ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 41 : PALI ROMAN Jā.A.7 vīsati-cattālīsa

page206.

Jayaddisajātakaṃ cirassaṃ vata meti idaṃ satthā jetavane viharanto ekaṃ mātuposakaṃ bhikkhuṃ ārabbha kathesi. Paccuppannavatthu sāmajātakasadisaṃ. Tadā pana satthā porāṇakapaṇḍitā kāñcanamālaṃ setacchattaṃ pahāya mātāpitaro posesunti vatvā tena yācito atītaṃ āhari. Atīte kapillaraṭṭhe uttarapañcālo nāma rājā ahosi. Tassa aggamahesī gabbhaṃ paṭilabhitvā puttaṃ vijāyi. Tassā purimabhave ekā sapattī kujjhitvā tuyhaṃ jātapajaṃ khādituṃ samatthā bhavissāmīti patthanaṃ ṭhapetvā yakkhinī ahosi. Sā tadā okāsaṃ labhitvā tassā passantiyāva taṃ allamaṃsapesivaṇṇakumāraṃ gahetvā murumurāyantī khāditvā pakkāmi. Dutiyavārepi tatheva akāsi. Tatiyavāre pana tassā pasūtigharaṃ paviṭṭhakāle gehaṃ parivāretvā daḷhaṃ ārakkhaṃ akaṃsu. Vijātadivase yakkhinī āgantvā puna dārakaṃ aggahesi. Devī yakkhinīti mahāsaddamakāsi. Āvudhahatthā purisā āgantvā deviyā dinnasaññāya yakkhiniṃ anubandhiṃsu. Sā khādituṃ okāsaṃ alabhantī tato palāyitvā udakaniddhamanaṃ pāvisi. Dārako ca mātāti saññāya tassā thanaṃ mukhena gaṇhi. Sā puttasinehaṃ uppādetvā tato palāyitvā susānaṃ gantvā dārakaṃ pāsāṇaleṇe katvā paṭijaggi. Athassa anukkamena vaḍḍhamānassa manussamaṃsaṃ

--------------------------------------------------------------------------------------------- page207.

Āharitvā adāsi. Ubhopi manussamaṃsaṃ khāditvā tattha vasiṃsu dārako attano manussabhāvaṃ na jānāti yakkhinīputtosmīti saññāya so attabhāvaṃ jahitvā antaradhāyituṃ na sakkoti. Athassa sā antaradhānatthāya ekaṃ mūlaṃ adāsi. So mūlānubhāvena antaradhāyitvā manussamaṃsaṃ khādanto vicari. Yakkhinī vessavaṇamahārājassa veyyāvaccatthāya gatā tattheva kālamakāsi. Devīpi catutthavāre aññaṃ puttaṃ vijāyi. So yakkhiniyā muttattā arogo ahosi. Paccāmittaṃ yakkhiniṃ jinitvā jātattā jayaddisakumārotissa nāmaṃ akaṃsu. So vayappatto sabbasippe nipphattiṃ patvā chattaṃ ussāpetvā rajjamanusāsi. Tadā bodhisatto tassā aggamahesiyā kucchismiṃ nibbatti. Alīnasattukumārotissa nāmaṃ akaṃsu. So vayappatto uggahitasippo hutvā uparājā ahosi. So yakkhinīputto aparabhāge pamādena taṃ mūlaṃ nāsetvā antaradhāyituṃ asakkonto dissanarūpova susāne manussamaṃsaṃ khādati. Manussā taṃ disvā bhītatasitā āgantvā rañño upakkosiṃsu deva eko yakkho dissamānarūpo susāne manussamaṃsaṃ khādati so anukkamena nagaraṃ pavisitvā manusse māretvā khādissati taṃ gāhāpetuṃ vaṭṭatīti. Rājā sādhūti paṭissuṇitvā gaṇhatha nanti āṇāpesi. Te balanikāyā gantvā susānaṃ parivāretvā aṭṭhaṃsu. Yakkhinīputto naggo ubbiggamānarūpo maraṇabhayabhīto viravanto manussānaṃ antaraṃ pakkhandi.

--------------------------------------------------------------------------------------------- page208.

Manussā yakkhoti maraṇabhayabhītā dvidhā bhijjiṃsu. Sopi tatova palāyitvā araññaṃ pāvisi na puna manussapathaṃ āgacchi. So ekaṃ mahāvattaniaṭaviṃ nissāya maggapaṭipannesu ekekaṃ gahetvā araññaṃ pavisitvā māretvā khādanto ekasmiṃ nigrodhamūle vāsaṃ kappesi. Atheko satthavāhabrāhmaṇo aṭavipālānaṃ sahassaṃ datvā pañcahi sakaṭasatehi taṃ maggaṃ paṭipajji. Manussayakkho viravanto pakkhandi. Bhītā manussā urena nipajjiṃsu. So brāhmaṇaṃ gahetvā palāyanto khāṇunā pāde viddho aṭavipālesu anubandhantesu brāhmaṇaṃ chaḍḍetvā gantvā attano vasanarukkhamūle nipajji. Tassa tattha nipannassa sattame divase jayaddisarājā migavadhaṃ āṇāpetvā nagarā nikkhami. Taṃ nagarā nikkhamantamattameva takkasilavāsī nando nāma mātuposakabrāhmaṇo catasso satārahagāthā ādāya āgantvā addasa. Jayaddisarājā nivattetvā suṇissāmīti tassa nivāsanagehaṃ dāpetvā migavadhaṃ gantvā yassa passena migo palāyati tasseva so gīvāti āha. Atha eko pasadamigo uṭṭhahitvā rañño abhimukho gantvā palāyi. Amaccā parihāsaṃ kariṃsu. Rājā khaggaṃ gahetvā taṃ anubandhitvā tiyojanamatthake patvā khaggena naṃ paharitvā dve khandhāni katvā kājenādāya āgacchanato manussayakkhassa nipannaṭṭhānaṃ patvā dabbatiṇesu nisīditvā thokaṃ visamitvā gantuṃ ārabhi. Atha

--------------------------------------------------------------------------------------------- page209.

Naṃ so uṭṭhāya tiṭṭha kuhiṃ gacchasi bhakkhosi meti hatthe gahetvā paṭhamaṃ gāthamāha cirassaṃ vata me udapādi ajja bhakkho mahā sattamibhattakāle kutosi ko vāsi tadiṃgha brūhi ācikkha jātiṃ vidito yathāsīti. Tattha bhakkho mahāti mahābhakkho. Sattamibhattakāleti pāṭipadato paṭṭhāya nirāhārassa sattamiyaṃ bhattakāle. Kutosīti kuto āgatosi. Rājā yakkhaṃ disvā bhīto ūrutthambhaṃ patvā palāyituṃ nāsakkhi satiṃ paccupaṭṭhapetvā dutiyaṃ gāthamāha pañcālarājā migavaṃ paviṭṭho jayaddiso nāma yadi suto te carāmi gacchāni vanāni cāhaṃ pasadimaṃ khāda mamajja muñcāti. Tattha migavaṃ paviṭṭhoti migavadhāya raṭṭhā nikkhanto. Gacchānīti pabbatapassāni. Pasadanti pasadamigaṃ. So taṃ sutvā yakkho tatiyaṃ gāthamāha seneva tvaṃ paṇasi sassamāno mameso bhakkho pasado yaṃ vadesi taṃ khādiyāna pasadaṃ jighaññaṃ khādissaṃ pacchā na vilāpakāloti.

--------------------------------------------------------------------------------------------- page210.

Tattha senevāti mama santakeneva. Paṇasīti voharesi attānaṃ vikkīṇasi. Sassamānoti hiṃsayamāno. Taṃ khādiyānāti taṃ pasadamaṃsaṃ khāditvā. Jighaññanti ghasitukāmosmi. Khādissanti tasmā etaṃ pacchā khādissāmi. Na vilāpakāloti mā vilapasi nāyaṃ vilāpakāloti vadati. Taṃ sutvā rājā nandabrāhmaṇaṃ saritvā catutthaṃ gāthamāha na catthi mokkho mama vikkayena gantvāna paccāgamanāya paṇhe taṃ saṅgaraṃ brāhmaṇassappadāya saccānurakkhī punarāvaṭṭissanti tattha na catthīti sace mayhaṃ vikkayenapi na mokkho atthi. Gantvānāti evaṃ sante ajja imaṃ migamaṃsaṃ khāditvā mama nagaraṃ gantvā. Paṇheti pageyeva sve pātarāsakāle pañcāgamanatthāya paṭiññaṃ gaṇhāhīti adhippāyo. Taṃ saṅgaranti mayā dhanante dassāmīti brāhmaṇassa saṅgaro kato taṃ tassa datvā idaṃ mayā vuttaṃ saccaṃ anurakkhanto ahaṃ puna āgamissanti attho. Taṃ sutvā yakkho pañcamaṃ gāthamāha kiṃ kammajātaṃ anutappatī taṃ pattaṃ samīmaṃ maraṇassa rāja ācikkha me taṃ api sakkuṇemu anujāyituṃ āgamanāya paṇheti.

--------------------------------------------------------------------------------------------- page211.

Tattha kammameva kammajātaṃ. Anutappatī tanti taṃ anutappati. Pattanti upagataṃ. Api sakkuṇemūti api nāma taṃ tava sokakāraṇaṃ sutvā pātova āgamanāya taṃ anujānituṃ sakkuṇeyyāmāti attho. Rājā taṃ kāraṇaṃ kathento chaṭṭhaṃ gāthamāha katā mayā brāhmaṇassa dhanāsā taṃ saṅgaraṃ paṭimokkaṃ na muttaṃ taṃ saṅgaraṃ brāhmaṇassappadāya saccānurakkhī punarāvaṭṭissanti. Tattha paṭimokkaṃ na muttanti catasso satārahagāthā sutvā dhanante dassāmīti paṭiññāya mayā attani paṭimuñcitvā ṭhapitaṃ taṃ na muttaṃ dhanassa adinnattāti. Taṃ sutvā yakkho sattamaṃ gāthamāha yā te katā brāhmaṇassa dhanāsā taṃ saṅgaraṃ paṭimokkaṃ na muttaṃ taṃ saṅgaraṃ brāhmaṇassappadāya saccānurakkhī punarāvaṭṭassūti. Tattha punarāvaṭṭassūti puna āgacchassu. Evañca pana vatvā rājānaṃ visajjesi. So tena vissaṭṭho tvaṃ mā cintayi ahaṃ pātova āgamissāmīti vatvā magganimittāni sallakkhento attano balanikāyaṃ upagantvā balanikāyaparivuto nagaraṃ pavisitvā nandabrāhmaṇaṃ pakkosāpetvā mahārahe āsane

--------------------------------------------------------------------------------------------- page212.

Nisīdāpetvā gāthā sutvā cattāri sahassāni datvā yānaṃ āropetvā imaṃ takkasilameva nethāti manusse datvā brāhmaṇaṃ uyyojetvā dutiyadivase paṭigantukāmo hutvā puttaṃ āmantetvā anusāsi. Tamatthaṃ pakāsento satthā dve gāthā abhāsi muttova so porisādassa hatthā gantvā sakaṃ mandiraṃ kāmakāmī taṃ saṅgaraṃ brāhmaṇassappadāya āmantayī puttamalīnasattuṃ. Ajjeva rajjaṃ abhisecayassu dhammañca raṭṭhesu janesu cāpi adhammakāro ca te māhu raṭṭhe gacchāmihaṃ porisādassa ñanteti. Tattha alīnasattunti evaṃnāmakaṃ kumāraṃ. Pāliyaṃ pana alīnasattanti likhitaṃ. Ajjeva rajjanti putta rajjaṃ te dammi tvaṃ ajjeva muddhani abhisecayassu. Ñanteti tyante santiketi attho. Taṃ sutvā kumāro dasamaṃ gāthamāha kiṃ kamma kubbaṃ tava deva pāde nārādhayiṃ tadicchāmi sotuṃ yamajja rajjamhi udassaye tuvaṃ rajjaṃpi niccheyyaṃ tayā vinā ahanti. Tattha kubbanti karonto. Yamajjāti yena anārādhakammena

--------------------------------------------------------------------------------------------- page213.

Ajja maṃ rajjamhi tvaṃ. Udassayeti ussāpesi patiṭṭhāpesi taṃ me ācikkha ahaṃ hi tayā vinā rajjaṃpi na icchāmīti attho. Taṃ sutvā rājā anantaraṃ gāthamāha na kammunā ca vacasā tāta aparādhitohaṃ tuviyaṃ sarāmi saddhiñca katvā porisādakena saccānurakkhī punahaṃ gamissanti. Tattha aparādhitoti aparādhaṃ ito ahaṃ. Tuviyanti tava santikaṃ. Idaṃ vuttaṃ hoti tāta ahaṃ ito tava kammato vā tava vacanato vā kiñci mama appiyaṃ aparādhaṃ na sarāmi. Saddhiñca katvāti maṃ pana migavadhaṃ gataṃ eko yakkho maṃ khādissāmīti gaṇhi athāhaṃ brāhmaṇassa dhammakathaṃ sutvā tassa sakkāraṃ katvā sve pātarāsakāle āgamissanti tena purisādena saddhiṃ saccaṃ katvā āgato tasmā saccaṃ anurakkhanto puna tattha gamissāmi tvaṃ rajjaṃ kārehīti vadati. Taṃ sutvā kumāro gāthamāha ahaṃ gamissāmi idheva hohi natthi tato jīvato vippamokkho sace tuvaṃ acchasiyeva rāja ahaṃpi gacchāmi ubho na homāti. Tattha idhevāti tvaṃ idheva hohīti. Tatoti tassa santikā jīvantassa mokkho nāma natthi. Ubhoti evaṃ sante ubhopi na bhavissāmāti.

--------------------------------------------------------------------------------------------- page214.

Taṃ sutvā rājā gāthamāha addhā hi tāta satānesa dhammo maraṇā ca me dukkhataraṃ tadassa kammāsapādo taṃ yadā paccitvā pasayha khāde bhidārukkhamūleti. Tassattho addhā esa tāta satānaṃ paṇḍitānaṃ dhammo sabhāvo yuttaṃ tvaṃ vadesi apica kho pana mayhaṃ maraṇatopetaṃ dukkhataraṃ assa yadā taṃ so kammāsapādo. Bhidārukkhamūleti tikhiṇe rukkhamūle bhitvā pacitvā pasayha balakkārena khādeyyāti. Taṃ sutvā kumāro gāthamāha pāṇena te pāṇamahaṃ nimissaṃ mā tvamagā porisādassa ñante etañca te pāṇamahaṃ nimissaṃ tasmā mataṃ jīvitassa varemīti. Tattha nimissanti ahaṃ idheva tava pāṇena mama pāṇaṃ parivatteyyaṃ. Tasmāti yasmā etaṃ pāṇaṃ tava pāṇenāhaṃ nimissaṃ tasmā tava jīvitassatthāya mama maraṇaṃ varemi maraṇameva vaṇṇemi varemi icchāmīti attho. Taṃ sutvā rājā puttassa balaṃ jānanto sādhu tāta gacchāti sampaṭicchi. So mātāpitaro vanditvā nagarā nikkhami. Tamatthaṃ pakāsento satthā upaḍḍhagāthamāha

--------------------------------------------------------------------------------------------- page215.

Tato have dhitimā rājaputto vanditvā mātu pitu ca pādeti. Tattha pādeti pāde vanditvā nikkhamantoti attho. Athassa mātāpitaropi bhaginīpi bhariyāpi amaccaparijanehi saddhiṃyeva nikkhamiṃsu. So nagarā nikkhamitvā pitaraṃ maggaṃ pucchitvā suṭṭhu vavatthapetvā mātāpitaro vanditvā sesānaṃ ovādaṃ datvā acchambhīto kesarasīho viya maggaṃ āruyha yakkhāvāsaṃ pāyāsi. Taṃ gacchantaṃ disvā mātā sakabhāvena saṇṭhāretuṃ asakkontī paṭhaviyaṃ patati. Pitā bāhā paggayha mahantena saddena kandati. Tamatthaṃ pakāsento satthā upaḍḍhagāthaṃ āha dukkhinissa mātā nipatī paṭhabyā pitassa paggayha bhujāni kandatīti. Upaḍḍhagāthaṃ vatvā tassa pitarā payuttaṃ mātarā bhaginībhariyāhi ca kataṃ saccakiriyaṃ pakāsento aparāpi catasso gāthā abhāsi taṃ gacchantaṃ tāva pitā viditvā parammukho vandati pañjalīko somo ca rājā varuṇo ca rājā pajāpatī candimā suriyo ca etehi gutto porisādakamhā anuññāto sotthi paccehi tāta.

--------------------------------------------------------------------------------------------- page216.

Yaṃ daṇḍakirañño gatassa mātā rāmassakā sotthānaṃ suguttā tante ahaṃ sotthānaṃ karomi etena saccena sarantu devā anuññāto sotthi paccehi putta. Āvī rahovāpi manopadosaṃ nāhaṃ sare jātumalīnasatte etena saccena sarantu devā anuññāto sotthi paccehi tāta. Yasmā ca me anadhimanosi sāmi na cāpi me manasā appiyosi etena saccena sarantu devā anuññāto sotthi paccehi sāmīti. Tattha parammukhoti ayaṃ me putto parammukho gacchatīti viditvā. Pañjalīkoti tasmiṃ kāle sirasi añjaliṃ patiṭṭhapetvā vandati devatā namassati. Porisādakamhāti porisādassa santikā tena anuññāto sotthinā paccehi. Rāmassakāti rāmassa akāsi. Eko kira bārāṇasivāsī rāmo nāma mātuposako mātāpitaro paṭijagganto vohāratthāya gato daṇḍakirañño vijite kumbhavatiṃ nāma nagaraṃ gantvā navavidhena vassena sakalaraṭṭhe vināsiyamāne mātāpitūnaṃ guṇaṃ sari. Atha naṃ mātāpitupaṭṭhānadhammassa phalena devatā sotthinā

--------------------------------------------------------------------------------------------- page217.

Ānayitvā mātuyā adaṃsu. Taṃ kāraṇaṃ sutavasena āharitvā evamāha. Sotthānanti sotthibhāvaṃ. Taṃ pana kiñcāpi devatā kariṃsu. Mātupaṭṭhānaṃ nissāya nibbattattā pana mātā akāsīti vuttaṃ. Taṃ te ahanti ahaṃpi te tameva sotthānaṃ karomi maṃ nissāya tatheva tava sotthibhāvo hotūti attho. Athavā. Karomīti gacchāmi. Etena saccenāti sace devatāhi tassa sotthinā ānītabhāvo sacco etena saccena mātāpitūnaṃ sarantu devatā rāmaṃ viya taṃpi ānetvā mama dassantūti attho. Anuññātoti porisādena gacchāti anuññāto. Devatānaṃ ānubhāvena sotthi paṭiāgaccha puttāti vadati. Jātumalīnasatteti jātu ekaṃsena alīnasatte mama bhātike ahaṃ sammukhā vā parammukhā vā manopadosaṃ na sarāmi na mayā tamhi manopadoso katapubboti evamassa kaniṭṭhā saccamakāsi. Yasmā ca me anadhimanosi sāmīti mama sāmi alīnasattu yasmā tvaṃ anadhimanosi maṃ anabhibhavitvā anatikkamitvā aññaṃ manena patthesi. Na cāpi me manasā appiyosīti mayhaṃpi ca manasā tvaṃ appiyo na hosi aññamaññaṃ piyasaṃvāsāva mayanti evamassa aggamahesī saccamakāsi. Kumāro pitarā akkhātanayena yakkhāvāsamaggaṃ paṭipajji. Yakkhopi khittiyā nāma bahumāyā honti ko jānāti kiṃ bhavissatīti rukkhaṃ abhiruhitvā rañño āgamanaṃ olokento nisīdi. So kumāraṃ

--------------------------------------------------------------------------------------------- page218.

Āgacchantaṃ disvā pitaraṃ nivattetvā putto āgato bhavissati natthi me bhayanti otaritvā tassa piṭṭhiṃ dassento nisīdi. So āgantvā tassa purato aṭṭhāsi. Atha yakkho gāthamāha brahā uju cārumukho katosi na mamaṃ jānāsi vane vasantaṃ luddañca maṃ ñatvā porisādakaṃ ko sotthimājānamidhāvajeyyāti. Tattha ko sotthimājānamidhāvajeyyāti kumārako nāma puriso attano sotthibhāvaṃ jānanto gacchanto idhāgaccheyya tvaṃ ajānanto āgatoti maññeti. Taṃ sutvā kumāro gāthamāha jānāmi idha luddaṃ porisādaṃ na taṃ vijānāmi vane vasantaṃ ahañca puttosmi jayaddisa mamajja khāda pituno pamokkhāti. Tattha pamokkhāti pamokkhahetu ahaṃ pitu jīvitaṃ datvā idhāgato tasmā taṃ muñca maṃ khādāhīti attho. Tato yakkho gāthamāha jānāhi puttosi jayaddisassa tādiso vo mukhavaṇṇo ubhinnaṃ

--------------------------------------------------------------------------------------------- page219.

Sudukkaraññeva kataṃ tavedaṃ yo mattumicche pituno pamokkhāti. Tattha tādiso voti tādiso vo tumhākaṃ ubhinnaṃ sadisova mukhavaṇṇoti attho. Kataṃ tavedanti idaṃ tava kammaṃ sudukkaraṃ. Tato kumāro gāthamāha na dukkaraṃ kiñcimahettha maññe yo mattumicche pituno pamokkhā mātu ca hetū paralokagamyā sukhena saggena ca sampayuttoti. Tattha kiñcimahettha maññeti kiñci ahaṃ ettha na maññāmi. Idaṃ vuttaṃ hoti yakkho puggalo pitu vā pamokkhatthāya mātu vā hetu. Paralokagamyāti paralokaṃ gantvā. Sukhena saggenāti sagge nibbattanakena sukhena sampayutto bhavati. Mattumiccheti marituṃ icchati tasmā ahaṃ ettha mātāpitūnaṃ atthāya jīvitapariccāge kiñci dukkaraṃ na maññāmīti. Taṃ sutvā yakkho kumāra maraṇassa abhāyanakasatto nāma natthi tvaṃ kasmā na bhāyasīti pucchi. So tassa kathento dve gāthā abhāsi ahañca kho attano pāpaṃ kareyyaṃ āvī raho vāpi sare na jātu

--------------------------------------------------------------------------------------------- page220.

Saṅkhātajātīmaraṇohamasmi yatheva me idha tathā paratthaṃ. Khādajja maṃ dāni mahānubhāvaṃ karassu kiccāni imaṃ sarīraṃ rukkhassa vā te papatāmi aggā chādamāno mayhaṃ tvamadesi maṃsanti. Tattha sare na jātūti ekaṃseneva na sarāmi. Saṅkhātajātīmaraṇohamasmīti ahaṃ ñāṇena suparicchinnajātimaraṇo jātasatto amaraṇadhammo nāma natthīti jānāmi. Yatheva me idhāti yatheva mama idha tathā paraloke yathā ca paraloke tathā idhāpi maraṇato mutti nāma natthīti idaṃ me ñāṇena suparicchinnaṃ. Karassu kiccānīti iminā sarīrena kattabbakiccāni kara imante mayā nissaṭṭhaṃ sarīraṃ. Chādamāno mayhaṃ tvamadesi maṃsanti mayi rukkhaggā patitvā mate mama sarīrato tvaṃ chādayamāno rocayamāno yaṃ yaṃ icchasi taṃ taṃ maṃsaṃ adesi khādeyyāsīti attho. Yakkho tassa vacanaṃ sutvā bhīto hutvā na sakkā imassa maṃsaṃ khādituṃ upāyena taṃ palāpessāmīti cintetvā imaṃ gāthamāha idañca te ruccati rājaputta cajjasi pāṇaṃ pitu pamokkhā tasmātiha tvaṃ taramānarūpo sambhañja kaṭṭhāni jalehi agginti.

--------------------------------------------------------------------------------------------- page221.

Tattha jalehīti araññaṃ pavisitvā sāradārūni āharitvā aggiṃ jāletvā niddhūme aṅgāre kara tattha te maṃsaṃ pacitvā khādissāmīti dasseti. So tathā katvā tassa santikaṃ agamāsi. Taṃ kāraṇaṃ pakāsento satthā itaraṃ gāthamāha tato have dhitimā rājaputto dārū samāhattha mahantamaggiṃ ādīpayitvā paṭivedayittho ādīpito dāni mahāyamaggīti. Yakkho aggiṃ katvā āgataṃ kumāraṃ oloketvā ayaṃ puriso sīho viya maraṇāpissa bhayaṃ natthi mayā ettakaṃ kālaṃ evaṃ nibbhayo nāma na diṭṭhapubboti lomahaṃsajāto kumāraṃ punappunaṃ olokento nisīdi. Kumāro tassa kiriyaṃ disvā gāthamāha khādajja maṃ dāni pasayhakārī kiṃ maṃ muhuṃ pekkhasi haṭṭhalomo tathā tathā tuyhamahaṃ karomi yathā yathā maṃ chādamāno adesīti. Tattha muhunti punappunaṃ. Tathā tathā tuyhamahanti ahaṃ tuyhaṃ tathā tathā vacanaṃ karomi idāni kiṃ karissāmi yathā yathā maṃ chādayamāno rocayamāno adesi khādissasi tasmā khādajja manti. Athassa vacanaṃ sutvā yakkho gāthamāha

--------------------------------------------------------------------------------------------- page222.

Ko tādisaṃ āharati khāditāse dhamme ṭhitaṃ saccavādiṃ vadaññuṃ muddhāpi tassa vipphaleyya sattadhā yo tādisaṃ saccavādiṃ adeyyāti. Taṃ sutvā kumāro sace maṃ na khāditukāmosi atha kasmā dārūni bhañjāpetvā aggiṃ kāresīti vatvā palāyissati nukho noti tuvaṃ parigaṇhanatthāyāti vutte tvaṃ idāni maṃ kathaṃ parigaṇhissasi yvāhaṃ tiracchānayoniyaṃ nibbatto sakkassa devarañño attānaṃ parigaṇhituṃ na adāsinti vatvā idaṃ hi so brāhmaṇaṃ maññamāno saso avāsesi sake sarīre teneva so candimā devaputto sasaṭṭhako kāmaduhajja yakkhoti āha. Tassattho idampi so sasapaṇḍito brāhmaṇo esoti brāhmaṇaṃ maññamāno ajja idaṃ sarīraṃ khādetvā idheva vasāti evaṃ sake sarīre attano sarīraṃ dātuṃ āvāsesi vasāpesīti attho. Sarīrañcassa bhakkhatthāya adāsi. Sakko pabbatarasaṃ pīḷetvā ādāya candamaṇḍale sasalakkhaṇaṃ akāsi. Tato paṭṭhāya teneva sasalakkhaṇena so candimā devaputto sasi sasīti paññāyi. Evaṃ sasaṭṭhako lokassa kāmaduho pemavaḍḍhamāno ajja yakkho virocati. Kappaṭṭhiyaṃ

--------------------------------------------------------------------------------------------- page223.

Hetaṃ pāṭihāriyanti. Taṃ sutvā yakkho kumāraṃ visajjento gāthamāha cando yathā rāhumukhā pamutto virocate pannaraseva bhānumā evaṃ tuvaṃ porisādā pamutto viroca kapille mahānubhāva āmodayaṃ pitaraṃ mātarañca sabbo ca te nandatu ñātipakkhoti. Tattha bhānumāti suriyo. Idaṃ vuttaṃ hoti yathā pannarase rāhumukhā mutto cando vā bhānumā vā virocati evaṃ tvaṃpi mama santikā mutto kapillaraṭṭhe viroca mahānubhāvāti. Nandatūti tussatu. Gaccha mahāvīrāti mahāsattaṃ uyyojesi. Sopi taṃ nibbisevanaṃ katvā pañca sīlāni datvā yakkho nukho esa noti parigaṇhanto yakkhānannāma akkhīni rattāni honti animmilāni ca chāyā na paññāyati acchambhitā honti nāyaṃ yakkho manusso esa mayhaṃ kira pituno tayo bhātaro yakkhiniyā gahitā tesu tāya dve khāditā bhavissanti eko puttasinehena paṭijaggito bhavissati iminā tena bhavitabbaṃ imaṃ netvā mayhaṃ pitu ācikkhitvā rajje paṭicchāpessāmīti cintetvā ehi bho na tvaṃ yakkho pitu me jeṭṭhabhātikosi ehi mayā saddhiṃ gantvā kulasantake rajje chattaṃ ussāpehīti vatvā itarena nāhaṃ manussoti vutte na

--------------------------------------------------------------------------------------------- page224.

Tvaṃ mayhaṃ saddahasi atthi pana so yassa saddahasīti pucchitvā atthi asukaṭṭhāne dibbacakkhutāpasoti vutte taṃ ādāya tattha agamāsi. Tāpaso te disvā kiṃ karontā pitāputtā araññe vicarathāti vatvā tesaṃ ñātibhāvaṃ kathesi. Porisādo tassa saddahitvā tāta tvaṃ gaccha ahaṃ ekasmiṃyeva attabhāve dubbidho jāto na me rajjenattho pabbajissāmihanti tāpasassa santike isipabbajjaṃ pabbaji. Atha naṃ kumāro vanditvā nagarameva agamāsi. Tamatthaṃ pakāsento satthā āha tato have dhitimā rājaputto katañjalī paggayha porisādaṃ tenānuññāto sotthi sukhī arogo paccāgamā kapillamalīnasattoti. Gāthaṃ vatvā nāgaranegamādīhi katakiriyaṃ dassento osānagāthamāha taṃ negamā jānapadā ca sabbe hatthārohā rathikā pattikā ca namassamānā pañjalikā upāgamuṃ namatthu te dukkarakārakosīti. Rājā kumāro kira āgatoti sutvā paccuggamanaṃ akāsi. Kumāro mahājanaparivuto gantvā rājānaṃ vandi. Atha naṃ so pucchi tāta kathaṃ tādisā porisādā muttosīti. Tāta nāyaṃ yakkho tumhākaṃ jeṭṭhabhātiko esa mayhaṃ petteyyoti taṃ sabbaṃ pavuttiṃ ārocetvā

--------------------------------------------------------------------------------------------- page225.

Tumhehi mama petteyyaṃ daṭṭhuṃ vaṭṭatīti āha. Rājā taṃ khaṇaññeva bheriñcārāpetvā mahantena parivārena tāpasānaṃ santikaṃ agamāsi. Mahātāpaso tassa yakkhiniyā ānetvā akhādetvā positakāraṇañca yakkhābhāvakāraṇañca tesaṃ ñātibhāvañca sabbaṃ vitthārena kathesi. Rājā ehi bhātika rajjaṃ kārehīti āha. Alaṃ mahārājāti. Tenahi etha uyyāne vasissatha ahaṃ vo catūhi paccayehi upaṭṭhahissāmīti. Na gacchāmi mahārājāti. Rājā tesaṃ assamapadato avidūre ekaṃ pabbatantaraṃ bandhitvā mahantaṃ taḷākaṃ kāretvā kedāre sampādetvā mahājanaṃ kulasahassaṃ ānetvā mahāgāmaṃ nivesetvā tāpasānaṃ bhikkhācāraṃ paṭṭhapesi. So gāmo cullakammāsadammanigamo nāma jāto. Suttaso mahāsattena porisādassa damitapadeso nāma pana mahākammāsadammanigamo nāmāti veditabboti. Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi. Saccapariyosāne mātuposakatthero sotāpattiphale patiṭṭhahi. Tadā mātāpitaro mahārājakulāni ahesuṃ tāpaso sārīputto porisādo aṅgulimālo kaniṭṭhā uppalavaṇṇā aggamahesī rāhulamātā alīnasattukumāro pana ahamevāti. Jayaddisajātakaṃ niṭṭhitaṃ. Tatiyaṃ. ----------


             The Pali Atthakatha in Roman Book 41 page 206-225. http://84000.org/tipitaka/atthapali/read_rm.php?B=41&A=4224&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=41&A=4224&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=2296              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=9309              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=9975              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=9975              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]