ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 41 : PALI ROMAN Jā.A.7 vīsati-cattālīsa

                       Sarabhaṅgajātakaṃ
     alaṅkatā kuṇḍalino suvatthāti idaṃ satthā jetavane viharanto
mahāmoggallānattherassa parinibbānaṃ ārabbha kathesi.
     Sārīputtatthero kira tathāgataṃ jetavane viharantaṃ parinibbānaṃ
anujānāpetvā gantvā nālandagāmake jātovarake parinibbāyi.
Tassa parinibbutabhāvaṃ sutvā satthā rājagahaṃ gantvā veḷuvane
vihāsi. Tadā mahāmoggallānatthero isigilipasse kāḷasilāyaṃ
Viharati. So pana iddhibalena koṭippattabhāvena devacārikañca
ussadacārikañca carati. Devaloke buddhasāvakānaṃ mahantaṃ issariyaṃ
disvā ussadanirayesu ca titthiyasāvakānaṃ mahantaṃ dukkhaṃ disvā
manussalokaṃ āgantvā asuko upāsako asukā ca upāsikā
asukasmiṃ nāma devaloke nibbattitvā mahāsampattiṃ anubhavanti
titthiyasāvako asuko ca asuko ca nirayādīsu asuke apāye nāma
nibbattoti manussānaṃ kathesi. Manussā sāsane pasīdanti titthiye
parivajjanti. Buddhasāvakānaṃ sakkāro mahanto ahosi. Titthiyānaṃ
sakkāro parihāyati. Te there āghāṭaṃ bandhitvā imasmiṃ
jīvante amhākaṃ upaṭṭhākā bhijjanti sakkāro ca parihāyati.
Māressāma nanti. Therassa māraṇatthaṃ samaṇakuttassa nāma
corassa sahassaṃ adaṃsu. So theraṃ māressāmīti mahantena parivārena
saddhiṃ kāḷasilāyaṃ agamāsi. Thero taṃ āgacchantaṃ disvāva iddhiyā
uppatitvā pakkāmi. Coro taṃ divasaṃ theraṃ disvā nivattetvā
punadivasepi punadivasepīti cha divase agamāsi. Theropi tatheva iddhiyā
pakkāmi. Sattame pana divase therassa pubbe kataṃ aparāparavedanīyakammaṃ
okāsaṃ labhati. So kira pubbe bhariyāya vacanaṃ gahetvā
mātāpitaro māretukāmo yānakena araññaṃ netvā corānaṃ uṭṭhitākāraṃ
katvā mātāpitaro potheti paharati ca. Te cakkhudubbalatāya
rūpadassanarahitā taṃ attano puttaṃ asañjānantā corā eteti
saññāya tāta asukā nāma corā no ghāṭenti tvaṃ
Paṭikkamāhīti tassevatthāya parideviṃsu. So cintesi ime mayā pothiyamānāpi
mayhaṃyevatthāya paridevanti ayuttaṃ kammaṃ karomīti. Atha ne
assāsetvā corānaṃ palāyanākāraṃ dassetvā tesaṃ hatthapāde
sambāhetvā ammatātā mā bhāyittha corā palātāti vatvā
puna attano gehameva ānesi.
     Taṃ kammaṃ ettakaṃ kālaṃ okāsaṃ alabhitvā bhasmapaṭicchanno
aggirāsi viya ṭhatvā imaṃ antimasarīraṃ upadhāvitvā gaṇhi. Yathā
hi pana sunakhaluddakena migaṃ disvā sunakho visajjito migaṃ
anubandhitvā yasmiṃ ṭhāne pāpuṇāti tasmiṃyeva gaṇhāti evaṃ idaṃ
kammaṃ yasmiṃ ṭhāne okāsaṃ labhati tasmiṃ vipākaṃ deti. Tena
mutto nāma natthi. Thero attano katakammassa ākaḍḍhanabhāvaṃ
ñatvā na apagañchi. Thero tassa nissandena ākāse uppatituṃ
nāsakkhi. Nandopanandadamanasamatthavejayantakampanasamatthāpissa iddhi
kammabalena dubbalattaṃ pattā. Coro theraṃ gahetvā therassa
aṭṭhīni taṇḍulakkhandhamattāni karonto bhinditvā saṃcuṇṇitvā
palālapiṭṭhakakaraṇannāma katvā matoti saññāya ekasmiṃ gumbapiṭṭhe
khipitvā saparivāro pakkāmi. Theropi satiṃ paṭilabhitvā satthāraṃ
vanditvā parinibbāyissāmīti cintetvā sarīraṃ jhānaveṭhanena veṭhetvā
thiraṃ katvā ākāsaṃ uppatitvā ākāsena satthu santikaṃ gantvā
satthāraṃ vanditvā bhante āyusaṅkhāro me ossaṭṭho
parinibbāyissāmīti āha. Parinibbāyissasi moggallānāti. Āma
Bhanteti. Kattha gantvāti. Kāḷasilāpaṭṭe bhanteti. Tenahi
moggallāna mayhaṃ dhammaṃ kathetvā yāhi tādisassa hi sāvakassa
idāni dassanaṃ natthīti. So evaṃ karissāmi bhanteti satthāraṃ
vanditvā tālappamāṇaṃ ākāse uppatitvā parinibbānadivase
sārīputtatthero viya nānappakārā iddhiyo katvā dhammaṃ kathetvā
satthāraṃ vanditvā kāḷasilāyaṃ aṭaviyaṃ parinibbāyi. Taṃ khaṇaññeva
cha devalokā ekakolāhalā ahesuṃ amhākaṃ kira ācariyo
parinibbutoti dibbagandhamālāvāsadhūpacandanacuṇṇe ceva nānādārūni
ca gahetvā āgamiṃsu. Ekūnasatarattacandanacitakā ahosi. Satthā
therassa santike ṭhatvā sarīranikkhepaṃ kāresi. Āhaḷanassa samantato
yojanamatte padese pupphavassaṃ vassi. Devānaṃ antare manussā
manussānamantare devā ahesuṃ. Yathānukkamena devānamantare yakkhā
tiṭṭhanti. Yakkhānamantare gandhabbā tiṭṭhanti. Gandhabbānamantare
nāgā tiṭṭhanti. Nāgānamantare venateyyā tiṭṭhanti.
Venateyyānamantare kinnarā tiṭṭhanti. Kinnarānamantare kiṃpurisā tiṭṭhanti.
Kiṃpurisānamantare chattā tiṭṭhanti. Chattānamantare suvaṇṇacāmarā
tiṭṭhanti. Suvaṇṇacāmarānamantare dhajā tiṭṭhanti. Dhajānamantare
paṭākā tiṭṭhanti. Satta divasāni sādhukīḷaṃ kīḷiṃsu. Satthā therassa
dhātuṃ gāhāpetvā veḷuvanadvārakoṭṭhake cetiyaṃ kārāpesi.
     Tadā dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ āvuso sārīputtatthero
tathāgatassa santike aparinibbutattā buddhānaṃ santike mahantaṃ
Sammānaṃ na labhi mahāmoggallānatthero buddhānaṃ samīpe parinibbutattā
mahāsammānaṃ labhatīti. Satthā āgantvā kāyanuttha
bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya nāmāti
vutte na bhikkhave moggallāno idāneva mama santikā sammānaṃ
labhi pubbepi labhiyevāti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
purohitassa brāhmaṇiyā kucchismiṃ paṭisandhiṃ gaṇhitvā dasamāsaccayena
paccūsasamaye mātukucchito nikkhami. Tasmiṃ khaṇe dvādasayojanike
bārāṇasinagare sabbāvudhāni pajjaliṃsu. Purohito puttassa jātakkhaṇe
bahi nikkhamitvā ākāsaṃ olokento nakkhattayogaṃ disvā iminā
nakkhattena jātattā esa kumāro sakalajambūdīpe dhanuggahānaṃ aggo
bhavissatīti ñatvā kālasseva rājakulaṃ gantvā rājānaṃ sukhasayitabhāvaṃ
pucchi. Kuto ācariya sukhaṃ ajja sakalanivesane āvudhāni pajjalitānīti
vutte mā bhāyi deva na tumhākaṃ nivesaneyeva sakalanagarepi
pajjaliṃsuyeva ajja amhākaṃ gehe kumārassa jātattā evaṃ
ahosīti. Ācariya evaṃ jātakumārassa pana kiṃ bhavissatīti. Na
kiñci mahārāja so pana sakalajambūdīpe dhanuggahānaṃ aggo
bhavissatīti. Sādhu ācariya tenahi naṃ paṭijaggitvā vayappattakāle
amhākaṃ dadeyyāsīti vatvā khīramūlaṃ tāva sahassaṃ dāpesi.
Purohito taṃ gahetvā nivesanaṃ gantvā brāhmaṇiyā datvā
puttassa nāmagahaṇadivase jātakkhaṇe āvudhānaṃ pajjalitattā jotipālotissa
Nāmaṃ akāsi. So mahantena parivārena vaḍḍhamāno
soḷasavassakāle uttamarūpadharo ahosi. Athassa pitā sarīrasampattiṃ
oloketvā sahassaṃ datvā tāta takkasilaṃ gantvā disāpāmokkhassa
santike sippaṃ uggaṇhāhīti āha. So sādhūti sampaṭicchitvā
ācariyabhāgaṃ gahetvā mātāpitaro vanditvā tattha gantvā sahassaṃ
datvā sippaṃ paṭṭhapetvā sattāheneva nipphattiṃ pāpuṇi. Athassa
ācariyo tussitvā attano santakaṃ khaggaratanaṃ sandhiyuttaṃ
meṇḍakasiṅgadhanuṃ sandhiyuttaṃ tuṇḍisaraṃ attano sannāhakañcukaṃ uṇhīsañca
datvā tāta jotipāla ahaṃ mahallako idāni tvaṃ ime
māṇavake sikkhāpehīti pañcasate māṇavakepi tasseva niyyādesi.
Bodhisatto sabbaṃ upakaraṇaṃ gahetvā ācariyaṃ vanditvā bārāṇasimeva
āgantvā mātāpitaro passitvā aṭṭhāsi.
     Atha naṃ vanditvā ṭhitaṃ pitā avoca uggahitante tāta
sippanti. Āma tātāti. So tassa vacanaṃ sutvā rājakulaṃ
gantvā putto me deva sippaṃ sikkhitvā āgato kiṃ karoti
devāti āha. Ācariya amhe upaṭṭhahatūti. Paribbayamassa jānatha
devāti. So devasikaṃ devasikaṃ sahassaṃ labhatūti. So sādhūti
sampaṭicchitvā gehaṃ gantvā kumāraṃ pakkosāpetvā tāta tvaṃ
rājānaṃ upaṭṭhahāti āha. So tato paṭṭhāya devasikaṃ devasikaṃ sahassaṃ
labhitvā rājānaṃ upaṭṭhahi. Rājapādamūlikā ujjhāyiṃsu mayaṃ
Jotipālena katakammaṃ na passāma devasikaṃ devasikaṃ sahassaṃ gaṇhati
mayamassa sippaṃ passitukāmāti. Rājā tesaṃ vacanaṃ sutvā purohitassa
kathesi. Purohito sādhu devāti sampaṭicchitvā puttassa ārocesi.
So sādhu tāta ito sattame divase dassessāmi sippaṃ apica
rājā attano vijite dhanuggahe sannipātāpetūti āha. Purohito
taṃ sutvā gantvā rañño tamatthaṃ ārocesi. Nagare rājā
bheriñcārāpetvā dhanuggahe sannipātāpesi. Saṭṭhisahassā dhanuggahā
sannipatiṃsu. Rājā tesaṃ sannipatitabhāvaṃ ñatvā nagaravāsino
jotipālassa sippaṃ passantūti bheriñcārāpetvā rājaṅgaṇaṃ sajjāpetvā
mahājanaparivuto pallaṅkavare nisīditvā dhanuggahe pakkosāpetvā
jotipālo āgacchatūti pesesi. So ācariyena dinnaṃ dhanutuṇḍisaraṃ
sannāhakañcukaṃ uṇhīsañca nivāsanantare ṭhapetvā khaggaṃ gāhāpetvā
pakativesena rañño santikaṃ gantvā ekamantaṃ aṭṭhāsi. Dhanuggahā
jotipālo kira dhanusippaṃ dassetuṃ āgato dhanuṃ agahetvā pana
āgato amhākaṃ hatthato dhanuṃ gahetukāmo bhavissati nāssa
dassāmāti katikaṃ kariṃsu. Rājā jotipālaṃ āmantetvā sippaṃ
dassehīti āha. So sāṇiṃ parikkhipāpetvā antosāṇiyaṃ ṭhito
sāṭakaṃ apanetvā sannāhakañcukaṃ pavesetvā uṇhīsaṃ sīse paṭimuñcitvā
meṇḍakasiṅgadhanumhi pabālavaṇṇaṃ jiyaṃ āropetvā tuṇḍisaraṃ piṭṭhe
bandhitvā khaggaṃ vāmato katvā vajiraggaṃ nārācaṃ nakhapiṭṭhena parivattento
sāṇiṃ vivaritvā paṭhaviṃ bhinditvā alaṅkatanāgakumāro viya nikkhamitvā
Gantvā rañño apacitiṃ dassetvā aṭṭhāsi. Taṃ disvā mahājanā
vagganti nadanti appoṭhenti. Rājā dassehi jotipāla sippanti
āha. Deva tumhākaṃ dhanuggahesu akkhaṇavedhibālavedhisaddavedhisaravedhino
cattāro dhanuggahe pakkosāpehīti. Rājā pakkosāpesi.
     Mahāsatto rājaṅgaṇe caturassaparicchedabbhantare maṇḍapaṃ katvā
catūsu kaṇṇesu cattāro dhanuggahe ṭhapetvā ekekassa tiṃsatiṃsa
kaṇḍasahassāni dāpetvā ekekassa santike kaṇḍadāyake ṭhapetvā
sayaṃ vajiraggaṃ nārācaṃ gahetvā maṇḍapamajjhe ṭhatvā mahārāja
ime cattāro dhanuggahā ekappahāreneva sare khipitvā maṃ
vijjhantu ahaṃ etehi khittakaṇḍāni nivāressāmīti āha. Rājā
evaṃ karothāti āṇāpesi. Dhanuggahā āhaṃsu mahārāja mayaṃ
dhanuggahā akkhaṇavedhibālavedhisaddavedhisaravedhino jotipālo
taruṇadārako na mayaṃ vijjhissāmāti. Mahāsatto sace sakkotha
vijjhatha manti āha. Te sādhūti sampaṭicchitvā ekappahāreneva
kaṇḍāni khipiṃsu. Mahāsatto tāni tāni nārācena paharitvāna
yathā vā tathā vā pātesi. Bodhikoṭṭhakaṃ pana parikkhipanto viya
tālena tālaṃ vālena vālaṃ daṇḍena daṇḍaṃ vājena vājaṃ anatikkamanto
khipitvā saragabbhaṃ akāsi. Dhanuggahānaṃ kaṇḍāni khīṇāni. So
tesaṃ khīṇabhāvaṃ ñatvā saragabbhaṃ avināsentova uppatitvā gantvā
rañño santike aṭṭhāsi. Mahājano vagganto nadanto appoṭhento
selento accharaṃ paharanto mahākolāhalaṃ katvā vatthābharaṇāni
Khipi. Evaṃ rāsibhūtaṃ aṭṭhārasakoṭisaṃkhyaṃ dhanaṃ ahosi. Atha naṃ
rājā pucchi kiṃ sippaṃ nāmetaṃ jotipālāti. Sarapaṭibāhanaṃ nāma
devāti. Aññe evaṃ jānantā atthīti. Sakalajambūdīpe maṃ
ṭhapetvā añño natthi devāti. Aparaṃ dassehi tātāti vadati.
Deva sace ete tāva catūsu koṇesu ṭhatvā cattāropi janā maṃ
vijjhituṃ nāsakkhiṃsu ahaṃ panete catūsu koṇesu ṭhite ekeneva
sarena vijjhissāmīti. Dhanuggahā ṭhātuṃ na vissahiṃsu.
     Mahāsatto catūsu koṇesu catasso kadaliyo ṭhapāpetvā
nārācapokkhe 1- rattasuttakaṃ bandhitvā ekaṃ kadaliṃ sandhāya khipi.
Nārāco taṃ kadaliṃ vijjhitvā tato dutiyaṃ tato tatiyaṃ tato catutthaṃ
tato paṭhamaṃ viddhameva vijjhitvā puna hattheyeva patiṭṭhahi. Kadaliyo
suttaparikkhittā aṭṭhaṃsu. Mahājano unnādasahassāni pavattesi.
Rājā kiṃ sippaṃ nāmetaṃ tātāti. Cakkaviddhaṃ nāma devāti. Aparaṃpi
dassehi tātāti. Mahāsatto saralaṭṭhiṃ nāma sararajjuṃ nāma saraveṇiṃ
nāma dassesi sarapāsādaṃ nāma saramaṇḍapaṃ nāma sarasopānaṃ nāma
saramaṇḍalaṃ nāma sarapākāraṃ nāma saravanaṃ nāma sarapokkharaṇiṃ nāma
sarapadumaṃ nāma sarapupphaṃ nāma pupphāpesi saravassaṃ nāma vassāpesi.
Iti aññehi asādhāraṇāni imāni dvādasa sippāni dassetvā
puna aññehi asādhāraṇāniyeva satta mahākāye padālesi.
Aṭṭhaṅgulabahalaṃ udumbarapadaraṃ vijjhi caturaṅgulabahalaṃ asanapadaraṃ duvaṅgulabahalaṃ
@Footnote: 1. nārācapuṅkhake. nārācapokhetipi.
Tāmbapaṭṭaṃ ekaṅgulabahalaṃ ayapaṭṭaṃ ekābaddhaṃ phalakasataṃ vijjhi.
Palālasakaṭavālukasakaṭapadarasakaṭānaṃ purimabhāgena saraṃ khipitvā pacchābhāgena
nikkhamāpesi. Pacchābhāgena saraṃ khipitvā purimabhāgena nikkhamāpesi.
Udake catuusabhaṃ thale aṭṭhausabhaṃ ṭhānaṃ kaṇḍaṃ pesesi. Vātiṅgaṇasaññāya
usabhamatthake bālaṃ vijjhi. Tassa ettakāni sippāni dassentasseva
suriyo atthaṅgato. Athassa rājā senāpatiṭṭhānaṃ paṭijānetvā
jotipāla ajja vikālo sve senāpatiṭṭhānasakkāraṃ gaṇhissasi
kesamassuṃ kāretvā nahātvā ehīti taṃ divasaṃ paribbayatthāya
satasahassaṃ adāsi.
     Mahāsatto mayhaṃ iminā attho natthīti aṭṭhārasakoṭisaṃkhyaṃ
dhanaṃ sāmikānaṃyeva datvā mahantena parivārena nahāyituṃ gantvā
kesamassuṃ kāretvā nahātvā sabbālaṅkārapaṭimaṇḍito anopamāya
siriyā pavesanaṃ pavisitvā nānaggarasabhojanaṃ bhuñjitvā sirisayanaṃ
abhiruhitvā nipanno dve yāme sayitvā pacchimayāme pabuddho
uṭṭhāya pallaṅkaṃ ābhujitvā sayanapiṭṭhe nisinnova attano sippassa
ādimajjhapariyosānaṃ olokento mama sippassa āditova paramāraṇaṃ
paññāyati majjhe kilesaparibhogo pariyosāne nirayamhi paṭisandhi
pāṇātipāto hi kilesaparibhogesu ca adhimattappamādo niraye paṭisandhiṃ
deti raññā mayhaṃ mahantaṃ senāpatiṭṭhānaṃ dinnaṃ mahantaṃ me
issariyaṃ bhavissati bhariyā ca puttadhītaro ca bahū bhavissanti
kilesavatthu kho pana vepullaṃ gataṃ duccajaṃ hoti idāneva nikkhamitvā
Ekakova araññaṃ pavisitvā isipabbajjaṃ pabbajituṃ yuttaṃ mayhanti
mahāsayanato vuṭṭhāya kiñci ajānāpento pāsādā oruyha
aggadvārena nikkhamitvā ekakova araññaṃ pavisitvā godhāvarīnadītīre
tiyojanikaṃ kapiṭṭhavanaṃ sandhāya pāyāsi. Tassa nikkhantabhāvaṃ ñatvā
sakko vissakammaṃ pakkosāpetvā tāta jotipālo abhinikkhamanaṃ
nikkhanto mahāsamāgamo bhavissati godhāvarīnadītīre kapiṭṭhavane assamaṃ
māpetvā pabbajitaparikkhāre ca paṭiyādehīti āha. So tathā
akāsi.
     Mahāsatto taṃ ṭhānaṃ patvā ekapadikamaggaṃ disvā pabbajitānaṃ
vasanaṭṭhānena bhavitabbanti tena maggena tattha gantvā kiñci apassanto
paṇṇasālaṃ pavisitvā pabbajitaparikkhāre disvā sakko devarājā
mama nikkhantabhāvaṃ aññāsi maññeti cintetvā sāṭake apanetvā
rattavākacīraṃ nivāsetvā ca pārupetvā ca ajinacammaṃ ekaṃsaṃ akāsi
jaṭāmaṇḍalaṃ bandhitvā khārikājaṃ aṃse katvā kattaradaṇḍaṃ gahetvā
paṇṇasālato nikkhamitvā caṅkamaṃ āruyha katipayavāre aparāparaṃ
caṅkamitvā pabbajjāsiriyā upasobhayamāno kasiṇaparikammaṃ katvā
pabbajitakālato paṭṭhāya sattame divase aṭṭhasamāpattiyo
pañcābhiññāyo nibbattetvā uñchācariyāya vanamūlaphalāhāro ekakova
vihāsi. Mātāpitaro mittasuhajjādayo ñātivaggāpissa taṃ apassantā
rodantā paridevantā vicaranti.
     Atheko vanacarako araññaṃ pavisitvā kapiṭṭhaassamapade nisinnaṃ
Mahāsattaṃ disvā taṃ sañjānitvā tena saddhiṃ paṭisanthāraṃ katvā
nagaraṃ gantvā tassa mātāpitūnaṃ ārocesi. Te rañño
ārocesuṃ. Rājā etha taṃ passissāmāti tassa mātāpitaro gahetvā
mahājanaparivuto vanacarakena desitena maggena godhāvarīnadītīraṃ pāpuṇi.
Bodhisatto nadītīraṃ āgantvā ākāse nisinno dhammaṃ desetvā
te sabbe assamaṃ pavesetvā tatrāpi tesaṃ ākāse nisinnova
kāmesu ādīnavaṃ pakāsetvā dhammaṃ desesi. Rājānaṃ ādiṃ katvā
sabbeva pabbajiṃsu. Bodhisatto isigaṇaparivuto tattheva vasi.
Athassa tattha vasitabhāvo sakalajambūdīpe pākaṭo ahosi. Aññe
rājāno raṭṭhavāsīhi saddhiṃ āgantvā tassa santike pabbajiṃsu.
Samāgamo mahā ahosi. Anupubbena anekasatasahassaparisā ahosi.
Yo kāmavitakkaṃ vā byāpādavitakkaṃ vā vihiṃsāvitakkaṃ vā vitakketi
mahāsatto tattha gantvā tassa purato ākāse nisīditvā dhammaṃ
desesi kasiṇaparikammaṃ ācikkhi. Tassovāde ṭhatvā aṭṭhasamāpattiyo
uppādetvā jhānanipphattiṃ pattā. Sālissaro meṇḍissaro pabbato
kāladevalo kīsavaccho anusisso nāradoti satta jeṭṭhantevāsino
ahesuṃ. Aparabhāge kapiṭṭhaassamo paripūri. Isigaṇassa vasanokāso
nappahoti.
     Atha mahāsatto sālissaraṃ āmantetvā sālissara ayaṃ
assamo isigaṇassa nappahoti tvaṃ imaṃ isigaṇaṃ gahetvā mejjharañño
kira vijite lambacūlakanigamaṃ upanissāya vasāhīti āha.
So sādhūti tassa vacanaṃ sampaṭicchitvā anekasahassaisigaṇaṃ gahetvā
tattha gantvā vāsaṃ kappesi. Manussesu āgantvā pabbajantesu
puna assamo paripūri. Bodhisatto meṇḍissaraṃ āmantetvā
meṇḍissara tvaṃ imaṃ isigaṇaṃ ādāya suraṭṭhajanapadassa sīmantare
sātodakā nāma nadī atthi tassā tīre vasāhīti uyyojesi.
Eteneva upāyena tatiyavāre pabbataṃ āmantetvā pabbata tvaṃ
mahāaṭaviyaṃ añjanapabbato nāma atthi tamupanissāya vasāhīti
pesesi. Catutthavāre kāladevalaṃ āmantetvā kāladevala tvaṃ
dakkhiṇāpathe avantiraṭṭhe ghanaselapabbato nāma atthi tamupanissāya
vasāhīti pesesi. Puna kapiṭṭhaassamo paripūri. Pañcasu ṭhānesu
anekasatasahassā isigaṇā ahesuṃ. Kīsavaccho pana mahāsattaṃ
āpucchitvā daṇḍakīrañño vijite kumbhavatīnagare senāpatiṃ upanissāya
uyyāne vihāsi. Nārado majjhimadese añjanagirināmake pabbate
pabbatajālantare vihāsi. Anusisso pana mahāsattassa santikeyeva
ahosi.
     Tasmiṃ kāle daṇḍakīrājā ekaṃ laddhasakkāraṃ gaṇikaṃ ṭhānā
cāvesi. Sā attano dhammatāya vicarantī uyyānaṃ gantvā
kīsavacchatāpasaṃ disvā ayaṃ kāḷakaṇṇī bhavissati imassa sarīre
kaliṃ pavāhetvā nahātvā gamissāmīti dantakaṭṭhaṃ khāditvā sabbapaṭhamaṃ
tassūpari bahalakheḷaṃ niṭṭhubhantī kīsavacchatāpasassa jaṭantare niṭṭhubhitvā
dantakaṭṭhaṃpissa sīseyeva khipitvā sayaṃ sīsaṃ nahāyitvā gatā.
Tato rājāpi taṃ saritvā pākatikameva akāsi. Sā mohamuḷhā
hutvā kāḷakaṇṇisarīre kaliṃ pavāhetvā maṃpi rājā puna ṭhāne
ṭhapesi mayā yaso laddhoti saññamakāsi. Tato na cirasseva
rājā purohitaṃ ṭhānato cāvesi. So tassā santikaṃ gantvā
tvaṃ kena kāraṇena puna ṭhānaṃ labhasīti pucchi. Atha sā rājuyyāne
kāḷakaṇṇisarīre kalissa pavāhitattāti ārocesi. Purohito
gantvā tatheva tassa sarīre kaliṃ pavāhesi. Taṃpi rājā puna
ṭhāne ṭhapesi.
     Athassa aparabhāge paccanto kuppito. So senāṅgaparivuto
yuddhāya nikkhami. Atha naṃ mohamuḷho purohito mahārāja kiṃ
tumhe jayaṃ icchatha udāhu parājayanti pucchitvā jayanti vutte
tenahi rājuyyāne kāḷakaṇṇī vasati tassa sarīre kaliṃ pavāhetvā
yāhīti. So tassa kathaṃ gahetvā ye mayā saddhiṃ gacchantā
uyyāne kāḷakaṇṇisarīre kalī pavāhentūti vatvā uyyānaṃ pavisitvā
dantakaṭṭhaṃ khāditvā sabbapaṭhamaṃ sayameva tassa jaṭantare kheḷañca
dantakaṭṭhañca khipitvā sīsaṃ nahāyi. Balakāyopi tassa tathā
akāsi. Tasmiṃ pakkante senāpati āgantvā tāpasaṃ disvā
dantakaṭṭhādīni haritvā sādhukaṃ nahāpetvā bhante rañño kiṃ
bhavissatīti pucchi. Āvuso mayhaṃ manopadoso natthi devatā
pana kuppitā ito sattame divase sakalaraṭṭhaṃ araṭṭhakaṃ karissati
tvaṃ sīghaṃ palāyitvā aññattha gacchāhīti. So bhītatasito gantvā
Rañño ārocesi. Rājā tassa vacanaṃ sutvā na gaṇhi. So
nivattitvā attano gehaṃ gantvā puttadāraṃ ādāya palāyitvā
aññaṃ raṭṭhaṃ agamāsi. Sarabhaṅgasatthā taṃ kāraṇaṃ ñatvā dve
taruṇatāpase pesetvā kīsavacchaṃ mañcasivikāya ākāsena ānāpesi.
Rājā yujjhitvā core gahetvā nagarameva paccāgami. Tasmiṃ
āgate devatā paṭhamaṃ devaṃ vassāpayiṃsu. Vassoghena sabbakuṇapesu
avaharantesu suddhabālukāvassaṃ vassi. Vālukāmatthake dibbapupphavassaṃ
vassi. Pupphamatthake māsakavassaṃ vassi. Māsakamatthake kahāpaṇavassaṃ
vassi. Kahāpaṇamatthake dibbābharaṇavassaṃ vassi. Manussā
somanassappattā hiraññasuvaṇṇābharaṇāni gaṇhituṃ ārabhiṃsu. Atha
nesaṃ sarīre sampajjalitaṃ nānappakāraṃ āvudhavassaṃ vassi. Manussā
khaṇḍākhaṇḍikaṃ chijjiṃsu. Atha nesaṃ upari mahantamahantāni
vītacchitaṅgārāni patiṃsu. Tesaṃ upari mahantamahantāni pajjalitapabbatakūṭāni
patiṃsu. Tesaṃ upari saṭṭhihatthaṭṭhānaṃ pūrayantaṃ sukhumavālukāvassaṃ
vassi. Evaṃ saṭṭhiyojanaṭṭhānaṃ araṭṭhaṃ ahosi. Tassa evaṃ
vinaṭṭhabhāvo sakalajambūdīpe pākaṭo ahosi.
     Atha tassa raṭṭhassa anantararaṭṭhādhipatino kāliṅgo aṭṭhako
bhīmarathoti tayo rājāno cintayiṃsu pubbe bārāṇasiyaṃ kalābukāsirājā
khantivāditāpase aparajjhitvā paṭhaviṃ paviṭṭhoti suyyati tathā
nālikīro rājā tāpase sunakhe khādāpetvā sahassabāhu ajjuno
ca aṅgīrasatāpase aparajjhitvā idāni daṇḍakīrājā kīsavacche
Aparajjhitvā saha raṭṭhena vināsaṃ pattoti suyyati imesaṃ catunnaṃ
rājūnaṃ nibbattaṭṭhānaṃ mayaṃ na jānāma taṃ no ṭhapetvā sarabhaṅgasatthāraṃ
añño kathetuṃ samattho nāma natthi upasaṅkamitvā ime pañhe
pucchissāmāti. Te tayopi mahantena parivārena pañhapucchanatthāya
nikkhamiṃsu. Te pana asukopi nikkhantoti ajānantā ekakova
ahameva gacchāmīti maññanti. Tesaṃ godhāvarīnadito avidūre
samāgamo ahosi. Te rathehi otaritvā tayopi ekameva
rathaṃ abhiruhitvā godhāvarītīraṃ sampāpuṇiṃsu. Tasmiṃ khaṇe sakko
paṇḍukambalasilāsane nisinno satta pañhe cintetvā ime pañhe
ṭhapetvā sarabhaṅgasatthāraṃ añño sadevake loke kathetuṃ samattho
nāma natthi taṃ ime pañhe pucchissāmi imepi tayo rājāno
sarabhaṅgasatthāraṃ pañhe pucchituṃ godhāvarītīraṃ pattā etesaṃ pañhepi
ahameva pucchissāmīti dvīsu devalokesu devatāhi parivuto devalokā
otari. Taṃ divasameva kīsavaccho kālamakāsi. Tassa sarīrakiccaṃ
kātuṃ catūsu ṭhānesu anekasahassā isayo tattheva gantvā maṇḍapañca
kāretvā pañcasu ṭhānesu anekasahassā isigaṇā kīsavacchassa
tāpasassa sarīrassa candanacitakaṃ katvā sarīraṃ jhāpesuṃ. Āhaḷanassa
samantā aḍḍhayojanamatte ṭhāne dibbakusumavassaṃ vassi. Mahāsatto
tassa sarīranikkhepaṃ kāretvā assamaṃ pavisitvā tehi isigaṇehi
parivuto nisīdi. Tesaṃpi rājūnaṃ nadītīraṃ āgatakāle mahāsenābāhanaturiyasaddo
ahosi. Mahāsatto taṃ saddaṃ sutvā anusissaṃ tāpasaṃ
Āmantetvā tāta tvaṃ gantvā tāva jānāhi kiṃ saddo
nāmesoti āha. So pānīyaghaṭaṃ ādāya tattha gantvā te
rājāno disvā pucchanavasena paṭhamaṃ gāthamāha
                alaṅkatā kuṇḍalino suvatthā
                veḷuriyamuttā tharukhaggabandhā
                rathesabhā tiṭṭhatha ke nu tumhe
                kathaṃ vo jānanti manussaloketi.
     Tattha veḷuriyamuttā tharukhaggabandhāti veḷuriyamaṇīhi ceva
muttālambakehi ca alaṅkatatharūhi khaggaratanehi samannāgatā. Tiṭṭhathāti
ekasmiṃ rathe tiṭṭhatha. Ke nūti ke nāma tumhe kathaṃ vo
sañjānantīti.
     Te tassa vacanaṃ sutvā rathā otaritvā vanditvā aṭṭhaṃsu.
Tesu aṭṭhakarājā tena saddhiṃ sallapanto dutiyaṃ gāthamāha
                ahamaṭṭhako bhīmaratho panāyaṃ
                kāliṅgarājā pana uggato ayaṃ
                susaññatānaṃ isīnaṃ dassanāya
                idhāgatā pucchitāyemha pañheti.
     Tattha uggatoti cando viya suriyo viya ca pākaṭo paññāto.
Susaññatānaṃ isīnanti bhante na mayaṃ vanakīḷādīnamatthāya āgatā
athakho kāyādīhi susaññatānaṃ sīlavantānaṃ isīnaṃ dassanāya idhāgatā.
Pucchitāyemha pañheti sarabhaṅgasatthāraṃ pañhe pucchituṃ emha āgatā
Amhāti attho. Yakāro byañjanasandhikaroti veditabbo.
     Atha ne tāpaso sādhu mahārāja āgantabbaṭṭhāneyeva āgatattha
tenahi nahātvā assamapadaṃ pavisitvā isigaṇaṃ vanditvā satthāraṃ
pañhaṃ pucchathāti tehi saddhiṃ paṭisanthāraṃ katvā pānīyaghaṭaṃ ukkhipitvā
udakatheve puñchanto ākāsaṃ olokento sakkaṃ devarājānaṃ
devagaṇaparivutaṃ erāvaṇakhandhavaragataṃ otarantaṃ disvā tena saddhiṃ
sallapanto tatiyaṃ gāthamāha
                vehāsayaṃ tiṭṭhasi antalikkhe
                pathaddhuno paṇṇaraseva cando
                pucchāmi taṃ deva mahānubhāvaṃ
                kathantaṃ jānanti manussaloketi.
     Tattha vehāsayanti abbhuggantvā antalikkhe ākāse tiṭṭhasi.
Pathaddhunoti pathaddhagato addhapathe gaganamajjhe ṭhitoti attho.
     Taṃ sutvā sakko catutthaṃ gāthamāha
                yamāhu devesu sujampatīti
                maghavāti taṃ āhu manussaloke
                sa devarājā idamajja patto
                susaññatānaṃ isīnaṃ dassanāyāti.
     Tattha sa devarājāti so ahaṃ sakko devarājā. Idamajja
pattoti idaṃ ṭhānaṃ idha āgato. Dassanāyāti dassanatthāya
vandanatthāya sarabhaṅgasatthārañca pañhaṃ pucchanatthāyāti āha.
     Atha naṃ anusisso sādhu mahārāja tumhe pacchā āgacchathāti
vatvā pānīyaghaṭaṃ ādāya assamaṃ pavisitvā pānīyaghaṭaṃ paṭisāmetvā
tiṇṇaṃ rājūnaṃ devarājassa ca pañhe pucchanatthāya āgatabhāvaṃ
mahāsattassa ārocesi. So isigaṇaparivuto mahāvisālamāḷake
nisīdi. Tayo rājāno āgantvā isigaṇaṃ vanditvā ekamantaṃ
nisīdiṃsu. Sakkopi otaritvā isigaṇaṃ upasaṅkamitvā añjaliṃ paggayha
ṭhito isigaṇaṃ vaṇṇetvā vandamāno pañcamaṃ gāthamāha
                dūre sutā no isayo samāgatā
                mahiddhikā iddhiguṇūpapannā
                vandāmi te ayire pasannacitto
                ye jīvalokettha manussaseṭṭhāti.
     Tattha dūre sutā noti bhante tumhe amhehi dūre devaloke
ṭhitehiyeva sutāti mamāyanto evamāha. Idaṃ vuttaṃ hoti ime
idha samāgatā amhākaṃ isayo dūre sutā yāva brahmalokā vissutā
pākaṭāti. Mahiddhikāti mahānubhāvā. Iddhiguṇūpapannāti pañcavidhena
iddhiguṇena samannāgatā. Ayireti ayye. Yeti tumhe
imasmiṃ jīvaloke manussesu seṭṭhāti.
     Evaṃ isigaṇaṃ vaṇṇetvā sakko cha nisajjadose pariharanto
ekamantaṃ nisīdi. Atha naṃ isīnaṃ adhovāte nisinnaṃ disvā anusisso
chaṭṭhagāthamāha
                Gandho isīnaṃ ciradakkhitānaṃ
                kāyā cuto gacchati mālutena
                ito paṭikkamma sahassanettaṃ
                gandho isīnaṃ asuci devarājāti.
     Tattha ciradakkhitānanti cirapabbajitānaṃ. Paṭikkammāti paṭikkama
apehi. Sahassanettāti ālapanametaṃ. Sakko hi amaccasahassehi
cintitaatthaṃ ekakova passati tasmā sahassanettoti vuccati.
Athavā. Sahassanettānaṃ pana devānaṃ dassanūpacārātikkamanasamatthoti
sahassanetto. Asucīti sedamalādiparibhāvitattā duggandho tumhe
ca sucikāmā tena vo esa gandho bādhatīti.
     Taṃ sutvā sakko itaraṃ gāthamāha
                gandho isīnaṃ ciradakkhitānaṃ
                kāyā cuto gacchatu mālutena
                vicittapupphaṃ surabhiṃva mālaṃ
                gandhaṃ etaṃ paṭikaṅkhāma bhante
                nahettha devā paṭikkūlasaññinoti.
     Tattha gacchatūti yathāsukhaṃ pavattatu nāsāpūṭaṃ no pariharatūti
attho. Paṭikaṅkhāmāti icchāma patthema. Etthāti etasmiṃ gandhe
devā jegucchasaññino na honti dussīleyeva hi devā jigucchanti
na sīlavanteti.
     Evañca pana vatvā bhante anusissa ahaṃ mahantena ussāhena
Pañhaṃ pucchituṃ āgato okāsaṃ me karohīti āha. So tassa
vacanaṃ sutvā uṭṭhāyāsanā isigaṇaṃ okāsaṃ kārento gāthādvayamāha
                purindado bhūtapati yasassī
                devānamindo maghavā sujampati
                sa devarājā asur(gaṇa)ppamaddano
                okāsamākaṅkhati pañha pucchituṃ.
                Ko nevimesaṃ idha paṇḍitānaṃ
                pañhe puṭṭho nipuṇe byākarissati
                tiṇṇañca raññaṃ manujādhipānaṃ
                devānamindassa ca vāsavassāti.
     Tattha purindadoti ādīni sakkasseva guṇato nāmāni. So
hi pure dānaṃ dinnattā purindado bhūtesu jeṭṭhakattā bhūtapati
parivārasampadāya yasassī paramissaratāya devānamindo sattannaṃ
vattapadānaṃ suṭṭhu katattā sakko purimajātivasena maghavā sujātāya
asurakaññāya patibhāvena sujampati devānaṃ manarañjatāya devarājā.
Konevāti ko nu eva. Nipuṇeti saṇhe sukhumapañhe. Raññanti
rājūnaṃ. Imesaṃ pana catunnaṃ rājūnaṃ manaṃ gahetvā ko imesaṃ
paṇḍitānaṃ isīnaṃ pañhe kathessati pañhaṃ tesaṃ kathetuṃ samatthaṃ
jānathāti vadati.
     Taṃ sutvā isigaṇo mārisa anusissa tvaṃ paṭhaviyaṃ ṭhatvā
paṭhaviṃ apassanto viya kathesi ṭhapetvā sarabhaṅgasatthāraṃ ko añño
Tesaṃ pañhaṃ kathetuṃ samatthoti vatvā gāthamāha
                ayaṃ isi sarabhaṅgo yasassī
                yato jāto virato methunasmā
                ācariyaputto suvinītarūpo
                so tesaṃ pañhāni viyākarissatīti.
     Tattha sarabhaṅgoti sare khipitvā ākāse sarapākārādīni katvā
puna ekena sarena te sare pātento viya bhaggavibhagge akāsīti
sarabhaṅgo. Methunasmāti methunadhammato. So kira methunaṃ asevitvā
pabbajito. Ācariyaputtoti rañño ācariyassa purohitassa putto.
     Evañca pana vatvā isigaṇo anusissaṃ āha mārisa tvameva
satthāraṃ vanditvā isigaṇassa vacanena sakkena pucchitapañhakathnāya
okāsaṃ kārehīti. So sādhūti sampaṭicchitvā satthāraṃ vanditvā
okāsaṃ kārento anantaraṃ gāthamāha
                koṇḍañña pañhāni viyākarohi
                yācanti taṃ isayo sādhurūpā
                koṇḍañña eso manujesu dhammo
                yaṃ vuḍḍhamāgacchati esa bhāroti.
     Tattha koṇḍaññāti taṃ gottenālapati. Dhammoti sabhāvo.
Yaṃ vuḍḍhanti yaṃ paññāvuḍḍhaṃ purisaṃ esa pañhānaṃ visajjanabhāvo
nāma āgacchati eso manujesu sabhāvo tasmā candimasuriyasahassaṃ
Uṭṭhāpento viya pākaṭaṃ katvā devarañño pañhaṃ kathehīti.
     Tato mahāpuriso okāsaṃ karonto anantaraṃ gāthamāha
                katāvakāsā pucchantu bhonto
                yaṃ kiñci pañhaṃ manasābhipatthitaṃ
                ahaṃ hi taṃ taṃ vo viyākarissaṃ
                ñatvā sayaṃ lokamimaṃ parañcāti.
     Tattha yaṃ kiñcīti na kevalaṃ tumhākaṃyeva sadevakassāpi lokassa yaṃ
manasābhipatthitaṃ taṃ maṃ bhavanto pucchantu ahaṃ hi vo idhalokanissitaṃ
vā paralokanissitaṃ vā taṃ sabbapañhaṃ imañca lokaṃ parañca lokaṃ
sayaṃ paññāya sacchikatvā kathessāmīti sabbaññupavāraṇaṃ pavāresi.
     Evantena okāse kate sakko attanā abhisaṅkhataṃ pañhaṃ
pucchi.
     Tamatthaṃ pakāsento satthā āha
        tato ca maghavā sakko         atthadassī purindado
        apucchi paṭhamaṃ pañhaṃ            yañcāsi abhipatthitaṃ.
                Kiṃsū vadhitvā na kadāci socati
                kissappahānaṃ isayo vaṇṇayanti
                kassīdha vuttaṃ pharusaṃ khametha
                akkhāhi me koṇḍañña etamatthanti.
     Tattha yañcāsīti yaṃ tattha manasā abhipatthitaṃ āsi taṃ pucchīti
attho. Etanti etaṃ mayā pucchituṃ atthaṃ akkhāhi meti. Ekāya
Gāthāya tayo pañhe pucchi.
     Tato paraṃ byākaronto āha
                kodhaṃ vadhitvā na kadāci socati
                makkhappahānaṃ isayo vaṇṇayanti
                sabbesaṃ vuttaṃ pharusaṃ khametha
                etaṃ khantiṃ uttamamāhu santoti.
     Tattha kodhaṃ vadhitvāti kodhaṃ māretvā. Socanto hi
paṭighacitteneva socati kodhābhāvā kuto soko. Tena vuttaṃ na kadāci
socatīti. Makkhappahānanti parehi attano kataguṇamakkhalakkhaṇassa
akataññubhāvasaṅkhātassa makkhassa pahānaṃ isayo vaṇṇayanti.
Sabbesanti hīnamajjhimukkaṭṭhānaṃ sabbesaṃpi pharusavacanaṃ khametha. Santoti
porāṇakapaṇḍitā evaṃ kathenti.
     Sakko āha
                sakkā ubhinnaṃ vacanaṃ titikkhituṃ
                sadisassa vā seṭṭhatarassa vāpi
                kathaṃ nu hīnassa vaco khametha
                akkhāhi me koṇḍañña etamatthanti.
     Sarabhaṅgo āha
                bhayā hi seṭṭhassa vaco khametha
                sārambhahetu pana sādisassa
                Yo cīdha hīnassa vaco khametha
                etaṃ khantiṃ uttamamāhu santoti.
Evamādīnaṃ gāthānaṃ vacanapaṭivacanavasena sambandho veditabbo.
     Tattha akkhāhi meti bhante koṇḍañña tumhehi dve pañhā
sukathitā eko me cittaṃ na gaṇhāti kathaṃ sakkā attano
hīnatarassa vacanaṃ adhivāsetuṃ taṃ me akkhāhīti pucchanto evamāha.
Etaṃ khantinti yaṃ etaṃ jātigottādīhi hīnassa vacanaṃ khamanaṃ etaṃ
khantiṃ uttamanti porāṇakapaṇḍitā vadanti. Yaṃ panetaṃ jātiādīhi
seṭṭhassa bhayena sadisassa karaṇuttariyalakkhaṇe sārambhe
ādīnavadassanena khamanaṃ nesā adhivāsanakhanti nāmāti attho.
     Evaṃ vutte sakko mahāsattaṃ āha bhante paṭhamaṃ tumhe
sabbesaṃ vuttaṃ pharusaṃ khametha etaṃ khantiṃ uttamamāhūti vatvā
idāni yo cīdha hīnassa vaco khametha etaṃ khantiṃ uttamamāhūti
vadatha na vo vacanaṃ purimena pacchimaṃ sametīti. Atha naṃ
mahāsatto sakka pacchimaṃ mayā ayaṃ hīnoti ñatvā tassa
pharusavacanaṃ adhivāsentassa vasena vuttaṃ yasmā pana na sakkā
rūpadassanamattena sattānaṃ seṭṭhādibhāvo ñātuṃ tasmā purimaṃ vuttanti
vatvā sattānaṃ aññatra saṃvāsā rūpadassanamattena seṭṭhādibhāvassa
dūviññeyyataṃ pakāsento gāthamāha
                kathaṃ vijaññā catumaṭṭharūpaṃ
                seṭṭhaṃ sarikkhaṃ athavā vihīnaṃ
                Virūparūpena caranti santo
                tasmāhi sabbesa vaco khamethāti.
     Tattha catumaṭṭharūpanti catūhi iriyāpathehi paṭicchannasabhāvaṃ.
Virūparūpenāti virūpānaṃ lāmakānaṃ puggalānaṃ rūpena uttamaguṇā
santo vicaranti. Imasmiṃ panettha majjhantikattherassa vatthu
kathetabbaṃ.
     Taṃ sutvā sakko nikkaṅkho hutvā bhante etāya no
khantiyā ānisaṃsaṃ kathethāti yāci. Athassa mahāsatto gāthamāha
                nahetamatthaṃ mahatīpi senā
                sarājikā yujjhamānā labhetha
                yaṃ khantimā sappuriso labhetha
                khantibalassūpasamanti verāti.
     Tattha etamatthanti etaṃ veravūpasamanapaṭighābhāvasaṅkhātaṃ atthaṃ.
     Evaṃ mahāsattena khantiyā guṇe kathite te rājāno cintayiṃsu
sakko attano pañhe pucchati amhākaṃ pucchanokāsaṃ na dassatīti.
Atha nesaṃ ajjhāsayaṃ viditvā sakko attanā abhisaṅkhate cattāro
pañhe ṭhapetvā tesaṃ kaṅkhaṃ pucchanto gāthamāha
                subhāsitante anumodiyāna
                aññantaṃ pucchāmi tadiṃgha brūhi
                yathā ahū daṇḍakī nālikīro
                athajjuno kalābu cāpi rājā
                Tesaṃ gatiṃ brūhi supāpakamminaṃ
                katthūpapannā isīnaṃ viheṭhakāti.
     Tattha anumodiyānāti idaṃ mayā puṭṭhānaṃ tiṇṇaṃ pañhānaṃ
visajjanasaṅkhātaṃ tava subhāsitaṃ anumoditvā. Yathā ahūti cattāro
janāva ahesuṃ. Kalābu cāti kalāburājā ca. Athajjunoti atha
ajjunarājā ca.
     Athassa visajjento mahāsatto pañca gāthāyo abhāsi
                kīsaṃ hi vacchaṃ avakrīya daṇḍakī
                ucchinnamūlo sajano saraṭṭho
                kukkulanāme nirayamhi paccati
                tassa phulliṅgā nipatanti kāye.
                Yo saññate pabbajite aheṭhayi
                dhammaṃ bhaṇante samaṇe adūsake
                taṃ nālikīraṃ sunakhā parattha
                saṅgamma khādanti viphandamānaṃ.
                Athajjuno niraye sattisūle
                avaṃsiro patito uddhapādo
                aṅgīrasaṃ gotamaṃ heṭhayitvā
                khantiṃ tapassiṃ cirabrahmacāriṃ.
                Yo khaṇḍaso pabbajitaṃ achedayi
                khantiṃ vadantaṃ samaṇaṃ adūsakaṃ
                Kalābuvīciṃ upapajja paccati
                mahāpatāpaṃ kaṭukaṃ bhayānakaṃ.
                Etāni sutvā nirayāni paṇḍito
                aññāni pāpiṭṭhatarāni cettha
                dhammañcare samaṇabrāhmaṇesu
                evaṃkaro saggamupeti ṭhānanti.
     Tattha kīsanti appamaṃsalohitattā kīsasarīraṃ. Avakrīyāti
avakiritvā niṭṭhubhanadantakaṭṭhapātanena tassa sarīre kaliṃ pavāhetvā.
Ucchinnamūloti ucchinnamūlo hutvā. Sajanoti sapariso. Kukkulanāme
nirayamhīti tiyojanasatappamāṇe kappena saṇṭhite uṇhachārikaniraye.
Phulliṅgāti vītacchitaṅgārā. Tassa kira tattha uṇhakukkule nimuggassa
navahi vaṇamukhehi uṇhachārikā pavisanti sīse mahantamahantā aṅgārā
nipatanti tesaṃ patanakāle sakalasarīraṃ padīparukkho viya pajjalati
balavavedanā pavattanti. So adhivāsetuṃ asakkonto mahāviravaṃ
viravi. Sarabhaṅgasatthā paṭhaviṃ bhinditvā taṃ tattha tathā paccamānaṃ
dassesi. Mahājano bhayasantāsamāpajji. Tassa atibhītabhāvaṃ ñatvā
mahāsatto taṃ nirayaṃ antaradhāpesi. Dhammaṃ bhaṇanteti dasakusalakammapathadhammaṃ
bhāsante. Samaṇeti samitapāpe. Adūsaketi niraparādhe.
Nālikīranti evaṃnāmakaṃ rājānaṃ. Paratthāti paraloke niraye nibbattaṃ.
Saṅgammāti itocītoca samāgantvā chinditvā mahantamahantā sunakhā
khādanti. Tasmiṃ kira kāliṅgaraṭṭhe dantapuranagare nālikīre nāma
Rāje rajjaṃ kārayamāne eko mahātāpaso pañcasatatāpasaparivuto
himavantā āgamma rājuyyāne vāsaṃ kappetvā mahājanassa dhammaṃ
desesi. Dhammikatāpaso rājuyyāne vasatīti raññopi ārocayiṃsu.
Rājā pana adhammiko adhammena rajjaṃ kāresi. So amaccesu tāpasaṃ
pasaṃsantesu ahaṃpi dhammaṃ suṇissāmīti uyyānaṃ gantvā tāpasaṃ
vanditvā nisīdi. Tāpaso raññā saddhiṃ paṭisanthāraṃ karonto
kiṃ mahārāja dhammena rajjaṃ kāresi mahājanaṃ na pīḷesīti āha.
So tassa kujjhitvā ayaṃ kūṭajaṭilo ettakaṃ kālaṃ nāgarānaṃ
santike mamaññeva aguṇaṃ kathesi maññe hotu jānissāmīti
cantetvā sve amhākaṃ gharadvāraṃ āgaccheyyāthāti nimantetvā
puna divase purāṇagūthassa cāṭiyo pūrāpetvā tāpasesu āgatesu
tesaṃ bhikkhābhājanāni gūthassa pūrāpetvā dvāraṃ pidahāpetvā musalāni
ca lohadaṇḍe ca gāhāpetvā isīnaṃ sīsāni bhindāpetvā jaṭāsu
gāhāpetvā nikkaḍḍhāpetvā sunakhehi khādāpetvā tattheva bhinnaṃ
paṭhaviṃ pavisitvā sunakhamahāniraye nibbatti. Tatrassa tigāvutaṃ sarīraṃ
ahosi. Atha naṃ mahantamahantā mahāhatthippamāṇā pañcavaṇṇā
sunakhā anubandhitvā ḍaṃsitvā navayojanāya jalitaayapaṭhaviyā pātetvā
mukhapūraṃ luñcantā luñcantā vipphandamānaṃ khādiṃsu. Mahāsatto
paṭhaviṃ dvidhā bhinditvā taṃ nirayaṃ dassetvā mahājanassa bhītabhāvaṃ ñatvā
antaradhāpesi. Athajjunoti sahassabāhu rājā. Aṅgīrasanti aṅgehi
raṃsīnaṃ niccharaṇato evaṃ laddhanāmaṃ. Heṭhayitvāti viheṭhayitvā visapītena
Kaṇḍena vijjhitvā jīvitakkhayaṃ pāpetvā. So kira ajjuno nāma
rājā mahisakaraṭṭhe kekarājadhāniyaṃ rajjaṃ kārento migavadhaṃ gantvā
mige vadhitvā aṅgārapakkamaṃsaṃ khādanto vicarati. Athekadivasaṃ migānaṃ
āgamanaṭṭhāne koṭṭhakaṃ katvā mige olokayamāno aṭṭhāsi.
Tadā tāpaso tassa rañño avidūre ekaṃ kārarukkhaṃ abhiruhitvā
phalāni ocinanto ocinitaphalaṃ sākhaṃ muñci. Tassā vissaṭṭhāya
saddena taṃ ṭhānaṃ pattā migā palāyiṃsu. Rājā kujjhitvā tāpasaṃ
savisena sallena vijjhi. So patitvā parigalanto matthakena khadirakhāṇukaṃ
āsādetvā sūlaggeyeva kālamakāsi. Rājā taṃ khaṇaññeva dvidhā
bhinnaṃ paṭhaviṃ pavisitvā sattisūle niraye nibbatti. Tigāvutappamāṇaṃ
sarīraṃ ahosi. Tattha nirayapālā jalitehi āvudhehi koṭṭetvā
jalitaṃ ayapabbataṃ āropenti. Pabbatamatthake ṭhitakāle vāto
paharati. So vātappahārena patitvā parigalati. Tasmiṃ khaṇe
heṭṭhā navayojanāya jalitaayapaṭhaviyā mahantaṃ tālakkhandhappamāṇaṃ
jalitaayasūlaṃ uṭṭhahati. So sūlaggamatthakeyeva āsādetvā sūlāvutova
tiṭṭhati. Tasmiṃ khaṇe paṭhavī jalati sūlaṃ pajjalati tassa sarīraṃ
pajjalati. So tattha mahāravaṃ ravanto paccati. Mahāsatto
paṭhaviṃ dvidhā katvā taṃ nirayaṃ dassetvā mahājanassa bhītabhāvaṃ ñatvā
antaradhāpesi. Khaṇḍasoti cattāro hatthapāde kaṇṇanāsañca
khaṇḍākhaṇḍikaṃ katvā. Adūsakanti niraparādhaṃ. Tathā chedāpetvā
Dvīhi kasāhi pahārasahassehi tāḷāpetvā jaṭāsu taṃ gahetvā
ākaḍḍhāpetvā paṭikujjanaṃ nipajjāpetvā piṭṭhiyaṃ paṇhiyā paharitvā
mahādukkhasamappitaṃ akāsi. Kalābuvīcinti kalābu avīciṃ. Kaṭukanti
tikhiṇavedanaṃ evarūpaṃ nirayaṃ upapajjitvā channaṃ jālānaṃ antare
paccati. Vitthārato pana kalāburañño vatthu khantivādijātake
kathitameva. Aññāni pāpiṭṭhatarāni cetthāti etehi nirayehi
pāpiṭṭhatarāni ca aññāni nirayāni sutvā. Dhammañcareti sakka devarāja
paṇḍito kulaputto na kevalaṃ eteyeva cattāro nirayā eteyeva
ca rājāno nerayikā athakho aññepi nirayā aññepi ca rājāno
nirayesu uppannāti viditvā catupaccayadānadhammikarakkhāvaraṇasaṃvidhānasaṅkhātaṃ
samaṇabrāhmaṇesu dhammaṃ careyya.
     Evaṃ mahāsattena catunnaṃ rājūnaṃ nibbattaṭṭhāne dassite tayo
rājāno nikkaṅkhā ahesuṃ. Tato sakko avasese cattāro pañhe
pucchanto gāthamāha
                subhāsitante anumodiyāna
                aññantaṃ pucchāmi tadiṃgha brūhi
                kathaṃvidhaṃ sīlavantaṃ vadanti
                kathaṃvidhaṃ paññavantaṃ vadanti
                kathaṃvidhaṃ sappurisaṃ vadanti
                kathaṃvidhaṃ no siri no jahātīti.
     Tattha kathaṃvidhaṃ no siri no jahātīti kathaṃvidhaṃ nu purisaṃ paṭiladdhasirī
na vijahati.
     Athassa visajjento mahāsatto catasso gāthāyo abhāsi
                kāyena vācāya ca yodha saññato
                manasā ca kiñci na karoti pāpaṃ
                na attahetu alikaṃ bhaṇāti
                tathāvidhaṃ sīlavantaṃ vadanti.
                Gambhīrapañhaṃ manasā vicintayaṃ
                naccāhitaṃ kamma karoti luddaṃ
                kālāgataṃ atthapadaṃ na riñcati
                tathāvidhaṃ paññavantaṃ vadanti.
                Yo ve kataññū katavedi  dhīro
                kalyāṇamitto daḷhabhattī ca hoti
                dukkhitassa sakkacca karoti kiccaṃ
                tathāvidhaṃ sappurisaṃ vadanti.
                Etehi sabbehi guṇehupeto
                saddho mudu saṃvibhāgī vadaññū
                saṅgāhakaṃ sakhilaṃ saṇhavācaṃ
                tathāvidhaṃ no siri no jahātīti.
     Tattha kāyenāti ādīni tividhasucaritadvāravasena vuttāni. Na
attahetūti desanāsīsamevetaṃ. Attahetu vā parahetu vā dhanahetu
Vā yasahetu vā lābhahetu vā āmisakiñcikkhahetu vā alikaṃ na
kathetīti attho. Kāmañcesa attho vācāya saññatoti imināva
siddho musāvādino pana akattabbaṃ nāma pāpaṃ natthīti garubhāvadīpanatthaṃ
puna evamāhāti veditabbo. Gambhīrapañhanti atthato ca
pālito ca gambhīraṃ guyhaṃ paṭicchannaṃ sattubhastajātakasambhavajātakaummaṅgajātakesu
āgatasadisaṃ pañhaṃ. Manasā vicintayanti manasā
vicintento atthaṃ paṭivijjhitvā candasahassaṃ suriyasahassaṃ uṭṭhāpento
viya pākaṭaṃ katvā yo kathetuṃ sakkotīti attho. Naccāhitanti
atiahitaṃ hitātikkantaṃ luddapharusasāhasikaṃ kammañca yo na karotīti
attho. Imassa panatthassa āvibhāvanatthaṃ
                na paṇḍitā attasukhassa hetu
                pāpāni kammāni samācaranti
                dukkhena phuṭṭhā khalitāpi santā
                chandā ca dosā na jahanti dhammanti
bhūripañho kathetabbo. Kālāgatanti ettha dānaṃ dātabbakāle
sīlaṃ rakkhanakāle uposathaṃ upavasanakāle saraṇesu patiṭṭhānakāle
pabbajjaṃ karaṇakāle samaṇadhammaṃ karaṇakāle vipassanāvārasmiṃ
yuñjanakāleti  imāni dānādīni sampādento kālāgataṃ atthapadaṃ na
riñcati na hāpeti nāma. Tathāvidhanti sakka sabbaññūbuddhā
paccekabuddhā ca mahābodhisattā ca paññavantaṃ kathento evarūpaṃ puggalaṃ
kathenti. Yo veti tatrāyaṃ parena attano kataṃ guṇaṃ jānātīti
Kataññū. Evaṃ ñatvā pana yenassa guṇo kato tassa
guṇaṃ paṭikaronto katavedī nāma. Dukkhitassāti attano sahāyassa
dukkhappattassa dukkhaṃ attani āropetvā yo tassa uppannakiccaṃ
sahatthena sakkaccaṃ karoti buddhādayo evarūpaṃ sappurisaṃ nāma
kathenti. Apica sappurisā nāma kataññukatavedino hontīti
satapatajātakacullahaṃsamahāhaṃsajātakādīni kathetabbāni. Etehi sabbehīti
sakka devarāja yo etehi heṭṭhā vuttehi sīlādīhipi sabbehi guṇehi
upeto. Saddhoti okappanasaddhāya samannāgato. Mudūti piyabhāṇī.
Saṃvibhāgīti sīlasaṃvibhāgadānasaṃvibhāgābhiratattā saṃvibhāgī. Yācakānaṃ vacanaṃ
ñatvā dānavasena vadaññū. Saṅgāhakanti catūhi saṅgahavatthūhi tesaṃ
tesaṃ saṅgaṇhaṇato saṅgāhakaṃ. Madhuravacanatāya sakhilaṃ maṭṭhavacanatāya
saṇhavācaṃ. Tathāvidhaṃ noti tathāvidhaṃ nu puggalaṃ adhigatayasaggalābhaggasaṅkhātā
sirī no jahāti nāssa sirī vinassatīti.
     Evaṃ mahāsatto gaganatale puṇṇacandaṃ uṭṭhāpento viya
cattāro pañhe visajjesi. Tato paraṃ sesapañhānaṃ pucchā ca
visajjanañca hoti. Sakko āha
                subhāsitante anumodiyāna
                aññantaṃ pucchāmi tadiṃgha brūhi
                sīlaṃ siriñcāpi satañca dhammaṃ
                paññañca kaṃ seṭṭhataraṃ vadantīti.
     Mahāsatto āha
                paññā hi seṭṭhā kusalā vadanti
                nakkhattarājāriva tārakānaṃ
                sīlaṃ siriñcāpi satañca dhammo
                anvāyikā paññavato bhavantīti.
     Sakko āha
                subhāsitante anumodiyāna
                aññantaṃ pucchāmi tadiṃgha brūhi
                kathaṃkaro kintikaro kimācaraṃ
                kiṃ sevamāno labhatīdha paññaṃ
                paññāyidāni paṭipadaṃ vadehi
                kathaṃkaro paññavā hoti maccoti.
     Sarabhaṅgo āha
                sevetha vuḍḍhe nipuṇe bahussute
                uggāhako paripucchako siyā
                suṇeyya sakkacca subhāsitāni
                evaṃkaro paññavā hoti macco.
                Sa paññavā kāmaguṇe apekkhati
                aniccato dukkhato rogato ca
                evaṃvipassī pajahāti chandaṃ
                dukkhesu kāmesu mahabbhayesu.
                Sa vītarāgo sa vineyya dosaṃ
                mettacittaṃ bhāveyya appamāṇaṃ
                sabbesu bhūtesu nidhāya daṇḍaṃ
                anindito brahmamupeti ṭhānanti.
     Tattha sīlanti ācārasīlaṃ. Sirinti issariyaṃ. Satañca dhammanti
sappurisadhammaṃ. Paññanti evaṃ imesaṃ catunnaṃ dhammānaṃ kataraṃ
dhammaṃ seṭṭhataraṃ vadantīti pucchati. Paññā hīti sakka etesu
catūsu dhammesu yā esā paññā nāma sāva seṭṭhā iti
buddhādayo kusalā vadanti. Yathā hi tārakā candaṃ parivārenti
candova nesaṃ uttamo evaṃ sīlañca siriñcāpi satañca dhammoti
ete tayopi. Anvāyikā paññavato bhavantīti paññavantameva
anugacchanti paññāya eva parivārā hontīti attho. Kathaṃkaroti
ādīni aññamaññavevacanāneva. Kathaṃkaroti kinnāma kammaṃ karonto
kimācaranto kiṃ sevamāno kiṃ bhajamāno idheva loke paññaṃ labhati
paññāya meva paṭipadaṃ vadehi jānitukāmomhi kathaṃkaro macco
paññavā nāma hotīti pucchati. Vuḍḍheti paññāvuḍḍhippatte
paṇḍite. Nipuṇeti sukhumakāraṇajānanasamatthe. Evaṃkaroti yo
puggalo evaṃ vuttappakāre puggale sevati bhajati payirupāsati pāliṃ
uggaṇhati punappunaṃ atthaṃ pucchati pāsāṇe lekhaṃ khananto viya
kāñcanacāṭiyā sīhavasaṃ sampaṭicchanto viya ohitasoto sakkaccaṃ
subhāsitāni suṇāti ayaṃ evaṃkaro macco paññavā hotīti. Evaṃ
Mahāsatto pācīnalokadhātuto suriyaṃ uṭṭhāpento viya paññāya
paṭipadaṃ kathetvā idāni tassā paññāya guṇaṃ kathento sa paññavāti
ādimāha. Tattha kāmaguṇeti kāmakoṭṭhāse hutvā abhāvaṭṭhena
aniccato diṭṭhadhammikasamparāyikānaṃ dukkhānaṃ vatthubhāvena dukkhato
aṭṭhanavutiyā rogadukkhānaṃ kāme nissāya uppannasambhavena rogato
avekkhati oloketi. So evaṃvipassīti etehi kāraṇehi kāmānaṃ
aniccādīni passanto kāme nissāya uppajjanakadukkhānaṃ anto
natthi kāmānaṃ pahānameva sukhanti viditvā dukkhesu kāmesu mahabbhayesu
chandaṃ pajahāti. Sa vītarāgoti sakka so puggalo evaṃ vītarāgo
navaāghāṭavatthuvasena uppajjanakasabhāvadosaṃ vinetvā mettacittaṃ
bhāveyya appamāṇasattārammaṇattā appamāṇaṃ bhāvetvā
aparihīnajjhāno agarahito brahmaloke uppajjatīti.
     Evaṃ mahāsatte kāmānaṃ dosaṃ kathenteyeva tesaṃ tiṇṇaṃpi
rājūnaṃ sabalanikāyānaṃ tadaṅgappahānena pañcakāmaguṇarāgo pahīnoti.
Taṃ ñatvā mahāsatto tesaṃ pahaṃsanavasena gāthamāha
                mahiddhiyaṃ āgamanaṃ ahosi
                tavamaṭṭhaka bhīmarathassa cāpi
                kāliṅgarājassa ca uggatassa
                sabbesa vo kāmarāgo pahīnoti.
     Tattha mahiddhiyanti mahantaiddhiyaṃ mahāvipphāraṃ mahājutikaṃ.
Tavamaṭṭhakāti tava aṭṭhaka. Pahīnoti tadaṅgappahānena pahīnoti.
     Taṃ sutvā rājāno mahāsattassa thutiṃ karonto gāthamāhaṃsu
                evameva taṃ paracittavidū
                sabbesa no kāmarāgo pahīno
                karohi okāsamanuggahāya
                yathā gatinte abhisambhavemāti.
     Tattha anuggahāyāti pabbajjatthāya no okāsaṃ karohi yathā
mayaṃ pabbajitvā tava gatinipphattiṃ abhisambhavema pāpuṇeyyāma tayā
paṭividdhaguṇaṃ paṭivijjheyyāmāti vadiṃsu.
     Atha nesaṃ okāsaṃ karonto mahāsatto itaraṃ gāthamāha
                karomi okāsamanuggahāya
                tathāhi vo kāmarāgo pahīno
                pharātha kāyaṃ vipulāya pītiyā
                yathā gatiṃ me abhisambhavethāti.
     Tattha pharātha kāyanti jhānapītiyā vipulāya kāyaṃ pharātha.
     Taṃ sutvā te sampaṭicchantā gāthamāhaṃsu
                sabbaṃ karissāma tavānusāsanaṃ
                yaṃ yaṃ tuvaṃ vakkhasi bhūripañña
                pharātha kāyaṃ vipulāya pītiyā
                yathā gatinte abhisambhavemāti.
     Atha nesaṃ sabalakāyānaṃ mahāsatto pabbajjaṃ dāpetvā isigaṇe
Uyyojento gāthamāha
                katāya vacchassa kīsassa pūjā
                gacchantu bhonto isayo sādhurūpā
                jhāne ratā hotha sadā samāhitā
                esā ratī pabbajitassa seṭṭhāti.
     Tattha gacchantūti attano attano vasanaṭṭhānādīni gacchantūti.
     Isayo tassa vacanaṃ sampaṭicchitvā vanditvā ākāsaṃ uppatitvā
sakāni vasanaṭṭhānāni agamaṃsu. Sakkopi uṭṭhāyāsanā mahāsattassa
thutiṃ katvā añjaliṃ paggayha suriyaṃ namassanto viya mahāsattaṃ
namassamāno sapariso pakkāmi.
     Etamatthaṃ viditvā satthā imā gāthā abhāsi
                sutvāna gāthā paramatthasañhitā
                subhāsitā isinā paṇḍitena
                te vedajātā anumodamānā
                pakkāmu devā devapuraṃ yasassino.
                Gāthāyimā atthavatī subyañjanā
                subhāsitā isinā paṇḍitena
                yo kocimā aṭṭhikatvā suṇeyya
                labhetha pubbāpariyaṃ visesaṃ
                laddhāna pubbāpariyaṃ visesaṃ
                adassanaṃ maccurājassa gaccheti.
     Tattha paramatthasañhitāti aniccādidīpanena nibbānanissitā gāthā.
Imāti idaṃ satthā sarabhaṅgasatthuno nibbānadāyakaṃ subhāsitaṃ vaṇṇento
āha. Tattha atthavatīti nibbānadāyakaṭṭhena paramatthanissitā.
Subyañjanāti parisuddhabyañjanā. Subhāsitāti susotabbaṃ katvā
bhāsitā sukathitā. Aṭṭhikatvāti attano atthikabhāvaṃ katvā
atthiko hutvā sakkaccaṃ suṇeyya. Pubbāpariyanti paṭhamajjhānaṃ
pubbaviseso dutiyajjhānaṃ aparaviseso evaṃ aṭṭhasamāpattivasena
catumaggavasena pubbāparabhāvena ṭhitaṃ visesaṃ. Adassananti pariyosāne
ca aparavisesaṃ arahattaṃ labhitvā nibbānaṃ pāpuṇeyya. Nibbānappatto
hi puggalo maccurājassa adassanaṃ gato nāma hotīti.
     Evaṃ satthā arahattena desanāya kūṭaṃ gaṇhitvā na
bhikkhave idāneva pubbepi moggallānassa āhaḷane pupphavassaṃ
vassīti vatvā saccāni pakāsetvā jātakaṃ samodhānento
     sālissaro sārīputto         meṇḍissaro nāma kassapo
     pabbato ca anuruddho          kaccāyano ca devalo
     anusisso ca ānando         kīsavaccho ca kolito
     (nārado puṇṇo mantānīputto   sesaparisā buddhaparisā)
     sarabhaṅgo bodhisatto          evaṃ dhāretha jātakanti.
                   Sarabhaṅgajātakaṃ niṭṭhitaṃ.
                         Dutiyaṃ.
                   ----------------



             The Pali Atthakatha in Roman Book 41 page 356-395. http://84000.org/tipitaka/atthapali/read_rm.php?B=41&A=7328              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=41&A=7328              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=2446              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=10186              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=11037              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=11037              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]