarantoti ujukameva āgantvā tasmiṃ mahante vanasaṇḍe
vicaranto tassa santikaṃ gantvā taṃ āsīnaṃ addakkhi. So taṃ
vanditvā ekamantaṃ nisīditvā attano kilesābhiratattā taṃ kapaṇoti
maññamāno imaṃ gāthamāha
         kapaṇo vatāyaṃ bhikkhu       muṇḍo saṃghāṭipāruto
         amātiko apitiko        rukkhamūlasmi jhāyatīti .
     Tattha jhāyatīti nimmātiko nimpitiko kāruññappattova
jhāyatīti.
         Imaṃ vākyaṃ nisāmetvā    soṇako etadabravī
         na rāja kapaṇo hoti      dhammaṃ kāyena phassayaṃ.
         Yodha dhammaṃ niraṃkatvā      adhammaṃ anuvattati
         sa rāja kapaṇo hoti      pāpo pāpaparāyanoti .
     Tattha imanti tassa kilesābhiratassa pabbajjaṃ arocentassa
imaṃ pabbajjāgarahavacanaṃ sutvā. Etadabravīti pabbajjāya guṇaṃ
pakāsento etaṃ abravi. Phassayanti phassayanto. Yena
ariyamaggadhammo nāma kāyena phusito so kapaṇo nāma na hotīti
dassento evamāha. Niraṃkatvāti attabhāvato nīharitvā. Pāpo
pāpaparāyanoti sayaṃ pāpānaṃ karaṇena pāpo aññesaṃpi karontānaṃ
patiṭṭhābhāvena pāpaparāyanoti.
     Evaṃ so bodhisattaṃ garahi. Bodhisatto attano garahitabhāvaṃ
ajānanto viya hutvā nāmagottaṃ kathetvā tena saddhiṃ paṭisanthāraṃ
karonto gāthamāha
        arindamoti me nāmaṃ     kāsirājāti maṃ vidū
        kacci bhoto sukhaseyyā   idha pattassa soṇakāti.
     Tattha kaccīti amhākaṃ tāva na kiñci aphāsukaṃ bhoto pana
kacci idha pattassa imasmiṃ uyyāne vasato sukhavihāroti pucchati.
     Atha naṃ paccekabuddho mahārāja na kevalaṃ idha aññatrāpi
vasantassa mama aphāsukannāma natthīti vatvā tassa samaṇabhadrakagāthā
nāma ārabhi
        Sadāpi bhadramadhanassa      anāgārassa bhikkhuno
        na tesaṃ koṭṭhe upenti  na kumbhe na kaḷopiyā
        pariniṭṭhitamesanā        tena yāpenti subbatā .
        Dutiyampi bhadramadhanassa     anāgārassa bhikkhuno
        anavajjapiṇḍo bhottabbo  na ca kocūparodhati.
        Tatiyampi bhadramadhanassa     anāgārassa bhikkhuno
        nibbutapiṇḍo bhottabbo   na ca kocūparodhati  .
        Catutthaṃpi bhadramadhanassa     anāgārassa bhikkhuno
        muttassa raṭṭhe carato    saṅgo yassa na vijjati.
        Pañcamampi bhadramadhanassa    anāgārassa bhikkhuno
        nagaramhi dayhamānamhi     nāssa kiñci adayhatha.
        Chaṭṭhampi bhadramadhanassa     anāgārassa bhikkhuno
        raṭṭhe viluppamānamhi     nāssa kiñci ahāritha.
        Sattamampi bhadramadhanassa    anāgārassa bhikkhuno
        corehi rakkhitaṃ maggaṃ     ye caññe paripanthikā
        pattacīvaramādāya        sotthiṃ gacchati subbato.
        Aṭṭhamampi bhadramadhanassa    anāgārassa bhikkhuno
        yaṃ yaṃ disaṃ pakkamati       anapekkhova gacchatīti.
     Tattha anāgārassāti mahārāja gharāvāsaṃ pahāya anāgāriyabhāvaṃ
pattassa adhanassa akiñcanassa bhikkhuno sabbakālaṃ bhadrameva.
Na tesanti mahārāja tesaṃ adhanānaṃ bhikkhūnaṃ na koṭṭhāgāre
dhanadhaññāni upenti na kumbhiyaṃ na pacchiyaṃ te pana subbatā.
Pariniṭṭhitanti paresaṃ ghare pakkaāhāraṃ saṅghāṭipārutā kapālamādāya
gharapaṭipāṭiyā esanā pariyesanā tena tato laddhena piṇḍena
taṃ āhāraṃ navannaṃ  pāṭikulyānaṃ vasena paccavekkhitvā paribhuñjitvā
jīvitavuttiṃ yāpenti. Anavajjapiṇḍo bhottabboti vejjakammādikāya
anesanāya vā kuhanālapanā nemittakatā nippesikatā lābhena lābhaṃ
jigiṃsanatāti evarūpena micchājīvena vā uppādikā cattāro paccayā
dhammena uppāditāpi apaccavekkhitvā paribhutto sāvajjapiṇḍo nāma
anesanaṃ pana pahāya micchājīvaṃ vajjetvā dhammena samena uppāditā
paṭisaṅkhā yoniso cīvaraṃ paṭisevāmīti vuttanayeneva paccavekkhitvā
anavajjapiṇḍo nāma. Yena evarūpo anavajjapiṇḍo bhottabbo
paribhuñjitabboyeva yaṃ evaṃ anavajjapiṇḍaṃ bhuñjamānānaṃ paccaye
nissāya koci appamattakopi kileso na uparodhati na pīḷeti.
Tassa dutiyampi bhadramadhanassa anāgārassa bhikkhunoti. Nibbutoti
puthujjanabhikkhuno dhammena uppannapiṇḍopi paccavekkhitvā paribhuñjiyamāno
nibbutapiṇḍo nāma. Ekantato pana khīṇāsavassa piṇḍova
nibbutapiṇḍo nāma. Kiṃkāraṇā. So hi theyyaparibhogo
iṇaparibhogo dāyajjaparibhogo sāmiparibhogoti imesu catūsu paribhogesu
sāmiparibhogavasena taṃ paribhuñjati. Taṇhāya dāsabyaṃ atīto sāmī
hutvā paribhuñjati na taṃ tappaccayā koci appamattakopi kileso
Uparodhatīti. Muttassa raṭṭhe caratoti upaṭṭhākakulādīsu alaggamānassa
chinnavalāhakassa viya rāhumukhā pamuttassa vimalacandamaṇḍalassa viya ca
yassa gāmanigamādīsu carantassa rāgasaṅgādīsu ekopi saṅgo
natthi. Ekacco hi kulehi saṃsaṭṭho viharati sahasokī sahanandī.
Ekacco mātāpitūsupi alaggamānaso viharati korunagaragāmavāsī
daharo viya. Evarūpassa puthujjanassāpi bhadrameva. Nāssa
kiñcīti yo hi bahuparikkhāro hoti so mā me corā parikkhāre
hariṃsūti atirekāni cīvarādīni antonagare upaṭṭhākakule nikkhipati
atha nagaramhi dayhamāne asukakule nāma aggi uṭṭhitoti sutvā
socati kilamati. Evarūpassa bhadraṃ nāma natthi. Yo pana mahārāja
sakuṇavattaṃ nāma pūreti kāyapaṭibaddhaparikkhārova hoti tassa
tādisassa na kiñci adayhatha. Tenassa pañcamaṃpi bhadrameva.
Viluppamānamhīti vilumpamānamhi. Ayameva vā pāṭho. Ahārithāti
yathā pabbatagahanādīhi nikkhamitvā raṭṭhaṃ vilumpamānesu coresu
bahuparikkhārassa antogāme ṭhapitaṃ vilumpati nīharati tathā yassa adhanassa
kāyapaṭibaddhaparikkhārassa na kiñci ahāritha tassa chaṭṭhampi bhadrameva.
Ye caññe paripanthikāti ye ca aññepi tesu tesu ṭhānesu
suṅkagahaṇatthāya ṭhapitā paripanthikā tehi ca rakkhitaṃ. Pattacīvaranti
corānaṃ anupakāraṃ suṅkikānaṃ  asuṅkārahaṃ mattikāpattañceva
katadaḷhīkammaparibhaṇḍaṃ paṃsukūlacīvarañca appagghāni kāyabandhanaparisāvanasūci-
vāsipattatthavikāni cāti sabbepi aṭṭha parikkhāre kāyapaṭibaddhe katvā
Maggaṃ paṭipanno kenaci aviheṭhiyamāno sotthiṃ gacchati. Subbatoti
lobhanīyāni hi cīvarādīni disvā corāpi haranti. Suṅkikāpi kiṃ
nukho etassa hattheti pattatthavikādīni sodhenti. Subbato pana
sallahukavuttiṃ tesaṃ passantānaññeva sotthiṃ gacchati tenassa sattamaṃpi
bhadrameva. Anapekkhova gacchatīti kāyapaṭibaddhato atirekassa vihāre
paṭisāmitassa kassaci parikkhārassa abhāvā vasanaṭṭhānaṃ nivattitvāpi
na oloketi yaṃ disaṃ gantukāmo hoti taṃ gacchanto anapekkhova
gacchati anurādhapurā nikkhamitvā thūpārāme pabbajitānaṃ dvinnaṃ
kulaputtānaṃ vuḍḍhataro viya.
     Iti soṇakapaccekabuddho aṭṭha samaṇabhadrakāni kathesi. Tato
uttariṃ pana satampi sahassampi aparimāṇāni samaṇabhadrakāni esa
kathetuṃ samatthoyeva. Rājā pana kāmābhiratattā tassa kathaṃ
pacchinditvā mayhaṃ samaṇabhadrakehi attho natthīti attano
kāmādhimuttattaṃ pakāsento āha
        bahūni samaṇabhadrāni         yo tvaṃ bhikkhu pasaṃsati
        ahañca giddho kāmesu      kathaṃ kāhāmi soṇaka.
        Piyā me mānusā kāmā    atho dibyāpi me piyā
        atha kena nu vaṇṇena       ubho loke labhāmhaseti.
     Tattha vaṇṇenāti kāraṇena.
     Atha naṃ paccekabuddho āha
        Kāmesu giddhā kāmaratā    kāmesu adhimucchitā
        narā pāpāni katvāna      upapajjanti duggatiṃ .
        Ye ca kāme pahantvāna    nikkhantā akutobhayā
        ekodibhāvādhigatā        na te gacchanti duggatiṃ.
        Upamante karissāmi        taṃ suṇohi arindama
        upamāya midhekacce        atthaṃ jānanti paṇḍitā .
        Gaṅgāya kuṇapaṃ disvā       vuyhamānaṃ mahaṇṇave
        vāyaso samacintesi        appapañño acetaso .
        Yānañca vatidaṃ laddhaṃ        bhakkho cāyaṃ anappako
        tattha rattiṃ tattha divā      tattheva nirato mano.
        Khādaṃ nāgassa maṃsāni       pivaṃ bhāgīrasodakaṃ
        sampassaṃ vanacetyāni       na palettha vihaṅgamo.
        Tañca otaraṇī gaṅgā       pamattaṃ kuṇape rataṃ
        samuddaṃ ajjhagāhāsi        agati  yattha pakkhinaṃ.
        So ca bhakkhaparikkhīṇo       uppatitvā vihaṅgamo
        na pacchato na purato       nuttaraṃ nopi dakkhiṇaṃ .
        Dīpaṃ so na ajjhagañchi       agati yattha pakkhinaṃ
        so ca tattheva pāpattha     yathā dubbalako tathā .
        Tañca sāmuddikā macchā     kumbhīlā makarā susū
        pasayhakārā khādiṃsu        phandamānaṃ vipakkhikaṃ .
        Evameva tuvaṃ rāja        ye caññe kāmagiddhino
        giddhī ce na vamissanti      kākapaññāya te vidū.
        Esā te upamā rāja     atthasandassanī katā
        tvañca paññāyase tena     yadi kāhasi vā na vāti.
     Tattha pāpānīti mahārāja tvañca kāmagiddho narā ca kāme
nissāya kāyaduccaritādīni pāpāni katvā yattha supinantepi dibbā
ca mānusikā ca kāmā na labhanti taṃ duggatiṃ upapajjantīti attho.
Pahantvānāti kheḷapiṇḍaṃ viya pahāya. Akutobhayāti rāgādīsu
kutoci anāgatabhayā. Ekodibhāvādhigatāti ekodibhāvaṃ ekavihārikaṃ
adhigatā. Na teti te evarūpā pabbajitā duggatiṃ na gacchanti.
Upamanteti mahārāja dibbamānusake kāme patthentassa hatthikuṇape
paṭibaddhakākasadisassa tava ekaṃ upamaṃ karissāmi taṃ suṇohīti
attho. Kuṇapanti hatthikaḷevaraṃ. Mahaṇṇaveti gambhīraputhule
udake. Eko kira mahāvāraṇo gaṅgātīre caranto gaṅgāya
patitvā uttarituṃ asakkonto tattheva mato gaṅgāya vuyhi taṃ
sandhāyetaṃ vuttaṃ. Vāyasoti ākāsena gacchanto eko kāko.
Yānañca vatidanti so evaṃ cintetvā tattha nilīyitvā idaṃ
hatthiyānaṃ laddhaṃ ettha nisinno sukhaṃ  carissāmi ayameva ca
anappako bhakkho bhavissati idāni mayā aññatra gantuṃ na
vaṭṭatīti sanniṭṭhānamakāsi .  tattha rattinti tassa rattiñca divā
ca tattheva mano abhirato ahosi. Na paletthāti na uppatitvā
Pakkāmi. Otaraṇīti samuddābhimukhī otaramānā. Ohāriṇītipi
pāṭho. Sā samuddābhimukhī avahāriṇīti attho. Agati yatthāti
samuddamajjhaṃ sandhāyāha. Bhakkhaparikkhīṇoti parikkhīṇabhakkho.
Uppatitvāti khīṇe camme ca maṃse ca aṭṭhisaṅghāṭo ummivegabhinno
udake nimujji. Atha so kāko udake patiṭṭhātuṃ asakkonto
uppati evaṃ uppatitvāti attho. Agati yattha pakkhinanti
yasmiṃ samuddamajṇe pakkhīnaṃ agati tattha so evaṃ uppatito
pacchimadisaṃ gantvā tattha patiṭṭhaṃ alabhitvā tato puratthimaṃ tato
uttaraṃ tato dakkhiṇanti catassopi disā gantvā attano patiṭṭhānaṃ
na ajjhagañchi nādhigacchīti attho. Atha vāyaso evaṃ uppatitvā
pacchimādīsu ekekaṃ disaṃ āgañchi dīpaṃ pana nājjhagamāti evameva
attho daṭṭhabbo. Pāpatthāti patito. Yathā dubbalakoti yathā
dubbalako pateyya tatheva patito. Susūti susunāmakā caṇḍamacchā.
Pasayhakārāti anicchamānakaṃyeva balakkārena. Vipakkhikanti
viddhastapakkhikaṃ. Giddhī ce na vamissantīti yadi giddhā hutvā
kāme na vamissanti na chaḍḍessanti. Kākapaññāya teti kākassa
samānapaññā iti te buddhādayo paṇḍitā vidū vidanti jānantīti
attho. Atthasandassanī katāti atthappakāsikā katā. Tvañca
paññāyaseti paññāyissasi. Idaṃ vuttaṃ hoti mahārāja mayā
hitakāmena tava ovādo dinno taṃ pana tvaṃ yadi kāhasi devaloke
nibbattissasi yadi na kāhasi kāmapaṅke nimuggo jīvitapariyosāne
Niraye nibbattissasīti. Evaṃ tvameva tena kāraṇena sagge vā
niraye vā paññāyissasi ahaṃ pana sabbabhavehi mutto appaṭisandhikoti
imaṃ panassa ovādaṃ dadantena paccekabuddhena nadī dassitā.
Tāya vuyhamānaṃ hatthikuṇapaṃ dassitaṃ. Kuṇapakhādako kāko dassito.
Tassa kuṇapaṃ khāditvā pānīyaṃ pivanakālo dassito. Ramaṇīyavanasaṇḍassa
dassanakālo dassito. Kuṇapassa nadiyā vuyhamānassa
samuddappaveso dassito. Samuddamajjhe kākassa hatthikuṇape
patiṭṭhaṃ alabhitvā vināsaṃ pattakālo dassito. Tattha nadī viya
anamataggo saṃsāro daṭṭhabbo. Nadiyā vuyhamānaṃ hatthikuṇapaṃ viya
saṃsāre pañcakāmaguṇā. Kāko viya bālaputhujjano. Kākassa
kuṇapaṃ khāditvā pānīyaṃ pivanakālo viya puthujjanassa kāmaguṇe
paribhuñjitvā somanassikakālo. Kākassa kuṇape laggasseva
ramaṇīyavanasaṇḍassa dassanaṃ viya puthujjanassa kāmaguṇesu laggasseva
savanavasena aṭṭhatiṃsaārammaṇadassanaṃ. Kuṇape samuddaṃ paviṭṭhe
kākassa patiṭṭhaṃ labhituṃ asakkontassa vināsaṃ pattakālo viya
bālaputhujjanassa kāmaguṇagiddhassa pāpaparāyanassa kusaladhamme patiṭṭhaṃ
labhituṃ asakkontassa mahāniraye vināsaṃ patti daṭṭhabbā.
     Evamassa paccekabuddho imāya upamāya ovādaṃ datvā idāni
tameva ovādaṃ thiraṃ katvā patiṭṭhapetuṃ gāthamāha
          ekavācaṃpi dvivācaṃ     bhaṇeyya  anukampako
          tatuttariṃ na bhāseyya    dāso ayyassa santiketi.
     Tattha na bhāseyyāti vacanaṃ agaṇhantassa hitato uttariṃ
bhāsamāno sāmikassa santike dāso viya hoti. Dāso hi sāmike
kathaṃ gaṇhantepi agaṇhantepi kathetiyeva. Tena vuttaṃ tatuttariṃ
na bhāseyyāti.
     Evaṃ vatvā paccekabuddho iddhiyā uppatitvā sace pabbajissasi
vā no vā dinno te mayā ovādo appamatto hohi
mahārājāti rājānaṃ anusāsetvā nandamūlakapabbhārameva gato.
     Tamatthaṃ pakāsento satthā āha
         idaṃ vatvāna pakkāmi     soṇako amitabuddhimā
         vehāse antalikkhasmiṃ    anusāsetvāna khattiyanti.
Ayaṃ abhisambuddhagāthā.
     Tattha idaṃ vatvānāti bhikkhave so paccekabuddho amitāya
lokuttarabuddhiyā amitabuddhimā idaṃ vatvā iddhiyā uppatitvā sace
pabbajissasi taveva no ce pabbajissasi taveva dinno te mayā
ovādo  appamatto hohīti evaṃ anusāsetvāna khattiyaṃ pakkāmi.
     Bodhisattopi taṃ ākāsena gacchantaṃ yāva dassanapathā
olokento ṭhatvā tasmiṃ cakkhupathe atikkante saṃvegaṃ paṭilabhitvā
cintesi ayaṃ brāhmaṇo hīnajacco samāno asaṃbhinnakhattiyavaṃse
jātassa mama matthake pādarajaṃ okiranto ākāsaṃ uppatitvā
gato mayāpi ajjeva nikkhamitvā pabbajituṃ vaṭṭatīti. So rajjaṃ
Niyyādetvā pabbajitukāmo gāthādvayamāha
       ko nume rājakattāro     sūtā veyyattimāgatā
       rajjaṃ niyyādayissāmi       nāhaṃ rajjena matthiko.
       Ajjeva pabbajissāmi       ko jaññā maraṇaṃ suve
       nāhaṃ kākova dummedho     kāmānaṃ vasamanvagāti .
     Tattha ko numeti kuhiṃ ime. Rājakattāroti ye rājārahaṃ
abhisiñcitvā rājānaṃ karonti. Sūtā veyyattimāgatāti sūtā
ca ye ca aññe veyyattibhāvaṃ āgatā mukhamaṅgalikā. Rajjena
matthikoti rajjena atthiko. Ko jaññā maraṇaṃ suveti maraṇaṃ
ajja vā sve vāti idaṃ ko jānituṃ samattho.
     Evaṃ rajjaṃ niyyādentassa sutvā amaccā āhaṃsu
        atthi te daharo putto     dīghāvu raṭṭhavaḍḍhano
        taṃ rajje abhisiñcassu       so no rājā bhavissatīti .
     Tato paraṃ raññā vuttagāthamādiṃ katvā udānasambandhagāthā
pālinayeneva  veditabbā.
     Rājā āha
        khippaṃ kumāraṃ ānetha       dīghāvuṃ  raṭṭhavaḍḍhanaṃ
        taṃ rajje abhisiñcassu       so vo rājā bhavissatīti.
     Amaccā rañño vacanaṃ sutvā rājakumāraṃ ānesuṃ. Rājāpissa
rajjaṃ niyyādesi.
     Tamatthaṃ pakāsento satthā āha
     Tato kumāraṃ ānesuṃ          dīghāvuṃ raṭṭhavaḍḍhanaṃ
     taṃ disvā ālapi rājā        ekaputtaṃ manoramaṃ .
     Saṭṭhigāmasahassāni            paripuṇṇāni sabbaso
     te putta paṭipajjassu          rajjaṃ niyyādayāmi te .
     Ajjeva pabbajissāmi          ko jaññā maraṇaṃ suve
     māhaṃ kākova dummedho        kāmānaṃ vasamanvagaṃ .
     Saṭṭhināgasahassāni            sabbālaṅkārabhūsitā
     suvaṇṇakacchā mātaṅgā         hemakappanavāsasā.
     Āruḷhā gāmaṇīyebhi          tomaraṅkusapāṇibhi
     te putta paṭipajjassu          rajjaṃ niyyādayāmi te.
     Ajjeva pabbajissāmi          ko jaññā maraṇaṃ suve
     māhaṃ kākova dummedho        kāmānaṃ vasamanvagaṃ.
     Saṭṭhiassasahassāni            sabbālaṅkārabhūsitā
     ājānīyā ca jātiyā         sindhavā sīghavāhanā.
     Āruḷhā gāmaṇīyebhi          indiyācāpadhāribhi
     te putta paṭipajjassu          rajjaṃ niyyādayāmi te.
     Ajjeva pabbajissāmi          ko jaññā maraṇaṃ suve
     māhaṃ kākova dummedho        kāmānaṃ  vasamanvagaṃ .
     Saṭṭhirathasahassāni             sannaddhā ussitaddhajā
     dīpā athopi veyyagghā        sabbālaṅkārabhūsitā.
     Āruḷhā gāmaṇīyebhi          cāpahatthehi  cammibhi
     te putta paṭipajjassu          rajjaṃ niyyādayāmi te.
     Ajjeva pabbajissāmi          ko jaññā maraṇaṃ suve
     māhaṃ kākova dummedho        kāmānaṃ vasamanvagaṃ.
     Saṭṭhidhenusahassāni            rohaññā puṅgavūsabhā
     tā putta paṭipajjassu          rajjaṃ niyyādayāmi te.
     Ajjeva pabbajissāmi          ko jaññā maraṇaṃ suve
     māhaṃ kākova  dummedho       kāmānaṃ vasamanvagaṃ.
     Soḷasitthīsahassāni            sabbālaṅkārabhūsitā
     vicitravatthābharaṇā            āmuttamaṇikuṇḍalā
     tā putta paṭipajjassu          rajjaṃ niyyādayāmi te.
     Ajjeva pabbajissāmi          ko jaññā maraṇaṃ suve
     māhaṃ kākova dummedho        kāmānaṃ vasamanvaganti.
Atha naṃ kumāro āha
     daharasseva me tāta          mātā matāti me sutaṃ
     tayā vinā ahaṃ tāta          jīvituṃpi na ussahe.
     Yathā āraññakaṃ nāgaṃ          poto anveti pacchato
     jessantaṃ giriduggesu          samesu visamesu ca.
     Evantaṃ anugacchāmi           puttamādāya pacchato
     subharo te bhavissāmi          na te hessāmi dubbharoti.
           Yathā sāmuddikaṃ  nāvaṃ     bāṇijānaṃ dhanesinaṃ
           vohāro tattha gaṇheyya   bāṇijā byasanī siyā
           evameva puttakali        antarāyakaro mamāti.
     Kumāro puna kiñci vattuṃ na visahi. Atha rājā amacce
āṇāpento āha
           imaṃ kumāraṃ pāpetha       pāsādaṃ rativaḍḍhanaṃ
           tattha kambusahatthāyo      yathā sakkaṃva accharā
           tā naṃ tattha ramissanti     tāhi veso  ramissatīti.
           Tato kumāraṃ pāpesuṃ      pāsādaṃ rativaḍḍhanaṃ
           taṃ disvā avacuṃ kaññā     dīghāvuṃ raṭṭhavaḍḍhanaṃ
           devatā nusi gandhabbo     ādū sakko purindado
           ko vā tvaṃ kassa vā putto   kathaṃ jānemu taṃ mayanti.
        Namhi devo na gandhabbo napi sakko purindado
           kāsirañño ahaṃ putto     dīghāvu raṭṭhavaḍḍhano
           mamaṃ bharatha bhaddaṃ vo       ahaṃ bhattā bhavāmi voti.
           Taṃ tattha avacuṃ kaññā      dīghāvuṃ  raṭṭhavaḍḍhanaṃ
           kuhiṃ rājā anuppatto     ito rājā kuhiṅgatoti .
           Paṅkaṃ rājā atikkanto    thale rājā patiṭṭhito
           akaṇṭakaṃ agahanaṃ          paṭipanno mahāpathaṃ.
           Ahañca paṭipannosmi       maggaṃ duggatigāminaṃ
           sakaṇṭakaṃ sagahanaṃ          yena gacchanti duggatiṃ.
           Tassa te svāgataṃ rāja    sīhasseva giribbajaṃ
           anusāsa mahārāja        tvaṃ no sabbāsamissaroti.
     Tattha khippanti tenahi sīghaṃ ānetha. Ālapīti saṭṭhigāmasahassānīti
ādīni vadanto ālapi. Sabbālaṅkārabhūsitāti te nāgā sabbehi
sīsūpagādīhi alaṅkārehi bhūsitā. Hemakappanavāsasāti suvaṇṇakhacitena
kappanena paṭicchannasarīrā. Gāmaṇīyebhīti hatthācariyehi. Ājānīyā
cāti kāraṇākāraṇavijānanakāva jātiyā. Sindhavāti sindhavaraṭṭhe
sindhavanadītīre jātā. Gāmaṇīyebhīti assācariyehi.
Indiyācāpadhāribhīti indiyāvudhañca cāpāvudhañca dhārentehi. Dīpā
athopi veyyagghāti dīpicammabyagghacammaparivārā. Gāmaṇīyebhīti
rathikehi. Cammibhīti sannaddhacammehi. Rohaññāti rattavaṇṇā .
Puṅgavūsabhāti usabhasaṅkhātena jeṭṭhakapuṅgavena samannāgatā. Daharasseva
meti atha naṃ kumāro tāta daharasseva me sato mātā matā
iti mayā sutaṃ sohaṃ tayā vinā jīvituṃ na sakkhissāmīti āha.
Pototi taruṇo potako. Jessantanti vicarantaṃ. Sāmuddikanti
samudde vicarantaṃ. Dhanesinanti dhanaṃ pariyesantānaṃ. Vohāroti
vicitravohāro heṭṭhā kaḍḍhanako bālamaccho vā udakarakkhaso
vā āvaṭṭo vā. Tatthāti tasmiṃ samudde. Bāṇijā byasanī
siyāti atha te bāṇijā byasanī byasanaṃ pattā bhaveyyuṃ.
Siyunti vā pāṭho. Puttakalīti puttalāmaka puttakāḷakaṇṇi.
Kumāro puna kiñci vattuṃ na visahi. Atha rājā amacce
Āṇāpento imanti ādimāha. Tattha kambusahatthāyoti kambusaṃ
vuccati suvaṇṇaṃ suvaṇṇābharaṇabhūsitahatthāyoti attho. Yathāti
yathā icchanti tathā karonti.
     Evaṃ vatvā mahāsatto tattheva taṃ abhisiñcāpetvā  nagaraṃ
pāhesi. Sayaṃ pana ekakova uyyānā nikkhamitvā himavantaṃ pavisitvā
ramaṇīye bhūmibhāge paṇṇasālaṃ māpetvā isipabbajjaṃ pabbajitvā
vanamūlaphalāhāro yāpesi. Mahājanopi kumāraṃ bārāṇasiṃ pavesesi.
So nagaraṃ padakkhiṇaṃ katvā pāsādaṃ abhiruhi. Taṃ disvā avacuṃ
kaññāti taṃ mahantena parivārena sirisobhaggena āgataṃ disvā asuko
nāmesoti ajānantīyeva tā nāṭakitthiyo avocuṃ. Mamaṃ bharathāti
maṃ icchatha. Paṅkanti rāgādikilesapaṅkaṃ. Thaleti pabbajjāya.
Akaṇṭakanti rāgakaṇṭakādivirahitaṃ. Teheva gahanehi agahanaṃ.
Mahāpathanti saggamokkhagāminaṃ mahāmaggaṃ paṭipanno. Yenāti yena
micchāmaggena duggatiṃ gacchanti tamahaṃ paṭipannoti vadati. Tato
tā cintesuṃ rājā tāva amhe pahāya pabbajito ayampi
kāmesu virattacittarūpo sace naṃ nābhiramissāma nikkhamitvā
pabbajeyya abhiramanākāramassa karissāmāti. Atha naṃ abhinandantiyo
osānagāthamāhaṃsu. Tattha giribbajanti sīhapotakānaṃ vasanaṭṭhānaṃ
kāñcanaguhaṃ kesarasīhassa āgataṃ viya tassa tava āgataṃ svāgataṃ.
Tvaṃ noti tvaṃ sabbāsaṃpi amhākaṃ issaro sāmīti.
  Evañca pana vatvā sabbāturiyāni paggaṇhiṃsu nānappakārāni
Naccagītāni pavattayiṃsu. Yaso mahā ahosi. So  yasasampatto
pitaraṃ na sari dhammena rajjaṃ kāretvā yathākammaṃ gato. Bodhisattopi
jhānābhiññā nibbattetvā āyūhapariyosāne brahmalokūpago ahosi.
     Satthā imaṃ dhammadesanaṃ āharitvā na bhikkhave idāneva
pubbepi tathāgato mahābhinikkhamanaṃ nikkhantoyevāti vatvā jātakaṃ
samodhānesi tadā paccekabuddho parinibbāyi putto rāhulakumāro
ahosi sesaparisā buddhaparisā ahosi arindamo rājā pana
ahamevāti.
                   Soṇakajātakaṃ niṭṭhitaṃ .
                         Paṭhamaṃ.
                      ----------



             The Pali Atthakatha in Roman Book 42 page 81-104. http://84000.org/tipitaka/atthapali/read_rm.php?B=42&A=1637              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=42&A=1637              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=28&i=66              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=28&A=452              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=28&A=611              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=28&A=611              Contents of The Tipitaka Volume 28 http://84000.org/tipitaka/read/?index_28

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]