ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 41 : PALI ROMAN Jā.A.7 vīsati-cattālīsa

                      Bhaṇḍutiṇḍukajātakaṃ
     appamādoti idaṃ satthā jetavane viharanto rājovādaṃ ārabbha
kathesi. Rājovādo heṭṭhā vitthārito.
     Atīte pana kapilaraṭṭhe uttarapañcālanagare pañcālo nāma
rājā agatigamane ṭhito adhammena pamatto rajjaṃ kāresi. Athassa
amaccādayo sabbepi adhammikāva jātā. Balipīḷitā raṭṭhavāsino
puttadāre ādāya araññe migā viya vicariṃsu. Gāmaṭṭhāne
gāmopi nāma nāhosi. Manussā rājapurisabhayena divā gehe vasituṃ
na sakkonti gehāni kaṇṭakasākhādīhi parikkhipitvā aruṇe
uggacchanteyeva araññaṃ pavisanti. Divā rājapurisā vilumpanti
rattiṃ corā khādanti.
     Tadā bodhisatto bahinagare bhaṇḍutiṇḍukarukkhadevatā hutvā
nibbatti. Anusaṃvaccharaṃ rañño santikā sahassagghanikaṃ balikammaṃ
labhati. So cintesi ayaṃ rājā pamatto rajjaṃ kāresi sakalaraṭṭhaṃ
vinassati ṭhapetvā maṃ añño rājānaṃ paṭirūpe nivesetuṃ samattho
nāma natthi upakārako cāpi me anusaṃvaccharaṃ sahassabalinā pūjesi
ovādissāmi nanti. So rattibhāge rañño sirigabbhaṃ pavisitvā
ussīsakapasse ṭhatvā obhāsaṃ visajjetvā ākāse aṭṭhāsi.
Rājā taṃ bālasuriyaṃ viya jalamānaṃ disvā kosi tvaṃ kena vā
Kāraṇena idhāgatoti pucchi. So tassa vacanaṃ sutvā mahārāja
ahaṃ bhaṇḍutiṇḍukadevatā tuyhaṃ ovādaṃ dassāmīti āgatomhīti.
Kiṃ ovādaṃ nāma dassasīti. Evaṃ vutte mahāsatto mahārāja
tvaṃ pamatto hutvā rajjaṃ kāresi tena te sakalaraṭṭhaṃ hataṃ
viluttaṃ viya naṭṭhaṃ rājāno nāma pamādena rajjaṃ kārentā
sakalaraṭṭhassa sāmino na honti diṭṭhadhamme vināsaṃ patvā
samparāye puna mahāniraye nibbattanti tesu ca pamādaṃ āpannesu
antojanā bahijanāpissa pamattāva honti tasmā raññā atirekena
appamattena bhavitabbanti vatvā dhammadesanaṃ paṭṭhapento āha
        appamādo amataṃ padaṃ       pamādo maccuno padaṃ
        appamattā na mīyanti       ye pamattā yathā matā.
        Madā pamādo jāyetha      pamādā jāyate khayo
        khayā ca dosā jāyanti     mā mado bharatūsabha.
        Bahū hi khattiyā jiṇṇā      atthaṃ raṭṭhaṃ pamādino
        athopi gāmino gāmā      anāgārā agārino.
        Khattiyassa pamattassa        raṭṭhasmiṃ raṭṭhavaḍḍhana
        sabbe bhogā vinassanti     rañño taṃ vuccate aghaṃ.
        Nesa dhammo mahārāja      ativelaṃ pamajjasi
        iddhaṃ phītaṃ janapadaṃ          corā viddhaṃsayanti naṃ.
        Na te puttā bhavissanti     na hiraññaṃ na dhāniyaṃ
        raṭṭhe vilumpamānamhi       sabbabhogehi jiyyasi.
        Sabbabhogaparijiṇṇaṃ          rājānaṃ vāpi khattiyaṃ
        ñātimittā suhajjā ca      na taṃ maññanti mantiyaṃ.
        Hatthārohā anīkaṭṭhā      rathikā pattikārakā
        tamevamupajīvantā          na taṃ maññanti mantiyaṃ.
        Asaṃvihitakammantaṃ           bālaṃ dummantimantinaṃ
        sirī jahati dummedhaṃ         jiṇṇaṃva urago tacaṃ.
        Susaṃvihitakammantaṃ           kāluṭṭhāyiṃ atanditaṃ
        sabbe bhogābhivaḍḍhanti      gāvo sausabhāmiva
        upassutiṃ mahārāja         raṭṭhe janapade cara
        tattha disvā ca sutvā ca    tato taṃ paṭipajjasīti.
     Tattha appamādoti satiyā avippavāso. Amataṃ padanti
amatassa nibbānassa padaṃ adhigamanakāraṇaṃ. Maccuno padanti maraṇassa
kāraṇaṃ. Pamatto hi vipassanaṃ vaḍḍhetvā appaṭisandhikabhāvaṃ pattuṃ
asakkonto punappunaṃ saṃsāre jāyati ceva mīyati ca tasmā pamādo
maccuno padaṃ nāma. Na mīyantīti vipassanaṃ vaḍḍhetvā appaṭisandhikabhāvaṃ
patvā puna saṃsāre anibbattattā na mīyanti nāma. Ye pamattāti
mahārāja ye puggalā pamattā te yathā matā te tatheva
daṭṭhabbā. Kasmā. Akiccasādhanatāya. Matassāpi hi ahaṃ dānaṃ
dassāmi sīlaṃ rakkhissāmi uposathakammaṃ karissāmi kalyāṇakammaṃ
pūressāmīti ābhogo vā patthanā vā pariyuṭṭhānaṃ vā natthi
apagataviññāṇattā pamattassa hi appamādābhāvāti tasmā
Ubhopete ekasadisāva. Madāti mahārāja ārogyayobbanajīvitamadasaṅkhātā
tividhā madā pamādo nāma jāyati. So madamatto
pamādāpanno pāṇātipātādīni pāpakammāni karoti. Atha naṃ
rājāno chindāpenti vā hanāpenti vā sabbassa vā dhanassa
haranti evamassa pamādā ñātidhanajīvitakkhayo jāyati puna so
dhanakkhayaṃ vā yasakkhayaṃ vā patto jīvituṃ asakkonto jīvitavuttatthāya
kāyaduccaritādīni karoti iccassa khayā ca dosā jāyanti tena
taṃ vadāmi. Mā mado bharatūsabhāti raṭṭhabhārakajeṭṭhaka bharatūsabha mā
pamāda mā pamajjīti attho. Atthaṃ raṭṭhanti janapadavāsīnaṃ
vuddhiñceva sakalaraṭṭhañca bahū pamādino jiṇṇā. Tesaṃ āvibhāvatthāya
khantivādijātakamātaṅgajātakagurukajātakasarabhaṅgajātakacetiyajātakāni
kathetabbāni. Gāminoti gāmabhojakāpi te gāmāpi bahupamādadosena
jiṇṇā parihīnā vinaṭṭhā. Anāgārā agārinoti pabbajitā
pabbajitapaṭipattito gīhipi gharāvāsato ceva dhaññādīhi ca bahū
jiṇṇā parihīnāti vadati. Taṃ vuccate aghanti mahārāja yasabhogaparihāni
nāma taṃ rañño dukkhaṃ vuccati bhogābhāvena hi niddhanassa
yaso hāyati hīnayaso mahantaṃ dukkhaṃ pāpuṇāti. Nesa dhammoti
mahārāja esa porāṇakarājūnaṃ dhammo na hoti. Iddhaṃ phītanti
annapānādinā samiddhaṃ hiraññasuvaṇṇādinā phītaṃ. Na te puttāti
mahārāja paveṇipālakā te puttā na bhavissanti. Raṭṭhavāsino hi
adhammikarañño esa putto kiṃ amhākaṃ vuḍḍhiṃ karissati nāssa
Chattaṃ dassāmāti chattaṃ na denti evameva tesaṃ paveṇipālakā
puttā na honti nāma. Parijiṇṇanti parihīnaṃ. Rājā naṃ vāpīti
sacepi so rājā hoti atha naṃ rājānaṃ samānaṃpi. Mantiyanti
ayaṃ rājāti gurucittena samānetabbaṃ katvā na maññanti. Upajīvantāti
upanissāya jīvantāpi ete ettakā janā gurucittena maññitabbaṃ
na maññanti. Kiṃkāraṇā. Adhammikabhāvena. Sirīti yasavibhavo.
Tacanti yathā urago jiṇṇaṃ tacaṃ jigucchanto jahati na puna oloketi
evaṃ tādisaṃ rājānaṃ sirī jahati. Susaṃvihitakammantanti kāyadvārādīhi
pāpakammaṃ akarontaṃ. Abhivaḍḍhantīti abhimukhaṃ gacchantā vaḍḍhanti.
Sausabhāmivāti sausabhā iva. Appamattassa hi usabhajeṭṭhako gogaṇo
viya bhogā vaḍḍhanti. Upassutinti janapadacārittasavanāya cārikaṃ
attano sakalaraṭṭhe ca janapade ca cara. Tatthāti tasmiṃ raṭṭhe
caranto daṭṭhabbaṃ disvā sotabbaṃ sutvā attano guṇāguṇaṃ paccakkhaṃ
katvā tato attano hitapaṭipattiṃ paṭipajjissasi.
     Iti mahāsatto ekādasahi gāthāhi rājānaṃ ovaditvā
gaccha papañcaṃ akatvā pariggaṇha raṭṭhaṃ mā nāsayīti vatvā
sakaṭṭhānameva gato. Rājāpi tassa vacanaṃ sutvā saṃvegappatto
punadivase rajjaṃ amacce paṭicchāpetvā purohitena saddhiṃ kālasseva
pācīnadvārena nagarā nikkhamitvā yojanamattaṃ gato. Tattheko
gāmavāsimahallako aṭavito kaṇṭakasākhaṃ āharitvā gehadvāraṃ
Parikkhipitvā pidahitvā puttadāraṃ ādāya araññaṃ pavisitvā sāyaṃ rājapurisesu
pakkantesu attano gharaṃ āgacchanto gehadvāre pāde kaṇṭakena
viddho ukkuṭikaṃ nisīditvā kaṇṭakaṃ nīharanto
        evaṃ vedetu pañcālo    saṅgāme saramappito
        yathāhamajja vedemi       kaṇṭakena samappitoti
imāya gāthāya rājānaṃ akkosi. Taṃ pana akkosanaṃ
bodhisattānubhāveneva ahosi. Bodhisattena adhigahitova so akkosīti
veditabbo. Tasmiṃ pana samaye rājā ca purohito ca  aññātakavesena
tassa santikeva aṭṭhaṃsu.
     Athassa vacanaṃ sutvā purohito itaraṃ gāthamāha
        jiṇṇo dubbalacakkhūsi       na rūpaṃ sādhu passasi
        kiṃ tattha brahmadattassa     yaṃ taṃ maggeyya kaṇṭakoti.
     Tattha maggeyyāti vijjheyya .  idaṃ vuttaṃ hoti yadi tvaṃ
attano byattatāya kaṇṭakena viddho ko ettha rañño doso
yena rājānaṃ akkosi kiṃ te raññā kaṇṭako oloketvā
ācikkhitabboti.
     Taṃ sutvā mahallako tisso gāthā abhāsi
        bahvettha brahmadattassa    sohaṃ maggasmi brāhmaṇa
        arakkhitā jānapadā       adhammabalinā hatā.
        Rattiñca corā khādanti    divā khādanti tuṇḍiyā
        raṭṭhasmiṃ kūṭarājassa       bahu adhammiko jano.
        Etādise bhaye tāta     bhayaṭṭā tāva mānavā
        nillenakāni kubbanti      vane āhatvā kaṇṭakanti.
     Tattha bahvetthāti brāhmaṇa sohaṃ sakaṇṭake magge patito
sannisinno bahu ettha brahmadattassa doso tvaṃ ettakaṃ
kālaṃ rañño dosena mama sakaṇṭake magge vicarabhāvaṃ na jānāsi
tassa hi arakkhitā janapadā kaṇṭakanti. Tattha khādantīti vilumpanti.
Tuṇḍiyāti vadhabandhādīhi pīḷetvā adhammabalisādhakā. Kūṭarājassāti
pāparañño. Adhammikoti paṭicchannakammanto. Tātāti purohitaṃ
ālapati. Mānavāti manussā. Nillenakānīti nilīyanaṭṭhānāni.
Vane āhatvā kaṇṭakanti kaṇṭakaṃ āharitvā dvārāni pidahitvā
gharaṃ chaḍḍetvā puttadāraṃ ādāya vanaṃ pavisitvā tasmiṃ vane
attano nilīyanaṭṭhānāni karonti. Athavā vane yo kaṇṭako
taṃ āharitvā gharāni parikkhipanti. Iti rañño dosenevamhi
kaṇṭakena viddho mā evarūpassa rañño upatthambho hohīti.
     Taṃ sutvā rājā purohitaṃ āmantetvā ācariya mahallako
yuttaṃ bhaṇati amhākameva doso ehi nivattāma dhammena rajjaṃ
kāressāmāti āha. Bodhisatto purohitassa sarīre adhimuccitvā
purato gantvā parigaṇhāma tāva mahārājāti āha. Te tamhā
gāmā aññaṃ gāmaṃ gacchantā antarāmagge ekissā mahallikāya
saddaṃ assosuṃ. Sā kirekā dalidditthī dve dhītaro vayappattā
rakkhamānā tāsaṃ araññaṃ gantuṃ na deti sayaṃ araññato dārūni
Ceva sākañca āharitvā dhītaro paṭijaggati. Sā taṃ divasaṃ ekaṃ
gumbaṃ āruyha sākaṃ gaṇhantī pavattamānā bhūmiyaṃ patitvā rājānaṃ
maraṇena akkosantī gāthamāha
        kadāssu nāma yaṃ rājā      brahmadatto marissati
        yassa raṭṭhamhi jīyanti        appatikā kumārīkāti.
     Tattha appatikāti assāmikā. Sace hi tāsaṃ sāmikā assu
maṃ poseyyuṃ pāparañño pana rajje ahaṃ dukkhaṃ anubhomi kadā
nukho esa marissatīti. Evaṃ bodhisattānubhāvena naṃ akkosi.
     Atha naṃ purohito paṭisedhento gāthamāha
        dubbhāsitañhi te jammi       anatthapathakovide
        kuhiṃ rājā kumārīnaṃ         bhattāraṃ pariyesatīti.
     Taṃ sutvā mahallikā dve gāthā abhāsi
        na me dubbhāsitaṃ brahme     kovidatthapadā ahaṃ
        arakkhitā jānapadā         adhammabalinā hatā.
        Rattiṃ ca corā khādanti      divā khādanti tuṇḍiyā
        raṭṭhasmiṃ kūṭarājassa         bahu adhammiko jano
        dujjīve dubbhare dāre      kuto bhattā kumāriyāti.
     Tattha kovidatthapadāti ahaṃ atthapade kāraṇapade kovidā
chekā mā tvaṃ evaṃ pāparājānaṃ pasaṃsi. Dujjīveti dujjīve raṭṭhe
dubbharadāre jāte manussesu bhītatasitesu araññe vasantesu. Kuto
bhattā kumāriyāti kumāriyo bhattāraṃ labhissantīti attho.
     Te tassā vacanaṃ sutvā yuttaṃ kathetīti purato gacchantā
ekassa kassakassa saddaṃ assosuṃ. Tassa kira kasantassa sāliyo
nāma balibaddo phālena pahato sayi. So rājānaṃ akkosanto
gāthamāha
        evaṃ sayatu pañcālo         saṅgāme sattiyā hato
        yathāyaṃ kapaṇo seti          hato phālena sāliyoti.
     Tattha yathāti yathā ayaṃ vedanāppatto sāliyabalibaddo seti
evaṃ sayatūti attho.
     Atha naṃ purohito paṭisedhento gāthamāha
        adhammena tuvaṃ jamma          brahmadattassa kujjhasi
        yo tvaṃ sapasi rājānaṃ        aparajjhitvāna attanoti.
     Tattha adhammenāti akāraṇena asabhāvena.
     Taṃ sutvā so tisso gāthā abhāsi
        dhammena brahmadattassa        ahaṃ kujjhāmi brāhmaṇa
        arakkhitā jānapadā          adhammabalinā hatā.
        Rattiñca corā khādanti       divā khādanti tuṇḍiyā
        raṭṭhasmiṃ kūṭarājassa          bahu adhammiko jano.
        Sā nūna puna re pakkā       vikāle bhattamāhari
        bhattahāriṃ avekkhanto        hato phālena sāliyoti.
     Tattha dhammenāti kāraṇena na ca akāraṇena akkosatīti
saññaṃ mā kari. Sā nūna puna re pakkā vikāle bhattamāharīti
Brāhmaṇa mama bhattahārikā itthī pātova mama bhattaṃ pacitvā āharantī
adhammabalisāsakehi brahmadattassa dāsehi palibuddhā bhavissati te
parivisitvā puna mayhaṃ bhattaṃ pakkā bhavissati tena kāraṇena
vikāle bhattamāhari ajja vikāle āharīti cintetvā chātajjhatto
ahaṃ taṃ bhattahāriṃ olokento goṇaṃ akkhāte aṭṭhāne paṭodena
vijjhiṃ tenesa pādaṃ ukkhipitvā phālaṃ paharanto hato phālena
sāliyo tasmā esa mayā hatoti saññaṃ mā kari pāparaññāyeva
hato nāmesa mā tassa vaṇṇaṃ bhaṇīti.
     Te purato gantvā ekasmiṃ gāme vasiṃsu. Punadivase pātova
ekā kūṭadhenu godohakaṃ pādena paharitvā saddhiṃ khīrena pavattesi.
So brahmadattaṃ akkosanto gāthamāha
        evaṃ haññatu pañcālo         saṅgāme asinā hato
        yathāhamajja pahato            khīrañca me pavattitanti.
     Taṃ sutvā āha
        ayaṃ pasu khīraṃ chaḍḍesi          pasu phālañca hiṃsati
        kiṃ tattha brahmadattassa         yaṃ no garahate bhavanti.
     Brāhmaṇena gāthāya vuttāya puna so tisso gāthā abhāsi
        gārayho brahme pañcālo     brahmadattassa rājino
        arakkhitā jānapadā           adhammabalinā hatā.
        Rattiṃ ca corā khādanti        divā khādanti tuṇḍiyā
        raṭṭhasmiṃ kūṭarājassa           bahu adhammiko jano.
        Caṇḍā akatthanā gāvī         yaṃ pure na duhāmase
        taṃdāni ajja dohāma          khīrakāmehupaddutāti.
     Tattha caṇḍāti pharusā. Akatthanāti palāyanasīlā. Khīrakāmehīti
adhammikarañño purisehi bahukhīraṃ āharāpentehi upaddutā
duhāma sace hi so dhammena rajjaṃ kāreyya na no evarūpaṃ
bhayaṃ āgaccheyyāti.
     Te yuttaṃ kathetīti tamhā gāmā nikkhamitvā mahāmaggaṃ āruyha
nagarābhimukhā gamiṃsu. Ekasmiṃ gāme balisādhakā asikosatthāya ekaṃ
taruṇavacchakaṃ māretvā cammaṃ gaṇhiṃsu. Vacchapahatā dhenu puttasokena
tiṇaṃ na khādati pānīyaṃ na pivati paridevamānā āhiṇḍati.
Taṃ disvā gāmadārakā rājānaṃ akkosantā gāthamāhaṃsu
        evaṃ kandatu pañcālo         vimutto paridhāvatu
        yathāyaṃ kapaṇā gāvī           vimuttā paridhāvatīti.
     Tattha paridhāvatīti paridevamānā dhāvati.
     Tato purohito itaraṃ gāthamāha
        yaṃ pasu pasupālassa            pabbhameyya raveyya vā
        konīdha aparādhatthi            brahmadattassa rājinoti
     tattha pabbhameyya raveyya vāti bhameyya vā viraveyya vā.
Idaṃ vuttaṃ hoti tāta pasu nāma pasupālassa rakkhantasseva dhāvati
tiṇaṃ na khādati idha rañño ko nu aparādhoti.
     Tato gāmadārakā dve gāthā abhāsiṃsu
        Aparādho mahābrahme         brahmadattassa rājino
        arakkhitā jānapadā           adhammabalinā hatā.
        Rattiṃ ca corā khādanti        divā khādanti tuṇḍiyā
        raṭṭhasmiṃ kūṭarājassa           bahu adhammiko jano
        kathaṃ no asikosatthā          khīrapā haññate pajāti.
     Tattha mahābrahmeti mahābrāhmaṇa. Rājinoti rañño.
Kathaṃ noti kathaṃ nu kena nāma kāraṇena. Khīrapā haññate pajāti
pāparājassa vasena tehi khīrapako vacchako haññati idāni sā
dhenu puttasokena paridevati sopi rājā dhenu viya paridevatūti
rājānaṃ akkosiṃsuyeva.
     Te sādhu kāraṇaṃ vadathāti pakkamiṃsu. Athantarāmagge ekissā
sukkhapokkharaṇiyā kākā tuṇḍehi vijjhitvā maṇḍūke khādanti.
Bodhisatto tesu taṃ ṭhānaṃ sampattesu attano ānubhāvena maṇḍūke
        evaṃ khajjatu pañcālo         hato yuddhe saputtako
        yathāhamajja khajjāmi           gāmikehi araññajoti
rājānaṃ akkosāpesi.
     Tattha gāmikehīti gāmavāsīhi.
     Taṃ sutvā purohito maṇḍūkehi saddhiṃ sallapanto gāthamāha
                na sabbabhūtesu vidhenti rakkhaṃ
                rājāno maṇḍūka manussaloke
                Nettāvatā rājā adhammacārī
                yaṃ tādisaṃ jīvamadeyyu dhaṅkāti.
     Tattha jīvanti jīvantaṃ. Adeyyunti khādeyyuṃ. Dhaṅkāti kākā.
Ettāvatā rājā adhammiko nāma na hoti kiṃ sakkā araññaṃ
pavisitvā raññā taṃ rakkhantena caritunti.
     Taṃ sutvā maṇḍūko dve gāthā abhāsi
                adhammarūpo vata brahmacārī
                anuppiyaṃ bhāsasi khattiyassa
                vilumpamānāya puthuppajāya
                pūjesi rājaṃ paramappavādiṃ.
                Sace idaṃ brahme surajjakaṃ siyā
                phītaṃ raṭṭhaṃ muditaṃ vippasannaṃ
                bhutvā baliṃ aggapiṇḍañca kākā
                na mādisaṃ jīvamadeyyu dhaṅkāti.
     Tattha brahmacārīti purohitaṃ garahanto āha. Khattiyassāti
evarūpassa pāparañño. Vilumpamānāyāti viluppamānāya. Ayameva
vā pāṭho. Puthuppajāyāti vipulāya pajāya vināsiyamānāya.
Pūjesīti pasaṃsi. Surajjakanti chandādivasena agantvā dasa rājadhamme
akopentena raññā rakkhiyamānaṃ sace idaṃ surajjakaṃ bhaveyya.
Phītanti devesu sammādhāraṃ anuppavecchantesu sampannasassaṃ. Na
Mādisanti evaṃ sante mādisaṃ jīvamānaññeva kākā na khādeyyuṃ.
Evaṃ chasupi ṭhānesu akkosanaṃ bodhisattassevānubhāvena ahosi.
     Taṃ sutvā rājā ca purohito ca araññavāsiṃ tiracchānagataṃ
maṇḍūkaṃ upādāya sabbe amheyeva akkosantīti tatova nagaraṃ
gantvā dhammena rajjaṃ kāretvā mahāsattassovāde ṭhatvā dānādīni
puññāni kariṃsu.
     Satthā kosalarañño imaṃ dhammadesanaṃ āharitvā mahārāja
raññā nāma agatigamanaṃ pahāya dhammena rajjaṃ kāretabbanti vatvā
jātakaṃ samodhānesi. Tadā bhaṇḍutiṇḍukadevatā ahamevāti.
                  Bhaṇḍutiṇḍukajātakaṃ niṭṭhitaṃ.
                         Dasamaṃ.
                Iti tiṃsatinipātavaṇṇanā niṭṭhitā.
                     -------------



             The Pali Atthakatha in Roman Book 41 page 317-330. http://84000.org/tipitaka/atthapali/read_rm.php?B=41&A=6515              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=41&A=6515              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=2419              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=9984              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=10828              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=10828              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]