ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 41 : PALI ROMAN Jā.A.7 vīsati-cattālīsa

                       Paṇḍarakajātakaṃ
     vikiṇṇavācanti idaṃ satthā jetavane viharanto musāvādaṃ katvā
devadattassa paṭhavippavesanaṃ ārabbha kathesi.
     Tadā hi satthā bhikkhūhi tassa avaṇṇe kathite na bhikkhave
idāneva pubbepi devadatto musāvādaṃ katvā paṭhaviṃ paviṭṭhoyevāti
vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente pañcasatavāṇijā
nāvāya samuddaṃ pakkhanditvā sattame divase atīradassiniyā nāvāya
samuddapiṭṭhe bhinnāya ṭhapetvā ekaṃ avasesā macchakacchapabhakkhā
ahesuṃ. Eko pana vātavegena kadambiyapaṭṭanaṃ nāma pāpuṇi.
So samuddato uttaritvā naggabhoggo tasmiṃ paṭṭane bhikkhāya cari.
Tamenaṃ manussā ayaṃ samaṇo appiccho santuṭṭhoti sambhāvetvā
sakkāraṃ kariṃsu. So laddho me jīvitupāyoti tesu nivāsanapārupanaṃ
dadantesupi na icchi. Te natthi ito uttariṃ appiccho samaṇoti
bhiyyo bhiyyo pasīditvā tassa assamapadaṃ katvā tattha naṃ nivāsesuṃ.
So kadambiyaaceloti paññāyi. Tassa tattha vasantassa
mahālābhasakkāro udapādi.
     Eko nāgarājā cassa supaṇṇarājā ca upaṭṭhānaṃ āgacchanti.
Tesu nāgarājā nāmena paṇḍarako nāma. Athekadivasaṃ supaṇṇarājā
Tassa santikaṃ gantvā vanditvā ekamantaṃ nisinno evamāha bhante
amhākaṃ ñātakā nāge gaṇhantā bahū vinassanti etesaṃ nāgānaṃ
gaṇhaṇaniyāmaṃ mayaṃ na jānāma guyhakāraṇaṃ kira nesaṃ atthi
sakkuṇeyyātha nukho tumhe ete piyāyamānā viya taṃ kāraṇaṃ
pucchitunti. So sādhūti sampaṭicchitvā supaṇṇarāje vanditvā
pakkante nāgarājassa āgatakāle vanditvā nisinnaṃ nāgarājānaṃ
pucchi nāgarāja supaṇṇā kira tumhe gaṇhantā bahū vinassanti
tumhe gaṇhantā kathaṃ gaṇhituṃ na sakkontīti. Bhante idaṃ
amhākaṃ guyhaṃ rahassaṃ mayā imaṃ kathentena ñātisaṅghassa maraṇaṃ
āhaṭaṃ hotīti. Kiṃ pana tvaṃ āvuso ayaṃ aññassa kathessatīti
evaṃ saññī hosi nāhaṃ aññaṃ kathessāmi attanā pana
jānitukāmatāya pucchāmi tvaṃ mayhaṃ saddahitvā nibbhayo hutvā
kathehīti. Nāgarājā na kathemi bhanteti vanditvā pakkāmi.
Punadivasepi pucchi. Tathāpissa na kathesi. Atha naṃ tatiyadivase
āgantvā nisinnaṃ nāgarājānaṃ ajja tatiyo divaso mama pucchantassa
kimatthaṃ na kathesīti. Tumhe aññassa ācikkhissathāti bhayena
bhanteti. Kassaci na kathessāmi nibbhayo kathehīti. Tenahi
bhante aññassa mā kathayitthāti paṭiññaṃ gahetvā bhante mayaṃ
mahante pāsāṇe gilitvā bhāriyā hutvā nipajjitvā supaṇṇānaṃ
āgamanakāle mukhaṃ nibbāhetvā dante vivaritvā supaṇṇe ḍaṃsituṃ
icchāma te āgantvā amhākaṃ sīsaṃ gaṇhanti tesaṃ amhe
Garubhāre hutvā nipanne uddharituṃ vāyamantānaññeva udakaṃ otarati
te antoudakeyeva maranti iminā kāraṇena bahū supaṇṇā vinassanti
tesaṃ amhe gaṇhantānaṃ kiṃ sīsena gahitena bālā naṅguṭṭhe
gahetvā amhe heṭṭhāsīsake katvā gahitaṃ gocaraṃ mukhena chaḍḍāpetvā
lahuke katvā gantuṃ sakkontīti. Iti so attano rahassakāraṇaṃ
tassa dussīlassa kathesi.
     Atha tasmiṃ pakkante supaṇṇarājā āgantvā kadambiyaṃ acelaṃ
vanditvā kiṃ bhante pucchitaṃ te nāgarājassa guyhakāraṇanti āha.
So āmāvusoti vatvā sabbaṃ tena kathitaniyāmeneva kathesi. Taṃ
sutvā supaṇṇo nāgarājena ayuttaṃ kataṃ ñātīnaṃ nāma nassananiyāmo
parassa na kathetabbo hotu mayā ajjeva supaṇṇavātaṃ
katvā paṭhamaṃ etameva gahetuṃ vaṭṭatīti. So supaṇṇavātaṃ katvā
paṇḍarakanāgarājānaṃ naṅguṭṭhena gahetvā heṭṭhāsīsakaṃ katvā gahitaṃ
gocaraṃ chaḍḍāpetvā uppatitvā ākāsaṃ pakkhandi. Paṇḍaro
ākāse heṭṭhāsīsakaṃ olambanto mayāva mama dukkhaṃ ābhatanti
paridevanto āha
                vikiṇṇavācaṃ aniguyhamantaṃ
                asaññataṃ aparicakkhitāraṃ
                bhayaṃ tamanveti sayaṃ abodhaṃ
                nāgaṃ yathā paṇḍarakaṃ supaṇṇo.
                Yo guyhamantaṃ parirakkhaneyyaṃ
                mohā naro saṃsati hāsamāno
                taṃ bhinnamantaṃ bhayamanveti khippaṃ
                nāgaṃ yathā paṇḍarakaṃ supaṇṇo.
        Nānumitto garuatthaṃ    guyhaṃ veditumarahati
        sumitto ca asambuddhaṃ   sambuddhaṃ vā anatthavā.
                Vissāsamāpajjiṃ ahaṃ acelo
                samaṇo ayaṃ sammato bhāvitatto
                tassāhamakkhiṃ vivariṃ guyhamatthaṃ
                atītamattho kapaṇaṃ rudāmi.
                Tassāhaṃ purimaṃ brahme guyhaṃ
                vācamhimaṃ nāsakkhiṃ saṃyametuṃ
                tappakkhato hi bhayamāgataṃ mama
                atītamattho kapaṇaṃ rudāmi.
                Yo ve naro suhadaṃ maññamāno
                guyhamatthaṃ saṃsati dukkulīne
                dosā bhayā athavā rāgaratto
                pallittho bālo asaṃsayaṃ so.
                Tirokkhavāco asataṃ paviṭṭho
                yo saṅgatīsu mudireti vākyaṃ
                Āsīviso dummukhotyāhu taṃ naraṃ
                ārā ārā saṃyame tādisamhā.
                Annaṃ pānaṃ kāsikacandanañca
                manāpitthiyo mālucchādanañca
                ohāya gacchāmhase sabbakāme
                supaṇṇa pāṇūpagatāva tyamhāti.
     Tattha vikiṇṇavācanti patthatavacanaṃ. Aniguyhamantanti
appaṭicchannamantaṃ. Asaññatanti kāyadvārādīni rakkhituṃ asakkontaṃ.
Aparicakkhitāranti ayaṃ mayā kathitamantaṃ rakkhituṃ sakkhissati na sakkhissatīti
puggalaṃ oloketuṃ upaparikkhituṃ asakkontaṃ. Bhayaṃ tamanvetīti
imehi catūhi aṅgehi samannāgataṃ. Abodhanti nippaññaṃ puggalaṃ
sayaṃ katameva bhayamanveti yathā maṃ paṇḍarakaṃ nāgaṃ supaṇṇo
anvāgatoti. Saṃsati hāsamānoti rakkhituṃ asamatthassa pāpapurisassa
hāsamāno katheti. Nānumittoti anuvattanamattena yo mitto na hadayena
so guyhaṃ atthaṃ jānituṃ nārahatīti paridevati. Asambuddhanti asambuddhaṃ
ajānanto appaññoti attho. Sambuddhanti sambuddhaṃ jānanto
sappaññoti attho. Idaṃ vuttaṃ hoti yopi suhadayo mitto
appaññopi sappaññopi vā yo anatthavā anatthacaro sopi
guyhaṃ vedetuṃ nārahateti. Samaṇo ayanti ayaṃ samaṇoti ca
lokasammatoti ca bhāvitattoti ca maññamāno ahaṃ etasmiṃ vissāsamāpajjiṃ.
Akkhinti kathesiṃ. Atītamatthoti atītattho atikkantattho hutvā
Idāni kapaṇaṃ rudāmīti paridevati. Tassāti tassa acelassa.
Brahmeti supaṇṇaṃ ālapati. Saṃyametunti imaṃ guyhavācaṃ rahassakāraṇaṃ
rakkhituṃ nāsakkhiṃ. Tappakkhato hīti idāni idaṃ bhayaṃ mama
tassa acelassa pakkhato koṭṭhāsato santikā āgataṃ iti atītattho
kapaṇaṃ rudāmīti. Suhadanti suhado me ayanti maññamāno.
Dukkulīneti akulaje nīce. Dosāti etehi dosādīhi kāraṇehi
yo evarūpaṃ guyhaṃ saṃsati so bālo asaṃsayaṃ pallatthito parivattetvā
pāpito hatoyeva nāmāti attho. Tirokkhavācoti attano
yaṃ vācaṃ bhāsitukāmo tassā tiro katattā appaṭicchannavāco.
Asataṃ paviṭṭhoti asappurisānaṃ antaraṃ paviṭṭho asappurisesu
pariyāpanno. Saṅgatīsu mudiretīti yo evarūpo paresaṃ rahassaṃ sutvāva
parisamajjhesu asukena asukaṃ nāma kataṃ vā vuttaṃ vāti vākyaṃ
udireti taṃ naraṃ āsīviso dummukho pūtimukhoti āhu tādisamhā
purisā ārā ārā saṃyame dūradūratova virameyya parivajjeyya nanti
attho. Mālucchādanañcāti mālañca dibbaṃ catujātiyagandhañca
ucchādanañca. Ohāyāti ete dibbaannādayo sabbakāme
ajja mayaṃ ohāya chaḍḍetvā gamissāma. Supaṇṇa pāṇūpagatāva
tyamhāti bho supaṇṇa pāṇehi upagatāva te amhākaṃ saraṇaṃ
no hohīti.
     Evaṃ paṇḍarako ākāse heṭṭhāsīsako olambanto aṭṭhahi
gāthāhi paridevi. Supaṇṇo tassa paridevanasaddaṃ sutvā nāgarāja
Attano rahassaṃ acelakassa kathetvā idāni kimatthaṃ paridevasīti taṃ
garahitvā
                konīdha tiṇṇaṃ garahaṃ upeti
                asmiṃdha loke pāṇabhū nāgarāja
                samaṇo supaṇṇo athavā taveva
                kiṃkāraṇā paṇḍaraka gahitoti
gāthamāha.
     Tattha konīdhāti idha amhesu tīsu janesu ko nu atthi.
Asmiṃdhāti ettha idhāti nipātamattaṃ asmiṃ loketi attho. Pāṇabhūti
pāṇabhūto. Athavā tavevāti udāhu tavayeva. Tattha samaṇaṃ tāva
mā garaha so hi upāyena rahassaṃ pucchi supaṇṇampi mā
garaha ahaṃ hi tava paccatthikova. Paṇḍaraka gahitoti samma
paṇḍaraka ahaṃ kiṃkāraṇā supaṇṇena gahitoti cintetvā pana
attānameva garahiṃ. Tayā hi rahassaṃ kathentena attanāva attano
anattho katoti ayamettha adhippāyo.
     Taṃ sutvā paṇḍarako gāthamāha
                samaṇoti me sammatatto ahosi
                piyo ca me manasā bhāvitatto
                tassāhamakkhiṃ vivariṃ guyhamatthaṃ
                atītamattho kapaṇaṃ rudāmīti.
     Tattha sammatattoti so samaṇo mayhaṃ sappuriso ayanti
sammatasabhāvo ahosi. Bhāvitattoti sambhāvitasabhāvo ca me ahosi.
     Tato supaṇṇo catasso gāthā abhāsi
                na catthi satto amaro paṭhabyā
                paññāvidhā natthi na ninditabbā
                saccena ca dhammena dhitiyā damena
                alambamabyāharatī naro idha.
                Mātāpitā paramā bandhavānaṃ
                nāssa tatiyo anukampakatthi
                tesaṃpi guyhaṃ paramaṃ na saṃse
                mantassa bhedaṃ parisaṅkamāno.
                Mātāpitā bhaginī bhātaro ca
                sahāyā vā yassa honti sapakkhā
                tesampi guyhaṃ paramaṃ na saṃse
                mantassa bhedaṃ parisaṅkamāno.
         Bhariyā ce purisaṃ vajjā   komārī piyabhāṇinī
         puttarūpayasūpetā        ñātisaṅghapurakkhatā
                tassāpi guyhaṃ paramaṃ na saṃse
                mantassa bhedaṃ parisaṅkamānoti.
     Tattha amaroti amaraṇasabhāvo satto nāma natthi. Paññāvidhā
natthīti nakāro padasandhikāro. Paññāvidhā atthīti attho. Idaṃ
Vuttaṃ hoti nāgarāja loke amaropi natthi paññāvidhāpi atthi
sā aññesaṃ paññākoṭṭhāsasaṅkhātā paññāvidhā attano jīvitahetu
na ninditabbāti. Athavā paññāvidhāti paññāsadisā na ninditabbā
nāma aññā dhammajāti natthi taṃ kasmā nindisīti. Yesaṃ pana
paññāvidhaṃpi na ninditabbantipi pāṭho. Tesaṃ ujukameva. Saccenāti
ādīsu vacīsaccena ca sucaritadhammena ca paññāsaṅkhātāya dhitiyā ca
indriyadamena ca alabbhaṃ dullabhaṃ aṭṭhasamāpattimaggaphalanibbānasaṅkhātaṃpi
visesaṃ abyāharati āvahati taṃ nipphādeti naro idha tasmā nārahasi
acelaṃ nindituṃ attānameva garaha acelena hi attano
paññavantatāya upāyakusalatāya ca vañcetvā tvaṃ rahassaṃ guyhamantaṃ
pucchitoti attho. Paramāti ete ubho bandhavānaṃ uttamabandhavā
nāma. Nāssa tatiyoti assa puggalassa mātāpitūhi añño tatiyo
satto anukampako nāma natthi. Mantassa bhedaṃ parisaṅkamāno
paṇḍito tesaṃ mātāpitūnampi paramaṃ guyhaṃ na saṃseyya tvaṃ pana
mātāpitūnampi akathetabbaṃ acelakassa kathesīti attho. Sahāyā vāti
suhadayamittā vā. Sapakkhāti petteyyamātulapitucchāmātucchādayo
samānapakkhā ñātayo. Tesaṃpīti etesaṃpi ñātimittānaṃ na katheyya
tvaṃ pana acelakassa kathesi attanova kujjhassūti dīpeti. Bhariyā
ceti komārī piyabhāṇinī puttehi ca rūpena ca yasena ca upetā
evarūpā bhariyāpi ce ācikkhāhi me tava guyhanti vadeyya tassāpi
na saṃseyya.
Tato parā āha
        na guyhamatthaṃ vivareyya       rakkheyya naṃ yathā nidhiṃ
        na hi pātukato sādhu        guyhamattho pajānatā.
        Thiyā guyhaṃ na saṃseyya       amittassa ca paṇḍito
        yo cāmisena saṃhīro        hadayattheno ca yo naro.
        Guyhamatthamasambuddhaṃ          sambodhayati yo naro
        mantabhedabhayā tassa         dāsabhūto titikkhati.
        Yāvanto purisassatthaṃ        guyhaṃ jānanti mantinaṃ
        tāvanto tassa ubbegā     tasmā guyhaṃ na visajje.
                Vivicca bhāseyya divā rahassaṃ
                rattiṃ giraṃ nātivelaṃ pamuñce
                upassūtikā hi suṇanti mantaṃ
                tasmā manto khippamupeti bhedanti.
Pañca gāthā ummaṅgajātake pañcapaṇḍitapañhe āvibhavissanti.
Tato parāsu
                yathāpi ayonagaraṃ mahantaṃ
                advārakaṃ ayasaṃ bhaṇḍasālaṃ
                samantakhātāparikhāupetaṃ
                evampi me te idha guyhamantā.
                Ye guyhamantā avikiṇṇavācā
                daḷhā sadatthesu narā dujivhā
                Ārā amittā byavajanti tehi
                āsīvisā vāriva sattasaṅghāti
dvīsu gāthāsu.
     Tattha bhaṇḍasālanti āpaṇādīhi sālāhi sampannaṃ.
Samantakhātāparikhāupetanti samantā khātāhi parikhāhi upagataṃ. Evampi
meti evampi me mayhante purisā khāyanti katareyeva idha guyhamantā.
Idaṃ vuttaṃ hoti yathā advārakassa ayomayanagarassa manussānaṃ
upabhogaparibhogo antova hoti na abbhantarimā bahi nikkhamanti
na bāhirā anto pavisanti aparāparaṃ sañcāro chijjati guyhamantā
purisā evarūpā honti attano guyhaṃ attano antoyeva
jirāpenti na aññassa kathentīti. Daḷhā sadatthesūti attano
atthesu thirā. Dujivhāti paṇḍarakanāgaṃ ālapati. Byavajantīti
paṭikkamanti. Āsīvisā vāriva sattasaṅghāti ettha vāti nipātamattaṃ.
Āsīvisā sattasaṅghā rivāti attho. Yathā āsīvisato sattasaṅghā
jīvitukāmā manussā ārā paṭikkamanti evaṃ tehi guyhamantehi
narehi ārā amittā paṭikkamanti upagantuṃ okāsaṃ na labhantīti
vuttaṃ hoti.
     Evaṃ supaṇṇena dhammena kathite paṇḍarako
                hitvā gharaṃ pabbajito acelo
                naggo muṇḍo carati ghāsahetu
                Tamhi nukho vivariṃ guyhamatthaṃ
                atthā ca dhammā ca apagatamhā.
                Kathaṃkaro hoti supaṇṇarāja
                kiṃsīlo kena vatena vattaṃ
                samaṇo caraṃ hitvā mamāyitāni
                kathaṃkaro saggamupeti ṭhānanti
āha.
     Tattha ghāsahetūti nissirīko kucchipūraṇatthāya khādanīyabhojanīye
pariyesanto carati. Apagatamhāti apagatā parihīnamhā. Kathaṃkaroti
idaṃ nāgarājā naggassa samaṇabhāvaṃ ñatvā samaṇapaṭipattiṃ pucchanto
āha. Tattha kiṃsīloti katarena samannāgato. Kena vatenāti
katarena vatasamādānena vattanto. Samaṇo caranti pabbajjāya
caranto taṇhāmamāyitāni hitvā kathaṃ samitapāpasamaṇo nāma hoti.
Sagganti kathaṃ karontova suṭṭhu aggaṃ devanagaraṃ so samaṇo upetīti.
     Supaṇṇo āha
                hiriyā titikkhāya damena khantiyā
                akkodhano pesuṇiyaṃ pahāya
                samaṇo paraṃ hitvā mamāyitāni
                evaṃkaro saggamupeti ṭhānanti.
     Tattha hiriyāti samma nāgarāja ajjhattabahiddhā samuṭṭhānehi
hirottappehi titikkhā saṅkhātāya adhivāsanakhantiyā indriyadamena ca
Upeto akujjhanasīlo pisuṇavācaṃ pahāya taṇhāmamāyitāni ca hitvā
pabbajjāya caranto samaṇo nāma hoti evaṃkaroyeva ca etāni
hiriādīni kusalāni karonto saggamupeti ṭhānanti.
     Imaṃ supaṇṇarājassa dhammakathaṃ sutvā paṇḍarako jīvitaṃ yācanto
                mātāva puttaṃ taruṇaṃ tanujaṃ
                sampassatā sabbagattaṃ phareti
                evampi me tvaṃ pāturahu dijinda
                mātāva puttaṃ anukampamānoti
gāthamāha.
     Tassattho yathā mātā tanujaṃ attano sarīrajātaṃ taruṇaṃ
puttaṃ sampassatā disvā taṃ ure nipajjāpetvā thaññaṃ pāyentī
puttaṃ samphassena sabbaṃ attano gattaṃ phareti napi mātā
puttato yāti na putto mātito evampi me tvaṃ pāturahu
pātubhūto. Dijindāti dijarāja tvaṃpi mātāva puttaṃ mudukena
hadayena anukampamāno maṃ passa jīvitaṃ me dehīti.
     Athassa supaṇṇo jīvitaṃ dadanto itaraṃ gāthamāha
                handajja tvaṃ mucca vadhā dujivha
                tayo hi puttā nahi añño atthi
                antevāsī dinnako atrajo ca
                rajassu puttaññataro me ahosīti.
        Tattha muccāti muñca. Ayameva vā pāṭho. Dujivhāti
Taṃ ālapati. Añño catuttho putto nāma natthi. Antevāsī
dinnako atrajo cāti sippaṃ vā uggaṇhanto pañhaṃ vā suṇanto
santike nivaṭṭho. Dinnakoti ayante putto hotūti parehi
dinno. Rajassūti abhiramassu. Aññataroti tīsu puttesu aññataro
antevāsiputto me tvaṃ jātoti dīpeti.
     Evañca pana vatvā ākāsā otaritvā taṃ bhūmiyaṃ patiṭṭhāpesi.
     Tamatthaṃ pakāsento satthā dve gāthā abhāsi
                iccevaṃ vākyaṃ visajji supaṇṇo
                bhūmyaṃ patiṭṭhāya dijo dujivhaṃ
                muttajja tvaṃ sabbabhayātivatto
                thalūdake hohi mayābhigutto.
                Ātaṃkinaṃ yathā kusalo bhiṃsako
                pipāsitānaṃ rahadova sīto
                vesmaṃ yathā himasītaṭṭitānaṃ
                evampi te saraṇamahaṃ bhavāmīti.
     Tattha iccevaṃ vākyanti iti evaṃ vacanaṃ vatvā taṃ nāgarājaṃ
visajji visajjesi. Bhūmyanti so sayampi bhūmiyaṃ patiṭṭhāya dijo
taṃ dujjivhaṃ samassāsento mutto ajja tvaṃ ito paṭṭhāya
sabbabhayāni ativatto thale ca udake ca mayā abhigutto rakkhito
hohīti āha. Ātaṃkinanti gilānānaṃ. Evampi teti evaṃ ahaṃ
te saraṇaṃ bhavāmi.
     Gaccha tvanti taṃ uyyojesi. So nāgabhavanaṃ pāvisi.
Itaropi supaṇṇabhavanaṃ gantvā mayā paṇḍarakanāgo sapathaṃ katvā
saddahāpetvā visajjito kīdisaṃ nukho mayi tassa hadayaṃ
vīmaṃsissāmi nanti nāgabhavanaṃ gantvā supaṇṇavātaṃ akāsi. Taṃ disvā
nāgo supaṇṇarājā maṃ gahetuṃ āgato bhavissatīti maññamāno
byāmasahassamattaṃ attabhāvaṃ māpetvā pāsāṇe ca vālukañca
gilitvā bhāriko hutvā naṅguṭṭhaṃ heṭṭhā katvā bhogamatthake phaṇaṃ
dhārayamāno nipajjitvā supaṇṇarājānaṃ ḍaṃsitukāmo viya ahosi.
Taṃ disvā supaṇṇo itaraṃ gāthamāha
        saddhiṃ katvā amittena      aṇḍajena jalāmbuja
        vivari yadā ḍaṃsayasi         kuto te bhayamāgatanti.
     Taṃ sutvā nāgarājā tisso     gāthā abhāsi
        saṅketheva amittamhi       mittasmiṃpi na vissase
        abhayā bhayamuppannaṃ         api mūlāni kantati.
        Kathaṃ nu vissase tyamhi      yenāsi kalaho kato
        niccayattena ṭhātabbaṃ       so disabbhi na rajjati.
                Vissāsaye na ca naṃ vissaseyya
                asaṅkito ca saṅkito bhaveyya
                tathā tathā viññū parakkameyya
                yathā yathā bhāvaṃ paro na jaññāti.
     Tattha abhayāti abhayaṭṭhānabhūtā mittamhā bhayaṃ uppannaṃ
jīvitasaṅkhātāni mūlāneva kantati. Tyamhīti tasmiṃ. Yenāsīti yena
saddhiṃ kalaho kato ahosi. Niccayattenāti niccapaṭiyattena.
So disabbhi na rajjatīti yo niccayattena abhitiṭṭhati so attano
sattūhi saddhiṃ vissāsavasena na rajjati tato tesaṃ yathākāmakaraṇīyo
na hotīti attho. Vissāsayeti paraṃ attani vissāsaye taṃ pana
sayaṃ na vissāseyya parena asaṅkito attāva taṃ saṅkito
bhaveyya. Bhāvaṃ paroti yathā yathā paṇḍito parakkamati tathā
tathā tassa parobhāvaṃ na jānāti tasmā paṇḍitena viriyaṃ
kattabbamevāti dīpeti.
     Iti te aññamaññaṃ sallapitvā samaggā sammodamānā
ubhopi acelakassa assamaṃ agamiṃsu.
     Tamatthaṃ pakāsento satthā āha
                te devavaṇṇā sukhumālarūpā
                ubho samā sujayā puññakkhandhā
                upāgamuṃ kādambiyaṃ acelaṃ
        missībhūtā assavāhāva nāgāti.
     Tattha samāti samānarūpā sadisasaṇṭhānā hutvā. Sujayāti
sukhavayā parisuddhā. Ayameva vā pāṭho. Puññakkhandhāti
katakusalatāya puññakkhandhā viya. Missībhūtāti hatthena hatthaṃ
gahetvā kāyamissībhāvaṃ upagatā. Assavāhāva nāgāti dhure
Yuttakā rathavāhā dve assā viya purisanāgā tassa assamaṃ
agamaṃsu.
     Gantvā ca pana supaṇṇarājā cintesi ayaṃ nāgarājā
acelakassa jīvitaṃ na dassati etaṃ dussīlaṃ na vandissāmīti. So bahi
ṭhatvā nāgarājānameva tassa santikaṃ pesesi. Taṃ sandhāya itaraṃ
gāthamāha
                tato have paṇḍarako acelaṃ
                sayamevupāgamma idaṃ avoca
                muttajjahaṃ sabbabhayātivatto
        na hi nūna tuyhaṃ manaso piyamhāti.
     Tattha piyamhāti dussīlanaggabhoggamusāvādi nūna mayaṃ tava manaso
nappiyā ahumhāti paribhāsi.
     Tato acelo itaraṃ gāthamāha
                piyo hi me āsi supaṇṇarājā
                asaṃsayaṃ paṇḍarakena saccaṃ
                so rāgaratto ca akāsi etaṃ
                pāpakammaṃ sampajāno na mohāti.
     Tattha paṇḍarakenāti tayā paṇḍarakena so mama piyataro ahosi
saccametaṃ. Soti so ahaṃ tasmiṃ supaṇṇe rāgena ratto hutvā
etaṃ pāpakammaṃ jānanto akāsiṃ na mohena ajānantoti.
     Taṃ sutvā nāgarājā dve gāthā abhāsi
                Na me piyaṃ appiyaṃ vāpi hoti
                sampassato lokamimaṃ parañca
                susaññatānaṃ hi viyañjanena
                asaññato lokamimañcarāsi.
                Ariyāvakāsosi anariyarūpo
                asaññato saññatasannikāso
                kaṇhābhijātiko anariyarūpo
                pāpaṃ bahuṃ duccaritaṃ acarīti.
     Tattha na meti ambho dussīlanaggamusāvādi pabbajitassa hi
imañca parañca lokaṃ sampassato piyaṃ vā me appiyaṃ vāpi meti
na hoti tvaṃ pana susaññatānaṃ sīlavantānaṃ byañjanena
pabbajitaliṅgena asaññato hutvā imaṃ lokaṃ vañcento carasi.
Ariyāvakāsosīti ariyapaṭirūpakosi. Asaññatoti kāyādīhi asaññatosi.
Kaṇhābhijātikoti kāḷakasabhāvo. Anariyarūpoti ahirikasabhāvo.
Acarīti akāsi.
     Iti naṃ garahitvā idāni abhisapanto imaṃ gāthamāha
        aduṭṭhassa tvaṃ dubbhi    dubbhī ca pisuṇo casi
        etena saccavajjena   muddhā te phalatu sattadhāti.
     Tassattho ambho dubbhi tvaṃ aduṭṭhassa mittassa dubbhī
casi pisuṇo casīti etena saccavajjena muddhā te sattadhā phalatūti.
     Iti nāgarājassa sapantasseva acelassa sīsaṃ sattadhā phali.
Nisinnaṭṭhāneyevassa bhūmi vivaraṃ adāsi. So paṭhaviṃ pavisitvā
avīcimhi nibbatti. Nāgarājasupaṇṇarājānopi attano bhavanameva
agamaṃsu.
     Satthā tassa paṭhavīpaviṭṭhabhāvaṃ pakāsento osānagāthamāha
                tasmāhi mittānaṃ na dubbhitabbaṃ
                mittadubbho hi pāpiyo natthi añño
                āsittasatto nihato paṭhabyā
                indassa vākyena hi saṃvaro hatoti.
     Tattha tasmāti yasmā mittadubbhikammassa pharuso vipāko
tasmā. Āsittasattoti āsittavisena satto. Indassāti
nāgindassa vākyena. Saṃvaroti ahaṃ saṃvare ṭhitosmīti paṭiññāya
eva paññāto ājīvako hatoti.
     Satthā imaṃ dhammadesanaṃ āharitvā na bhikkhave idāneva
pubbepi devadatto musāvādaṃ katvā paṭhaviṃ paviṭṭhoti vatvā jātakaṃ
samodhānesi tadā acelo devadatto ahosi nāgarājā sārīputto
supaṇṇarājā pana ahamevāti.
                   Paṇḍarakajātakaṃ niṭṭhitaṃ.
                        Aṭṭhamaṃ.
                      -----------



             The Pali Atthakatha in Roman Book 41 page 283-301. http://84000.org/tipitaka/atthapali/read_rm.php?B=41&A=5817              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=41&A=5817              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=2387              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=9787              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=10571              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=10571              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]