ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 41 : PALI ROMAN Jā.A.7 vīsati-cattālīsa

                      Alambusājātakaṃ
     athābravīti idaṃ satthā jetavane viharanto purāṇadutiyikāpalobhanaṃ
ārabbha kathesi. Vatthu indriyajātake vitthāritameva.
     Satthā pana taṃ bhikkhuṃ saccaṃ kira tvaṃ bhikkhu ukkaṇṭhitosīti
pucchitvā saccaṃ bhanteti vutte kena ukkaṇṭhāpitosīti vatvā
purāṇadutiyikāyāti vutte bhikkhu esā itthī tuyhaṃ anatthakārikā
tvaṃ etaṃ nissāya jhānaṃ nāsetvā tīṇi saṃvaccharāni sammuḷho
visaññī nipajjitvā uppannāya saññāya mahāparidevaṃ paridevīti
vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
kāsikaraṭṭhe brāhmaṇakule nibbattetvā vayappatto sabbasippesu
nipphattiṃ patvā isipabbajjaṃ pabbajitvā araññāyatane vanamūlaphalāhāro
yāpesi. Athekā migī tassa passāvaṭṭhāne sambhavamissakaṃ
tiṇaṃ khāditvā udakaṃ pīvi. Ettakeneva ca tasmiṃ paṭibaddhacittā
gabbhaṃ paṭilabhitvā tato paṭṭhāya katthaci agantvā assamassa
sāmanteyeva vicarati. Mahāsatto parigaṇhanto taṃ kāraṇaṃ
aññāsi. Sā aparabhāge manussadārakaṃ vijāyi. Mahāsatto taṃ
puttasinehena paṭijaggi. Isisiṅgotissa nāmaṃ akāsi. Atha naṃ
mahāsatto viññutappattaṃ pabbājetvā attano mahallakakāle taṃ
Ādāya nārīvanaṃ gantvā tāta imasmiṃ himavante imehi pupphehi
sadisā itthiyo nāma honti tā attano vasaṃ gate mahāvināsaṃ
pāpenti tāsaṃ vasaṃ nāma gantuṃ na vaṭṭatīti ovaditvā aparabhāge
brahmalokaparāyano ahosi. Isisiṅgopi jhānakīḷaṃ kīḷantova
himavantappadese vāsaṃ kappesi ghoratapo paramajitindriyo ahosi.
Athassa sīlatejena sakkassa bhavanaṃ kampi. Sakko āvajjento taṃ
kāraṇaṃ ñatvā ayaṃ maṃ sakkattā cāveyya ekaṃ accharaṃ
pesetvā sīlamassa bhindāpessāmīti sakaladevalokaṃ upaparikkhanto
attano aḍḍhateyyakoṭisaṅkhātānaṃ paricārikānaṃ majjhe ekaṃ alambusaṃ
nāma accharaṃ ṭhapetvā aññaṃ tassa sīlaṃ bhindituṃ samatthaṃ adisvā
taṃ pakkosāpetvā tassa sīlabhedaṃ kātuṃ āṇāpesi.
     Tamatthaṃ āvikaronto satthā paṭhamaṃ gāthamāha
        athābravi brahā indo      vatrabhū jayataṃ pitā
        devakaññaṃ parābhetvā       sudhammāyaṃ alambusanti.
     Tattha brahāti mahā. Vatrabhūti vatrassa nāma asurassa
abhibhavitvā. Jayataṃ pitāti jayantānaṃ jayappattānaṃ sesānaṃ
tettiṃsāya devaputtānaṃ pitukiccasādhanena pitā. Parābhetvāti hadayaṃ
bhinditvā olokento viya taṃ paṭibalā ayanti ñatvāti
attho. Sudhammāyanti sudhammāya devasabhāya paṇḍukambalasilāsane
nisinno taṃ alambusaṃ pakkosāpetvā idamāha
        Misse devā taṃ yācanti     tāvatiṃsā saindakā
        isipalobhike gaccha          isisiṅgaṃ alambuseti.
     Tattha misseti taṃ ālapati. Idañca tassā nāmaṃ sabbā
panitthiyo purise kilesamissanena missanato missāti vuccanti.
Tena sādhāraṇena guṇanāmenālapanto evamāha. Isipalobhiketi
isīnaṃ palobhanasamatthe. Isisiṅganti tassa kira matthake migasiṅgākārena
dve cūḷā uṭṭhahiṃsu tasmā evaṃ vuccati.
     Iti sakko gaccha isisiṅgaṃ upasaṅkamitvā attano vasaṃ ānetvā
sīlamassa bhindāti alambusaṃ āṇāpesi.
        Purāyaṃ amhe nācceti      vatvā brahmacariyavā
        nibbānābhirato buddho       tassa maggāni āvara
iti vacanaṃ āha.
     Tattha purāyanti ayaṃ tāpaso vatasampanno ca brahmacariyavā
ca so ca kho panesa dīghāyukatāya nibbānasaṅkhāte
magge abhirato guṇavuḍḍhiyā ca buddho tasmā yāva esa amhe
nātikkamati na abhibhavitvā imamhā ṭhānā cāveti tāvadeva
tvaṃ gantvā tassa devalokagamanāni maggāni āvara yathā idha
nāgacchati evaṃ karohīti attho.
     Taṃ sutvā alambusā gāthādvayamāha
        devarāja kimeva tvaṃ       mameva tuvaṃ sikkhasi
        isipalobhike gaccha         santi aññāpi accharā.
        Mādisiyo pavarā ceva      asoke nandane vane
        tāsaṃpi hotu pariyāyo      tāpi yantu palobhikāti.
     Tattha kimeva tvanti kiṃ nāmetaṃ tvaṃ karosīti dīpeti. Mameva
tuvaṃ sikkhasīti imasmiṃ sakale devaloke mameva tuvaṃ kiṃ sikkhasi
aññaṃ na passasīti adhippāyena vadati. Sakāro panettha
byañjanasandhikaro. Isipalobhike gacchāti kiṃkāraṇā maññeva evaṃ
vadesīti adhippāyo. Pavarā cevāti mayā uttaritarā ceva.
Asoketi sokarahite. Nandaneti nandijanake. Pariyāyoti gamanavāro.
     Tato sakko tisso gāthāyo abhāsi
        addhā hi saccaṃ bhaṇasi      santi aññāpi accharā
        tādisiyo pavarā ceva     asoke nandane vane.
        Na tā evaṃ pajānanti     pāricariyaṃ pumaṃ gatā
        yādisaṃ tvaṃ pajānāsi      nāri sabbaṅgasobhane.
        Tvameva gaccha kalyāṇi     itthīnaṃ pavarā casi
        taveva vaṇṇarūpena        vasamānāpayissasīti.
     Tattha pumaṃ gatāti purisaṃ upasaṅkantā samānā purisapalobhinipāricariyaṃ
na jānanti. Vaṇṇarūpenāti sarīravaṇṇena ceva rūpasampattiyā ca.
Vasamānāpayissasīti taṃ tāpasaṃ attano vasaṃ ānessasi.
     Taṃ sutvā alambusā dve gāthā abhāsi
        navāhaṃ na gamissāmi       devarājena pesitā
        vibhemi cetaṃ āsāduṃ      uggatejo hi brāhmaṇo.
        Aneke nirayaṃ pattā      isimāsādiyā janā
        āpannā mohasaṃsāraṃ      tasmā lomāni haṃsayeti.
     Tattha navāhanti nave ahaṃ. Vibhemīti bhāyāmi. Āsādunti
āsādituṃ. Idaṃ vuttaṃ hoti nāhaṃ deva tayā pesitā na
gamissāmi apicāhaṃ taṃ isisiṅgaṃ sīlabhedanatthāya allīyituṃ bhāyāmi
uggatejo hi soti. Āsādiyāti āsādetvā. Mohasaṃsāranti
mohena saṃsāraṃ mohena isiṃ palobhetvā saṃsāraṃ āpannā
vaṭṭadukkhe patiṭṭhitā sattā gaṇanapathaṃ atikkantā. Tasmāti tena
kāraṇenāhaṃ. Lomāni haṃsayeti lomāni uṭṭhapemi. Tassa kirāhaṃ
sīlaṃ bhindissāmīti cintayamānāya me lomāni haṃsantīti vadati.
        Idaṃ vatvāna pakkāmi      accharā kāmavaṇṇinī
        missā missetumicchantī     isisiṅgaṃ alambusā.
        Sā ca taṃ vanamoggayha     isisiṅgena rakkhitaṃ
        bimbajālarattasañchannaṃ      samantā aḍḍhayojanaṃ.
        Pātova pātarāsamhi      udayasamayaṃ paṭi
        aggiṭṭhaṃ parimajjantaṃ       isisiṅgaṃ upāgamīti
imā abhisambuddhagāthā.
     Tattha pakkāmīti tenahi devarāja āvajjeyyāsi manti attano
sayanagabbhaṃ pavisitvā alaṅkaritvā isisiṅgaṃ kilesena missetuṃ icchantī
pakkāmi. Bhikkhave sā accharā tassa assamaṃ gatāti. Bimbajāla-
rattasañchannanti rattakuravakavanena sañchannaṃ. Pātova pātarāsamhīti
Bhikkhave pātarāsavelāya pātova pageyeva. Kīvapageti. Udayasamayaṃ
paṭīti suriyuggamanavelāyameva. Aggiṭṭhanti aggisālaṃ. Rattiṃ
padhānamanuyuñjitvā pātova nahātvā udakakiccaṃ katvā paṇṇasālāya
thokaṃ jhānasukhena vītināmetvā nikkhamitvā aggisālaṃ sammajjantaṃ taṃ
isisiṅgaṃ upāgami itthīvilāsaṃ dassentī tassa purato aṭṭhāsi.
     Atha naṃ tāpaso pucchanto āha
        kā nu vijjurivābhāsi         osadhī viya tārakā
        vicittahatthābharaṇā           āmuttamaṇikuṇḍalā.
        Ādiccavaṇṇasaṅkāsā         hemacandanagandhinī
        saññatūru mahāmāyā          kumārī cārudassanā.
        Vilākā mudukā suddhā        pādā te supatiṭṭhitā
        kamanā kāmanīyā te         harantiyeva me mano.
        Anupubbā ca te ūrū         nāganāsasamūpamā
        vimaṭṭhā tuyhaṃ sussoṇī        akkhassa phalakaṃ yathā.
        Uppalasseva kiñjakkhā        nābhi te sādhusaṇṭhitā
        purā kaṇhañjanasseva         dūrato paṭidissati.
        Duvidhā jātā urajā         avaṇṭā sādhupaccudā
        payodharā appatītā          aḍḍhalābusamā thanā.
        Dīghā kambutalābhāsā         gīvā eṇeyyakā yathā
        paṇḍarāvaraṇā vaggu          catutthamanasannibhā.
        Uddhaggā ca adhaggā ca       dumaggaparimajjitā
        duvijā nelasambhūtā          dantā tava sudassanā.
        Apaṇḍarā lohitantā         jiñjukaphalasannibhā
        āyatā ca visālā ca        nettā tava sudassanā.
        Nātidīghā susamaṭṭhā          kanakabyā samocitā
        uttamaṅgaruhā tuyhaṃ          kesā candanagandhikā.
        Yāvatā kasigorakkhā         vāṇijānañca yā gati
        isīnañca parakkantaṃ           saññatānaṃ tapassinaṃ.
        Na te samasamaṃ passe         asmiṃ paṭhavimaṇḍale
        ko vā tvaṃ kassa vā putto   kathaṃ jānemu taṃ mayanti.
     Tattha vicittahatthābharaṇāti vicittehi hatthābharaṇehi samannāgatā.
Hemacandanagandhinīti suvaṇṇavaṇṇacandanagandhavilepanā. Saññatūrūti
suvaṭṭitaghanaūru sampannaūrulakkhaṇā. Vilākāti saṅkhittamajjhā.
Mudukāti mudu sukhumālā. Suddhāti nimmalā. Supatiṭṭhitāti samaṃ
paṭhaviṃ phusantā suṭṭhu patiṭṭhitā. Kamanāti gacchamānā. Kāmanīyāti
kantā kāmetabbayuttakā. Harantiyeva me manoti ete evarūpena
paramena itthīvilāsena caṅkamantiyā tava pādā mama cittaṃ harantiyeva.
Vimaṭṭhāti visālā. Sussoṇīti sundarasoṇī. Akkhassāti
suvaṇṇassa phalakaṃ viya visālā te soṇīti vadati. Uppalasseva
kiñjakkhāti nīluppalakaṇṇikā viya. Kaṇhañjanassevāti sukhumakaṇhalomācitattā
evamāha. Duvidhāti gāthaṃ thane vaṇṇayanto āha.
Te hi dve hutvā ure jātā vaṇṭassa abhāvā avaṇṭā ure
laggā eva hutvā suṭṭhu nikkhantattā sādhupaccudā payassa dhāraṇato
payodharā. Appatītāti nappatītā amilātatāya vā anabbhunnatatāya
vā na anto paviṭṭhāti appatītā. Suvaṇṇaphalake ṭhapitasuvaṇṇamayā
vaṭṭālābuno aḍḍhena sadisatāya aḍḍhalābusamā thanā. Eṇeyyakā
yathāti eṇimigassa hi dīghā ca vaṭṭā ca gīvā sobhati evaṃ
tava thokaṃ dīghā. Kambutalābhāsāti suvaṇṇāliṅgatalasannibhā gīvāti
attho. Paṇḍarāvaraṇāti dantāvaraṇā. Catutthamanasannibhāti
catutthamano vuccati catutthamanavatthubhūtā jivhā. Abhirattabhāvena
jivhāsadisaṃ te oṭṭhapariyosānanti vadati. Uddhaggāti uparimadantā.
Adhaggāti heṭṭhimadantā. Dumaggaparimajjitāti dantakaṭṭhaparimajjitā
parisuddhā. Duvijāti dvijā. Nelasambhūtāti niddosesu
hanumaṃsapariyosānesu saṃbhūtā. Apaṇḍarāti kaṇhā. Lohitantāti
rattapariyantā. Jiñjukaphalasannibhāti rattaṭṭhāne jiñjukaphalasadisā.
Sudassanāti passantānaṃ atittikarā pañcapasādasamannāgatā. Nātidīghāti
pamāṇayuttā. Susamaṭṭhāti suṭṭhu samaṭṭhā. Kanakabyā samocitāti
kanakabyā vuccati suvaṇṇaphalikā tāya gandhatelaṃ ādāya pariharitā
suracitā. Kasigorakkhāti iminā kasiñca gorakkhañca nissāya
jīvanakasatte dasseti. Yā gatīti yattakā nipphatti. Parakkantanti
yattakaṃ isīnaṃ parakkantaṃ vitthārīkatā imasmiṃ himavante yattakā
isayo vasantīti attho. Na te samasamanti tesu sabbesu ekaṃpi
Rūpalīlāvilāsādisamatāya tayā samaṃ na passāmi. Ko vā tvanti
idaṃ tassā itthībhāvaṃ jānanto purisavohāravasena pucchati.
     Sā evaṃ pādato paṭṭhāya yāva kesā attano vaṇṇaṃ bhāsante
tāpase alambusā tuṇhī hutvā tassā kathāya yathānusandhiṃ gatāya
tassa sammuḷhabhāvaṃ ñatvā gāthamāha
        na pañhakālo bhaddante       kassapevaṃ gate sati
        ehi samma ramissāma         ubho asmāka assame
        ehi taṃ upaguyhissaṃ          ratīnaṃ kusalo bhavāti.
     Tattha kassapevaṃ gate satīti kassapagotta evaṃ tava citte
pavatte sati pañhakālo na hoti. Sammāti piyavacanamālapanametaṃ.
Ratīnanti pañcakāmaguṇaratīnaṃ.
     Evaṃ vatvā alambusā cintesi nāyaṃ mayi ṭhitāya hatthapāsaṃ
gamissati gacchantī viya gamissāmīti. Sā itthīmāyākusalatāya
tāpasaṃ upasaṅkamitvā āgatamaggābhimukhī pāyāsi.
     Tamatthaṃ pakāsento satthā āha
        idaṃ vatvāna pakkāmi         accharā kāmavaṇṇinī
        missā missetumicchantī        isisiṅgaṃ alambusāti.
     Atha naṃ tāpaso gacchantaṃ disvā ayaṃ gacchatīti attano
dandhaparakkamaṃ mandagamanaṃ chinditvā vegena dhāvitvā kesesu hatthena
parāmasi.
     Tamatthaṃ pakāsento satthā āha
        So ca vegena nikkhamma       chetvā dandhaparakkamaṃ
        tamuttamāsu veṇīsu           ajjhappatto parāmasi.
        Tamudāvatta kalyāṇī          palissaji susobhanī
        cavi tamhi brahmacariyā        yathā taṃ atha tositā.
        Manasā agamā indaṃ          vasantaṃ nandane vane
        tassā saṅkappamaññāya        maghavā devakuñjaro
        pallaṅkaṃ pāhiṇi khippaṃ         suvaṇṇaṃ sopavāhanaṃ.
        Sauracchadapaññāsaṃ            sahassapaṭiyatthataṃ
        tamenaṃ tattha dhāresi         ure katvāna sobhanā.
        Yathā ekamuhuttaṃva           tīṇi vassāni dhārayi
        vimado tīhi vassehi          pabujjhitvāna brāhmaṇo.
        Addasāsi haritarukkhe         samantā aggiyāyanaṃ
        navapattavanaṃ phullaṃ            kokilagaṇaghositaṃ.
        Samantā sa viloketvā       rudaṃ assūni vattayi
        na juhe na jape mante       aggihuttaṃ pahāpitaṃ.
        Ko nu me pāricariyāya       pubbe cittaṃ palobhayi
        araññe me viharato         yo me tejāhasambhutaṃ
        nānāratanaparipuṇṇaṃ           nāvaṃva gaṇhi aṇṇaveti.
     Tattha ajjhappattoti sampatto. Tamudāvatta kalyāṇīti taṃ
kese parāmasetvā ṭhitaṃ isiṃ udāvattitvā nivattitvā
kalyāṇadassanā sā suṭṭhusobhanā. Palassajīti āliṅgi. Cavi tamhi
Brahmacariyā yathā taṃ atha tositāti bhikkhave tassa isino tāvadeva
jhānaṃ antaradhāyi tasmiṃ tamhā jhānā brahmacariyā cavite yathā
taṃ sakkena patthitaṃ tatheva ahosi. Atha sakkassa patthanāya
samiddhabhāvaṃ viditvā sā devakaññā pesitā tassa tena brahmacariyavināsena
sañjanitapītipāmojjāti attho. Manasā agamāti sā taṃ
āliṅgitvā ṭhitā aho vata sakko pallaṅkaṃ passeyyāti evaṃ
pavattena manasā indaṃ agamā. Nandaneti nandijananasamatthatāya
nandanavanasaṅkhāte tāvatiṃsabhavane vasantaṃ. Devakuñjaroti devaseṭṭho.
Pāhiṇīti pesehi. Pahiṇītipi pāṭho. Sopavāhananti saparivāraṃ.
Sauracchadapaññāsanti paññāsāya uracchadehi paṭicchāditaṃ.
Sahassapaṭiyatthatanti sahassadibbakojavatthataṃ. Tamenaṃ tatthāti taṃ isisiṅgaṃ
tattha dibbapallaṅke nisinnā sā ure katvā dhāresīti. Tīṇi
vassānīti ekamuhuttaṃ viya manussagaṇanāya tīṇi vassāni taṃ ure
nipajjāpetvā tattha nisinnā dhāresi. Vimadoti nimmado
vigatavisaññabhāvo. So hi tīṇi saṃvaccharāni visañño sayitvā pacchā
paṭiladdhasañño pabujjhi. Tasmiṃ pabujjhamāne hatthādiphandanaṃ disvāva
alambusā tassa pabujjhanabhāvaṃ ñatvā pallaṅkamantaradhāpetvā sayaṃpi
antarahitā aṭṭhāsi. Addasāsīti assamapadaṃ olokento kena
nu khomhi sīlavināsaṃ pāpitoti cintetvā mahantena saddena paridevamāno
addasāsi. Haritarukkheti aggiyāyanasaṅkhātaṃ aggisālaṃ samantā
parivāretvā ṭhite haritapattarukkhe. Navapattavananti taruṇehi
Navapattehi sañchannaṃ vanaṃ. Rudanti paridevanto. Na juhe na jape
manteti ayamassa paridevanagāthā. Pahāpitanti hāpitaṃ. Pakāro
upasaggamattaṃ. Pāricariyāyāti konu kilesapāricariyāya ito pubbe
mama cittaṃ palobhayīti paridevati. Yo me tejāhasaṃbhūtanti hakāro
nipātamattaṃ. Yo mama samaṇatejena saṃbhūtaṃ jhānaguṇaṃ nānāratanapuṇṇaṃ
mahaṇṇave nāvaṃ viya gaṇhi vināsaṃ pāpesi ko nāmesoti
paridevati.
     Taṃ sutvā alambusā cintesi sacāhaṃ na kathessāmi ayaṃ
me abhisapissati handassa kathessāmīti. Sā dissamānena kāyena
ṭhatvā gāthamāha
        ahante pāricariyāya         devarājena pesitā
        avadhi cittaṃ cittena          pamādā tvaṃ na bujjhasīti.
     So tassā kathaṃ sutvā pitarā dinnaṃ ovādaṃ saritvā pituvacanaṃ
akatvā mahāvināsaṃ pattomhīti paridevanto catasso gāthāyo abhāsi
        imāni kira maṃ tāto         kassapo anusāsati
        kamalāsarisitthiyo            tāyo bujjhesi māṇava.
        Ure gaṇḍāyo bujjhesi       tāyo bujjhesi māṇava
        iccānusāsimaṃ tāto         yathā maṃ anukampako.
        Tassāhaṃ vacanaṃ nākaṃ          pitu buddhassa sāsanaṃ
        araññe nimmanussamhi         savājja jhāyāmi ekako.
        Sohaṃ tathā karissāmi         dhiratthu jīvitena me
        puna vā tādiso hessaṃ       maraṇaṃ me bhavissatīti.
     Tattha imānīti imāni vacanāni. Kamalāsarisitthiyoti kamalā
vuccati nārīphalakā tāsaṃ pupphasadisā itthiyo. Tāyo bujjhesīti
māṇava tāyo jāneyyāsi ñatvā dassanapathaṃ agantvā
palāpeyyāsīti yāni evarūpāni vacanāni tadā maṃ tāto anusāsati
imāni kira tānīti. Ure gaṇḍāyoti uramhi dvīhi gaṇḍehi
samannāgatāyo. Tāyo bujjhesīti māṇava tāyo attano vasaṅgate
vināsaṃ pāpentīti jāneyyāsīti. Nākanti na kariṃ. Jhāyāmīti
pajjhāyāmi paridevāmi. Dhiratthu jīvitena meti dhiratthu garahitaṃ mama
jīvitaṃ jīvitena me ko attho. Puna vāti tathā karissāmi
yathā puna vā tādiso bhavissāmi naṭṭhaṃ jhānaṃ uppādetvā
vītarāgo bhavissāmi maraṇaṃ vā me bhavissatīti.
     So kāmarāgaṃ pahāya puna jhānaṃ uppādesi. Athassa samaṇatejaṃ
disvā jhānassa ca uppāditabhāvaṃ ñatvā alambusā bhītā khamāpesi.
     Tamatthaṃ pakāsento satthā dve gāthā abhāsi
        tassa tejañca viriyañca         dhitiṃ ñatvā suvaḍḍhitaṃ
        sirasā aggahī pāde          isisiṅgaṃ alambusā.
        Mā me kujjha mahāvīra         mā me kujjha mahāise
        mahā attho mayā ciṇṇo       tidasānaṃ yasassinaṃ
        tayāpi kampitaṃ āsi           sabbaṃ devapuraṃ tadāti.
     Atha naṃ so khamāmi te bhadde yathāsukhaṃ gacchāhīti visajjento
gāthamāha
        tāvatiṃsā ca ye devā        tidasānañca vāsavo
        tvañca bhadde sukhī hohi        gaccha kaññe yathāsukhanti.
Sā taṃ vanditvā teneva suvaṇṇapallaṅkena devapuraṃ gatā.
     Tamatthaṃ pakāsento satthā tisso gāthāyo abhāsi
        tassa pāde gahetvāna        katvā ca naṃ padakkhiṇaṃ
        añjaliṃ paggahetvāna          tamhā ṭhānā apakkami.
        Yo tassā āsi pallaṅko      sovaṇṇo sopavāhano
        sauracchadapaññāso            sahassapaṭiyatthato
        tameva pallaṅkamāruyha         agā devāna santike.
        Tamokkamiva āyantiṃ           jalantiṃ vijjutaṃ yathā
        patīto sumano vitto          devindo adadā varanti.
     Tattha okkamivāti dīpakaṃ viya. Patītoti ādīhi tuṭṭhākārova
dassito. Adadā varanti āgantvā vanditvā ṭhitāya tuṭṭho
varaṃ adadā adāsi.
     Sā tassa santike varaṃ gaṇhantī osānagāthamāha
        varañce me ado sakka        sabbabhūtānamissara
        na isipalobhikā gacche         etaṃ sakka varaṃ vareti.
     Tassattho sakka devarāja sace me tvaṃ varaṃ ado puna
Isipalobhikāya na gaccheyyaṃ mā maṃ etadatthāya pahiṇeyyāsi
etaṃ varaṃ varemīti.
     Satthā tassa bhikkhuno imaṃ dhammadesanaṃ āharitvā saccāni
pakāsetvā jātakaṃ samodhānesi. Saccapariyosāne so bhikkhu
sotāpattiphale patiṭṭhahi. Tadā alambusā porāṇadutiyikā ahosi.
Isisiṅgo ukkaṇṭhito bhikkhu pitā mahāisi pana ahamevāti.
                   Alambusājātakaṃ niṭṭhitaṃ.
                         Tatiyaṃ.
                   -----------------



             The Pali Atthakatha in Roman Book 41 page 396-410. http://84000.org/tipitaka/atthapali/read_rm.php?B=41&A=8146              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=41&A=8146              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=2478              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=10324              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=11235              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=11235              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]