ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 41 : PALI ROMAN Jā.A.7 vīsati-cattālīsa

page302.

Sambulājātakaṃ kā vedhamānāti idaṃ satthā jetavane viharanto mallikaṃ deviṃ ārabbha kathesi. Vatthu kummāsapiṇḍikajātake vitthāritameva. Sā pana tathāgatassa tiṇṇaṃ kummāsapiṇḍikānaṃ dānānubhāvena taṃ divasaṃyeva rañño aggamahesibhāvaṃ patvā pubbuṭṭhāyikādīhi pañcahi kalyāṇadhammehi samannāgatā ñāṇasampannā buddhūpaṭṭhāyikā patidevatā ahosi. Tassā patidevatābhāvo sakalanagare pākaṭo ahosi. Athekadivasaṃ dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ āvuso mallikā devī kira vattasampannā patidevatāti. Satthā āgantvā kāyanuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya nāmāti vutte na bhikkhave idāneva pubbepesā patidevatāyevāti vatvā atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadattassa rañño sotthiseno nāma putto ahosi. Taṃ rājā vayappattaṃ uparajje patiṭṭhāpesi. Sambulā nāmassa aggamahesī ahosi uttamarūpadharā sarīrappabhāsampannā nivāte jalamānā dīpasikhā viya khāyati. Aparabhāge sotthisenassa sarīre kuṭṭhaṃ uppajjati. Vejjā tikicchituṃ nāsakkhiṃsu. So bhijjamāne kuṭṭhe paṭikkūlo hutvā vippaṭisāraṃ patvā ko me rajjenattho araññe anāthamaraṇaṃ marissāmīti rañño

--------------------------------------------------------------------------------------------- page303.

Ārocāpetvā itthāgāraṃ chaḍḍetvā nikkhami. Sambulā bahūhi upāyehi nivattiyamānāpi anivattitvāva ahaṃ taṃ sāmikaṃ araññe paṭijaggissāmīti vatvā saddhiṃyeva nikkhami. So araññaṃ pavisitvā sulabhamūlaphalāphalachāyūdakasampanne padese paṇṇasālaṃ katvā vāsaṃ kappesi. Rājadhītā taṃ paṭijaggi. Kathaṃ. Sā hi pāto vuṭṭhāya assamapadaṃ sammajjitvā pānīyaparibhojanīyaṃ upaṭṭhapetvā dantakaṭṭhañca mukhadhovanañca upanāmetvā mukhe dhote nānāosadhāni piṃsitvā tassa vaṇe makkhetvā madhumadhurāni phalāphalāni khādāpetvā mukhaṃ vikkhāletvā hatthesu dhotesu appamatto hohi devāti vatvā vanditvā pacchikhanittiaṅkusake ādāya phalāphalatthāya araññaṃ pavisitvā phalāphalāni āharitvā ekamante ṭhapetvā ghaṭena udakaṃ āharitvā nānācuṇṇehi ca mattikāhi ca sotthisenaṃ nahāpetvā puna madhuraphalāphalāni upanāmesi. Paribhogāvasāne vāsitapānīyaṃ upanāmetvā sayaṃ phalāphalāni paribhuñjitvā padarapattharaṃ vidahitvā tasmiṃ tattha nipanne tassa pāde dhovitvā sīsaparikammapādaparikammāni katvā sayanapassaṃ upagantvā nipajji etenūpāyena sāmikaṃ paṭijaggi. Sā ekadivasaṃ araññe phalāphalāni āharantī ekaṃ girikandaraṃ disvā sīsato pacchiṃ otāretvā kandaratīre ṭhapetvā nahāyissāmīti otaritvā haliddāya sarīraṃ ubbaṭṭetvā nahātvā sudhotasarīrā uttaritvā vākacīraṃ nivāsetvā kandaratīre aṭṭhāsi. Athassā sarīrappabhāya vanaṃ ekobhāsaṃ ahosi. Tasmiṃ khaṇe eko dānavo gocaratthāya

--------------------------------------------------------------------------------------------- page304.

Caranto taṃ disvā paṭibaddhacitto hutvā gāthādvayamāha kā vedhamānā girikandarāya ekā tuvaṃ tiṭṭhasi saññatūru puṭṭhāsi me pāṇipameyyamajjhe akkhāsi me nāmañca bandhave ca. Obhāsayaṃ vanaṃ rammaṃ sīhabyagghanisevitaṃ kā vā tvamasi kalyāṇī katvā tvaṃ sumajjhime abhivādemi taṃ bhadde dānavāhaṃ namatthu teti. Tattha kā vedhamānāti nahānamattatāya sītabhāvena kampamānā. Saññatūrūti saṃpiṇḍitaūrulakkhaṇe. Pāṇipameyyamajjheti hatthena minitabbamajjhe. Kā vā tvanti kā vā re tvaṃ. Abhivādemīti vandāmi. Dānavāhanti ahaṃ eko dānavo ayaṃ namakāro te tava atthu añjaliṃ te paggaṇhāmīti avaca. Sā tassa vacanaṃ sutvā tisso gāthā abhāsi yo putto kāsikarājassa sotthisenoti naṃ vidū tassāhaṃ sambulā bhariyā evaṃ jānāhi dānava abhivādemi bhaddante sambulāhaṃ namatthu te. Vedehaputto bhaddante vane vasati āturo tamahaṃ rogasammattaṃ ekā ekaṃ upaṭṭhahiṃ. Ahañca vanamuñchāya madhumaṃsaṃ migāvilaṃ yadāharāmi taṃbhakkho tassa nūnajja nādhatīti.

--------------------------------------------------------------------------------------------- page305.

Tattha vedehaputtoti vedeharājapiyaputto. Rogasammattanti rogapīḷitaṃ. Upaṭṭhahinti upaṭṭhahāmi paṭijaggāmi. Upaṭṭhitātipi pāṭho. Vanamuñchāyāti vanaṃ uccinitvā uñchācariyaṃ caritvā. Madhumaṃsanti nimmakkhikaṃ madhuñca migāvilaṃ maṃsañca sīhabyagghamigehi khāditamaṃsato atirittakoṭṭhāsaṃ. Taṃbhakkhoti yaṃ ahaṃ āharāmi taṃbhakkhova so mama sāmiko. Tassa nūnajjāti tassa maññeva ajja āhāraṃ alabhamānassa sarīraṃ ātape pakkhittapadumaṃ viya. Nādhatīti upatappati milāyati. Tato paraṃ dānavassa ca tassā ca vacanapaṭivacanagāthāyo honti kiṃ vane rājaputtena āturena karissasi sambule pariciṇṇena ahaṃ bhattā bhavāmi te. Sokaṭṭāya durattāya kiṃ rūpaṃ vijjate mama aññaṃ pariyesa bhaddante abhirūpataraṃ mayā. Ehimaṃ girimāruyha bhariyā mayhaṃ catūsatā tāsaṃ tvaṃ pavarā hohi sabbakāmasamiddhinī. Nūna tārakavaṇṇābhe yaṃ kiñci pana lacchasi sabbantaṃ pacuraṃ mayhaṃ ramassujja mayā saha. No ce tuvaṃ maheseyyaṃ sambule kārayissasi alaṃ tvaṃ pātarāsāya maññe bhakkhā bhavissasi. Tañca sattajaṭo luddo kaḷāro purisādako vane nāthaṃ apassantiṃ sambulaṃ aggahī bhuje.

--------------------------------------------------------------------------------------------- page306.

Adhipannā pisācena luddenāmisacakkhunā sā ca sattuvasampattā patimevānusocati. Na me idaṃ tathā dukkhaṃ yaṃ maṃ khādeyya rakkhaso yañca me ayyaputtassa mano hessati aññathā. Na santi devā pavasanti nūna na hi nūna santi idha lokapālā sahasā karontānaṃ asaññatānaṃ na hi nūna santi paṭisedhitāroti. Tattha pariciṇṇenāti tena āturena pariciṇṇena kiṃ karissasi. Sokaṭṭāyāti sokāturāya. Sokaṭṭhāyātipi pāṭho. Soke ṭhitāyāti attho. Durattāyāti duggatakapaṇabhāvappattāya attabhāvāya. Ehimanti mā tvaṃ durattamhīti cintayi etaṃ mama girimhi dibbavimānaṃ ehi imaṃ giriṃ abhiruha. Catūsatāti tasmiṃ me vimāne aparāpi catusatā bhariyāyo atthi. Sabbantanti yaṃ kiñci upabhogaparibhoga- vatthābharaṇādikaṃ icchasi sabbantaṃ nūna mayhaṃ pacuraṃ bahuṃ sulabhaṃ tasmā kapaṇomhīti mā cintayi ehi mayā saha ramassūti vadati. Maheseyyanti bhadde sambule no ce me tvaṃ mahesibhāvaṃ kārayissasi pariyattā tvaṃ mama pātarāsāya tena taṃ balakkārena vimānaṃ nessāmi tatra maṃ asaṅgaṇhantī mama sve pātova bhakkhā bhavissasīti. Tañcāti evaṃ vatvā so sattahi jaṭāhi samannāgato dāruṇo nikkhantadanto taṃ tasmiṃ vane kiñci attano nāthaṃ apassantiṃ sambulaṃ

--------------------------------------------------------------------------------------------- page307.

Bhuje aggahesi. Adhipannāti ajjhotthatā. Āmisacakkhunāti kilesalolena. Patimevāti attano acintetvā patimeva anusocati. Mano hessatīti maṃ cirāyantaṃ viditvā aññathā cittaṃ bhavissati. Na santi devāti idaṃ sā dānavena bhuje gahitā devatujjhāpanaṃ karontī āha. Lokapālāti evarūpānaṃ sīlavantīnaṃ devatānaṃ pālakā lokapālā nūna idha loke na santīti paridevati. Athassā sīlatejena sakkassa bhavanaṃ kampi paṇḍukambalasilāsanaṃ uṇhākāraṃ dassesi. Sakko āvajjento taṃ kāraṇaṃ ñatvā vajiraṃ ādāya vegenāgantvā dānavayakkhassa matthake ṭhatvā itaraṃ gāthamāha itthīnamesā pavarā yasassinī santā samā aggirivuggatejā tañce tuvaṃ rakkhasādesi kaññaṃ muddhā ca hi sattadhā te phaleyya mā tvaṃ dahi muñca patibbatā sāti. Tattha santāti upasantā athavā paṇḍitā ñāṇasampannā. Samāti kāyavisamādivirahitā. Adesīti khādasi. Phaleyyāti iminā me indavajirena pahataṃ bhijjetha. Mā tvaṃ dahīti imaṃ patibbataṃ mā tāpeyya. Taṃ sutvā dānavo sambulaṃ visajjesi. Sakko punapi esa evarūpaṃ kareyyāti cintetvā dānavaṃ devasaṅkhalikāya bandhitvā punapi

--------------------------------------------------------------------------------------------- page308.

Anāgamanāya tatiye pabbatantare visajjesi. Rājadhītaraṃ appamādena ovaditvā sakaṭṭhānameva gato. Rājadhītāpi atthaṅgamite suriye candālokena assamaṃ pāpuṇi. Tamatthaṃ pakāsento aṭṭha gāthā abhāsi sā ca assamamāgañchi pamuttā purisādakā niḍḍaṃ phalinasakuṇīva gatasiṅgaṃva ālayaṃ. Sā tattha paridevesi rājaputtī yasassinī sambulā utumattakkhā vane nāthaṃ apassantī. Samaṇe brāhmaṇe vande sampannacaraṇe ise rājaputtaṃ apassantī tumhamhi saraṇaṃ gatā. Vande sīhe ca byagghe ca ye ca aññe vane migā rājaputtaṃ apassantī tumhamhi saraṇaṃ gatā. Tiṇālatāni osadhyo pabbatāni vanāni ca rājaputtaṃ apassantī tumhamhi saraṇaṃ gatā. Vande indivarīsāmaṃ rattinakkhattamāliniṃ rājaputtaṃ apassantī tumhamhi saraṇaṃ gatā. Vande bhagirasiṃ gaṅgaṃ vasantīnaṃ paṭiggahaṃ rājaputtaṃ apassantī tumhamhi saraṇaṃ gatā. Vande ahaṃ pabbatarāja- seṭṭhaṃ himavantaṃ siluccayaṃ rājaputtaṃ apassantī tumhamhi saraṇaṃ gatāti.

--------------------------------------------------------------------------------------------- page309.

Tattha niḍḍaṃ phalinasakuṇīvāti yathā sakuṇikā mukhatuṇḍakena gocaraṃ gahetvā kenaci upaddavena sakuṇapotakānaṃ phalinattā phalinasakuṇī niḍḍaṃ āgaccheyya yathā vā gatasiṅgaṃ nikkhantavacchikaṃ ālayaṃ suññaṃ vacchakasālaṃ vacchagiddhinī dhenu āgaccheyya evaṃ suññaṃ assamaṃ āgañchīti attho. Tadā hi sotthiseno sambulāya cirāyamānāya itthiyo nāma lolā paccāmittaṃpi me ādāya āgaccheyyāti parisaṅkanto paṇṇasālato nikkhamitvā gacchantaraṃ pavisitvā nisīdi. Tenetaṃ vuttaṃ utumattakkhāti sokavegasañjātena uṇhena utunā mandalocanā. Apassantīti tasmiṃ vane nāthaṃ attano patiṃ apassantī itocītoca sandhāvamānā paridevati. Tattha samaṇe brāhmaṇeti samitapāpabāhitapāpe samaṇe brāhmaṇe. Sampannacaraṇeti saha sīlena aṭṭhannaṃ samāpattīnaṃ vasena sampannacaraṇe ise ca vandeti. Evaṃ vatvā rājaputtaṃ apassantī tumhākaṃ saraṇaṃ gatamhi sace me sāmikassa nisinnaṭṭhānaṃ disvā jānātha ācikkhathāti paridevesīti attho. Sesagāthāsupi eseva nayo. Tiṇālatāni osadhyoti antopheggubahisāratiṇāni ca latāni ca antosāraosadhiyo ca. Imaṃ gāthaṃ tiṇādīsu nibbattā devatā sandhāyāha. Indivarīsāmanti indivarīpupphasamānavaṇṇaṃ. Tumhamhīti rattiṃ sandhāya taṃpi amhīti āha. Bhagirasinti evaṃ pariyāyanāmikaṃ gaṅgaṃ. Vasantīnanti aññesaṃ bahūnaṃ nadīnaṃ paṭiggahitagaṅgāya nibbattaṃ devataṃ sandhāyevamāha. Himavantepi eseva nayo.

--------------------------------------------------------------------------------------------- page310.

Taṃ evaṃ paridevamānaṃ disvā sotthiseno cintesi ayaṃ ativiya paridevati na kho panassā bhāvaṃ jānāmi sace mayi sinehena evaṃ karoti hadayampissā phaleyya pariggaṇhissāmi tāva nanti gantvā paṇṇasāladvāre nisīdi. Sā paridevamānā paṇṇasāladvāraṃ gantvā tassa pāde vanditvā kuhiṃ gatosi devāti āha. Atha naṃ so bhadde tvaṃ aññesu divasesu imāya velāya na āgacchasi ajja atisāyaṃ āgatāsīti pucchanto gāthamāha atisāyaṃ vatāgañchi rājaputtī yasassinī kena nujja samāgañchi ko te piyataro mayāti. Atha naṃ sā ahaṃ ayyaputta phalāphalāni ādāya āgacchantī ekaṃ dānavaṃ passiṃ so mayi paṭibaddhacitto hutvā maṃ hatthe gahetvā sace me vacanaṃ na karosi khādissāmi tanti āha ahaṃ tāya velāya taññeva anusocantī evaṃ paridevinti vatvā gāthamāha idaṃ khohaṃ tadavocaṃ gahitā tena sattunā na me idaṃ tathā dukkhaṃ yaṃ maṃ khādeyya rakkhaso yañca me ayyaputtassa mano hessati aññathāti. Atha sesaṃpi pavuttiṃ ārocentī tena panāhaṃ deva dānavena gahitā attānaṃ visajjāpetuṃ asakkontī devatujjhāpanakammaṃ akāsiṃ atha sakko vajirahattho āgantvā ākāse ṭhito dānavaṃ santajjetvā maṃ visajjāpetvā taṃ devasaṅkhalikāya bandhitvā tatiye pabbatantare khipitvā pakkāmi evāhaṃ sakkaṃ nissāya jīvitaṃ labhinti āha.

--------------------------------------------------------------------------------------------- page311.

Taṃ sutvā sotthiseno bhadde hotu mātugāmassa antare saccaṃ nāma dullabhaṃ himavante hi bahū vanacarakatāpasavijjādharādayo santi ko tuyhaṃ saddahissatīti vatvā gāthamāha corīnaṃ bahubuddhīnaṃ yāsu saccaṃ sudullabhaṃ thīnaṃ bhāvo durājāno macchassevodake gatanti. Sā tassa vacanaṃ sutvā ayyaputta ahaṃ taṃ asaddahantaṃ mama saccabaleneva tikicchissāmīti udakakalalaṃ pūretvā saccakiriyaṃ katvā tassa sīse udakaṃ āsiñcantī gāthamāha tathā maṃ saccaṃ pāletu pālayissati ce mama yathāhaṃ nābhijānāmi aññaṃ piyataraṃ tayā etena saccavajjena byādhi te vūpasammatūti. Tattha tathāsaddo ce mamāti iminā saddhiṃ yojetabbo. Idaṃ vuttaṃ hoti yathāhaṃ vadāmi tathā ce mama saccaṃ atha maṃ idānipi pāletu āyatiṃpi pāletu āyatiṃpi pālessati idāni me vacanaṃ suṇātha. Yathāhaṃ nābhijānāmīti potthakesu pana tathā maṃ saccaṃ pālemīti likhitaṃ taṃ aṭṭhakathāyaṃ natthi. Evaṃ tāya saccakiriyaṃ katvā udake āsittamatteyeva sotthisenassa kuṭṭhaṃ ambiladhotaṃ viya tambamalaṃ tāvadeva apagañchi. Te katipāhaṃ tattheva vasitvā araññā nikkhamma bārāṇasiṃ patvā uyyānaṃ pavisiṃsu. Rājā tesaṃ āgatabhāvaṃ ñatvā uyyānaṃ gantvā tattheva sotthisenassa chattaṃ ussāpetvā sambulaṃ aggamahesiṭṭhāne

--------------------------------------------------------------------------------------------- page312.

Abhisiñcāpetvā nagaraṃ pavesetvā sayaṃ isipabbajjaṃ pabbajitvā uyyāne vāsaṃ kappesi. Rājanivesaneyeva ca nibaddhaṃ bhuñji. Sotthisenopi sambulāya aggamahesiṭṭhānamattameva adāsi na puna koci sakkāro ahosi atthibhāvaṃpissā na aññāsi aññāheva itthīhi saddhiṃ abhirami. Sambulā sapattirosena kīsā ahosi upaṇḍūpaṇḍakajātā dhamanisanthatagattā. Sā ekadivasaṃ sokavinodanatthaṃ bhuñjituṃ āgatassa sassuratāpasassa santikaṃ gantvā taṃ katabhattakiccaṃ vanditvā ekamantaṃ nisīdi. So taṃ milātindriyaṃ disvā gāthamāha ye kuñjarā sattasatā uḷārā rakkhanti rattindivaṃ uyyutāvudhā dhanuggahānañca satāni soḷasa kathaṃvidhe passasi bhadde sattavoti. Tassattho bhadde sambule ye amhākaṃ sattasatā kuñjarā tesañca khandhagatānaṃ yodhānaṃ vasena uyyutāvudhā aparāni ca soḷasadhanuggahasatāni rattindivaṃ bārāṇasiṃ rakkhanti evaṃ surakkhite nagare kathaṃvidhe tvaṃ sattavo passasi bhadde yassā tava sāsaṅkā sappaṭibhayā araññā āgatakāle pabhāsampannaṃ sarīraṃ idāni pana milātā paṇḍupalāsavaṇṇā ativiya kilantindriyāsi kassa nāma tvaṃ bhāyasīti pucchi. Sā tassa vacanaṃ sutvā putto te deva mayi na

--------------------------------------------------------------------------------------------- page313.

Purimasadisoti vatvā pañca gāthā abhāsi alaṅkatāyo padumuttarattacā virāgitā passati haṃsagaggarā tāsaṃ suṇitvā mitagītavāditaṃ nadāni me tāta tathā yathā pure. Suvaṇṇasaṅkaccadharā suviggahā alaṅkatā mānusiyaccharūpamā senopiyā tāta aninditaṅgiyo khattiyakaññā paṭilobhayanti naṃ. Sace ahaṃ tāta tathā yathā pure pati taṃ uñchāya punā vane bhare sammānaye maṃ na ca maṃ vimānaye itopi me tāta tato varaṃ siyā. Yamannapāne vipulasmi ohite nārī vimaṭṭhābharaṇā alaṅkatā sabbaṅgupetā patino ca appiyā avajjha tassā maraṇaṃ tato varaṃ. Api ce daliddā kapaṇā anāḷiyā kaṭādutiyā patino ca sā piyā sabbaṅgupetāyapi appiyāya ayameva seyyā kapaṇāpi yā piyāti.

--------------------------------------------------------------------------------------------- page314.

Tattha padumuttarattacāti padumagabbhasadisauttarattacā sabbāsaṃ sarīrato suvaṇṇābhā niccharantīti dīpeti. Virāgitāti vilaggasarīrā tanumajjhāti attho. Haṃsagaggarāti evarūpā haṃsā viya madhurassarā nāriyo passati. Tāsanti so tava putto tāsaṃ nārīnaṃ mitagītavāditādīni sutvā idāni me tāta yathā pure tathā na vattatīti vadati. Suvaṇṇasaṅkaccadharāti suvaṇṇamayasaṅkaccālaṅkāradharā. Alaṅkatāti nānālaṅkārapaṭimaṇḍitā. Mānusiyaccharūpamāti mānusiyo accharūpamā. Senopiyāti sotthisenassa piyā. Paṭilobhayanti nanti tava puttaṃ paṭilobhayanti. Sace ahanti tāta yathā pure sace ahaṃ punapi taṃ patiṃ tatheva kuṭṭharogena vanaṃ paviṭṭhaṃ uñchāya tasmiṃ vane ca bhareyyaṃ punapi maṃ so sammāneyya na vimāneyya tato me ito bārāṇasirajjato taṃ araññameva varaṃ siyāti sapattirosena sussantiyāti dīpeti. Yamannapāneti yaṃ annapāne. Ohiteti ṭhapite paṭiyatte iminā bahunnapānaṃ gharaṃ dasseti. Ayaṃ kirassā adhippāyo yā nārī vipulannapānepi ghare ekikāva aputtikā samānā vimaṭṭhābharaṇā nānālaṅkārehi alaṅkatā sabbehi guṇaṅgehi upetā patino ca appiyā hoti avajjha gīvāya valliyā vā rajjuyā vā bandhitvā tassā tato gharāvāsato maraṇameva varanti. Anāḷiyāti anaḷā. Kaṭādutiyāti nipajjanakaṭasārakadutiyā. Seyyātikapaṇāpi samānā sā patino piyā ayameva uttamāti. Evaṃ tāya attano parisussanakāraṇe tāpasassa kathite tāpaso

--------------------------------------------------------------------------------------------- page315.

Rājānaṃ pakkosāpetvā tāta sotthisena tayi kuṭṭharogābhibhūte araññaṃ pavisante tayā saddhiṃ pavisitvā upaṭṭhahantī attano saccabalena rogaṃ vūpasamitvā yā te rajje patiṭṭhānakāraṇaṃ akāsi tassā nāma tvaṃ neva ṭhitaṭṭhānaṃ na nisinnaṭṭhānaṃ jānāsi ayuttaṃ te kataṃ mittadubbhikammannāmetaṃ pāpakanti vatvā puttaṃ ovadanto gāthamāha sudullabhitthī purisassa yā hitā bhattitthiyā dullabho yo hito ca hitā ca te sīlavatī ca bhariyā janinda dhammaṃ cara sambulāyāti. Tassattho tāta yā purisassa hitā muducittā anukampikā itthī yo ca bhattā itthiyā hito kataguṇaṃ jānāti ubhopete sudullabhā ayañca sambulā tuyhaṃ hitā ceva sīlasampannā ca tasmā etissā dhammaṃ cara kataguṇaṃ jānitvā muducitto hohi cittamassā paritosehīti. Evaṃ so puttassa ovādaṃ datvā uṭṭhāya pakkāmi. Rājā pitari gate sambulaṃ pakkosāpetvā bhadde ettakaṃ kālaṃ mayā kataṃ dosaṃ khamatha ito paṭṭhāya sabbissariyaṃ tuyhameva dammīti vatvā osānagāthamāha sace tuvaṃ vipule laddhabhoge issāvatiṇṇā maraṇaṃ upesi

--------------------------------------------------------------------------------------------- page316.

Ahañca te bhadde imā rājakaññā sabbeva te vacanakarā bhavāmāti. Tassattho bhadde sambule sace tvaṃ ratanarāsimhi ṭhapetvā abhisittā aggamahesiṭṭhānavasena vipule bhoge labhitvāpi issāya otiṇṇā maraṇaṃ upesi. Ahañca imā ca rājakaññā sabbe tava vacanakarā bhavāma tvaṃ yathādhippāyaṃ imaṃ rajjaṃ vicārehīti sabbissariyaṃ tassā adāsi. Tato paṭṭhāya ubho samaggasaṃvāsaṃ vasantā dānādīni puññāni karitvā yathākammaṃ gamiṃsu. Tāpaso jhānābhiññā nibbattetvā brahmalokūpago ahosi. Satthā imaṃ dhammadesanaṃ āharitvā na bhikkhave idāneva pubbepi mallikā patidevatāyevāti vatvā jātakaṃ samodhānesi tadā sambulā mallikā ahosi sotthiseno kosalarājā ahosi pitā tāpaso ahamevāti. Sambulājātakaṃ niṭṭhitaṃ. Navamaṃ. ------------


             The Pali Atthakatha in Roman Book 41 page 302-316. http://84000.org/tipitaka/atthapali/read_rm.php?B=41&A=6207&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=41&A=6207&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=2406              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=9892              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=10722              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=10722              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]