ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 41 : PALI ROMAN Jā.A.7 vīsati-cattālīsa

                      Saṅkhapālajātakaṃ
     ariyāvakāsosīti idaṃ satthā jetavane viharanto uposathakammaṃ
ārabbha kathesi.
     Tadā hi satthā uposathike upāsake sampahaṃsetvā
porāṇakapaṇḍitā mahatiṃ nāgasamapattiṃ pahāya uposathaṃ upavasiṃsuyevāti vatvā
tehi yācito atītaṃ āhari.
     Atīte rājagahe magadharājā nāma rajjaṃ kāresi. Tadā
bodhisatto tassa rañño aggamahesiyā kucchimhi nibbatti.
Duyyodhanotissa nāmaṃ kariṃsu. So vayappatto takkasilāyaṃ sabbasippāni
uggaṇhitvā āgantvā pitu sippaṃ dassesi. Atha naṃ pitā rajje
abhisiñcitvā isipabbajjaṃ pabbajitvā uyyāne vasi. Bodhisatto
Divasassa tikkhattuṃ pitu santikaṃ agamāsi. Mahālābhasakkāro udapādi.
So tena palibodhena kasiṇaparikammamattaṃpi kātuṃ asakkonto cintesi
mahā me lābhasakkāro na sakkā mayā idha vasantena imaṃ jaṭaṃ
chindituṃ puttassa anārocetvāva aññattha gamissāmīti. So
kañci ajānāpetvā uyyānā nikkhamma magadharaṭṭhaṃ atikkamitvā
mahisakaraṭṭhe saṅkhapāladahato nāma nikkhantāya kaṇṇaveṇṇāya nadiyā
nivattane candakapabbataṃ upanissāya paṇṇasālaṃ katvā tattha vasanto
kasiṇaparikammaṃ katvā jhānābhiññā nibbattetvā uñchācariyāya
yāpesi. Tamenaṃ saṅkhapālo nāma nāgarājā mahantena parivārena
kaṇṇaveṇṇanadito nikkhamitvā antarantarā upasaṅkamati. So
tassa dhammaṃ desesi. Athassa putto pitaraṃ daṭṭhukāmo gataṭṭhānaṃ
ajānanto anuvicarāpetvā asukaṭṭhāne nāma vasatīti ñatvā tassa
dassanatthāya mahantena parivārena tattha gantvā ekamante khandhāvāraṃ
nivāsāpetvā katipayehi amaccehi saddhiṃ assamapadābhimukho pāyāsi.
Tasmiṃ khaṇe saṅkhapālo mahantena parivārena dhammaṃ suṇanto nisīdi.
So taṃ rājānaṃ āgacchantaṃ disvā isiṃ vanditvā uṭṭhāyāsanā
pakkāmi. Rājā pitaraṃ vanditvā paṭisanthāraṃ katvā nisīditvā
pucchi bhante katararājā nāmesa tumhākaṃ santikaṃ āgatoti.
Tāta saṅkhapālanāgarājā nāmesoti. So tassa sampattiṃ nissāya
nāgabhavane lobhaṃ katvā katipāhaṃ vasitvā pitu bhikkhāhāraṃ nibaddhāpetvā
attano nagarameva gantvā catūsu dānasālāyo kāretvā
Sakalajambūdīpaṃ saṅkhobhetvā dānaṃ datvā sīlaṃ rakkhitvā uposathavāsakammaṃ
katvā nāgabhavanaṃ patthetvā āyūhapariyosāne nāgabhavane
nibbattitvā saṅkhapālanāgarājā hutvā ahosi. So gacchante
gacchante kāle tāya sampattiyā vippaṭisārī hutvā tato paṭṭhāya
manussayoniṃ patthento uposathavāsaṃ vasi. Athassa nāgabhavane
vasantassa uposathavāso na sampajjati sīlavināsaṃ pāpuṇāti.
So tato paṭṭhāya nāgabhavanā nikkhamitvā kaṇṇaveṇṇāya avidūre
mahāmaggassa ca ekapadikamaggassa ca antare ekaṃ vammikaṃ parikkhipitvā
uposathaṃ adhiṭṭhāya samādinnasīlo mama cammamaṃsādīhi atthikā
cammamaṃsādīni harantūti attānaṃ dānamukhe visajjetvā vammikamatthake
nipanno samaṇadhammaṃ karonto cātuddase paṇṇarase vasitvā pāṭipade
nāgabhavanaṃ gacchati.
     Tasmiṃ ekadivasaṃ evaṃ sīlaṃ samādayitvā nipanne paccantagāmavāsino
soḷasa janā maṃsaṃ āharissāmāti āvudhahatthā araññe
vicarantā kiñci alabhitvā nikkhamantā taṃ vammikamatthake nipannaṃ
disvā mayaṃ ajja godhapotakaṃpi na labhimhā imaṃ nāgarājānaṃ
vadhitvā khādissāmāti cintetvā mahā kho panesa gayhamāno
palāpeyyāti yathānipannameva taṃ bhogesu sūlehi vijjhitvā dubbalaṃ
katvā gaṇhissāmāti sūlādīni ādāya upasaṅkamiṃsu. Bodhisattassapi
sarīraṃ mahantaṃ ekadoṇikanāvappamāṇaṃ vaṭṭetvā ṭhapitasumanapupphadāmaṃ
viya jiñjukaphalasannibhehi akkhīhi jayasumanapupphasadisena sīsena
Samannāgato ativiya sobhati. So tesaṃ soḷasannaṃ janānaṃ
padasaddena bhogantarato sīsaṃ nīharitvā rattakkhīni ummiletvā te
sūlahatthe āgacchante disvā cintesi ajja mayhaṃ manoratho
matthakaṃ pāpuṇissati ahaṃ attānaṃ dānamukhe niyyādetvā viriyaṃ
adhiṭṭhahitvā nipanno ime mama sarīraṃ sattīhi koṭṭetvā
chiddāvachiddaṃ karonte kodhavasena akkhīni ummiletvā na olokessāmīti.
Attano sīlabhedabhayena daḷhaṃ adhiṭṭhāya sīsaṃ bhogantareyeva
pavesetvā nipajji. Atha naṃ te upagantvā naṅguṭṭhe gahetvā
kaḍḍhantā bhūmiyaṃ pātetvā tikhiṇasūlehi aṭṭhasu ṭhānesu vijjhitvā
sakaṇṭakakāḷavettayaṭṭhiyo pahāramukhehi pavesetvā aṭṭhasu ṭhānesu
kājenādāya mahāmaggaṃ paṭipajjiṃsu. Mahāsatto sūlehi vijjhanato
paṭṭhāya ekaṭṭhānepi kodhavasena akkhīni ummiletvā te na
olokesi. Tassa aṭṭhahi kājehi ādāya nīyamānassa sīsaṃ
olambitvā bhūmiyaṃ pahari. Atha naṃ sīsamassa olambatīti mahāmagge
nipajjāpetvā taruṇasūlena nāsapūṭe vijjhitvā rajjukaṃ pavesetvā
sīsaṃ ukkhipitvā kājakoṭiyaṃ laggitvā punapi ukkhipitvā maggaṃ
paṭipajjiṃsu.
     Tasmiṃ khaṇe videharaṭṭhe mithilanagaravāsī āḷāro nāma kuṭumbiko
pañca sakaṭasatāni ādāya sukhayānake nisīditvā gacchanto te
bhojaputte bodhisattaṃ tathā gaṇhitvā gacchante disvā tesaṃ
soḷasannaṃpi soḷasahi vāhagoṇehi saddhiṃ pasataṃ pasataṃ suvaṇṇamāsake
Sabbesaṃpi nivāsanapārupanāni tesaṃ bhariyānaṃpi vatthābharaṇāni datvā
visajjāpesi. So nāgabhavanaṃ gantvā tattha papañcaṃ akatvā
mahantena parivārena nikkhamitvā āḷāraṃ upasaṅkamitvā nāgabhavanassa
vaṇṇaṃ kathetvā taṃ ādāya nāgabhavanaṃ gantvā tīhi nāgakaññāsatehi
saddhiṃ mahantamassa yasaṃ datvā dibbehi kāmehi santappesi.
Āḷāro nāgabhavane ekavassaṃ vasitvā dibbakāme paribhuñjitvā
icchāmahaṃ samma pabbajitunti nāgarājassa kathetvā pabbajitaparikkhāre
gahetvā nāgabhavanato himavantappadesaṃ gantvā pabbajitvā tattheva
ciraṃ vasitvā aparabhāge cārikaṃ caranto bārāṇasiṃ patvā rājuyyāne
vasitvā punadivase bhikkhāya nagaraṃ pavisitvā rājadvāraṃ agamāsi.
Atha naṃ bārāṇasirājā disvā iriyāpathe pasīditvā pakkosāpetvā
paññattāsane nisīdāpetvā nānaggarasabhojanaṃ bhojetvā aññatarasmiṃ
nīce āsane nisinno vanditvā tena saddhiṃ sallapanto paṭhamaṃ gāthamāha
                ariyāvakāsosi pasannanetto
                maññe bhavaṃ pabbajito kulamhā
                kathaṃ nu vittāni pahāya bhoge
                pabbaji nikkhamma gharā sapaññoti.
     Tattha ariyāvakāsosīti niddosasundarasarīrāvakāsosi abhirūposīti
attho. Pasannanettoti pañcahi pasādehi yuttanetto.
Kulamhāti khattiyabrāhmaṇakulā vā seṭṭhikulā vā pabbajitosīti
maññāmi. Kathaṃ nūti kena kāraṇena kiṃ ārammaṇaṃ katvā
Dhanañca bhoge ca pahāya gharā nikkhamitvā pabbajitosi. Sapaññoti
paṇḍitapurisoti pucchi.
     Tato paraṃ tāpasassa ca rañño ca vacanapaṭivacanavasena gāthānaṃ
sambandho veditabbo.
                Sayaṃ vimānaṃ naradeva disvā
                mahānubhāvassa mahoragassa
                disvāna puññāna mahāvipākaṃ
                saddhāyahaṃ pabbajitomhi rāja.
                Na kāmakāmā na bhayā na dosā
                vācaṃ musā pabbajitā bhaṇanti
                akkhāhi me pucchito etamatthaṃ
                sutvāna me jāyihitippasādo.
                Vāṇijja raṭṭhādhipa gacchamāno
                pathe addasāsimhi bhojaputte
                pavaḍḍhakāyaṃ uragaṃ mahantaṃ
                ādāya gacchante pamodamāne.
                Sohaṃ samāgañchi janinda tehi
                pahaṭṭhalomo avacasmi bhīto
                kuhiṃ ayaṃ nīyati bhīmakāyo
                nāgena kiṃ kāhatha bhojaputtā.
                Nāgo ayaṃ nīyati bhojanatthaṃ
                pavaḍḍhakāyo urago mahanto
                sādhuñca thūlañca muduñca maṃsaṃ
                na tvaṃ rasaññāsi videhaputta.
                Ito mayaṃ gantvā sakaṃ niketaṃ
                ādāya satthāni vikoṭayitvā
                maṃsāni bhakkhāma pamodamānā
                mayaṃ hi vo sattavo pannagānaṃ.
                Sace ayaṃ nīyati bhojanatthaṃ
                pavaḍḍhakāyo urago mahanto
                dadāmi vo balibaddāni soḷasa
                nāgaṃ imaṃ muñcatha bandhanasmā.
                Addhā hi no bhakkho ayaṃ manāpo
                bahū ca no oragā bhuttapubbā
                karoma te taṃ vacanaṃ āḷāra
                mittañca no hohi videhaputta.
                Tadassu te bandhanā mocayiṃsu
                yaṃ natthuto paṭimokkhassa pāse
                mutto ca so bandhanā nāgarājā
                pakkāmi pācīnamukho muhuttaṃ.
                Gantvāna pācīnamukho muhuttaṃ
                puṇṇehi nettehi palokayī maṃ
                tadassāhaṃ piṭṭhito anvāgañchi
                dasaṅgulī añjaliṃ paggahetvā.
                Gaccheva kho tvaṃ taramānarūpo
                mā taṃ amittā puna aggahesuṃ
                dukkho hi luddehi punā samāgamo
                adassanaṃ bhojaputtāna gaccha.
                Agamāsi so rahadaṃ vippasannaṃ
                nīlobhāsaṃ ramaṇīyaṃ sutitthaṃ
                sammonataṃ jambuhi vedisāhi
                pāvekkhi nittiṇṇabhayo patīto.
                So taṃ pavissa na cirassa nāgo
                dibbena me pāturahū janinda
                upaṭṭhahī maṃ pitaraṃva putto
                hadayaṅgamaṃ kaṇṇasukhaṃ bhaṇanto.
                Tvaṃ mesi mātā ca pitā āḷāra
                abbhantaro pāṇadado sahāyo
                sakañca iddhiṃ paṭilābhakosmi
                āḷāra passa me nivesanāni
                Pahūtabhakkhaṃ bahuannapānaṃ
                masakkasāraṃ viya vāsavassāti.
     Tattha vimānanti saṅkhapālanāgarañño anekasatanāṭakitthīsampattisampannaṃ
kāñcanamaṇivimānaṃ. Puññānanti tena katapuññānaṃ mahantaṃ
vipākaṃ disvā kammañca phalañca paralokañca saddahitvā pavattāya
saddhāya ahaṃ pabbajito. Na kāmakāmāti na vatthukāmenapi bhayenapi
dosenapi musā bhaṇanti. Jāyihitīti bhante tumhākaṃ vacanaṃ sutvā
mayhaṃpi pasādo somanassaṃ jāyissati. Vāṇijjanti vāṇijjakammaṃ
karissāmīti gacchanto. Pathe addasāsimhīti pañcannaṃ sakaṭasatānaṃ
purato sukhayānake nisīditvā gacchanto mahāmagge janapadamanusse
addasaṃ. Pavaḍḍhakāyanti vaḍḍhitakāyaṃ. Ādāyāti aṭṭhahi kājehi
gahetvā. Avacasmīti abhāsiṃ. Bhīmakāyoti bhayajananakāyo.
Bhojaputtāti luddaputte piyasamudācārenālapati. Videhaputtāti
videharaṭṭhavāsitāya āḷāraṃ ālapiṃsu. Vikoṭayitvāti chinditvā.
Mayañhi vo sattavoti mayaṃ pana nāgānaṃ verino nāma. Bhojanatthanti
bhojanatthāya. Mittañca no hohīti tvaṃ amhākaṃ mitto hohi
kataguṇaṃ jāna. Tadassu teti mahārāja tehi bhojaputtehi evaṃ
vutte ahaṃ tesaṃ soḷasa vāhagoṇe nivāsanapārupanāni pasataṃ pasataṃ
suvaṇṇamāsake bhariyānañca nesaṃ vatthālaṅkāraṃ adāsiṃ atha te
saṅkhapālanāgarājānaṃ bhūmiyaṃ nipajjāpetvā attano kakkhalatāya
kaṇṭakācitā kāḷavettalatā koṭiyaṃ gahetvā ākaḍḍhituṃ ārabhiṃsu athāhaṃ
Nāgarājānaṃ kilamantaṃ disvā akilamantova asinā tā latā chinditvā
dārakānaṃ kaṇṇaveṭhato vaṭṭiharaṇaniyāmena adukkhāpento sanikaṃ
nīhariṃ tasmiṃ kāle te bhojaputtā yaṃ bandhanaṃ assa natthuto
pavesetvā pāse paṭimokkhaṃ tasmā bandhanā taṃ uragaṃ mocayiṃsu.
Tassa nāsato saha pāsena taṃ rajjukaṃ nīhariṃsūti dīpeti. Iti
te uragaṃ visajjetvā thokaṃ gantvā ayaṃ urago dubbalo
matakāle naṃ gahetvāva gacchissāmīti nilīyiṃsu. Puṇṇehīti sopi
muhuttaṃ pācīnamukho gantvā assupuṇṇehi nettehi maṃ palokayi.
Tadassāhanti tadā assa ahaṃ. Gacchevāti evantaṃ avacanti vadati.
Rahadanti kaṇṇaveṇṇarahadaṃ. Sammonatanti ubhayatīresu
jumbūrukkhavedisārukkhehi onataṃ vinataṃ. Nittiṇṇabhayo patītoti so kira taṃ
rahadaṃ passanto āḷārassa nipaccakāraṃ dassetvā yāva naṅguṭṭhā
ottari. Udake paviṭṭhapaviṭṭhaṭṭhānamevassa nibbhayaṃ ahosi.
Tasmā nittiṇṇabhayo patīto hatthatuṭṭho pāvekkhīti. Pavissāti
pavesetvā. Dibbena meti nāgabhavane pamādaṃ anāpajjitvā mayi
kaṇṇaveṇṇanadītīraṃ anatikkanteyeva dibbena parivārena mama purato
pāturahosi. Upaṭṭhahīti upāgami. Abbhantaroti hadayamaṃsasadiso.
Tvaṃ mama bahūpakāro sakkāraṃ te karissāmi. Passa me nivesanānīti
mama nāgabhavanaṃ passa. Masakkasāraṃ viyāti masakkasāro vuccati
osakkanaparisakkanābhāvena ghanasāratāya ca sinerupabbatarājā ayaṃ tattha
māpitatāvatiṃsabhavanaṃ sandhāyevamāha.
     Mahārāja evaṃ vatvā so nāgarājā uttariṃ attano nāgabhavanaṃ
vaṇṇento gāthādvayamāha
                taṃ bhūmibhāgehi upetarūpaṃ
                asakkharā ceva mudū subhā ca
                nīcātiṇā apparajā ca bhūmi
                pāsādikā yattha jahanti sokaṃ.
                Anāvakulā veḷuriyūpanīlā
                catuddisaṃ ambavanaṃ surammaṃ
                pakkā ca pesī saphalā suphullā
                niccotukā dhārayanti phalānīti.
     Tattha asakkharāti yā tattha bhūmi pāsāṇasakkhararahitā mudu
subhā kāñcanarajaṭamaṇimayā sattaratanavālukākiṇṇā. Nīcātiṇāti
indagopakapiṭṭhisadisavaṇṇehi nīcatiṇehi samannāgatā. Apparajāti
paṃsurahitā. Yattha jahanti sokanti yattha paviṭṭhamattāva nissokā
honti. Anāvakulāti na avakulā akhanimā upari ukkulavikulabhāvarahitā
vā samasaṇṭhitā. Veḷuriyūpanīlāti veḷuriyena upanīlā tattha nāgabhavane
veḷuriyamayā pasannasalilā nīlobhāsā anekavaṇṇakamaluppalasañchannā
pokkharaṇīti attho. Catuddisanti pokkharaṇiyā catūsu disāsu.
Pakkā cāti tasmiṃ ambavane ambarukkhā pakkaphalā ca aḍḍhapakkaphalā
ca taruṇaphalā ca phullitāyevāti attho. Niccotukāti channampi
utūnaṃ anurūpehi pupphaphalehi samannāgatāti.
                Tesaṃ vanānaṃ naradeva majjhe
                nivesanaṃ bhassarasannikāsaṃ
                rajaṭaggaḷaṃ sovaṇṇamayaṃ uḷāraṃ
                pabhāsati vijjurivantalikkhe.
                Maṇimayā sovaṇṇamayā uḷārā
                anekacittā sasataṃ sunimmitā
                paripūrā kaññāhi alaṅkatāhi
                sovaṇṇakāyūradharāhi rāja.
                So saṅkhapālo taramānarūpo
                pāsādamāruyha anomavaṇṇo
                sahassathambhaṃ atulānubhāvaṃ
                yatthassa bhariyā mahesī ahosi.
                Ekā ca nārī taramānarūpā
                ādāya veḷuriyamayaṃ mahagghaṃ
                subhaṃ maṇiṃ jātimantūpapannaṃ
                acoditā āsanamabbhihāsi.
                Tato maṃ urago hatthe gahetvā
                nisīdayī pamukhaāsanasmiṃ
                idamāsanaṃ atra bhavaṃ nisīdatu
                bhavañhi me aññataro garūnaṃ.
                Aññā ca nārī taramānarūpā
                ādāya vāriṃ upasaṅkamitvā
                pādāni pakkhālayi me janinda
                bhariyāva bhattū patino piyassa.
                Aparā ca nārī taramānarūpā
                paggayha sovaṇṇamayāya cāṭiyā
                anekasūpaṃ vividhaṃ viyañjanaṃ
                upanāmayī bhatta manuññarūpaṃ.
                Turiyehi maṃ bhārata bhuttabhattaṃ
                upaṭṭhahuṃ bhattu mano viditvā
                tatuttariṃ maṃ nipati mahantaṃ
                dibbehi kāmehi anappakehīti.
     Tattha nivesananti pāsādo. Bhassarasannikāsanti pabhassaradassanaṃ.
Rajaṭaggaḷanti rajaṭadvārakavātaṃ. Maṇimayāti evarūpā
tattha kūṭāgārā ca gabbhā ca. Paripūrāti saṃpuṇṇā. So saṅkhapāloti
mahārāja ahaṃ evaṃ tasmiṃ nāgabhavanaṃ vaṇṇente taṃ daṭṭhukāmo
ahosiṃ atha maṃ tattha netvā so saṅkhapālo hatthe gahetvā
taramāno veḷuriyathambhehi sahassathambhaṃ pāsādaṃ āruyha yasmiṃ ṭhāne
assa mahesī ahosi taṃ ṭhānaṃ netīti dīpeti. Ekā cāti mayi
pāsādaṃ abhiruḷhe ekā itthī aññehipi maṇīhi jātimantehi
Upetaṃ subhaṃ veḷuriyāsanaṃ tena nāgarājena avuttāva. Abbhihāsīti
abhihari attharīti vuttaṃ hoti. Pamukhaāsanasminti pamukhāsanasmiṃ.
Uttamāsane nisīdāpesīti attho. Garūnanti mātāpitūnaṃ me tvaṃ
aññataroti evaṃ vatvā nisīdāpesi. Vividhaṃ viyañjananti vividhaṃ
byañjanaṃ. Bhatta manuññarūpanti bhattaṃ manuññarūpaṃ. Bhāratāti
rājānaṃ ālapati. Bhuttabhattanti katabhattakiccaṃ. Upaṭṭhahunti
anekasatehi turiyehi gandhabbaṃ kurumānā upaṭṭhahiṃsu. Bhattu mano
viditvāti attano patino cittaṃ jānitvā. Tatuttarinti tato
gandhabbakaraṇato uttariṃ. Maṃ nipatīti so nāgarājā maṃ upasaṅkami.
Mahantaṃ dibbehīti mahantehi uḷārehi dibbehi. Kāmehīti tehi
ca na appakehi anappakehi.
     Evaṃ upasaṅkamitvā ca pana gāthamāha
                bhariyā mametā tisatā āḷāra
                sabbattamajjhā padumuttarābhā
                āḷāra etāsu te kāmakāro
                dadāmi te tā paricārayassūti.
     Tattha sabbattamajjhāti sabbā attamajjhā pāṇinā
gahitappamāṇamajjhāti attho. Aṭṭhakathāyaṃ pana sumajjhāti pāṭho.
Padumuttarābhāti padumavaṇṇauttarābhā. Padumavaṇṇacchaviyoti attho.
Paricārayassūti tā attano pādaparicārikā karohīti vatvā tīhi
itthīsatehi saddhiṃ mahāsampattiṃ mayhaṃ adāsi.
     Sohaṃ
                saṃvaccharaṃ dibbarasānubhutvā
                tadāssuhaṃ uttari paccabhāsiṃ
                nāgassidaṃ kinti kathañca laddhaṃ
                kathajjhagamāsi vimānaseṭṭhaṃ.
                Adhicca laddhaṃ pariṇāmajante
                sayaṃ kataṃ udāhu devehi dinnaṃ
                pucchāmi taṃ nāgarāje tamatthaṃ
                kathajjhagamāsi vimānaseṭṭhanti.
     Tattha dibbarasānubhutvāti dibbe kāmaguṇarase anubhavitvā.
Tadāssuhanti tadā assu ahaṃ. Nāgassidanti bhaddamukhassa
saṅkhapālanāgarājassa idaṃ sampattijātaṃ. Kinti kiṃ nāma kammaṃ katvā
laddhaṃ kathametaṃ vimānaseṭṭhaṃ tvaṃ ajjhagamāsīti iti naṃ ahaṃ
pucchiṃ. Adhicca laddhanti ahetunā laddhaṃ. Pariṇāmajanteti kenaci tava
atthāya pariṇāmitattā pariṇāmato jātaṃ. Sayaṃ katanti kārake
pakkosāpetvā ratanāni datvā kāritanti.
     Tato parā dvinnaṃpi vacanapaṭivacanagāthā ca
                nādhicca laddhaṃ na pariṇāmajamme
                na sayaṃ kataṃ napi devehi dinnaṃ
                sakehi kammehi apāpakehi
                puññehi me laddhamidaṃ vimānaṃ.
                Kinte vataṃ kiṃ pana brahmacariyaṃ
                kassa suciṇṇassa ayaṃ vipāko
                akkhāhi me nāgarāje tamatthaṃ
                kathaṃ nu te laddhamidaṃ vimānaṃ.
                Rājā ahosiṃ magadhānamissaro
                duyyodhano nāma mahānubhāvo
                so itaraṃ jīvitaṃ saṃviditvā
                asassataṃ vipariṇāmadhammaṃ.
                Annañca pānañca pasannacitto
                sakkacca dānaṃ vipulaṃ adāsiṃ
                opānabhūtaṃ me gharaṃ tadāsi
                santappitā samaṇabrāhmaṇā ca.
                Mālañca gandhañca vilepanañca
                padīpayaṃ yānamupassayañca
                acchādanaṃ sayanamathannapānaṃ
                sakkacca dānāni adamha tattha.
                Taṃ me vataṃ taṃ pana brahmacariyaṃ
                tassa suciṇṇassa ayaṃ vipāko
                teneva me laddhamidaṃ vimānaṃ
                pahūtabhakkhaṃ bahuannapānaṃ.
                Naccehi gītehi cupetarūpaṃ
                ciraṭṭhitikaṃ na ca sassatāyaṃ
                appānubhāvā taṃ mahānubhāvaṃ
                tejassinaṃ hanti atejavanto
                kimeva dāṭhāvudha kiṃ paṭicca
                hatthatthamāgañchi vanibbakānaṃ.
                Bhayaṃ nu te anvagataṃ mahantaṃ
                tejo nu te anvagataṃ dantamūlaṃ
                kimeva dāṭhāvudha kiṃ paṭicca
                kilesamāpajji vanibbakānaṃ.
                Na me bhayaṃ anvagataṃ mahantaṃ
                tejo na sakkā mama tebhi hantuṃ
                satañca dhammāni sukittitāni
                samuddavelāva duraccayāni.
                Cātuddasiṃ pañcadasiṃ āḷāra
                uposathaṃ niccamupāvasāmi
                athāgamuṃ soḷasa bhojaputtā
                rajjuṃ gahetvāna daḷhañca pāsaṃ.
                Bhetvāna nāsaṃ atikassa rajjuṃ
                nayiṃsu maṃ samparigayha luddā
                Etādisaṃ dukkhamahaṃ titikkhaṃ
                uposathaṃ appaṭikopayanto.
                Ekāyane taṃ pathe addasaṃsu
                balena vaṇṇena cupetarūpaṃ
                siriyā paññāya ca bhāvitosi
                kimatthiyaṃ nāga tapo karosi.
                Na puttahetu na dhanassa hetu
                na āyuno cāpi āḷāra hetu
                manussayoniṃ abhipatthayāno
                tasmā parakkamma tapo karomi.
                Tvaṃ lohitakkho vihatantaraṃso
                alaṅkato kappitakesamassu
                surosito lohitacandanena
                gandhabbarājāva disā pabhāsasi.
                Deviddhipattosi mahānubhāvo
                sabbehi kāmehi samaṅgibhūto
                pucchāmi taṃ nāgarāje tamatthaṃ
                seyyo ito kena manussaloko.
                Āḷāra nāññatra manussalokā
                suddhi vā saṃvijjati saṃyamo vā
                Ahañca laddhāna manussayoniṃ
                kāhāmi jātimaraṇassa antaṃ.
                Saṃvaccharo me vusito tavantike
                annena pānena upaṭṭhitosmi
                āmantayitvāna palemi nāga
                cirappavuṭṭhosmi ahaṃ janinda.
                Puttā ca dārā ca anujīvino ca
                niccānusiṭṭhā upatiṭṭhate taṃ
                kaccinu te nābhisaṃsittha koci
                piyañhi me dassanaṃ tuyha āḷāra.
                Yathāpi mātu ca pitu agāre
                putto piyo paṭivihitova seyya
                tatopi mayhaṃ idhameva seyyo
                cittañhi te nāga mayi pasannaṃ.
                Maṇi mamaṃ vijjati lohitaṅgo
                dhanāharo maṇiratanaṃ uḷāraṃ
                ādāya taṃ gaccha sakaṃ niketaṃ
                laddhā dhanantaṃ maṇimossajassūti.
     Tattha kinte vatanti kiṃ tava vatasamādānaṃ. Brahmacariyanti
seṭṭhacariyaṃ. Opānabhūtanti catumahāpathe khatapokkharaṇī viya
dhammikasamaṇabrāhmaṇānaṃ yathāsukhaṃ paribhuñjitabbavibhavaṃ. Na ca sassatāyanti
Ciraṭṭhitikaṃ samānaṃpi cetaṃ mayhaṃ sassataṃ na hotīti me katheti.
Appānubhāvāti bhojaputte sandhāyāha. Hantīti aṭṭhasu ṭhānesu
sūlehi vijjhantā kiṃkāraṇā haniṃsu. Kiṃ paṭiccāti kaṃ sandhāya tvaṃ
tadā tesaṃ hatthatthaṃ āgañchi vasaṃ upagato. Vanibbakānanti bhojaputtā
idha vanibbakāti vuttā. Tejo nu te anvagataṃ dantamūlanti kiṃ nu
tava tejo bhojaputte disvā tadā bhayaṃ mahantaṃ anvagataṃ udāhu
visaṃ dantamūlaṃ anvagataṃ. Kilesanti dukkhaṃ. Vanibbakānanti
bhojaputtānaṃ santike bhojaputte nissāyāti attho. Tejo na
sakkā mama tebhi hantunti mama visatejo aññassa tejena abhihantuṃpi
na sakkā tesaṃ. Satanti buddhādīnaṃ. Dhammānīti sīlasamādhipaññākhanti-
anuddayāmettābhāvanāsaṅkhātāni dhammāni. Sukittitānīti suvaṇṇitāni
sukathitāni. Kinti katvā. Samuddavelāva duraccayānīti tehi samuddavelā
viya sappurisehi jīvitatthaṃpi duraccayānīti vaṇṇitāni tasmā ahaṃ
sīlabhedabhayena khantimettāsamannāgato hutvā mama kopassa sīlavelantaṃ
atikkamituṃ na adāsinti āha. Imissā pana saṅkhapāladhammadesanāya
dasapi pāramiyo labbhanti. Tadā hi mahāsattena sarīrassa
pariccattabhāvo dānapāramī nāma hoti. Tathārūpenapi visatejena
sīlassa abhinnatā sīlapāramī. Nāgabhavanato nikkhamitvā samaṇadhammakaraṇaṃ
nekkhammapāramī. Idañcīdañca kātuṃ vaṭṭatīti saṃvidahanaṃ
paññāpāramī. Adhivāsanaviriyaṃ viriyapāramī. Adhivāsanakhanti
khantipāramī. Saccasamādānaṃ saccapāramī. Mama sīlaṃ na bhindissāmīti
Adhiṭṭhānaṃ adhiṭṭhānapāramī. Anuddayabhāvo mettāpāramī. Vedanāya
majjhattabhāvo upekkhāpāramī. Athāgamunti athekadivasaṃ vammikamatthake
nipannaṃ disvā soḷasa bhojaputtā khararajjuñca daḷhapāsañca sūlāni
ca gahetvā mama santikaṃ āgatā. Bhetvānāti mama sarīraṃ aṭṭhasu
ṭhānesu bhinditvā kaṇṭakalatā pavesetvā. Nāsaṃ atikassa
rajjunti thokaṃ gantvā sīsaṃ me olambantaṃ disvā mahāmagge
nipajjāpetvā puna nāsaṃpi me bhinditvā vivaṭṭarajjuṃ atikassa
kājakoṭiyaṃ laggetvā samantato pariggahetvā maṃ nayiṃsu. Addasaṃsūti
samma saṅkhapāla te bhojaputtā ekāyane ekagamane jaṅghapadikamagge
taṃ balena vaṇṇena ca upetarūpaṃ passiṃsu tvaṃ pana issariyasobhaggasiriyā
ca paññāya ca bhāvito vaḍḍhito so tvaṃ evarūpo
samāno kimatthaṃ tapaṃ karosi kiṃ icchanto uposathavāsaṃ upavasasi
sīlaṃ rakkhasi. Addasāsintipi pāṭho. Ahaṃ ekāyane mahāmagge
taṃ addasinti attho. Abhipatthayānoti patthento. Tasmāti
yasmā manussayoniṃ patthemi tasmā viriyena parakkamitvā tapokammaṃ
karomīti. Surositoti suanulitto. Itoti imamhā nāgabhavanā
manussaloko kena uttaritaro. Suddhīti maggaphalanibbānasaṅkhātā
visuddhi. Saṃyamoti sīlaṃ. Idaṃ so manussalokeyeva buddhapaccekabuddhānaṃ
uppattiṃ sandhāyāha. Kāhāmīti attano appaṭisandhikabhāvaṃ
karonto jātijarāmaraṇassa antaṃ karissāmīti. Evaṃ mahārāja so
saṅkhapālo manussalokaṃ vaṇṇesīti. Saṃvaccharo meti evaṃ mahārāja
Tasmiṃ manussalokaṃ vaṇṇente ahaṃ pabbajjāya sinehaṃ katvā
etadavocaṃ. Tattha upaṭṭhitosmīti annapānena ceva dibbehi ca
kāmaguṇehi pariciṇṇo mānito. Palemīti saremi gacchāmi.
Cirappavuṭṭhosmīti ahaṃ manussalokato cirappavuṭṭho. Nābhisaṃsitthāti
kacci nukho mama puttādīsu koci taṃ na akkosi na paribhāsasīti
pucchati. Nābhisajjethātipi pāṭho. Na kopesīti attho.
Paṭivihitoti paṭijaggito. Maṇi mamanti sace samma āḷāra
gacchasiyeva evaṃ sante mama lohitaṅgo dhanāharaṇo sabbakāmadado
maṇi saṃvijjati taṃ āḷāra maṇiratanaṃ ādāya tava gehaṃ gaccha
tattha imassānubhāvena yāvadicchakaṃ dhanaṃ laddhā puna imaṃ maṇiratanaṃ
ossajassu ossajanto ca aññattha anossajitvā attano
udakacāṭiyaṃ ossajeyyāsīti vatvā mayhaṃ maṇiratanaṃ upanesīti vadati.
     Evaṃ vatvā athāhaṃ mahārāja nāgarājānaṃ etadavocaṃ
samma nāhaṃ dhanenatthiko pabbajituṃ pana icchāmīti pabbajitaparikkhāraṃ
yācitvā teneva saddhiṃ nāgabhavanato nikkhamitvā taṃ nivattetvā
himavantaṃ pavisitvā pabbajitoti vatvā rañño dhammakathaṃ  kathento
gāthādvayamāha
                diṭṭhā mayā mānusikāpi kāmā
                asassatā vipariṇāmadhammā
                ādīnavaṃ kāmaguṇesu disvā
                saddhāyahaṃ pabbajitomhi rāja.
                Dumapphalāneva patanti mānavā
                daharā ca vuḍḍhā ca sarīrabhedā
                etaṃpi disvā pabbajitomhi rāja
                apaṇṇakaṃ sāmaññameva seyyoti.
     Tattha saddhāyāti kammañca phalañca nibbānañca saddahitvā.
Dumapphalānevāti yathā rukkhaphalāni pakkānipi apakkānipi patanti
tathāpi daharā ca vuḍḍhā patanti. Apaṇṇakanti aviruddhaṃ
niyyānikaṃ. Sāmaññameva seyyoti pabbajjāva uttamāti pabbajjāya
guṇaṃ disvā pabbajitomhi mahārājāti.
     Taṃ sutvā rājā anantaraṃ gāthamāha
                addhā have sevitabbā sapaññā
                bahussutā ye bahuṭhānacintino
                nāgañca sutvāna tuvañca āḷāra
                kāhāmi puññāni anappakānīti.
     Tattha ye bahuṭhānacintinoti ye bahūni kāraṇāni jānanti.
Nāgañcāti tathā appamādavihārīnaṃ nāgarājānañca tvañca vacanaṃ
sutvā.
     Athassa ussāhaṃ janento tāpaso osānagāthamāha
                addhā have sevitabbā sapaññā
                bahussutā ye bahuṭhānacintino
                Nāgañca sutvāna mamañca rāja
                karohi puññāni anappakānīti.
     Evaṃ so rañño dhammaṃ desetvā tattheva cattāro
vassānamāse vasitvā puna himavantaṃ gantvā yāvajīvaṃ cattāro
brahmavihāre bhāvetvā brahmalokūpagato ahosi. Saṅkhapālopi
yāvajīvaṃ uposathavāsaṃ vasitvā rājā ca dānādīni puññāni
katvā yathākammaṃ gato.
     Satthā imaṃ dhammadesanaṃ āharitvā evaṃ porāṇakapaṇḍitā
nāgasampattiṃ pahāya uposathavāsaṃ vasiṃsūti vatvā jātakaṃ samodhānesi
tadā pitā tāpaso kassapo ahosi bārāṇasirājā ānando
āḷāro sārīputto saṅkhapālo pana ahameva sammāsambuddhoti.
                   Saṅkhapālajātakaṃ niṭṭhitaṃ.
                        Catutthaṃ.
                    ---------------



             The Pali Atthakatha in Roman Book 41 page 410-433. http://84000.org/tipitaka/atthapali/read_rm.php?B=41&A=8443              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=41&A=8443              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=2495              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=10422              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=11344              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=11344              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]